<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
samā krūrā lalāṭī ca pātanā kathitā sadā |
vaśyā vāLmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ ||
ākṛṣṭir ddakṣiṇe bhāge dvau ca ūrdve niyojayet |
madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare |
tiyag dṛṣṭiś ca māraṇe puttali dvau ca nāsāgrataḥ |pātane recakenaiva kumbhakenai vaśīkaret |
paurakeṇa cākṛṣṭiḥ stambhanā śāntikena tu |
pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrttitā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe |
ṣaṇmāsābhyāsayogena sidhyante nātra saṃśayaḥ |
bhrāntir atra na karttavyā acintyā buddhaṛddhayaḥ ||
sādhayitvā ccaturdṛṣṭi sattvān avatārayed budhaḥ |
māraṇair nātra kārya syāt samayabhedaḥ param bhavet ||
sarvvākāryan tu karttavyaṃ hitvā satvasya .........ṃ |
satvāpakāramātreṇa mudrāsiddhir nna labhyate ||
samayañ cac rakṣayet tatra
nādiṃ gādiṃ tathā hādim || antaśvam ādiśvañ ca vā |
pañcāmṛtan tathā bhakṣyaṃ hevajre siddhihetunā ||
saptāvarttan ta... hevajroktais tu lakṣaṇaiḥ |
saptāvarttair bhavet siddhicr viramānandadūṣakī ||
susvarañ cakṣuṣmāṇaṃ gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet ||
tasya ...tvam bhavet kṣaṇāt ||
kurukullāyāḥ sādhanam vakṣye sarvvasatvavaśam āyātu
saṃkṣiptaṃ pūrvvam uddiṣṭaṃ vistaraiḥ kalpadvādaśaiḥ ||
hrīḥkārasambhavā devī raktavarṇṇā caturbhujā |
i...dhāriṇī ||
asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet |
lakṣam ekena rājānaṃ prajāloko 'yutena tu |
paśuyakṣyādayaḥ koṭyā saptalakṣena surān |
laL...ntriṇaḥ ||
vajragarbhābhisambodhir nāma kalparājaḥ samāptaḥ || ||