<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
athātaḥ saṃpravakṣyāmi sampuṭodghāṭalakṣaṇaṃ
yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt |
sādhyasya nābhimūle tu hastenodghāṭayed vratī |
herukapratiyogenādhyātmakakrūracetasā |
bhāvanāmātrakeṇaiva buddho vinaśyate dhruvaṃ |
māraṇaṃ kriyate kṛpayā śrāvayitvā gurau munau
sāsanācpakārī ca gurubuddhanāśakas tathā |
yan tu dṛṣṭvā yathārūpam adhomukhaṃ bhāvayet |
raktam udvamahanaṃ caiva prakampantaṃ muktamūrddhajaṃ |
tasya mārge suciṃ dhyāyāt praviśantīṃ vahnirūpicṇīm |
hṛdaye hutāśanaṃ bījaṃ dṛṣṭvā mārayati tatkṣaṇaṃ |
asmin tantre na hotavyaṃ mudrābandhakriyā na ca |
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati
rahasyaṃ paramaṃ cvakṣye śṛṇu devi varānane |
bhavasya śodhanaṃ ramyam avikalpaṃ siddhidāyakaṃ |
paśya devi mahāratnaṃ jvālāmālākulaṃ vapuḥ|
ayoga syād aviddhena viddhaṃ śad rucidāyakaḥ |
tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yutaṃ |
aviśuddho viṣatāṃ yāti śuddhe piyūṣavad bhavet
saṃsāraṃ herukākāraṃ jagaduttāraṇaṃ prabhu |
yena rūpeṇa sambhūtaṃ tam ahaṃ vacmi śṛṇvatāṃ |
kṛpayā locane rakte kṛṣṇāṅgo maitracittataḥ |
L...
...mokṣāṣṭau śūnyatāḥ ṣoḍaśa bhujāḥ smṛtāḥ |
mātreṇa pañcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ |
mānsena pukkasī ... sabarī prakalpi...
caṇḍālī śukram ity uktaṃ | ḍombinī majjamedayoḥ |
carmma bodhyaṅgasaptan tu asthi satyacatuṣṭayaṃ |
mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha
...ntreṇa jantūnāṃ karmmāṇi yānti siddhitāṃ |
bhagavān āha | c mahāvajrī vajrasāravapur mmahān |
śṛṇu devi mahāprājñe | mantraṃ te kathayāmy ahaṃ |
ādau ...canaṃ dattvā uṣmāṇān tu caturthakaṃ |
pukkasīśobhacnaṃ śūnyākrāntaṃ śuklavarṇṇaṃ svāhāntaṃ ...
anena lakṣajāpena stambhayej jagataḥ sadā |
ādau varṇṇā...paṃ datvā tata khecarikāṃ tataḥ |
svāhāntaṃ yojitaṃ kṛtvā buddhāc... vasīkaret |
vedānām ādimaṃ dattvā prathamasya dvitīyakaṃ
saśūnyaṃ svāhāntaṃ yojaye... prājñaḥ | buddhānām apy uccāṭayet |
ādau vairocanaṃ dattvā dvitīyasya tṛtīyakam ||
...
...
...
...yuktaṃ svāhāntaṃ mahābhicārukaṃ |
varṇṇajyeṣṭhaṃ punar ddatvā hūṃkāraṃ rakta...nnibhaṃ |
svāhāntaṃ ākarṣayet sadyaṃ rambhādīnāṃ tilottamā |
ādau mohakulaṃ ghuḥkāraṃ saṃprayojayet |
svāhāntaṃ punaḥ kṛtvā mārayet suramānuṣān
L... |
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...Lantasthānāṃ tṛtīyaṃ ghasmarībhūṣitaṃ | prathamasya prathamaṃ | ... vajrābhūṣitam |
kṣakāraṃ caurībhūṣitaṃ | pratha pañcamasya prathamaṃ | uṣmāṇāñ caturthaṃ vajraḍākinībhūṣitaṃ | śūnyākrāntaṃ triguṇīkṛtaṃ phaṭsvāhāntaṃ dvibhujasya
nairātmā prathamasya prathamaṃ | dvitīyasya prathamaṃ | tṛtīyasya prathamaṃ | caturthasya prathamaṃ | pañcamasya prathamaṃ | antasthānāṃ prathamaṃ | uṣmāṇāṃ prathamaṃ | vairocanādi svāhāntaṃ | purakṣobhanamantraṃ lakṣajāpaḥ |
antasthānāṃ cdvitīyaṃ kṣakāradvayaṃ | hūṃkāratrayaṃ | vairocanādi phaṭkāravidarbhitaṃ | svāhāntaṃ bhūmiśodhanamantra |
vairocanādi tadanu āḥvajrā hūṃkārāntaṃ khānapānādhicṣṭhānaṃ
vairocanādi tadanu ākāro mukhaṃ | uṣmāṇāṃ tṛtīyaṃ antasthānāṃ caturthakaṃ | upari vahnibhūṣitaṃ | dharmmāṇāṃ tadanu vajrādeyaṃ c ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhā | sarvvabhautikabalimantraḥ |
mantroddhārapaṭalo navamaḥ || ||