<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Lsamākrūrā lalāṭī ca pātanā kathitā sadā |
vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ || 1 ||
ākṛṣṭir dakṣiṇe bhāge puttalī dvau hi cordhvataḥ |
madhyamā stambhanā dṛṣṭir dvau ca nāsājaḍāntare || 2 ||
pātanā recakenaiva kumbhakena vaśīkaret |
pūrakeṇaiva tv ākṛṣṭiḥ praśāntakena stambhanā || 3 ||
pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrtitā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacare tṛṇe || 4 ||
Lṣaṇmāsābhyāsayogena siddhyati nātra saṃśayaḥ |
bhrāntir atra na kartavyā acintyā hi buddharddhayaḥ || 5 ||
sādhayitvā caturdṛṣṭiṃ sattvāni tārayed budhaḥ |
māraṇaṃ nātra kāryaṃ syāt samayabhedaḥ paraṃ bhavet || 6 ||
sarvākāryaṃ tu kartavyaṃ hitvā sattvasya vañcanām |
sattvāpakāramātreṇa mudrāsiddhir na labhyate || 7 ||
samayaṃ bhakṣayet tatra pradīpyantaṃ samāhitaḥ |
nādiṃ gādiṃ tathā hādim antaśvam ādiśvaṃ ca vā || 8 ||
pañcāmṛtaṃ tathā bhakṣyaṃ hevajre siddhihetunā |
saptāvartaṃ tato lakṣet hevajroktais tu lakṣaṇaiḥ || 9 ||
saptāvarte bhavet siddhir viramānandadūṣakī |
susvarañ cakṣuṣmac caiva gandhakāyaṃ mahāvapuḥ || 10 ||
Lsaptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet |
tasya prāśitamātreṇa khecaratvaṃ bhavet kṣaṇāt || 11 ||
atha kurukullāyāḥ sādhanaṃ vakṣye, yena sarvasattvāni vaśaṃ yānti |
saṃkṣiptaṃ pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ || 12 ||
hrīḥkārasaṃbhavā devī raktavarṇā caturbhujā |
iṣukārmukahastā ca utpalāṅkuśadhāriṇī || 13 ||
asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet |
lakṣeṇaikena rājānaḥ prajāloko 'yutena ca || 14 ||
Lpaśuyakṣādayaḥ koṭyā saptalakṣeṇa cāsurāḥ |
lakṣadvayena devāś ca śatenaikena mantriṇaḥ || 15 ||
śrīhevajraḍākinījālasaṃvare vajragarbhābhisaṃbodhir nāma prathamaḥ kalparājaḥ samāptaḥ ||