<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
samā krūrā lalāṭī ca pātacnā kathitā sadā |
vasyā vāmāśritā dṛṣṭiḥ puttalī dve ca vāmataḥ |
ākṛ...|| || kṣiṇe bhāge dvau cordve niyocjayet |
madhyamā stambhanā dṛṣṭi dvau ca nāsājaḍāntare |
pātanā recakenaiva kumbhakena vaśīkaret |
pūrakatu na cākṛṣṭi stambhacnā sāntikena tuḥ |
pātanā snigdhavṛkṣeṣu vasyā puṣpe prakīrttitā |
ākṛṣṭi vajravṛkṣeṣu stambhanā sacale tṛṇe |
ṣaṇmāsābhyācsayogena sidhyante nātra saṃsayaḥ |
bhrānti tatra na karttavyā acintyā buddhaṛddhayaḥ |
sādhayitvā caturddṛṣṭiṃ satvān avatārayed bucdhaḥ |
māraṇe nāvakāryaṃ syāt samayabhedaḥ paraṃ bhavet |
sarvākāryan tu karttavyaṃ hitvā satvasya vañcanaṃ |
satvāpakāramātreṇa mudrācsiddhir na labhyate |
samayaṃ ca bhakṣayet tatra
nādiṃ gādiṃ tathā hādi antasvaLm ādisvañ ca |
pañcāmṛta tathā bhakṣaṃ hevajre susiddhihectunā |
saptāvarttan tato lakṣed dhevajroktais tu lakṣaṇaiḥ |
saptāvarttai bhavet siddhi viramānandadūṣakī |
susvarañ cakṣuṣmāṇaṃ gacndhakāyaṃ mahāvapuḥ |
saptacchāyā bhavet tasya dṛṣṭvā yogī te lakṣayet |
tasya prāsitamātreṇa khecaraṃ bhavati tatkṣaṇāt || ||
ckurukullāyāḥ sādhanaṃ vakṣye sarvasatvavaśāya tu |
saṃkṣiptaṃ pūrvam uddiṣṭaṃ vistareṇa dvādaśakalpaiḥ |
hrīḥkārasaṃbhavā decvī raktavarṇṇā caturbhujāḥ |
iṣukārmukahastā ca utpalāṃkuśadhāriṇī |
asyā bhāvanamātreṇa trailokyam vasam ānayet |
lackṣaikena rājānaṃ prajālokāyutena tu |
paśupakṣādayaḥ koṭyā saptalakṣena cāsurān |
lakṣyadvayena devāṃś ca śatenaikena cmantriṇaḥ ||
vajragarbbhābhisaṃbodhir nnāma kalparājaḥ samāptaḥ || ||