<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
samā krūrā lalaṭī ca pātanā kathitā sadā |
vaśyā vāmāsṛtā dṛṣṭiḥ puttaclī dvau ca vāmataḥ |
ākṛṣṭi dakṣiṇe bhāge dvau ca urdve niyojayet |
madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare |
pātanā reccakenaiva kumbhakena vaśīkaret |
pūrakena tu cākṛṣṭiḥ stambhanā śāntina tu |
pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrttictā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe |
ṣaṇmāsābhyāsayogena sidhyante nātra saṃśayaḥ |
bhrāntir atra na karttavyā cacintyā buddhaṛddhayaḥ |
sādhayitvā caturdṛṣṭi satvān avatārayed budhaḥ |
māraṇan nātra kārya syāt mayaḥ bhedaḥ param bhavet |
sarvākāryyan tu karttavyaṃ hitvā satvasya vañcanaṃ ||
satvāpakāramātreṇa mudrāsiddhir nna labhyaLte ||
samayaṃ ca bhakṣayet tatra
nādiṃ gādiṃ tathā hādim antasvām ādisvaṃ ca vā |
pañcāmṛtan tathā bhakṣyaṃ hevajre siddhihetunā |
saptāvartta to lakṣed dhevajroktais tu lakṣaṇaiḥ |
saptāvarttai bhavet sicddhir viramānandadūṣakī |
samvaraṃ cakṣuṣyāṇaṃ gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet ||
tacsya praśitamātreṇa khecaratvaṃ bhavet kṣaṇāt ||
kurukulāyāḥ sādhanaṃ vakṣye sarvasatvavasāya tu |
saṃkṣiptaṃ pūrvam udiṣṭaṃ cvistare kalpadvādasaiḥ
hrīkārasambhavā devī raktavarṇṇā caturbhujā |
iṣukārmukahastā ca utpalāṅkuśadhāraṇī |
acsyā bhāvanāmātreṇa trailokyaṃ vasam ānayet |
lakṣam ekena rājānaṃ prajālokāyutena tu |
pasupa_dayaḥ koṭyā saptalakṣeṇa cāsurān |
lakṣatrayayeṇa devāś ca satam ekena mantriṇaḥ ||
|| || Lvajragarbhābhisambodhir nāma prathamakalparājaḥ samāptaḥ || ||