User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
athātaḥ saṃpravakṣyāmi saṃpuṭodghātalakṣaṇaṃ ||
yena vijñātamātreṇa sādhakaḥ siddhim āpnuyāt ||
sādhyasya nābhimūle tu hastenotpāṭayed vratī || (1)
herukapratirūpeṇādhyātmakakrūracetasā
bhāvanāmātrakenaiva buddho 'pi naśyate dhruvaṃ || (2)
māraṇaṃ kriyate kṛpayā śrāvayitvā gurau munau ||
śāsanāyāpacārī ca gurubuddhasya nāśakaḥ || (3)
yatra dṛṣṭvā yathārūpam adhomukhaṃ tu bhāvayet ||
Lraktam udvamantañ caiva kampayantaṃ samūrddhajaṃ || (4)
tasya mārge sūcīṃ dhyāyāt praviśantīṃ vahnirūpiṇīṃ ||
hṛdaye hutāśanabījaṃ dṛṣṭvā mārayet tatkṣaṇāt || (5)
asmin tantre na hotavyaṃ mudrābandhakriyā na ca ||
paṭhitasiddhaṃ mahātantraṃ dhyānamātreṇa sidhyati || (6)
rahasyaṃ paramaṃ vakṣye śṛṇu devī varānane ||
bhavasya śodhanaṃ ramyam avikalpasiddhidāyakaṃ || (7)
paśya devī mahāratnaṃ jvālāmālākulaṃ vapuḥ ||
ayogyaḥ syād aviddhena viddhaḥ san rucidāyakaḥ || (8)
tadvat saṃsārakaṃ ratnaṃ pañcakāmagunaiḥ yutaṃ ||
aviśuddhaṃ viṣatāṃ yāti viśuddhaṃ pīyūṣavad bhavet || (9)
saṃsāraṃ herukākāraṃ jagaduttāraṇam prabhuṃ ||
yena rūpeṇa saṃbhūtaṃ tad ahaṃ vacmi śṛṇvatāṃ || (10)
kṛpayā locane rakte kṛṣṇāṅgo maitricittataḥ ||
saṃgrahavastucatuṣkena catvāraś caraṇāḥ smṛtāḥ || (11)
aṣṭāsyāṃ vimokṣā aṣṭau śūnyatā ṣoḍaśa bhujāḥ ||
mudreṇa pañcabuddhāḥ syuḥ kruddho duṣṭavineyataḥ || (12)
māṃsena pukkasī khyātā śavarī raktena kalpitā ||
caṇḍālī śukram ity uktaṃ ḍombī ca medamajjayoḥ ||
carma bodhyaṅgasaptan tu asthi satyacatuṣṭayaṃ || (13)
devy uvāca |
mantroddhāraṃ bhavet kīdṛk kathayasva mahāsukha ||
yena mantreṇa jantūnāṃ karmāṇi yānti siddhitāṃ || (14)
bha[ga]vān āha mahāvajrī vajrasāravapur mahān ||
śṛṇu devi mahābhāge mantraṃ te kathayāmy ahaṃ || (15)
ādau vairocanaṃ dattva uṣmāṇāñ ca caturthakaṃ ||
pukkasīśobhanaṃ divyaṃ śūnyākrāntaṃ śuklavarṇaṃ || svāhāntaṃ niyojayet ||
anena lakṣajāpena stambhayej jagat sarvadā || (16)
ādau varṇādhipaṃ dattva tadanu khecariṃ tataḥ ||
svāhāntaṃ yojitaṃ kṛtvā buddhān api vaśīkaret || (17)
vedānām ādimaṃ dattvā prathamasya dvitīyakaṃ ||
śūnyaṃ svāhāntaṃ yojayed buddhānām apy uccāṭayet || (18)
ādau vairocanaṃ dattva dvitīyasya tṛtīyakaṃ ||
rayuktaṃ vāribhūṣitaṃ śūnyaṃ svāhāntasaṃyuktaṃ ||
Ldveṣayet sarvamānuṣān || (19)
ādau varṇeśvaraṃ dattvā pañcamasya tṛtīyakaṃ ||
saśūnyaṃ ḍākinīyuktaṃ svāhāntam abhicārukaṃ || (20)
varṇajyeṣṭaṃ punar dattvā hūṃkāraraktasaṃnibhaṃ ||
svāhāntaṃ kārṣayet sadya rambhādīnān tilottamām || (21)
ādau mohakulaṃ dattva ghukāraṃ saṃprayojayet ||
svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣān || (22)
prathamasya prathaman tu vajraḍākinīyogitaṃ ||
ādau vairocanaṃ dattvā antasthānāṃ dvitīyakaṃ || (23)
vajraḍākinīsaṃyuktaṃ punaḥ prathamasyāgrakaṃ ||
vajraḍākinīsaṃyuktaṃ antasthānāṃ tṛtīyakaṃ || (24)
punas tenaiva saṃyuktam upari caurībhūṣitaṃ ||
hrīḥkāraṃ yojayet tatra svāhāntaṃ punar ācaret ||
kurukullāmantraḥ || (25)
oṃkārādicaturthasya tṛtīyaṃ caurībhūṣitaṃ ||
antasthānāṃ caturthakaṃ picuvajraprayojitaṃ || (26)
uṣmānāñ ca caturthakaṃ pukkāsyāś ca vibhūṣitaṃ ||
śūnyakrāntaṃ triguṇitaṃ pañcamasya dvitīyakaṃ ||
tṛtīyasya prathamaṃ svāhāntaṃ hevajrasya hṛdayaṃ | (27)
vairocanādijvalajvalayojitaṃ | pañcamasya caturthaṃ tu
antasthānāṃ prathamena yuktaṃ ghasmarībhūṣitaṃ || (28)
uṣmānāñ ca caturthakaṃ vajraḍākinībhūṣitaṃ |
śūnyākrāntaṃ triguṇitaṃ pañcamasya dvitīyakaṃ |
tṛtīyasya prathamaṃ svāhāntaṃ caturbhujasya mantraḥ | (29)
vairocanādi prathamasya <ca> prathamam abhyantaragaurīśobhitaṃ ||
tṛtīyasya <ca> prathamam abhyantaragaurībhūṣitaṃ || (30)
dviguṇīkṛtya pañcamasya tṛtīyaṃ dvitīyasya tṛtīyaṃ vahnibhūṣitaṃ hūṃkāratrayayojitaṃ | pañcamasya dvitīyaṃ tṛtīyasya prathamaṃ svāhāntaṃ ṣaḍbhujasya mantraḥ | (31)
vairocanādicaturthasya prathamaṃ hutāśanasaṃyuktaṃ vetālīvibhūṣitaṃ | antasthānāṃ tṛtīyakaṃ ghasmarībhūṣitaṃ | prathamasya prathamam antasthānāṃ prathamena yuktaṃ vajrābhūṣitaṃ | (32)
kṣakāraṃ caurībhūṣitaṃ | pañcamasya prathamaṃ | uṣmāṇāṃ caturthakaṃ vajraḍākinībhūṣitaṃ | śūnyākrāntaṃ triguṇitaṃ phaṭ svāhāntaṃ L dvibhujasya | (33)
nairātmyā prathamasya prathamaṃ dvitīyasya prathamaṃ tṛtīyasya prathamaṃ caturthasya prathamaṃ pañcamasya prathamam antasthānāṃ prathamam uṣmāṇāṃ prathamaṃ vairocanādisvāhāntaṃ | purakṣobhanamantro lakṣajāpaḥ | (34)
antasthānāṃ dvitīyan tu kṣakāradvayaṃ | madhye punar antasthānāṃ dvitīyakaṃ | hūṃkāratrayaṃ vairocanādi phaṭkāravidarbhitaṃ svāhāntaṃ | bhūmiśodhanamantraḥ | (35)
vairocanādi tadanu vajrā hūṃkārāntaṃ khānapānādhiṣṭhānamantraḥ | (36)
vairocanādi tadanu akāro mukhaṃ | uṣmāṇān tritīyakaṃ | antasthānāñ caturthakam upari vahnibhūṣitaṃ || dharmāṇāṃ | tadanu vajrā cādyanutpannatvāt oṃ āḥ hūṃ phaṭ svāhā sarvabhautikabalimantraḥ | (37)
mantroddhārapaṭalo navamaḥ ||