<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
samā krūrā lalāṭī ca pātanā kathithatā sadā |
vaśyā vāmāśṛtā dṛṣṭiḥ puttalī dvau ca vāmataḥ |
ākṛṣṭi dakṣiṇe bhāge dvau ca urdve niyojayet |
madhyamā stambhanā dṛṣṭi dvau ca jaḍāntare |
pātanā recakenaiva kumbhakena vasīkaret |
pūrakena tu cākṛṣṭiḥ stambhanā sāntikena tu |c
pātanā snigdhavṛkṣeṣu | stambhanā sacale tṛṇe | vaśyā puṣpe prakīrttitāḥ |
ākṛṣṭi vajravṛkṣeṣu
ṣaṇmāsābhyāsayogena sidhyate nātra saṃśayaḥ |
bhrāntir atra na ckarttavyā | acintā buddhaṛtiddhayaḥ |
sādhayitvā caturddṛṣṭiṃ satvān avatārayed budhaḥ |
māraṇaṃ nātra kāryaṃ syāt samayabheda paraṃ bhavet |
sarvvākāryan tu karttavyaṃ | hitvā satvasya vañcanaṃ |
satvāpakāramātreṇa mudrāsiddhir nna labhyate |
samayaeṃ ca bhakṣayet tatra
nādiṃ gādiṃ tathā diṃ | antaśvam ādiśvañ ca vā |
pañcāmṛtaṃ tathā bhakṣaṃ | hevajre siddhihetunā |
saptāvarttaṃ tato lakṣeta hevajroktais tu lakṣaṇaiḥ
saptāvarttair bhaLvet siddhiḥ | viramānandadūṣakī |
susvaraṃ cakṣuṣmāṇaṃ | gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yogī hi lakṣayet |
tasya prāsitamātreṇa khecaro bhavati tatkṣaṇāt |
kurukullāsādhanaṃ vakṣe sarvvasatvavaśāsānaya tu |
saṃkṣiptaṃ pūrvvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ
hrīḥkārasambhavā devī raktavarṇṇā caturbhujā |
iṣukārmmukahastā tu utpalāṅkuśadhāriṇī |
asyā bhāvanamātreṇa trailokyaṃ vasam ānayet |
lakṣam ekena rājānaṃ prajālokāyutena tu |
paśucpakṣyādayaḥ koṭyā saptalakṣeṇa cāsurān |
lakṣadvayena devāṃś ca | śatenaikena mantriṇaḥ |
vajragarbhābhisambodhir nnāma kalparājaḥ samāptaḥ || ||