<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
athāha tatra sā devī bolakakkolayogataḥ |
oṣṭhaṃ cdantena saṃpīḍya katamaṃ bhavati pustakam ||
bhagavān āha || vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate ||
śṛṇu devi mahābhāge pustakaṃ kathayāmy ahaṃ |
cbhūrjjapatre likhet samayī dvādaśāṅgulapustakaṃ |
mahāmadhu masiṅ kṛtvā lekhanyā mānuṣāsthibhiḥ |
pustakaṃ ca paṭaṃ caiva yadi vā durdduraḥ pasyati |
icha janmani na siddhir nna vā paralokagocare |
saṃpradāyaprayuktasya darśanañ ca kadācit |
gopitavyaṃ Lkare kakṣe pustakaṃ tvacagocare |
bhage liṃgaṃ pratiṣṭhāpya cumbacyitvā muhurmuhuḥ |
mahāsukhaṃ samāsādya vajrī bhojanam ādiśet ||
śṛṇu devi viśālākṣi bhojana gaṇamaṇḍalaṃ |
yatra bhuṃkte bhavet siddhiḥ sarvakāmārthasādhackī |
smaśāna girikuṃje ca amānuṣyapure tathā |
athavā vijane samudrānte idaṃ bhojanam ācaret |
kalpayed āsanaṃ tatra navākhyaṃ savarūpiṇaṃ ||
athavā vyāghracarmaṃ ca smacsānakarppaṭan tathā |
madhye hevajrarūpātmā yoginīnāṃ tato nyaset |
sthānaṃ jñātvā yathāpūrvaṃ disāsu ca |
vyāghracarmopari bhuṃjet samayasya mālatīndhanaṃ |
bhakṣaṃ cca bhakṣayet tatra rājasālī prayatnataḥ |
bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ |
yadi vā mātā bhaginī syāt bhāgineyī ca svasṛkā |
pūjayen nirbhara tāsāṃ sicdhyante gaṇamaṇḍaleḥ ||
ekakhaṇḍam mahānarakaṃ divyaṃ madanapūritaṃ |
gurave dadyān mahābhāge vandayiLtvā svayaṃ pibet |
gṛhṇīyāt padmahastena dadyāt tenaiva pāṇicnā |
muhurmuhuḥ praṇāmaṃ ca kurvanti tatra sādhakaḥ || ||
bhojanapaṭalaḥ saptamaḥ || ||