<?xml version='1.0' encoding='UTF-8'?>
Provisional edition
The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon
Edited by Ryan Conlon
Published in 2022 by in Universität.
This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.
More ▾
Physical description |
Language/Script |
Sanskrit in IAST transliteration. |
Format |
xml |
Material |
digital |
Extent |
. |
History |
Date of production |
2020 CE |
Place of origin |
Germany |
evaṃ mayā śrutam | ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra || 1 ||
tatra bhagavān āha sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataram | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisattva vajrasattvasya mahāsattvasya mahāsamayasattvasya hṛdayaṃ hevajrākhyaṃ śṛṇu || 2 ||
vajragarbha uvāca—
vajrasattvo bhavet kasmān mahāsattvo bhavet katham |
samayasattvo bhavet kena kathayatu bhagavān mayi || 3 ||
bhagavān āha—
abhedyaṃ vajram ity uktam sattvaṃ tribhavasyaikatā |
anayā prajñayā yuktyā vajrasattva iti smṛtaḥ || 4 ||
mahājñānarasaiḥ pūrṇo mahāsattveti nigadyate |
nityaṃ samayapravṛttatvāt samayasattvo 'bhidhīyate || 5 ||
vajragarbha uvāca—
hevajraṃ tu bhavet kena īdṛśaṃ nāmasaṃgraham |
hekāreṇa kim ākhyātaṃ vajreṇāpi tathā kimu || 6 ||
bhagavān āha—
hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate |
prajñopāyātmakaṃ tantraṃ tan me nigaditaṃ śṛṇu || 7 ||
dṛṣṭyākrṣṭimahācchomaṃ sāmarthyaṃ bahuvidhaṃ viduḥ |
stambhanoccāṭanaṃ caiva sainyastambhābhicārukam || 8 ||
yoginīnāṃ yathānyāyam utpattisthitikāraṇam |
sāmarthyaṃ jñānavijñānaṃ devatānāṃ yathodayam || 9 ||
prathamaṃ tāvad bhaved ekaṃ herukotpattikāraṇam |
bhāvenaiva vimucyante vajragarbha mahākṛpa || 10 ||
badhyante bhāvabandhena mucyante tatparijñayā |
bhāvaṃ bhāvyaṃ bhavet prājña abhāvaṃ ca parijñayā |
tadvad dherukaṃ bhāvyam abhāvaṃ ca parijñayā || 11 ||
dehasthaṃ mahājñānaṃ sarvasaṃkalpavarjitam |
vyāpakaḥ sarvavastūnāṃ dehastho 'pi na dehajaḥ || 12 ||
vajragarbha uvāca—he bhagavan | vajradehe katamā nāḍyaḥ |
bhagavān āha—dvātriṃśan nāḍyaḥ | dvātriṃśad bodhicittāvahā mahāsukhasthāne sravantyaḥ | tāsāṃ madhye trīṇi nāḍyaḥ pradhānāḥ lalanā rasanāvadhūtī ceti || 13 ||
lalanā prajñāsvabhāvena rasanopāyena saṃsthitā |
avadhūtī madhyadeśe tu grāhyagrāhakavarjitā || 14 ||
akṣobhyāvahā lalanā rasanā raktavāhā tathā |
prajñācandrāvahākhyātāvadhūtī sā prakīrtitā || 15 ||
abhedyā sūkṣmarūpā ca divyā vāmā tu vāmanī |
kūrmajā bhāvakī sekā doṣā viṣṭā ca mātarā || 16 ||
sarvarī śītadā coṣmā lalanāvadhūtī rasanā |
pravaṇā kṛṣṇavarṇā ca sāmānyā hetudāyikā || 17 ||
viyogā premaṇī siddhā pāvakī sumanās tathā |
tṛvṛttā kāminī gehā caṇḍikā māradārikā || 18 ||
vajragarbha uvāca—etā dvātriṃśan nāḍyo bhagavan kīdṛśāḥ || 19 ||
bhagavān āha—
tribhavapariṇatāḥ sarvā grāhyagrāhakavarjitāḥ |
athavā sarvopāyena bhāvalakṣaṇakalpitāḥ || 20 ||
saṃvarabhedaś ca kathyate | ālikāli prajñopāya | dharmasambhoganirmāṇa kāyavākcittam || 21 ||
evaṃ mayā | ekāreṇa locanādevī vaṃkāreṇa māmakī smṛtā |
makāreṇa pāṇḍarādevī yākāreṇa tāriṇī smṛtā || 22 ||
nirmāṇacakre padmaṃ catuḥṣaṭidalaṃ | dharmacakre aṣṭadalam | sambhogacakre ṣoḍaśadalam | mahāsukhacakre dvātriṃśaddalaṃ | cakrasaṃkhyākrameṇa vyavasthāpanam || 23 ||
catvāraḥ kṣaṇāḥ | vicitra vipāka vimarda vilakṣaṇa || 24 ||
caturāryasatyāni | duḥkha samudaya nirodha mārga || 26 ||
catvāni tattvāni | ātmatattvaṃ mantratattvaṃ devatātattvaṃ jñānatattvaṃ ceti || 27 ||
catvāra ānandāḥ | ānandaḥ paramānando viramānandaḥ sahajānandaś ceti || 28 ||
catvāro nikāyāḥ | sthāvarī sarvāstivādaḥ saṃvidī mahāsaṅghī ceti || 29 ||
candrasūrya ālikāli | ṣoḍaśasaṃkrāntiś catuḥṣaṣṭidaṇḍo dvātriṃśannāḍī catvāraḥ praharāḥ | evaṃ sarve catvāraḥ || 30 ||
caṇḍālī jvalitā nābhau dahati pañcatathāgatān |
dahati locanādīnāṃ dagdhe haṃ sravate śaśī || 31 ||
vajrakulapaṭalaḥ prathamaḥ ||