<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Lathātaḥ saṃpravakṣyāmi saṃpuṭodghātalakṣaṇam |
yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt |
sādhyasya nābhimūle tu hastenotpāṭayed vratī || 1 ||
herukapratirūpeṇādhyātmaka krūracetasā |
bhāvanāmātrakenaiva buddho 'pi naśyate dhruvam || 2 ||
māraṇaṃ kriyate kṛpayā śrāvayitvā gurau munau |
śāsanāyāpacārī ca gurubuddhasya nāśakaḥ || 3 ||
yatra dṛṣṭvā yathārūpam adhomukhaṃ tu bhāvayet |
raktam udvamantaṃ caiva kampayantaṃ samūrdhajam || 4 ||
Ltasya mārge sūcīṃ dhyāyāt praviśantīṃ vahnirūpiṇīm |
hṛdaye hutāśanabījaṃ dṛṣṭvā mārayet tatkṣaṇāt || 5 ||
asmin tantre na hotavyaṃ mudrābandhakriyā na ca |
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati || 6 ||
rahasyaṃ paramaṃ vakṣye śṛṇu devi varānane |
bhavasya śodhanaṃ ramyam avikalpasiddhidāyakam || 7 ||
paśya devī mahāratnaṃ jvālāmālākulaṃ vapuḥ |
ayogyaḥ syād aviddhena viddhaḥ san rucidāyakaḥ || 8 ||
tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yutam |
aviśuddhaṃ viṣatāṃ yāti viśuddhaṃ pīyūṣavad bhavet || 9 ||
saṃsāraṃ herukākāraṃ jagaduttāraṇaṃ prabhum |
yena rūpeṇa saṃbhūtaṃ tad ahaṃ vacmi śṛṇvatām || 10 ||
Lkṛpayā locane rakte kṛṣṇāṅgo maitricittataḥ |
saṃgrahavastucatuṣkena catvāraś caraṇāḥ smṛtāḥ || 11 ||
aṣṭāsyā vimokṣā aṣṭau śūnyatāḥ ṣoḍaśabhujāḥ |
mudreṇa pañcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ || 12 ||
māṃsena pukkasī khyātā śavarī raktena kalpitā |
caṇḍālī śukram ity uktaṃ ḍombī ca medamajjayoḥ ||
carma bodhyaṅgasaptaṃ tu asthi satyacatuṣṭayam || 13 ||
devy uvāca—
mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha |
yena mantreṇa jantūnāṃ karmāṇi yānti siddhitām || 14 ||
bhagavān āha mahāvajrī vajrasāravapur mahān |
śṛṇu devi mahābhāge mantraṃ te kathayāmy aham || 15 ||
Lādau vairocanaṃ dattvā ūṣmāṇāṃ ca caturthakam |
pukkasīśobhanaṃ divyaṃ śūnyākrāntaṃ śuklavarṇam |
svāhāntaṃ niyojayet |
anena lakṣajāpena stambhayej jagat sarvadā || 16 ||
ādau varṇādhipaṃ dattvā tadanu khecarīṃ tataḥ |
svāhāntaṃ yojitaṃ kṛtvā buddhān api vaśīkaret || 17 ||
vedānām ādimaṃ dattvā prathamasya dvitīyakam |
śūnyaṃ svāhāntaṃ yojayed buddhānām apy uccāṭayet || 18 ||
ādau vairocanaṃ dattvā dvitīyasya tṛtīyakam |
*rayuktaṃ vāribhūṣitaṃ śūnyaṃ svāhāntasaṃyuktam ||
dveṣayet sarvamānuṣān || 19 ||
L*ādau varṇeśvaraṃ dattvā pañcamasya tṛtīyakam* |
saśūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukam || 20 ||
varṇajyeṣṭhaṃ punar dattvā hūṃkāraraktasannibham |
svāhāntaṃ kārṣayet sadya rambhādīnāṃ tilottamām || 21 ||
ādau mohakulaṃ dattvā ghukāraṃ saṃprayojayet |
svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣān || 22 ||
prathamasya prathamaṃ tu *vajraḍākinīyogitam |
ādau vairocanaṃ dattvā antasthānāṃ dvitīyakam || 23 ||
vajraḍākinīsaṃyuktaṃ punaḥ prathamasyāgrakam* |
vajraḍākinīsaṃyuktaṃ antasthānāṃ tṛtīyakam || 24 ||
Lpunas tenaiva saṃyuktam upari caurībhūṣitam |
hrīḥkāraṃ yojayet tatra svāhāntaṃ punar ācaret |
kurukullāmantraḥ || 25 ||
oṃkārādi caturthasya tṛtīyaṃ caurībhūṣitam |
antasthānāṃ caturthakaṃ picuvajraprayojitam || 26 ||
ūṣmāṇāṃ ca caturthakaṃ pukkasyāś ca vibhūṣitam |
śūnyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakam |
tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayam || 27 ||
vairocanādi jvalajvalayojitaṃ pañcamasya caturthaṃ tu |
antasthānāṃ prathamena yuktaṃ ghasmarībhūṣitam || 28 ||
Luṣmāṇāṃ ca caturthakaṃ vajraḍākinībhūṣitam |
śūnyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakam |
tṛtīyasya prathamaṃ svāhāntaṃ caturbhujasya mantraḥ || 29 ||
vairocanādi prathamasya ca prathamam abhyantaragaurīśobhitam |
tṛtīyasya ca prathamam abhyantaragaurībhūṣitam || 30 ||
dviguṇīkṛtya pañcamasya tṛtīyaṃ dvitīyasya tṛtīyaṃ vahnibhūṣitam | hūṃkāratrayayojitam | pañcamasya dvitīyaṃ tṛtīyasya prathamaṃ svāhāntaṃ ṣaḍbhujasya mantraḥ || 31 ||
vairocanādi caturthasya prathamaṃ hutāśanasaṃyuktaṃ vetālīvibhūṣitam | antasthānāṃ tṛtīyakaṃ ghasmarībhūṣitam | prathamasya prathamam antasthānāṃ prathamena yuktaṃ vajrābhūṣitam || 32 ||
kṣakāraṃ caurībhūṣitam | pañcamasya prathamam | ūṣmāṇāṃ caturthakaṃ vajraḍākinībhūṣitam | śūnyākrāntaṃ triguṇitaṃ phaṭ svāhāntaṃ dvibhujasya || 33 ||
Lnairātmyā prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ caturthasya prathamaṃ pañcamasya prathamam antasthānāṃ prathamam ūṣmāṇāṃ prathamaṃ vairocanādi svāhāntam | purakṣobhanamantro lakṣajāpaḥ || 34 ||
antasthānāṃ dvitīyaṃ tu kṣakāradvayam | *madhye punar antasthānāṃ dvitīyakam* | hūṃkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntam | bhūmiśodhanamantraḥ || 35 ||
vairocanādi tadanu vajrā hūṃkārāntam | khānapānādhiṣṭhānamantraḥ || 36 ||
vairocanādi tadanu akāro mukham | ūṣmāṇāṃ tṛtīyakam | antasthānāṃ caturthakaṃ upari vahnibhūṣitam | dharmāṇāṃ tadanu vajrā cādyanutpannatvāt oṃ āḥ hūṃ phaṭ svāhā | sarvabhautikabalimantraḥ || 37 ||
mantroddhārapaṭalo navamaḥ ||