<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaṃ |
yena vijñānamātreṇa sādhakaḥ sicddhim āpnuyāt |
sādhyasya nābhimūle tu hastenodghāṭa || || yed vratī |
herukapratiyogena aLdhmātmakrūracetasā |
bhāvanāmātrakenaiva buddho pi nasyate cdhruvaṃ |
māraṇaṃ kriyate kṛpayāḥ śrāvayitvā gurau munau |
sāsanāpakārī ca gurubuddha... tathā
yan tu dṛṣṭvā yathārūpam adhomukhaṃ bhāvayet |
raktam udvamacntaṃ caiva kaṃpantaṃ muktamūrddhajaṃ |
tasya mārgge sūcīn dhyāyāt pravisantī vahnirūpakaṃ |
hṛdaye hutāsanaṃ bījaṃ dṛṣṭvā mārayet tatkṣaṇāt |
asmiṃ tantre na hotavyaṃ mudrābandhakriyā cpi ca |
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati |
rahasyaṃ paramaṃ vakṣye śṛṇu devi varānane |
bhavasya sodhanaṃ ramyam avikalpasiddhidāyakaṃ |
pasya devi mahācratnaṃ jvālāmālākulaṃ vapuḥ |
ayogya syād aviddhena viduḥ sat ruvidāyakaḥ |
tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yuktaṃ |
avisuddho viṣatāṃ yānti suddho pīyūṣavacd bhavet |
saṃsāra herukākāraṃ jagaduttāraṇaḥ prabhoḥ |
yena rūpeṇa sadbhūtan tam ahaṃ vacmi sṛṇvatāṃ |
kṛpaLā locane rakte kṛṣṇāṃgo maitracittataḥ ||
saṃgrahavastucatuṣkecṇa catvāro 'ṅghrayaḥ smṛtāḥ |
aṣṭāsya vimokṣāṣṭau sūnyatā ṣoḍasa bhujā smṛtāḥ ||
mātreṇa pañcabuddhā syuḥ kruddho duṣṭavineyataḥ |
māṃsena pukkasī khyātā raktecna sabarī kalpitā |
caṇḍālī sukram ity uktaṃ ḍombinī majjamedayoḥ |
carmma bodhyaṃgasaptaṃ tu asthi satyacatuṣṭayaṃ ||
nairātmyā āha ||
mantrodhāraṃ bhavet kīdṛsaṃ kathayasva machāsukha |
yena mantreṇa jantūṇāṃ karmmāṇi yānti siddhidāṃ ||
bhagavān āha || mahāvajrī vajrasāravapur mahān ||
śṛṇu devi mahāprājño mantran te kathayāmy ahaṃ ||
ādau vairoccanaṃ dattvā ūṣmāṇaṃ tu caturthakaṃ |
pukkasīsobhanaṃ | sūnyākrāntaṃ śuklavarṇṇaṃ | svāhāntaṃ niyojayet ||
anena lakṣajāpena stambhayej jagataḥ sadā
ādau varṇṇaṃ dhīpaṃ datvā ctadanu khecarikān tataḥ |
svāhāntaṃ yojitaṃ kṛtvā buddhānām api vaśīkaret ||
vedānām ā... praLthamasya dvitīyakaṃ |
sasūnyaṃ svāhāntaṃ yojayet prājñaḥ cbuddhānām apy uccāṭayet ||
ādau vairocanaṃ datvā dvitīyasya tṛtīyakaṃ |
rayuktaṃ vāribhūṣitaṃ sasūnyaṃ svāhāsaṃyuktaṃ
dveṣayet sarvamānuṣān |
prathamavarṇesvaraṃ datvā cpañcamasya tṛtīyakaṃ |
sūnyaṃ ḍākinīyuktaṃ svāhāntaṃ mahābhicārukaṃ |
varṇṇajyeṣṭhaṃ punar datvā hūṃkāraraktasannibhaṃ
svāhāntaṃ karṣayet sadyaṃ rambhādīnān tilottamaṃ |
ādau cmohakulaṃ datvā ghuḥkāraṃ saṃprayojayet |
svāhāntaṃ punaḥ kṛtvā sādhayet suramānuṣān |
prathamasya prathaman tu vajraḍākiniyojitaṃ |
ādau vairocanaṃ datvā cantasthānān dvitīyakaṃ |
vajraḍākinisaṃyuktaṃ punaḥ prathamasyāgrakaṃ |
vajraḍākinisamāyuktaṃ antasthānān tṛtīyakaṃ |
punas tenaiva samāyuktaṃ upari cvibhūṣitaṃ |
hrīḥkāraṃ yojayet tadanu svāhāntasvāhāntaṃ punar ācaret ||
kurukullāyā mantraḥ ||
oṁLoṁkārādi caturthasya tṛtīyaṃ caurībhūṣitaṃ
antasthānāc cacturthakaṃ picuvajrayojitaṃ |
ūṣmāṇā caturthakaṃ pukkasīvibhūṣitaṃ |
sūnyenākrāntaṃ tṛguṇitaṃ pañcamasya dvitīyakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ | hevajrasya hṛdacyam || ||
vairocanādi jvala 2 yojitaṃ | pañcamasya caturtha
antasthānān prathamena yukta ghasmarībhūṣitaṃ
ūṣmāṇāñ ca caturthakam vajraḍākinipukkasībhūṣitaṃ |
cnyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ || caturbhujasya mantra ||
vairocanādi prathamasya prathamam gaurīsobhitaṃ |
tṛtīyasya cprathamaṃ abhyantaragaurīvāsitaṃ |
dviguṇitaṃ pañcamasya tṛtīyaṃ dvitīyasya tṛtīyaṃ | vahnibhūṣitaṃ hūṃkāratrayayojitaṃ | pañcamasya dvitīyaṃ | tṛtīyasya cprathamaṃ svāhāntaṃ | ṣaḍbhujasya mantraḥ || ||
vairocanādi caturthasya prathamaṃ | hutāsanasaṃyuktaṃ vettāLlībhūṣitaṃ cantasthānān tṛtīyakaṃ ghasmarībhūṣitaṃ | prathamasya prathamaṃ | antasthānāt prathamaṃ vajrībhūṣitaṃ |
kṣakāra caurībhūṣitaṃ | pañcamasya prathamaṃ ūṣmāṇāṃ caturthackaṃ vajraḍākinibhūṣitaṃ | śūnyākrāntaṃ triguṇitaṃ phaṭsvāhāntaṃ | dvibhujasya mantraḥ || ||
nairātmyā prathamasya prathamaṃ | dvitīyasya prathamaṃ | tṛtīyasya practhamaṃ | caturthasya prathamaṃ | pañcamasya prathamaṃ | antasthānān prathamam | ūṣmāṇāṃ prathamaṃ | vairocanādi svāhāntaṃ || purakṣobhanamantro lakṣajāpaḥ || ||
antacsthānān dvitīyaṃ kṣakārasya | padadviguṇitaṃ | hūṁkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntaṃ | bhūmisodhanamantraḥ ||
vairocanādi tadanu vajra hūṃckārāntam || khānapānādhiṣṭhānaṃ ||
vairocanādi tadanu Lakāro mukham ūṣmāṇaṃ tṛtīyakaṃ | antasthānāc caturthackaṃ upari vahnibhūṣitaṃ | dharmāṇān tadanu vajrādeyaṃ dyanutpannatvāt | oṁ āḥ hūṃ phaṭ svāhā || sarvabhautikabalimantraḥ || ||
hevajre mantroddhārapaṭalaḥ nācma navamaḥ || ||