<?xml version='1.0' encoding='UTF-8'?>
Kaisar Library 126 (NGMPP C 14/4)
-
National Archives Kathmandu
- Known as: K 126, NGMPP C 14/4.
- Siglum: K
A paper manuscript in Nepālākṣara, kept at the Kaiser Library.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Nepālākṣara. |
Format |
pathi |
Material |
palm leaf |
Extent |
52 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Newa script in ink.
|
History |
Date of production |
|
Place of origin |
|
samā krūrā lalaṭī ca pāta⸤nā kathitā sadā |
vaśyā vāmāsṛtā dṛṣṭiḥ puttaclī dvau ca vāmataḥ |
ākṛṣṭi dakṣiṇe bhāge dvau ca urdve niyojayet |
madhyamā ⸤stambhanā dṛṣṭi dvau ca nāsājaḍāntare |
pātanā reccakenaiva kumbhakena vaśīkaret |
pūrakena tu cākṛṣṭiḥ stambhanā śānti⸤na tu |
pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrttictā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe |
ṣaṇmāsābhyāsayogena ⸤sidhyante nātra saṃśayaḥ |
bhrāntir atra na karttavyā cacintyā buddhaṛddhayaḥ |
sādhayitvā caturdṛṣṭi satvān avatārayed budhaḥ |
⸤māraṇan nātra kārya syāt mayaḥ bhedaḥ param bhavet |
sarvākāryyan tu karttavyaṃ hitvā satvasya vañcanaṃ ||
satvāpakāramātreṇa mudrāsiddhir nna labhyaLte ||
samayaṃ ca bhakṣayet tatra
nādiṃ gādiṃ tathā hādim antasvām ādisvaṃ ca vā |
pañcāmṛtan tathā bhakṣyaṃ hevajre siddhihetunā |
saptāvartta⸤ to lakṣed dhevajroktais tu lakṣaṇaiḥ |
saptāvarttai bhavet sicddhir viramānandadūṣakī |
samvaraṃ cakṣuṣyāṇaṃ gandhakāyaṃ mahāvapuḥ |
sa⸤ptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet ||
tacsya praśitamātreṇa khecaratvaṃ bhavet kṣaṇāt ||
kurukulāyāḥ sādhanaṃ ⸤vakṣye sarvasatvavasāya tu |
saṃkṣiptaṃ pūrvam udiṣṭaṃ cvistare kalpadvādasaiḥ
hrīkārasambhavā devī raktavarṇṇā caturbhujā |
⸤iṣukārmukahastā ca utpalāṅkuśadhāraṇī |
acsyā bhāvanāmātreṇa trailokyaṃ vasam ānayet |
lakṣam ekena rājānaṃ prajā⸤lokāyutena tu |
pasupa_dayaḥ koṭyā saptalakṣeṇa cāsurān |
lakṣatrayayeṇa devāś ca satam ekena mantriṇaḥ ||
|| || Lvajragarbhābhisambodhir nāma prathamakalparājaḥ samāptaḥ || ||