<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ cśubhaṃ |
bhagavān vajrasārātmā sarvvabuddhaikasaṃgrahaḥ |
homaṃ kṛtvā tu yathāproktaṃ varttayitvā tu maṇḍalaṃ |
pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |
gaganasthān sarvvabuddhān vai pratimāhṛdaye praveśayet |
sveṣṭadevatasamāyogī prekṣo mantrapāragaḥ |
oṁ vajrapuṣpe āḥ hūṁ svāhā |
oṁ vajradhūpe āḥ hūṁ svāhā |
oṁ vajradīpe āḥ hūṁ svāhā |
oṁ vajragandhe āḥ hūṁ svāhā |
oṁ vajranaivedye āḥ hūṁ svāhā |
nānāhūṁkāraniṣpannāḥ puṣpādyāṃs tu ḍhaukayet |
arghapādyādikaṃ prāgvat pūrvvatantravidhikramaiḥ |
śāntike varttulaṃ kuṇḍaṃ | caturaśran tu pauṣṭike |
trikoṇaemāraṇaṃ proktaṃ śeṣān tatraiva sādhayet
Lekahastārddhahastam vā adhordve śāntikaṃ bhavet |
dvihastaṃ ekahastañ ca adhordve pauṣṭikaṃ mataṃ |
viṅśatyaṅgulam arddham vā adhordve ca māraṇaṃ |
śuklavarṇṇaṃ bhavet śāntau | pītaṃ pauṣṭike tathā |
māraṇe kṛṣṇavarṇṇañ ca vaśyā raktaṃ prakīrttitaṃ |
yathā vaśye tathākṛṣṭi dveṣyādyāsta yathā māraṇe |
tilakaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakaṃ tathā |
dveṣādau kaṇṭakaiḥ proktaṃ | vaśyākṛṣṭau ca utpalau |
oṁ agne mahātejaḥ sarvvakāmārthaprasādhakaḥ |
kāruṇyakṛtyasatvārtham asmin sannihito bhava |
agnyāvāhanaṃ |
tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite |
nānāratnadharī dhātrī | amuko haṃ maṇḍalaṃ likhet |
svārthañ caiva parārthacñ ca sādhitaṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvvasiddhiṃ kurusva me |
agnisantoṣaṇaṃ mantraṃ |
oṁ jaḥ hūṁ vaṁ hoḥ khaṃ raṃ arghamantraṃ |
oṁ nā rī hūṁ khaḥ pādyamantraṃ
oṁ dhvaṃ dhvaṃ naivedyamantraḥ ||c
homavidhi prathamapaṭalaḥ || ||