<?xml version='1.0' encoding='UTF-8'?>
Cambridge University Library, MS Add.1697.2
-
Cambridge University Library
- Known as: MS Add.1697.2.
- Siglum: C
A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Bengali. |
Format |
pothi |
Material |
paper |
Extent |
132 folio. |
Dimensions |
|
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Bengali script in ink.
|
History |
Date of production |
|
Place of origin |
|
Acquisition |
Donated by Wright, Daniel |
samā krūrā lalāṭī ca pātanā kathithatā sadā |
⸤vaśyā vāmāśṛtā dṛṣṭiḥ puttalī dvau ca vāmataḥ |
ākṛṣṭi dakṣiṇe bhāge dvau ca urdve niyojayet |
madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare |
pātanā recakenaiva kumbhakena va⸤sīkaret |
pūrakena tu cākṛṣṭiḥ stambhanā sāntikena tu |c
pātanā snigdhavṛkṣeṣu | stambhanā sacale tṛṇe | vaśyā puṣpe prakīrttitāḥ |
ākṛṣṭi vajravṛkṣeṣu
⸤ṣaṇmāsābhyāsayogena sidhyate nātra saṃśayaḥ |
bhrāntir atra na ckarttavyā | acintā buddhaṛtiddhayaḥ |
sādhayitvā caturddṛṣṭiṃ satvān avatārayed budhaḥ |
māraṇaṃ nā⸤tra kāryaṃ syāt samayabheda paraṃ bhavet |
sarvvākāryan tu karttavyaṃ | hitvā satvasya vañcanaṃ |
satvāpakāramātreṇa mudrāsiddhir nna labhyate |
samayaeṃ ca bhakṣayet tatra
nādiṃ ⸤gādiṃ tathā hādiṃ | antaśvam ādiśvañ ca vā |
pañcāmṛtaṃ tathā bhakṣaṃ | hevajre siddhihetunā |
saptāvarttaṃ tato lakṣeta hevajroktais tu lakṣaṇaiḥ
saptāvarttair bhaLvet siddhiḥ | viramānandadūṣakī |
susvaraṃ cakṣuṣmāṇaṃ | gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yogī hi lakṣayet |
tasya prāsitamātreṇa khecaro bhavati tatkṣaṇāt |
kurukullāsādhanaṃ ⸤vakṣe sarvvasatvavaśāsānaya tu |
saṃkṣiptaṃ pūrvvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ
hrīḥkārasambhavā devī raktavarṇṇā caturbhujā |
iṣukārmmukahastā tu utpalāṅkuśadhāriṇī |
asyā bhāvanamātreṇa ⸤trailokyaṃ vasam ānayet |
lakṣam ekena rājānaṃ prajālokāyutena tu |
paśucpakṣyādayaḥ koṭyā saptalakṣeṇa cāsurān |
lakṣadvayena devāṃś ca | śatenaikena mantriṇaḥ |
vajragarbhābhisambo⸤dhir nnāma kalparājaḥ samāptaḥ || ||