<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
atha vajragarbhapramukhāḥ sarvaḍākinyaḥ saṃśayaprāptā daurmanasprāptā bhagavantaṃ vajrasattvam evam āhuḥ |
bhagavān saṃśayam apanayatu | (1)
caryāpaṭale yad ākhyātaṃ gītaṃ nāṭyañ ca siddhidaṃ |
tatra saṃdeho me vartate kiṃ gītaṃ nāṭyañ ca kiṃ || (2)
devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇaṃ |
tatra saṃdeho me vartate kiṃ mudryaṃ kasya mudraṇaṃ || (3)
mantrapaṭale yat proktaṃ nairātmyādeś ca bījakaṃ |
tatra me bhrāntiḥ saṃjātā kiṃ bījaṃ kasya bījakaṃ || (4)
kulapaṭale yāḥ khyātā nāḍyo dviṣoḍaśātmikāḥ |
viśuddhiṃ tāsāṃ kathayantu bhagavanto bhrāntir me 'bhūt || (5)
bhagavān āha ||
kollaïre ṭṭhia bolā mummuṇire kakkolā
ghaṇa kibiḍa ho vājjaï karuṇe kiaï na rolā (6)
tahi baru khājjaï gāḍe maanā pijjaï
hale kāliñjara paṇiaï dunduru tahi vajjiaï
caüsama kacchuri sihlā kappura lāiaï
mālaïndhana śāliñja tahi bharu khāiaï (7)
preṃkhaṇa kheṭa karante śuddhāśuddha na muṇiaï
niraṃsua aṃga caḍābī tahiṃ ja sarāba paṇiaï
malayaje kunduru bāṭaï ḍiṇḍima tahiṇ ṇa vajjiaï (8)
nāṭyaṃ śrīherukarūpeṇa amuṣitasmṛtiyogataḥ |
bhāvanā raktacittenāviratābhyāsacetasā || (9)
vajradharmais tathā buddhair yoginībhiś ca mātṛbhiḥ |
ābhyāṃ gītanāṭyābhyāṃ gīyate nṛtyate paraṃ || (10)
gaṇarakṣā tv anenaivātmarakṣā tathaiva ca |
anenaiva vaśaṃ loke mantrajāpaṃ tv anena tu || (11)
sādaraṃ gīyate yatra sādaraṃ yatra nṛtyate |
Lgaṇādhyakṣaṃ puraskṛtyaṃ tatra ghrāṇan tu lakṣayet || (12)
laśunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ |
karpūraṃ mālayajaṃ tadanu gītādhiṣṭhānaṃ lakṣayet || (13)
rutaṃ haṃsasya bhṛṃgasya śrūyate gītaśeṣataḥ |
gomāyor api śabdañ ca bāhyodyāne tu lakṣayet || (14)
mudraṇaṃ liṅgaṇāṅkaṃ ca aṅkena lakṣate kulaṃ |
vyasta kulaṃ bhāvanāyogān na siddhi nāpi sādhakaḥ || (15)
nairātmyāṃ dveṣamudreṇa vajrāṃ ca mohamudrayā |
gaurīṃ piśunamudreṇa vārīṃ rāgeṇa mudrayet || (16)
īrṣyāmudrayā ḍākinīñ ca pukkasīṃ dveṣamudrataḥ |
śavarīṃ mohamudreṇa caṇḍālīṃ piśunamudrayā || (17)
ḍombīṃ rāgamudreṇa punar gaurīñ ca dveṣataḥ |
caurīṃ mohamudreṇa vetālīṃ piśunamudrayā || (18)
ghasmarīṃ rāgamudreṇa bhūcarīṃ mohamudrataḥ |
khecarīṃ rāgamudreṇa mudraṇaṃ jānatecchayā || (19)
aler ādī nairātmyā vajrāler dvitīyakaṃ |
āles tṛtīyakaṃ gaurī caturthaṃ vāriyoginī || (20)
pañcamaṃ vajraḍākī ca ṣaṣṭamaṃ pukkasī matā|
śavarī saptamaṃ caiva caṇḍālī aṣṭamaṃ smṛtā|| (21)
navamaṃ ḍombinī caiva punar gaurī dvipañcakaṃ|
caurī ekādaśaṃ khyātaṃ vetālī dvādaśaṃ mataṃ|| (22)
ghasmarī trayodaśakaṃ caturdaśakaṃ bhūcarī|
pañcadaśamaṃ khecarī yoginīnāṃ svabījakaṃ|| (23)
kulapaṭale yā nāḍyaḥ kathitā dviṣoḍaśātmikāḥ|
nāḍidvayadvayaikekā yoginyaḥ kramaśo matāḥ|| (24)
lalanā rasanā avadhūtī nairātmyayoginī matāḥ|
sarvaśeṣāṃ tyajed yatnāt ṣoḍaśī na kalā yataḥ|| (25)
kasmād dhetoḥ|| arthakriyākaraṇatvāt||
bodhicittaṃ bhavec candraṃ pañcadaśakalātmakaṃ|
ālirūpaṃ mahāsaukhyaṃ yoginyas tasyāṃśakāḥ|| (26)
vajragarbha āha||
karpūraṃ kin na vai tyājyaṃ sarvayoginīsaṃbhavaṃ|
Lsahajānandasvabhāvan cāvyayaṃ pīvaraṃ khagaṃ|| (27)
bhagavān āha|| evam etad yathā vadasi||
vajragarbha āha|| kenopāyenotpādanīyaṃ bodhicittaṃ|| (28)
bhagavān āha||
maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca|
bodhicittam utpādayed vaivṛtisaṃvṛtirūpakaṃ|| (29)
saṃvṛtaṃ kundasaṃkāśaṃ vivṛtaṃ sukharūpiṇaṃ|
strīkakkolasaukhāvatyām evaṃkārasvarūpake|| (30)
sukhasya rakṣaṇād eva sukhāvatīti śabditaṃ|
buddhānāṃ bodhisattvānām ādhāraṃ vajradhāriṇāṃ|| (31)
evam eva tu saṃsāraṃ nirvāṇam evam eva tu|
saṃsārād ṛte nānyan nirvāṇam iti kathyate|| (32)
saṃsāraṃ rūpaśabdādyāḥ saṃsāraṃ vedanādayaḥ|
saṃsāram indriyāṇy eva saṃsāraṃ dveṣakādayaḥ|| (33)
amī dharmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ|
amūḍhaḥ saṃsaran śuddhyā saṃsāro nirvṛtāyate|| (34)
nirvṛti bodhicittaṃ tu vivṛtisaṃvṛtirūpakaṃ|
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ|| (35)
śyāmāṃ dhīrāṃ kulīnān tu sihlakarpūrasaṃbhavāṃ|
svābhiṣiktāṃ tu hevajre sukeśāṃ sādhakapriyāṃ|| (36)
madanaṃ pāyayet tasyāṃ svayañ caiva pibet tataḥ|
paścād anurāgayen mudrāṃ svaparārthaprasiddhaye|| (37)
kakkole bolakaṃ kṣiptvā kunduruṃ kurute vratī|
tasmin yoge samudbhūtaṃ karpūraṃ na tyajed budhaḥ|| (38)
na kareṇa tato gṛhyet śuktikayā na śaṅkhakaiḥ|
amṛtaṃ jihvayā grāhyam edhanāya balasya vai|| (39)
karpūram eva nairātmyā sukhaṃ nairātmyarūpiṇaṃ|
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale|| (40)
ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā ||
saiva bhagavatī prajñā utpannakramayogataḥ || (41)
na sā dīrghā na sā hrasvā na caturasrā na vartulā ||
Lsvādagandharasāritā sahajānandakāriṇī || (42)
tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca ||
tayā sārddhaṃ bhavet siddhir mahāmudrāsukhaṃdadā || (43)
rūpaṃ śabdas tathā gandho rasaḥ sparśas tathaiva ca ||
dharmadhātusvabhāvaś ca prajñayaivopabhujyate || (44)
saiva sahajarūpā tu mahāsukhā divyayoginī ||
saiva maṇḍalacakraṃ tu pañcajñānasvarūpiṇī || (45)
ādarśajñānarūpā sā samatājñānabhāvinī ||
sadbhūtapratyavekṣā ca kṛtyānuṣṭhāna saiva tu || (46)
suviśuddhadharmadhātu sā saivāhaṃ maṇḍalādhipaḥ ||
saiva nairātmyayoginī svarūpaṃ dharmadhātukaṃ || (47)
vajragarbha āha ||
cakrabhāvanāmārgeṇa devatānāṃ yathodayaṃ ||
bhagavatā kathitaṃ pūrvaṃ samvaraṃ kathayasva me || (48)
bhagavān āha ||
yoginyā dehamadhyasthaṃ akārasamvarasthitaṃ ||
yathā bāhyaṃ tathādhyātmaṃ samvaraṃ tat prakāśitaṃ || (49)
bolasaukhyaṃ mahāmudrā vajrāyatanam upāyakaṃ ||
anayā guhyasamāpatyā bāhyadvandvaṃ nirdarśitaṃ || (50)
trikāyaṃ dehamadhye tu cakrarūpeṇa kathyate ||
trikāyasya pañcajñānaṃ cakramahāsukhaṃ mataṃ || (51)
dharmasaṃbhoganirmāṇaṃ mahāsukhaṃ tathaiva ca ||
yonihṛtkaṇṭhamasteṣu trayaḥ kāyā vyavasthitāḥ || (52)
aśeṣāṇān tu sattvānāṃ yatrotpattiḥ pragīyate ||
tatra nirmāṇakāyaḥ syān nirmāṇaṃ sthāvaraṃ mataṃ || (53)
utpadyate nirmīyate anena nirmāṇikaṃ mataṃ ||
dharmaś cittasvarūpan tu dharmakāyo hṛdi bhavet || (54)
sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇaṃ ||
kaṇṭhe saṃbhogacakraṃ <ca> mahāsukhaṃ śirasi sthitaṃ || (55)
evaṃkāre ca niṣyandaṃ vipākaṃ dharmacakrataḥ ||
puruṣakāraṃ saṃbhoge vaimālyaṃ sukhacakrake || (56)
phalaṃ caturvidhaṃ proktaṃ niṣyandādyair vibheditaṃ ||
karmabhug bhagavatī prajñā karmamārutacoditā || (57)
yathā kṛtaṃ tathā bhuktaṃ niṣyanda iti śabditam ||
vipākaṃ tadviparyāsaṃ karmaṇy alpe mahat phalaṃ ||
puruṣakāram upārjanaṃ vaimalyaṃ yogaśuddhitaḥ || (58)
sthāvarī nirmāṇacakre tu nirmāṇaṃ sthāvaraṃ yataḥ ||
Lsarvāstivāda dharmacakre ca dharmavādasamudbhavaḥ || (59)
saṃvidī saṃbhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ ||
mahāsaṅghī mahāsukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ || (60)
nikāya kāyam ity uktam udāraṃ vihāram ucyate ||
vītarāgād bhavet yonau jarāyu jvalacīvaraṃ || (61)
upādhyāyī tathā jananī vandanaṃ mastakāñjaliḥ ||
śikṣāpadaṃ jagatkṛtyaṃ mantrajāpam ahan tathā|| (62)
akāraṃ yonicakrasya hakāraṃ mahāsukhasya ca ||
jāto bhikṣur dhvananamantro nagnaḥ śirastuṇḍamuṇḍitaḥ || (63)
ābhiḥ sāmāgribhiḥ sattvā buddhā eva na saṃśayaḥ ||
bhūmayo daśamāsāś ca sattvā daśabhūmīśvarāḥ | (64)
atha sarvā devyo nairātmyayoginīpramukhāḥ || tadyathā|| locanā māmakī ca pāṇḍurā ca tārā ca bhṛkuṭī ca cundā ca parṇaśavarī ca ahomukhā ca || evaṃ pramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavismayam āpannā || (65) etāṃ bhāratīṃ śrutvā mūrcchitāḥ santrastā avanau patitā || dhūnaprāptāḥ tāḥ sarvadevīr dṛṣṭvā saṃstauti vajrī punar utthāpanāya ca || (66)
khiti jala pavaṇa hūtāsānaha tumhe bhāīṇi devī
sunaha pavañcami tatum ahu jo ṇa jānaī kovi || (67)
svapnavad bhagavato vacanaṃ śrutvā sarvās tā jīvaprāptā abhuvan || (68)
bhagavān āha ||
sattvā buddhā eva kiṃ tu āgantukamalāvṛtāḥ ||
tasyāpakarṣanāt sattvā buddhā eva na saṃśayaḥ || (69)
devya āhuḥ |||
evam etad bhagavan satyaṃ na mṛṣā|||
bhagavān āha || (70)
ghasmaï garalaha bhakkhāṇahi jo nicceḍya ṇa loa ||
mohavaïvarjitā tatumaṇa tatva para tuṭua soa || (71)
tathā nivṛtyupāyajñā hevajreṣu kṛtaśramāḥ ||
avidyādyair na gṛhyante na ca mohādibandanaiḥ || (72)
abuddho nāsti sattvaikaḥ saṃbodhāt svasya svasya ca ||
Lnarakapretatiryañ ca devāsuramanuṣyakāḥ || (73)
amedhyakīṭakādyān tu nityaṃ sukhinaḥ svabhāvataḥ ||
na jānanti yataḥ saukhyaṃ devasyāpy asurasya ca || (74)
na buddho labhate 'nyatra lokadhātuṣu kutracit ||
cittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ || (75)
caṇḍālaceṇḍakārādyā māraṇārthārthacittakāḥ ||
te 'pi hevajram āgamya sidhyante nātra saṃśayaḥ || (76)
ajñānenāvṛtā bālā imāṃ gatīm ajānakāḥ ||
saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacārake || (77)
upāyaṃ prāpya hevajram vajragarbha mahākṛpa ||
viśodhayanti viṣayān lapsyante te hy anuttaraṃ || (78)
vajragarbha āha ||
pṛthivī pukkasī khyātā katham akṣobhyamudraṇaṃ ||
mohaṃ yasmāt kakkhāṭatvaṃ kāyo vairocano mataḥ ||
pukkasī mohamudraṇaṃ mudraṇaṃ yujyate prabho || (79)
bhagavān āha ||
kāyaṃ vihāya cittasya nānyatra lalitaṃ bhavet ||
tasmād vairocanaḥ cittaṃ kāyaṃ cittena mudrayet || (80)
vajragarbha āha ||
abdhātuḥ śavarī khyātā akṣobhyo dravarūpakaḥ ||
śavarī akṣobhyamudreṇa mudraṇaṃ yujyate prabho || (81)
bhagavān āha ||
cittaṃ vihāya kāyasya sthitir anyā na dṛśyate ||
tasmāc cittaṃ bhavet mohaṃ cittaṃ mohena mudrayet|| (82)
vajragarbha āha ||
tejaś caṇḍālinī khyātā kathaṃ ratnena mudraṇaṃ ||
yujyate rāgamudreṇa caṇḍālyā nānyamudraṇaṃ || (83)
bhagavān āha ||
rāgo raktaṃ yataḥ khyātaṃ raktaṃ ca ratnasaṃbhavaḥ ||
tejo raktasvabhāvatvād rāgaṃ piśunena mudrayet|| (84)
Lvajragarbha āha ||
yasmād ḍombinī vāyur amogho vāyurūpakaḥ ||
ḍombiny amoghamudreṇa mudraṇaṃ yujyate prabho|| (85)
bhagavān āha ||
rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ ||
tasmād rāgasya mudreṇa ḍombinīṃ mudrayed budhaḥ || (86)
rūpaṃ yasmāt kakkhāṭatvaṃ gauryā vairocano mataḥ ||
pūrvoktenaiva nyāyena [gaurī] citteśenaiva mudrayet || (87)
caurīn tenaiva nyāyena vetālīñ ca tathaiva ca ||
ghasmarīñ ca tayā yuktyā mudraṇam aviparītataḥ || (88)
samāpattau sthite deve hevajre vajradhāriṇi ||
tatra pṛcchati nairātmyā sattvārthāya mahābaliṃ || (89)
evaṃkāre samāsīno vajrasattvo diśed baliṃ ||
sattvānāṃ prāṇarakṣāya vighnād vināyakād api || (90)
inda jama jala jakkha bhuta vahni vāyu rakkha
canda sujja māda bappa talapātāle aṭṭhasappa svāhā (91)
idaṃ baliṃ bhuñja jighra phulla-dhūpa-mānsa-viṅgha
aṃbha kajja savva sādha khanti kuṇi pheḍa gāda || (92)
oṃ a-kāri mukhaṃ sarvadharmāṇām ādyanutpannatvāt | oṃ āḥ hūṃ phaṭ svāhā || (93)
anena balinā yadi sarvabhūtān pūjāṃ prakurvanti śubhāya yoginaḥ |
bhavet tadā teṣu sukham anāvilaṃ devāś ca tuṣyanti jagatsubhūtayaḥ | (94)
vaśyābhicāraripusainyanāśanam uccāṭanamāraṇākarṣaṇaṃ ca
śāntisukhaṃ pauṣṭikaṃ bhavet ca | dadyāt baliṃ yadīha bhūtagaṇāya śāśvataḥ || (95)
vajragarbha āha ||
khecarī kena mudreṇa bhūcarī kasya mudrataḥ ||
kartavyaṃ mudraṇaṃ kathaṃ prāg na jñātaṃ mayā prabho (96)
Lbhagavān āha ||
triguhyaṃ cakramadhye tu kāyavākcittabhedataḥ ||
adhorddhvamadhyamaṃ sthānaṃ cakramadhye vyavasthitaṃ || (97)
bhūcarī kāyamudrī syād adhomukhī kāyavajriṇī ||
khecarī rāgamudrī ca ūrddhvamukhī vāgvajriṇī || (98)
cittavajrī ca nairātmyā cittan nairātmyarūpakaṃ ||
cittaṃ madhyamakaṃ sthānaṃ nairātmyā tena madhyajā || (99)
kulāni ṣaḍvidhāny āhur vistareṇa prakāśayet ||
trividhaṃ pañcavidhaṃ caiva kathyate śṛṇu yoginī|| (100)
akṣobhya vairocana ratnasambhava amitaprabha amoghasiddhi vajrasattvaḥ || dveṣa moha piśuna rāga īrṣyā saukhyaṃ || (101)
śuddhyā nayānukramato hi bhāvyāḥ ||
vihāya vajrasattvākhyaṃ paścāt pañcavidhaṃ kulaṃ ||
tad anuyāti traividhyaṃ moharāgadveṣakaiḥ || (102)
kulam ekan tu citteśam akṣobhyadveṣarūpiṇaṃ ||
dveṣavajraprabhāvo 'yaṃ kulaṃ ṣaṭ pañcakaṃ mataṃ || (103)
hevajrasarvatantramudraṇapiṇḍārtho nāma caturthaḥ paṭalaḥ ||