<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaṃ |
yena vijñātamātrena sādhakaḥ siddhim āpnuyāt ||
sādhyasya nābhimūle tu hastenotpāṭayed vratī |
śrīherukapratiyogena ādhmātaLkrūracetasā ||
bhāvanāmātrakenaiva buddho pi nasyate dhruvaṃ |
māraṇa kriyate kṛpayā śrāvayitvā gurau munau ||
śāsanāpakārī ca gurubuddhanāśakas tathā |
yan tum dṛṣṭvā yathārūpam adhomum bhāvayet ||
craktam udvamantaṃ caiva kaṃpantaṃ muktamūrddhajaṃ |
tasya mārge sūcī dhyāyāt praviśāntī vahnirūpakāṃ ||
hṛdaye hutāsanaṃ bījaṃn cdṛṣṭvā mārayet tatkṣaṇāt |
asmin tantre na hotavyaṃ mudrābandhaṃ kriyā na ca ||
paṭhitasiddhiṃ mahātantra dhyānamātreṇa sidhyacti |
rahasyaṃ paramaṃ vakṣye śṛṇu devī varāṇane ||
bhavasya sodhanaṃ ramyam avikalpaṃ siddhidāyakaṃ |
paśya devi mahāratnaṃ jvāclāmālākulaṃ vapuḥ ||
ayogyaḥ syād aviddhena viddha sat ruvidāyakaṃ |
taddharmmaṃsārakaṃ ratnaṃ paṃcakāmaguṇair yutaḥ ||
aviśuddho viṣayatāṃ yāti suddhaḥ pīyūṣavad bhavet |
saṃsāra herukākāraṃ jagaduttāraṇaṃ prabhuḥ ||
Lyena rūpeṇa saṃbhūtaṃ tam ahaṃ varmmi śṛṇvatāṃ |
kṛpayā locane rakte kṛṣṇāṅgo maityacittataḥ ||
saṃgrahavastucatuṣkeṇa catvāra apaḥ smṛtāḥ |
aṣṭāsyaṃ vimokṣāṣṭau bhujāḥ ṣoḍaśa sūnyatāḥ ||
ctreṇa paṃcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ |
mānsena pukkasī kuryāt rakṣe sabarī prakalpitā ||
caṇḍālī śukram ity uktaṃ cḍombinī majjamedayoḥ |
carmma bodhyaṅgasaptan tu asthi satyacatuṣṭayaṃ || ||
devyovāca ||
mantroddhāraṃ bhavet kīdṛk kathaya cmahāsukha |
yena mantreṇa jaṃtūnāṃ karmāṇi siddhatāṃ ||
bhagavān āha || mahāvajrī vajrasāravapur mahān |
śṛṇu devi cmahāprājñe mantraṃ te kathayāmy ahaṃ ||
ādau vairocanaṃ datvā ūṣmāṇān tu caturthakaṃ |
pukkasīsobhanaṃ __​_​ nyākrāntaṃ śucklavarṇṇaṃ svāhāntan niyojayet |
anena lakṣajāpeṇa stambhayej jagataḥ sadā ||
ādau varṇṇādhipaṃ datvā tadanu khecarikān tataḥ |
svāhāntan niyojitaṃ kṛtvā buddhānn api vaśīkaret ||
vedānāLm ādimaṃ datvā prathamasya dvitīyakaṃ |
saśūnya svāhānta niyojayet prājño buddhānām apy uccāṭayet ||
ādau vairocanan datvā dvitīyasya tṛtīyakaṃ |
rayuktaṃ vāribhūṣitan saśūnyaṃ csvāhāntaṃ
dveṣayet sarvvamānuṣān ||
prathamaṃ varṇṇesvaraṃ datvā pañcamasya tṛtīyakaṃ |
saśūnyaṇ ḍākinīyuktaṃ svāchāntaṃ mahābhicārukaṃ ||
varṇṇajyeṣṭhaṃ punar ddatvā hūṁkāraṃ raktasannibhaṃ |
svāhāntam ākarṣayet sadyo rambhādīnān tilottacmāṃ ||
ādau mohakulan datvā ghuḥkāra saṃprayojayet |
svāhāntaṃ punaḥ kṛtvā mārayet suramānuṣān ||
prathamacsya prathama vajraḍākinīyojitaṃ |
ādau vairocanaṃ datvā antasthānān dvitīyakaṃ ||
vajraḍākisaṃyuktaṃ punaḥ practhamasyāgrakaṃ |
vajraḍākinisamāyuktam antasthānā tṛtīyakaṃ ||
punas tenaiva saṃyuktam upari caurīvibhūṣitaṃ |
hrīḥkāra yojayet tadanu svāhāntaṃ punar ācaret ||
kurukullāyāḥ ||
oṁkārādi Lcaturthasya tṛtīya caurīvibhūṣitaṃ |
antasthānāṃ caturthan tu picuvajraprayojitaṃ ||
uṣmāṇāṃ caturthakaṃ pukkasīvibhūṣitaṃ |
śūnyanākrānta triguṇitaṃ paṃcamasya dvitīyakaṃ |
tṛtīcyasya prathamaṃ svāhānta hevajrasya hṛdayaṃ ||
vairocanādi jvalajvalayojitaṃ | paṃcamasya caturthakam
antasthānāṃ practhamena yuktaṃ | ghasmarībhūṣitaṃ
uṣmāṇān tra caturthan tu vajraḍākinīvibhūṣitaṃ |
śūnyākrāntan tiguṇitam paṃcamasya cdvitīyaṃ |
tṛtīyasya prathamaṃ | svāhāntaṃ caturbhujasya mantraḥ |
vairocanādi prathamasya prathamaṃ abhyantaragaurīśocbhitaṃ |
tṛtīyasya prathamam abhyantaragaurīvāśitaṃ
dviguṇīkṛtaṃ paṃcamasya tṛtīyakaṃ dvitīyasya tṛtīyakaṃ vahnibhūṣitaṃ || hūṁkāratrayayojitaṃ | paṁcamasya dvitīyakaṃ | tṛtīyasya prathamaṃ svāhāntaṃ || ṣaḍbhuLsya ||
vairocanādi caturthasya prathama hutāśanaṃ saṃyuktaṃ | vetālībhūṣitaṃ | antasthānāṃ tṛtīyakaṃ ghasmarībhūṣitaṃ | prathamasya prathamaṃ antasthānaṃ prathamayojitā vaijravibhūṣitaṃ |
kṣackāraṃ caurīvibhūṣitaṃ paṃcamasya prathamaṃ | uṣmāṇāṃ caturtha vajraḍākinīvibhūṣitaṃ | sūnyākrāntaṃ triguṇitaṃ phaṭcsvāhāntaṃ || dvibhujasya ||
nairātmyā prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamañ caturthasya prathamaṃ pañcacmasya prathamaṃ | antasthānāṃ prathamaṃ ūṣmāṇāṃ prathamaṃ | vairocanādi svāhāntaṃ purakṣobhaḥ || lakṣajāpaḥ ||
antacsthānāṃ dvitīyaṃkaṃ kṣakāradvayaṃ hūṁkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntaṃ | bhūmisodhanamantraḥ ||
vairocanādi tadanu āḥhūṁkārāntaṃ khānapānādyadhisthānamantraḥ ||
vairocanādi Ltadanu akāro mukha uṣmāṇāṃ tṛtīyakaṃ antasthānāṃ caturthakaṃ | upari vahnibhūṣitaṃ | dharmmāṇāṃ tadanu vajrādeyam ādyanutpannatvāt || oṁ āḥ hūṁ phaṭ svāhā || sarvabhauctikabalimantraḥ || ||
iti maṃtroddhārapaṭalo navamaḥ || ||