<?xml version='1.0' encoding='UTF-8'?>
National Archives Kathmandu, 5/93 (NGMPP A 48-8)
-
National Archives Kathmandu
- Known as: NAK 5/98, NGMPP A 4808.
- Siglum: Nb
A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Proto Bengali. |
Format |
pathi |
Material |
palm leaf |
Extent |
28 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Beng script in ink.
|
History |
Date of production |
|
Place of origin |
|
samā krūrā lalāṭī ca pātanā kathitā sadā |
vaśyā vāLmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ ||
ākṛṣṭir ddakṣiṇe bhāge dvau ca ūrdve niyojayet |
madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare |
tiyag dṛṣṭiś ca māraṇe puttali dvau ca nāsāgrataḥ |pātane recakenai⸤va kumbhakenai vaśīkaret |
paurakeṇa cākṛṣṭiḥ stambhanā śāntikena tu |
pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrttitā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe |
ṣaṇmāsābhyāsayogena sidhyante nātra ⸤saṃśayaḥ |
bhrāntir atra na karttavyā acintyā buddhaṛddhayaḥ ||
sādhayitvā ccaturdṛṣṭi sattvān avatārayed budhaḥ |
māraṇair nātra kārya syāt samayabhedaḥ param bhavet ||
sarvvākāryan tu karttavyaṃ hitvā satvasya ⸤.........ṃ |
satvāpakāramātreṇa mudrāsiddhir nna labhyate ||
samayañ cac rakṣayet tatra
nādiṃ gādiṃ tathā hādim || antaśvam ādiśvañ ca vā |
pañcāmṛtan tathā bhakṣyaṃ hevajre siddhihetunā ||
saptāvarttan ta⸤... hevajroktais tu lakṣaṇaiḥ |
saptāvarttair bhavet siddhicr viramānandadūṣakī ||
susvarañ cakṣuṣmāṇaṃ gandhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet ||
tasya ⸤...tvam bhavet kṣaṇāt ||
kurukullāyāḥ sādhanam vakṣye sarvvasatvavaśam āyātu
saṃkṣiptaṃ pūrvvam uddiṣṭaṃ vistaraiḥ kalpadvādaśaiḥ ||
hrīḥkārasambhavā devī raktavarṇṇā caturbhujā |
i⸤...dhāriṇī ||
asyā bhāvanāmātreṇa trailokyaṃ vaśam ānayet |
lakṣam ekena rājānaṃ prajāloko 'yutena tu |
paśuyakṣyādayaḥ koṭyā saptalakṣena cāsurān |
laL...ntriṇaḥ ||
vajragarbhābhisambodhir nāma kalparājaḥ samāptaḥ || ||