<?xml version='1.0' encoding='UTF-8'?>
National Archives Kathmandu, 5/93 (NGMPP A 48-8)
-
National Archives Kathmandu
- Known as: NAK 5/98, NGMPP A 4808.
- Siglum: Nb
A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Proto Bengali. |
Format |
pathi |
Material |
palm leaf |
Extent |
28 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Beng script in ink.
|
History |
Date of production |
|
Place of origin |
|
athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaṃ |
yena vijñātamātreṇa sā...
...
...dhmāta⸤krūracetasā |
bhāvanāmātrakeṇaiva buddho pi na dṛśyate dhruvaṃ |
māraṇaṃ kriyate kṛpayā śrāvayitvā ...
...
...
Lraktam udvamantañ caiva kaṃpantaṃ muktamūrddhajaṃ |
tasya mārge sūcīn dhyātvā praviśantīm vahnirūpikāṃ |
hṛdayyaṃ hutā...
...⸤na ca |
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati |
rahasyam paramaṃ vakṣye śṛṇu devī varānane |
bhavasya śodhanaṃ ramyam avikalpaṃ siddhi...
...
...⸤na viddha śat rucidāyakaḥ |
tadvat saṃsārakaṃ ratna pañcakāmaguṇair yutaṃ |
acviśuddho viṣatāṃ yāti | śuddhe pīyūṣavad bhavet |
kṛpayā locane rakte kṛṣṇāṅgo maitracittataḥ |
saṃgrahavastuccatuṣkeṇa catvāro 'ṅghrayaḥ smṛtāḥ |
aṣṭāsya ...
...⸤ddho duṣṭavineyataḥ ||
māṃsena pukkasī khyātā raktena śabarī tathā |
cacṇḍālī śukram ity uktaṃ ḍombinī majjamedayoḥ |
carmma ...
...
...⸤sva mahāsukhaṃ |
yena mantreṇa jantūnāṃ karmmāṇi yānti siddhitāṃ |
bhagavān āha | mahāvajrī vajrasāravapum mahān
śṛṇu devi mahāprājñe mantra...
...
...⸤śobhanaṃ śūnyākrāntaṃ śuklavarṇṇaṃ | svāhāntaṃ niyojayet |
anena lakṣajāpena stambhayej jagataḥ sadā |
ādau varṇṇādhipan datvā tadanu ...
...
Lvedānām ādiman datvā prathamasya dvitīyakaṃ |
saśūnyaṃ svāhāntaṃ niyojayet prājñaḥ buddhānām apy uccāṭayet |
ādau vairocanan datvā dvi...
...
...⸤t sarvvamānuṣān |
prathamam varṇṇeśvaran datvā pañcamasya tṛtīyaka |
saśūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukaṃ |
varṇṇajyeṣṭhaṃ punar datvā hūṁkā...
...
...⸤mohakulan datvā puḥkāraṃ saṃprayojayet |
svāhāntaṃ punaḥ kṛtvā mācrayet suramānuṣān |
prathamasya prathaman tu vajraḍā...
...
...⸤kinīsaṃyuktaṃ punaḥ prathamasyāgrakaṃ |
vajraḍākinīsamāyuktaṃ antaḥcsthānāṃ tṛtīyakaṃ |
punas tenaiva samāyuktaṃ upari ...
...
⸤kurukullāyā mantraṃ
oṃkārādi caturthasya tṛtīyaṃ caurībhūṣitaṃ |
acntasthānāñ caturthaṃ picuvajrayojitaṃ |
ūṣmāṇā...
...⸤yakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayaṃ
vairocanādi jvalajvalayojitaṃ | pañcamasya caturthan tu
antasthānāṃ prathame...
...
...⸤ dvitīyakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ caturbhujasya mantraḥ |
vairocanādi prathamasya prathamam abhyantaragaurī...
...
...Ltaṃ | hūṁkāratrayayojitaṃ pañcamasya dvitīyakaṃ | tṛtīyasya pra...
...⸤gha... prathamasya prathamaṃ | antasthānāṃ prathamaṃ samāyuktaṃ vajrāvibhūṣitaṃ |
pañcamasya prathamaṃ ū...
...⸤thamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ caturthasya prathamaṃ pañcamasya prathacmaṃ antasth...
...⸤ñ ca hūṁkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ | svāhāntaṃ bhūmiśodhacnamantraḥ |
...⸤antasthānāñ caturthakaṃ | upari vahnibhūṣitaṃ | dharmmāṇān tadanu vajradeyacm ādyanu...