<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaṃ |
yena vijñātamātreṇa sā...
...
...dhmātakrūracetasā |
bhāvanāmātrakeṇaiva buddho pi na dṛśyate dhruvaṃ |
māraṇaṃ kriyate kṛpayā śrāvayitvā ...
...
...
Lraktam udvamantañ caiva kaṃpantaṃ muktamūrddhajaṃ |
tasya mārge sūcīn dhyātvā praviśantīm vahnirūpikāṃ |
hṛdayyaṃ hutā...
...na ca |
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati |
rahasyam paramaṃ vakṣye śṛṇu devī varānane |
bhavasya śodhanaṃ ramyam avikalpaṃ siddhi...
...
...na viddha śat rucidāyakaḥ |
tadvat saṃsārakaṃ ratna pañcakāmaguṇair yutaṃ |
acviśuddho viṣatāṃ yāti | śuddhe pīyūṣavad bhavet |
...
... śṛṇvatāṃ
kṛpayā locane rakte kṛṣṇāṅgo maitracittataḥ |
saṃgrahavastuccatuṣkeṇa catvāro 'ṅghrayaḥ smṛtāḥ |
aṣṭāsya ...
...ddho duṣṭavineyataḥ ||
māṃsena pukkasī khyātā raktena śabarī tathā |
cacṇḍālī śukram ity uktaṃ ḍombinī majjamedayoḥ |
carmma ...
...
...sva mahāsukhaṃ |
yena mantreṇa jantūnāṃ karmmāṇi yānti siddhitāṃ |
bhagavān āha | mahāvajrī vajrasāravapum mahān
śṛṇu devi mahāprājñe mantra...
...
...śobhanaṃ śūnyākrāntaṃ śuklavarṇṇaṃ | svāhāntaṃ niyojayet |
anena lakṣajāpena stambhayej jagataḥ sadā |
ādau varṇṇādhipan datvā tadanu ...
...
Lvedānām ādiman datvā prathamasya dvitīyakaṃ |
saśūnyaṃ svāhāntaṃ niyojayet prājñaḥ buddhānām apy uccāṭayet |
ādau vairocanan datvā dvi...
...
...t sarvvamānuṣān |
prathamam varṇṇeśvaran datvā pañcamasya tṛtīyaka |
saśūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukaṃ |
varṇṇajyeṣṭhaṃ punar datvā hūṁkā...
...
...mohakulan datvā puḥkāraṃ saṃprayojayet |
svāhāntaṃ punaḥ kṛtvā mācrayet suramānuṣān |
prathamasya prathaman tu vajraḍā...
...
...kinīsaṃyuktaṃ punaḥ prathamasyāgrakaṃ |
vajraḍākinīsamāyuktaṃ antaḥcsthānāṃ tṛtīyakaṃ |
punas tenaiva samāyuktaṃ upari ...
...
kurukullāyā mantraṃ
oṃkārādi caturthasya tṛtīyaṃ caurībhūṣitaṃ |
acntasthānāñ caturthaṃ picuvajrayojitaṃ |
ūṣmāṇā...
...yakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayaṃ
vairocanādi jvalajvalayojitaṃ | pañcamasya caturthan tu
antasthānāṃ prathame...
...
... dvitīyakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ caturbhujasya mantraḥ |
vairocanādi prathamasya prathamam abhyantaragaurī...
...
...Ltaṃ | hūṁkāratrayayojitaṃ pañcamasya dvitīyakaṃ | tṛtīyasya pra...
...gha... prathamasya prathamaṃ | antasthānāṃ prathamaṃ samāyuktaṃ vajrāvibhūṣitaṃ |
pañcamasya prathamaṃ ū...
...thamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ caturthasya prathamaṃ pañcamasya prathacmaṃ antasth...
...ñ ca hūṁkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ | svāhāntaṃ bhūmiśodhacnamantraḥ |
vai...
...antasthānāñ caturthakaṃ | upari vahnibhūṣitaṃ | dharmmāṇān tadanu vajradeyacm ādyanu...
...