User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
samā krūrā lalāṭī ca pātanā kathitā sadā |
vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ ||
ākṛṣṭi dakṣiṇe bhāge puttalī dvau ca ūrdvataḥ
cmadhyamā stambhanā dṛṣṭir dvau ca nāsājaḍāntare ||
pātanā recakenaiva kumbhakena vaśībhavet |
pūrakeṇa tu cākṛṣṭiḥ tabhanā śāntikena tu ||
pātanā snigdhavṛkṣeṣu vasyā puṣpe prakīrttictā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe ||
ṣaṇmāsābhyāsayogena sidhyate nātra saṃśayaḥ |
bhrāntir atra na karttavyā acintyā buddhaṛddhayaḥ ||
sādhayitvā caturdṛṣṭiṃ satvān avactārayed budhaḥ |
māraṇair nātra kārya syāt samayabhedaḥ paraṃ bhavet ||
sarvākāryan tu karttavyaṃ hitvā satvasya vañcanaṃ |
satvāpakāramātreṇa mudrāsiddhir na labhyate ||
samayañ ca bhakṣayect tatra |
nādiṃ gādiṃ tathā hādiṃ antasva ādisvaṃ ca vā ||
pañcāmṛta tathā bhakṣyaṃ hevajre siddhihetunā |
saptāvartta to lakṣyaṃ Lhevajroktais tu lakṣaṇaiḥ |
saptāvartte bhavet siddhir viramānacndadūṣakī ||
susvaraṃ cakṣuṣmākaṃ gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet ||
tasya prāsitamātreṇa kṣecaratvaṃ bhavet kṣaṇāct ||
kurukullāyāḥ sādhanaṃ vakṣye sarvasatvavaśāya tu
saṃkṣipta pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ ||
hrīḥkārasaṃbhavā devī raktavarṇṇa caturbhujā |
irṣukārmukahastā ca utpalāṃckuśadhāriṇī ||
asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet |
lakṣam ekena rājānaṃ prajālokāyutena ca ||
paśupakṣyādayaḥ koṭyā saptalakṣeṇa cāsurān |
lakṣadvayecna devāṃś ca śatenaikena mantriṇaḥ || ||
vajragarbhābhisaṃbodhi nāma kalparājaḥ samāptaḥ || ||