<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Latha vajragarbha āha—
deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubham |
bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ || 1 ||
bhagavān āha—
homaṃ kṛtvā yathāproktaṃ vartayitvā tu maṇḍalam |
pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikam || 2 ||
gaganasthān sarvabuddhān pratimāhṛdi veśayet |
sveṣṭadevatāsaṃyogī pratyakṣamantrapāragaḥ || 3 ||
oṃ vajrapuṣpe āḥ hūṃ svāhā |
oṃ vajradhūpe āḥ hūṃ svāhā |
oṃ vajradīpe āḥ hūṃ svāhā |
oṃ vajragandhe āḥ hūṃ svāhā |
oṃ vajranaivedye āḥ hūṃ svāhā || 4 ||
Lnānā hūṃkāraniṣpannān puṣpādyāṃs tu praḍhaukayet |
arghapādyādikaṃ prāgvat pūrvatantravidhikramaiḥ || 5 ||
śāntike vartulaṃ kuṇḍaṃ caturasraṃ tu pauṣṭike |
trikoṇaṃ māraṇe proktaṃ śeṣān atraiva sādhayet || 6 ||
ekahastārdhahastaṃ vā 'dhordhve tu śāntikaṃ bhavet |
dvihastam ekahastaṃ ca adhordhve pauṣṭikaṃ matam || 7 ||
viṃśatyaṅgulam ardhaṃ ca adhordhve māraṇaṃ bhavet |
śukravarṇaṃ bhavec chāntau pītaṃ tu pauṣṭike tathā || 8 ||
māraṇe kṛṣṇavarṇañ ca vaśye raktaṃ prakīrtitam |
yathā vaśye tathā kṛṣṭau dveṣādau yathā māraṇe || 9 ||
Ltilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭhakaṃ tathā |
dveṣādau kaṇṭhakaṃ proktaṃ vaśyākṛṣṭau cotpalam || 10 ||
oṃ agnaye mahātejaḥ sarvakāmaprasādhaka |
kāruṇyakṛtasattvārtha asmin sannihito bhava ||
agnyāvāhanamantraḥ || 11 ||
tvaṃ devi sākṣībhūtāsi hevajrakrodhapūjite |
nānāratnadhari dhātry amuko 'haṃ maṇḍalaṃ likhe || 12 ||
svārthañ caiva parārthañ ca sādhituṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me ||
agnisantoṣaṇamantraḥ || 13 ||
oṃ jaḥ hūṃ vaṃ hāḥ khaṃ raṃ arghamantraḥ |
oṃ nī rī hūṃ khaḥ pādyamantraḥ |
oṃ dhvaṃ dhvaṃ dhvaṃ naivedyamantraḥ || 14 ||
homanirṇayapratiṣṭhāpaṭalaḥ prathamaḥ ||