<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
athāta saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇaḥ |
yena vijñātamātreṇa sādhakaḥ siddhim ācpnuyāt || ||
sādhyasya nābhimūle tu hastenotpāṭayed vratī |
herukapratiyogenādhyātmakrūracetasā |
cbhāvanāmātrakenaiva buddho pi mṛyate dhruvam |
maraṇaṃ kriyate kṛpaLyā srāvayitvā gurau munau |
sāsanāpakārī ca cgurubuddhanāyakas tathā |
jantuṃ dṛṣṭvā yathārūpam adhomukhaṃ tu bhāvayet |
raktam udvahantaṃ kaṃpantaṃ muktamūrddhajaṃ |
tasya mācrgge sucīṃ dhyāyāt pravisantī vahnirūpikāṃ |
hṛdaye hutāsanaṃ bījaṃ dṛṣṭvā mā... tatkṣaṇāt |
asmin tantre cna hotavyaṃ mudrābandhakriyā na ca |
paṭhitasiddhi mahātantraṃ dhyānamātreṇa siddhyati
rahasyaṃ paramaṃ vakṣye sṛṇu devi varānacne |
bhavasya sodhanaṃ ramyam avikalpaṃ siddhidāyakaṃ |
pasya devi mahāratnaṃ jvālāmālākula vapuḥ |
ayogyaṃ syād viddhena cviddhaḥ san rucidāyakaḥ |
tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yutaṃ |
avisuddho visatāṃ yāti viddhe pīyūṣavad bhavet |c
saṃsāraṃ herukākāraṃ jagaduttāraṇaṃ prabhum |
yena rūpeṇa saṃbhūtaṃ tam ahaṃ vacmi sṛṇvatāṃ |
... locane rakte kṛṣṇāṅgo maictracittataḥ |
saṃgrahavastucatuṣkeṇe catvāro 'ṅghrayas tathā ||
aṣṭāsya vi𑑎Lmokṣāṣṭau bhujā soḍasa śūnyatāḥ |
mātreṇa pañca cbuddhā syuḥ krūddho dṛṣṭivineyataḥ |
mānsena pukkasī khyātā raktena sabarī prakīrttitā |
caṇḍālī sukram ity uktaṃ ḍombinī cmajjamedayoḥ |
carma bodhyaṃgasaptan tu asthi satyacatuṣṭayaṃ |
mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha |
yena mantreṇa jaṃctūnāṃ karmmāṇi yānti sidhyatāṃ |
bhagavān āha | mahāvajrī vajrasāravapur mmahān |
śṛṇu devi mahāprājñā mantran te kathayāmy ahaṃ c |
ādau vairocanaṃ datvā ūṣmāṇan tu caturthakaṃ |
pukkasīsobhanaṃ sūnyākrāntāsuklavarṇṇa....... | svāhāntā nijojayet |
anena lakṣacjāpena stambhayej jagat sadā ||
ādau varṇādhipaṃ datvā tadanu khecarīkān tata |
svāhāntaṃ jojitaṃ kṛtvā buddhānām api vasīkaroti |
vecdanām ādimaṃ kṛtvā prathamasya dvitīyakaṃ |
sasūnyaṃ svāhāntaṃ yojayet | prājñaḥ buddhānām apy uccāṭayet |
ādau vairocana dactvā prathamasya dvitīyasya tṛtīyakaṃ |
ayutaṃ vāribhūṣitam | sūnyākrāntaṃ Lsvāhāntasaṃyuktaṃ
dveṣayet | sarvamānuṣān |
prathacmaṃ varṇṇesvaraṃ datvā paṃcamasya tṛtīyakam |
sasūnyaṃ ḍākinīyuktaṃ svāhānta𑑎m abhicārukaṃ |
varṇṇajyeṣṭhaṃ punar datvā hūṃkāra raktacsannibham |
svāhāntam ākarṣat sadyaḥ | rambhādīnāṃ tilottamāṃ |
ādau vaicanaṃ datvā ghuḥkāraṃ ...yojayet |
svāhācntaṃ punaḥ kṛtma sādhayet suramān |
prathamasya prathaman tu vajraḍākinīyojitam |
ādau vairocanaṃ datvā antasthānāṃ dvitīyakam |
vajraḍākinīsaṃyuktaṃ punaḥ prathamasyāgrakaṃ |
vajraḍākinī... tṛtīyakam |
punacs tenaiva samāyuktam upari caurīvibhūṣitaṃ |
...
...
...
antasthānā caturthakam | picu...
... caturthakaṃ | puckkasīvibhūṣitaṃ |
sūnyanākrānta triguṇitaṃ paṃcamasya tṛtīyakam |
tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayaṃ |
cvairocanādi jvala 2 yojitam | caturthasya caturthakaṃ |
antasthānāṃ prathaLmena yuktaṃ ghasmarīvibhūṣitaṃ |
ūṣmāṇaṃ caturthaṃ vacjraḍākinīvibhūṣitaṃ |
sūnyākrāntaṃ triguṇitaṃ | pañcamasya dvitīyakaṃ |
tṛtītṛyasya pra... caturbhujasya mantraḥ |
vaicrocanādi prathamasya prathamaṃ | abhyantare gaurīsobhitam |
tṛtīyasya prathamaṃ | abhyantare caurībhūṣitam |
dviguṇitāṃ paṃcacmasya tṛtīyakaṃ | dvitīyasya tṛtīyakam | vahnibhūṣitam | hūṁkāratrayayojitaṃ | paṃcamasya dvitīyakam | tṛtīyasya practhamaṃ svāhāntaṃ ṣaḍbhujasya |
vairocanādi caturthasya | prathamaṃ hutāśanasaṃyutam | vettālībhūṣitam | antasthānā tṛtīyackaṃ | ghasmarībhūṣitam | prathamasya prathamaṃ | antasthānā prathamena samāyuktaṃ | vajrāvibhūṣitam |
kṣakāraṃ caurīvicbhūṣitaṃ | paṃcamasya prathamaṃ ūṣmāṇañ caturthaṃ vajraḍākinīvibhūṣitam | sūnyākrāntaṃ triguṇitaṃ | phaṭsvāhāntaṃ dvibhucjasya |
nairātmyopadesasya prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīLyasya prathamaṃ | caturthasya prathamaṃ | paṃcamasya prathamaṃ | cantasthānāṃ prathamaṃ | ūṣmāṇāṃ prathamaṃ | vairocanādi svāhāntaṃ | purakṣobhamantro lakṣajāpaḥ |
antasthānāṃ dvitīyaṃ kṣakāradvacyaḥ | hūṁkāratrayaṃ | vairocanādi phaṭkāravidarbhitaṃ svāhāntaṃ | bhūmisodhanamantraḥ |
vairocanādi tadanu vajrā hūṁkācrāntaṃ khānapānādhiṣṭhānam |
vairocanādi tadanu akāro mukham | ūṣmāṇāṃ tṛtīyakaṃ | antasthānāñ caturthakaṃ | upacri vahnibhūṣitam | dharmāṇān tadanu vajrādeyaṃ | ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhāntaṃ | sarvabhautikabalimantracḥ |
hevajraḍākinījālasamvare mantroddhārapaṭalo nāma navamaḥ | || ||