<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
athāha tata sā devī bolakakkolayogataḥ |
oṣṭhan dantena saṃpīḍya katamaṃ bhavati pustakam ||
vajrapadmasamācyogāt tuṣṭo devaḥ prakāśate |
śṛṇu devi mahābhāge pustakaṃ kathayāmy ahaṃ ||
bhūrjapatre likhet samayī dvādaśāṃgulicpustakaṃ |
mahāmadhu masī kṛtvā lekhanyā mānuṣāsthinā ||
pustakañ ca paṭāṃ caiva yadi durduraḥ pasyati |
iha janmani na siddhiḥ syāt na vā paralokagocare ||
saṃpradāyaprayuktasya darśanañ ca kadācana ||
goLpitavyaṃ kace kakṣe pustakamṃ tv athagocare ||
bhage liṅge pratiṣṭhāpya cumbayitvā muhurmuhuḥ |
mahāsukhaṃ samāsādya vajrī bhojanam ādiśet ||
śṛṇu devī sālākṣi bhojanaṃ gaṇamaṇḍale |
yatra bhuckte bhavet siddhiḥ sarvvakāmārthasādhakī ||
śmaśāne girikuṃje vā amānuṣyapure tathā |
athavā vijane samudrānte idam bhojacnam ācaret ||
kalpayed āsanaṃ ttatra navākhyaṃ savarūpiṇa |
athavā vyāghracarmmañ ca śmaśānakarppaṭan tathā |
madhye hevajrarūcpātmā yoginīnān tathā nyaset |
sthānaṃ jñātvā yathāpūrvan disāsu vidiśāsu ca ||
vyāghracarmmopari bhuṃjīt samayacsya mālatīndhanaṃ |
bhakṣyaṃ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ ||
bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ |
yadi vā tā mātā bhagnī syāt bhāgineyī ca svasṛkā ||
pūjayen nirbharan tāsā sidhyate gaṇamaṇḍale |
eLkakhaṇḍaṃ mahānarakaṃ divyaṃ madanena pūritaṃ ||
gurave dadyāt sahābhāge candayitvā svayaṃ pibet |
gṛhṇīyā padmahastena dadyāt tenaiva pāṇinā ||
muhurmuhuḥ praṇāmaṃ ca kurvvanti tatra sādhackāḥ || ||
iti bhojanapaṭalaḥ saptamaḥ || ||