<?xml version='1.0' encoding='UTF-8'?>
NAK 7/11 (NGMPP A 993/7)
-
National Archives Kathmandu
- Known as: NAK 7/11, NGMPP A 933/7.
- Siglum: Na
A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Nepālākṣara. |
Format |
pathi |
Material |
palm leaf |
Extent |
45 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Newa script in ink.
|
History |
Date of production |
|
Place of origin |
|
samā krūrā lalāṭī ca pātanā kathitā sadā |
vaśyā vāmāśritā dṛṣṭiḥ puttalī ⸤dvau ca vāmataḥ ||
ākṛṣṭi dakṣiṇe bhāge puttalī dvau ca ūrdvataḥ
cmadhyamā stambhanā dṛṣṭir dvau ca nāsājaḍāntare ||
pātanā recakenaiva kumbhakena vaśībhavet |
pūrakeṇa tu cākṛṣṭiḥ ta⸤bhanā śāntikena tu ||
pātanā snigdhavṛkṣeṣu vasyā puṣpe prakīrttictā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe ||
ṣaṇmāsābhyāsayogena sidhyate nātra saṃśayaḥ |
bhrāntir atra na ka⸤rttavyā acintyā buddhaṛddhayaḥ ||
sādhayitvā caturdṛṣṭiṃ satvān avactārayed budhaḥ |
māraṇair nātra kārya syāt samayabhedaḥ paraṃ bhavet ||
sarvākāryan tu karttavyaṃ hitvā satvasya vañcanaṃ |
satvā⸤pakāramātreṇa mudrāsiddhir na labhyate ||
samayañ ca bhakṣayect tatra |
nādiṃ gādiṃ tathā hādiṃ antasva ādisvaṃ ca vā ||
pañcāmṛta tathā bhakṣyaṃ hevajre siddhihetunā |
saptāvartta to lakṣyaṃ Lhevajroktais tu lakṣaṇaiḥ |
saptāvartte bhavet siddhir viramānacndadūṣakī ||
susvaraṃ cakṣuṣmākaṃ gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yo⸤gī tu lakṣayet ||
tasya prāsitamātreṇa kṣecaratvaṃ bhavet kṣaṇāct ||
kurukullāyāḥ sādhanaṃ vakṣye sarvasatvavaśāya tu
saṃkṣipta pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ ||
hrīḥkāra⸤saṃbhavā devī raktavarṇṇa caturbhujā |
irṣukārmukahastā ca utpalāṃckuśadhāriṇī ||
asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet |
lakṣam ekena rājānaṃ prajālokāyutena ca ||
⸤paśupakṣyādayaḥ koṭyā saptalakṣeṇa cāsurān |
lakṣadvayecna devāṃś ca śatenaikena mantriṇaḥ || ||
vajragarbhābhisaṃbodhi nāma kalparājaḥ samāptaḥ || ||