User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
samākrūrā lalāṭī ca pātanā kathitā sadā ||
vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ || (1)
ākṛṣṭir dakṣiṇe bhāge puttalī dvau <hi> cordhvataḥ ||
madhyamā stambhanādṛṣṭir dvau ca nāsājaḍāntare || (2)
pātanā recakenaiva kuṃbhakena vaśīkaret ||
pūrakeṇaiva tv ākṛṣṭiḥ praśāntakena stambhanā || (3)
pātanā snigdhavṛkṣeṣu vaśyā puṣpaprakīrtitā ||
ākṛṣṭir vajravṛkṣeṣu staṃbhanā sacare tṛṇe || (4)
ṣaṇmāsābhyāsayogena siddhyati nātra saṃśayaḥ ||
bhrāntir atra na kartavyā ācintyā <hi> buddharddhayaḥ || (5)
sādhayitvā caturdṛṣṭiṃ sattvāni tārayed budhaḥ ||
māraṇaṃ nātra kāryaṃ syāt samayabhedaḥ paraṃ bhavet || (6)
sarvākāryaṃ tu kartavyaṃ hitvā sattvasya vañcanāṃ ||
sattvāpakāramātreṇa mudrāsiddhir na labhyate || (7)
samayaṃ bhakṣayet tatra pradīpyantaṃ samāhitaḥ ||
nādiṃ gādiṃ tathā hādim antaśvam ādiśvaṃ ca vā || (8)
pañcāmṛtaṃ tathā bhakṣyaṃ hevajre siddhihetunā ||
saptāvartan tato lakṣet hevajroktais tu lakṣaṇaiḥ || (9)
saptāvarte bhavet siddhir viramānandadūṣakī ||
Lsusvarañ cakṣuṣmac caiva gandhakāyaṃ mahāvapuḥ || (10)
saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet ||
tasya prāśitamātreṇa khecaratvaṃ bhavet kṣaṇāt || (11)
atha kurukullāyāḥ sādhanaṃ vakṣye yena sarvasattvāni vaśaṃ yānti ||
saṃkṣiptaṃ pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ || (12)
hrīḥkārasambhavā devī raktavarṇā caturbhujā ||
iṣukārmukahastā ca utpalāṅkuṣadharaṇā || (13)
asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet ||
lakṣeṇaikena rājānaḥ prajāloko 'yutena ca || (14)
paśuyakṣādayaḥ koṭyā saptalakṣeṇa cāsurāḥ ||
lakṣadvayena devāś ca śatenaikena mantriṇaḥ || (15)
śrīhevajraḍākinījālasamvaravajragarbhābhisaṃbodhināma prathamaḥ kalparājā samāptaḥ ||