<?xml version='1.0' encoding='UTF-8'?>
Provisional edition
The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon
Edited by Ryan Conlon
Published in 2022 by in Universität.
This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.
More ▾
Physical description |
Language/Script |
Sanskrit in IAST transliteration. |
Format |
xml |
Material |
digital |
Extent |
. |
History |
Date of production |
2020 CE |
Place of origin |
Germany |
athātaḥ saṃpravakṣyāmi saṃpuṭodghāṭalakṣaṇam |
yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt |
sādhyasya nābhimūle tu hastenotpāṭayed vratī || 1 ||
herukapratiyogena ādhmātakrūracetasā |
bhāvanāmātrakeṇaiva buddho 'pi naśyate dhruvam || 2 ||
māraṇaṃ kriyate kṛpayā śrāvayitvā gurau munau |
śāsanāpakārī ca gurubuddhanāśakas tathā || 3 ||
yaṃ tu dṛṣṭvā yathārūpam adhomukhaṃ tu bhāvayet |
raktam udvamantaṃ caiva kampantaṃ muktamūrdhajam || 4 ||
tasya mārge sucīṃ dhyāyāt praviśantīṃ vahnirūpiṇīm |
hṛdaye hutāśanaṃ bījaṃ dṛṣṭvā mārayet tatkṣaṇāt || 5 ||
asmin tantre na hotavyaṃ mudrābandhakriyā na ca |
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati || 6 ||
rahasyaṃ paramaṃ vakṣe śṛṇu devi varānane |
bhavasya śodhanaṃ ramyam avikalpaṃ siddhidāyakam || 7 ||
paśya devi mahāratnaṃ jvālāmālākulaṃ vapuḥ |
ayogyaṃ syād aviddhena viddhaṃ sad rucidāyakam || 8 ||
tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇair yutam |
aviśuddho viṣatāṃ yāti śuddhe pīyūṣavad bhavet || 9 ||
saṃsāraṃ herukākāraṃ jagaduttāraṇaṃ prabhum |
yena rūpeṇa sambhūtaṃ tam ahaṃ vacmi śṛṇvatām || 10 ||
kṛpayā locane rakte kṛṣṇāṅgo maitracittataḥ |
saṅgrahavastucatuṣkeṇa catvāro 'ṅghrayaḥ smṛtāḥ || 11 ||
aṣṭāsyā vimokṣā aṣṭau śūnyatāḥ ṣoḍaśabhujāḥ |
mudreṇa pañcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ || 12 ||
māṃsena pukkasī khyātā raktena śabarī kalpitā |
caṇḍālī śukram ity uktaṃ ḍombinī majjamedayoḥ ||
carma bodhyaṅgasaptaṃ tu asthi satyacatuṣṭayam || 13 ||
nairātmyāha—
mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha |
yena mantreṇa jantūnāṃ karmāṇi yānti siddhitām || 14 ||
bhagavān āha mahāvajrī vajrasāravapur mahān |
śṛṇu devi mahāprājñe mantraṃ te kathayāmy aham || 15 ||
ādau vairocanaṃ dattvā ūṣmāṇāṃ tu caturthakam |
pukkasīśobhanaṃ śūnyākrāntaṃ śuklavarṇam svāhāntaṃ niyojayet |
anena lakṣajāpena stambhayej jagataḥ sadā || 16 ||
ādau varṇādhipaṃ dattvā tadanu khecarikāṃ tataḥ |
svāhāntaṃ yojitaṃ kṛtvā buddhān api vaśīkaret || 17 ||
vedānām ādimaṃ dattvā prathamasya dvitīyakam |
śūnyaṃ svāhāntaṃ yojayed buddhānām apy uccāṭayet || 18 ||
ādau vairocanaṃ dattvā dvitīyasya tṛtīyakam |
rayuktaṃ vāribhūṣitaṃ saśūnyaṃ svāhāsaṃyuktam ||
dveṣayet sarvamānuṣān || 19 ||
ādau varṇeśvaraṃ dattvā pañcamasya tṛtīyakam |
saśūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukam || 20 ||
varṇajyeṣṭhaṃ punar dattvā hūṁkāraṃ raktasannibham |
svāhāntam ākarṣayet sadyo rambhādīnāṃ tilottamām || 21 ||
ādau mohakulaṃ dattvā ghuḥkāraṃ saṃprayojayet |
svāhāntaṃ punaḥ kṛtvā mārayet suramānuṣān || 22 ||
prathamasya prathamaṃ tu vajraḍākinīyojitam |
ādau vairocanaṃ dattvā antasthānāṃ dvitīyakam || 23 ||
vajraḍākinīsaṃyuktaṃ punaḥ prathamasyāgrakam |
vajraḍākinīsamāyuktaṃ antasthānāṃ tṛtīyakam || 24 ||
punas tenaiva samāyuktam upari caurīvibhūṣitam |
hrīḥkāraṃ yojayet tadanu svāhāntaṃ punar ācaret |
kurukkulāyā mantraḥ || 25 ||
oṁkārādi caturthasya tṛtīyaṃ caurībhūṣitam |
antasthānāṃ caturthakaṃ picuvajraprayojitam || 26 ||
ūṣmāṇāṃ caturthakaṃ pukkasīvibhūṣitam |
śūnyenākrāntaṃ triguṇitaṃ pañcamasya dvitīyakam |
tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayam || 27 ||
vairocanādi jvalajvalayojitaṃ pañcamasya caturthaṃ tu |
antasthānāṃ prathamena yuktaṃ ghasmarībhūṣitam || 28 ||
ūṣmāṇāṃ caturthakaṃ vajraḍākinīvibhūṣitaṃ
śūnyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakaṃ
tṛtīyasya prathamaṃ svāhāntaṃ caturbhujasya mantraḥ || 29 ||
vairocanādi
prathamasya prathamam abhyantaragaurīśobhitaṃ
tṛtīyasya prathamam abhyantaragaurīvāsitam || 30 ||
dviguṇitaṃ pañcamasya tṛtīyaṃ dvitīyasya tṛtīyaṃ vahnibhūṣitaṃ hūṁkāratrayayojitaṃ pañcamasya dvitīyaṃ tṛtīyasya prathamaṃ svāhāntaṃ ṣaḍbhujasya mantraḥ || 31 ||
vairocanādicaturthasya prathamaṃ hutāśanasaṃyuktaṃ vetālīvibhūṣitam | antasthānāṃ tṛtīyakaṃ ghasmarībhūṣitam | prathamasya prathamam antasthānāṃ prathamena yuktaṃ vajrābhūṣitam || 32 ||
kṣakāraṃ caurībhūṣitam | pañcamasya prathamam | ūṣmāṇāṃ caturthakaṃ vajraḍākinībhūṣitam | śūnyākrāntaṃ triguṇitaṃ phaṭ svāhāntaṃ dvibhujasya || 33 ||
nairātmyā prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ caturthasya prathamaṃ pañcamasya prathamam antasthānāṃ prathamam ūṣmāṇāṃ prathamaṃ vairocanādi svāhāntam | purakṣobhanamantro lakṣajāpaḥ || 34 ||
antasthānāṃ dvitīyaṃ tu kṣakāradvayam | madhye punar antasthānāṃ dvitīyakam | ⸤hūṃkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntam | bhūmiśodhanamantraḥ || 35 ||
vairocanādi tadanu vajrā hūṃkārāntam | khānapānādhiṣṭhānamantraḥ || 36 ||
vairocanādi tadanu akāro mukham | ūṣmāṇāṃ tritīyakam | antasthānāṃ caturthakaṃ upari vahnibhūṣitam | dharmāṇāṃ tadanu vajrādeyam dyanutpannatvāt oṃ āḥ hūṃ phaṭ svāhā | sarvabhautikabalimantraḥ || 37 ||
mantroddhārapaṭalo navamaḥ ||