MS Kathmandu NAK 1-1079: Sūtrasthāna 1-31

Published in by in .

  • National Archives of Kathmandu
  • Kathmandu, Nepal
  • Known as: 1-1079.
  • Siglum: N

[description of manuscript]

More ▾
Title Suśrutasaṃhitā
Commentary [title of commentary]
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script.]
  • ba and va not distinguished.
Format pothi
Material paper
History
Date of production
Place of origin Nepal
Provenance [record of ownership]
Acquisition [how it was acquired]

  • N
L(From folio )namaḥ sarvvabuddhabodhisatvebhyaḥ || namo nāgārjunapādāya ||
athāto vedotpattim ādhyāyaṃ vyākhyāsyāmaḥ |
atha khalu bhagavantam amaravara ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsam aupadhenava vaistaraṇaurabhra pauṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtavya ūcuḥ ||
bhagavañ charīramānasāgantubhir vyādhibhi vividhavedanābhighātopadrutān āsanāthān anāthavad viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ pīḍābhavat ||
teṣāṃ sukhaiṣiṇāṃ rogopagamārtham ātmanaś ca prāṇayātārtham āyurvedaṃ icchāmaḥ | upadiśyamānam atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannā sma | śiṣyatveneti
tān uvāca bhagavān svāgatam vaḥ sava evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ ||
iha khalv āyurvedo nāma yad upāgam atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ cālokya narāṇāṃ bhūyo ṣṭadhā praṇītavān
tad yathā | śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti|
athāsya pratyekāṅgalakṣaṇasamāsas
tatra śaṃlyan nāma vividhatṛṇakāṣṭhapāṣāṇapāṃsulohaloṣṭāsthibālanapūyāsrāvadu.......ṇān...rgarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair iti |
śālākyatantran nāmordhvajatrugatānāṃ vikārāṇā śravaṇanayanavadanaghrāṇādisaṃśritānā vikārāṇām upaśamakaraṇārtham
yacikītsā nāma sarvaśarīrāvasthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātīsārādīnāñ ca |
bhūtavidyā nāma devadīnavagandharvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham |
kaumārabhṛtyan nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārtham duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārthaḥ |
agadatantran nāma sarpakīṭalūtādaṣṭasarīsṛpaviṣavyañjanārtha vividhaviṣavegopaśamanārthañ ca ||
rasāyanatantran nāma vayasthāpanam āyurmedhākaraṇaṃ vyādhyupaśamakaraṇārthañ ca |
vājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |
evam ayam āyurvedo ṣṭāṅga upadiśyate | atra kasmai kim varṇyatām iti |
ta ūcuḥ | asmākaṃ sarveṣām eva nanam eva śalyajñānam alaṅ kṛtvopadiśatu bhagavān iti |
sa uvāca evaṃm astv iti
ta ūcuḥ | bhūyo 'smāka sarveṣāṃm evaikamatīnānām matam abhisamīkṣya suśruto bhagavantaṃ praL(From folio )tyakṣasyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
sa uvācaivam astv iti |
iha khalv āyuvedaprayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokṣaḥ | svastharakṣaṇañ cāyur asmin vidanty anena vāyu vidyata ity āyurvedas tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam
etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāg abhidhānatvād vraṇasaṃrohaṇakaratvād yajñaśirapradhānasandhānāc ca śrūyate hi yathā purā rudreṇa yajñasya śiraś chinnam aśvibhyāṃ punaḥ sandhitam iti
aṣṭānām api cāyurvedatantrāṇām etad evādhikam āśu kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca |
tad ida śāśvata puṇyaṃ svargyaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca |
ta brahmā provāca | tat prajāpatir adhijace | tasmād aśvināv aśvibhyām indra indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ ||
bha |
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ ||
śalyam mahac chastravaraṃ gṛhītvā prāpto mi gāṃ bhūya ihopadeṣṭuṃ |
tatrāsmiñ chāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmiṃ kriyā so dhiṣṭhānaṃ kasmāl laukikavidhyāl loko hi dvividha sthāvara jaṅgamaś ca dvividhātmaka evāgneyaḥ | saumyaś ca tadbhūyastvāt pañcātako vā | tatra caturvidho bhūtagrāmaḥ | saṃsvedajādridajajarāyujāṇḍajasaṃ...s tasmiṃ puruṣaḥ pradhānas tasyopakaraṇam anyaṃ tasmāt puruṣo dhiṣṭhānaṃ
tadduḥkhasaṃyogā vyādhaya ity ucyante |
te caturvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti |
teṣv āgantavo bhighātanimittā |
śārīrās tv annamūlā vātapittakaphaśoṇitavaiṣamyanimittāḥ
mānasās tu krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥ|
svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ
ete manaḥśarīrādhiṣṭhānā bhavanti ||
teṣāṃ lekhanabṛmhana saṃśodhanasaṃśamanāhārācārāḥ samyak prayuktā nigrahahetavo bhavanti |
prāṇināṃ puna mūlam āhāro balavarṇṇaujasāñ ca sa ṣaṭsu raseṣv āyattarasāḥ punar davyāśrayinā dravyāṇi punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca |
tāsāṃ sthāvarāś caturvidhā | vanaspatayo vṛkṣā auṣadhyo vīrudha iti | tāsv apuṣpā ...lavantyo vanaspatayaḥ | puṣpaphalo yye tā vṛkṣāḥ | phalapākaniṣṭhās tv auṣadhyaḥ | pratānavantyo virudha iti ||
jaṅgamā khalv api caturvvidhā | jarāyujāṇḍajasasvedajodbhidāḥ iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ | khagasarīsṛpasarpās tv aṇḍajāḥ | kṛmikuṭṭhapipīlikāprabhṛtayaḥ saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasā prayojanavantaḥL(From folio 2v) jaṅgamebhyaś carmaromanakharudhirādayaḥ ||
pārthivas tu suvarṇṇarajatādayaḥ |
kālakṛtās tu pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu sasamplavāḥ | kālaviśeṣās tu nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
svabhāvata eva doṣāṇāṃ sañcayaprakopaśamapratīkārahetavo bhavanti | prayojanavantaś ca ||
bha ||
śārīrāṇāṃ vikārāṇām eṣa vargeś caturvvidhaḥ |
prakope praśame caiva hetur ukta cikitsakaiḥ |
āgantavas tu ye rogās te dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānān tu śārīravad upakramaḥ |
mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla iti samāsena catuṣṭayaṃ vyākhyātam bhavati || tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktaḥ | tadagadgapratyaṅgavikalpāś ca | tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ | vyādhigrāhaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ | sarvva eva vyādhayo vyākhyātā bhavasvanti | oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt | snehādīni cchedyādīni ca karmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarvva eva kriyākālanirdeśaḥ ||
bha
bījaṃ cikitsitasyaitat samāsena prakīrttitaṃ |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti || tatra ślokasthānanidānaśārīracikitsitakalpeṣv arthavaśād vibhajyottare vakṣyāmaḥ ||
bha bhavati cātra |
svayambhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitaṃ |
sa puṇyakarmā bhucvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||
athātaḥ śiṣyopanayanīyam adhyāyaṃ vyā vyākhyāsyāmaḥ ||
vrāhmaṇakṣatriyavaiśyānām anyatamam anvayaḥ| vayaḥ śaurya śaucācāra vicnaya śakti vala medhā dhṛti smṛti pratipattiyuktan tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśacsahañ ca śiṣyam upanayet| sa hi guṇavān tasmai deyam ato||c|| viparītaguṇan nopanayet
śūdram api guṇavantam anupanītam adhyāpayed ity eke | upanayanīyan tu vrāhmaṇam praśasteṣu ticthikaraṇamūhūrttanakṣatreṣū praśastāyān diśi śucau deśe go carma mātraṃ sthaṇḍilam upalipya darbhasaṃstaraṇam ahitaṃc kṛtvā puṣpai dhūpair janvair bhankais ca pūjayitvā palāśodumvarabilvānāṃ samidbhi ghṛtam aktābhi*Lr dārvīhaumikenāgnim upasamādhāyājyañ juhuyāt | pratidevatam ṛṣibhyaḥ śiṣyaṃ svāhākāraṃṅ kācrayet |
brāhmaṇaṃ trayāṇāṃ rājanyo dvayasyā vaiśyo vaisyasyaiva
tato gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ vrūyāt| kācmakrodhalobhamohamānāhaṃkārerṣyāmātsarya rūṣa paiśunyānṛtālasyāsyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā trirātraṃ śucinā satyabrahmacaryābhivādanapareṇa bhavitavyaṃ | mamānumactasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu varttitavyam ato nyathā varttamānasyādharmmo bhavacty aphalā ca vidyā na ca prākāśyaṃ prāpnuyāt |
aham vā tvayi samyagvarttamāne yady ananyathādarśā syāt tad eva nāsau bhāgyavidyāphalabhāk ca bhaveyaṃ |
yasmād arogavatā dharmmāsaurthakāmamokṣāḥ prāpyante |
tasmād dvicjadaridrasādhvanāthābhyupagatapāśaṇḍasthitānām ātmavāndhavānām ivātmabheṣajaiḥ | pratikartavyam evaṃ sādhu bhavati |c vyādhaśākunikapatitapāpakarttṝṇāñ ca na pratikarttavyam evaṃ vidyā prakāśate | mitra dharma kāma yaśāṃsi cāvāpnoti ||
bha bhavataś cātra ||
kṛṣṇāṣṭamī ttannidhane 'hanī dve
śuklādaye'py evam ahar dvisandhyaṃ |
akālavidyutstacnayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu |
śmaśānayānādhvatanāhaveṣu
tathautsavaotpātikadarśaneṣu |
nādhyeyacm anyeṣu ca yeṣu viprāṇ
ṇādhīyate nāśucinā ca nityam ||
iti|| __​_​
(From folio )
athāto'dhyayanasampradānīyaṃ vyā ||
prāg abhihitaṃ saviṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti || tatra ślokasthane hy adhyāyā ṣaṭcactvāriṃśat | ṣoḍaśa nidānāni | daśa śārīrāṇi | catvāriṃśa cikitsitāni | aṣṭau kalpāḥ || bhavanti cātra ||
vedoctpattiḥ śiṣyanayas tathādhyayanadānikaḥ |
prabhāṣaṇāgraha||c||ṇaḥ ṛtucaryātha yāntrikaḥ ||
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanaṃ |
agnikarmmajalaukākhyānadhyāyo raktavarṇṇackam ||
doṣadhātumalādyānā vijñānādhyāya eva ca |
karṇṇavyadha āmapakvamālayo vraṇitāsanam ||
hitāhitoc vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ |
kṛtyākṛtyavidhir vyādhisamuddeśīya evra ca |
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ |
pañcendriyan tacthā cchāyā svābhāvākṛd vaikṛto' pi ca |
vāraṇo yuktasenīya āturākramamiśrakau |
bhūmibhāgo dravyagaṇaḥc saṃśuddhau śamane ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyagoparaḥ ||
rasajñānaṃ vamanārthaLm adhyāyo recanasya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ |
sūcanā sūtraṇāc caiva sādhanāc cācrthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānm pracakṣate ||
vātavyādhikam arsānsi sāśmariś ca bhagandaraḥ |
kuṣṭhamehodarāc mūḍhavidradhyaḥ parisarpaṇaṃ ||
granthivṛddhikṣudraśūkabhagnāś ca mukharogikaṃ |
hetulakṣaṇanirdeśān nidānānīti ṣoḍaśa ||
bhūtacintā rājaśuddhir garbhāvakrāntir eva ca ||
garbhasya ca vyākaraṇaṃ śarīrasya cac yat smṛtam ||
pratyekamarmmanirdeśaḥ śirāvarṇṇanam eva ca |
śirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā ||
nirddiṣṭācni daśaitāni śārīrāṇi maharṣiṇā |
vijñānārthaṃ śarīrasya bhiṣajāṃ yoginām api ||
dvivraṇīyo vraṇe sadyo bhagnānāṃ vātarogikam |
mahāvātikam arśāṃsi sāśmariś ca bhagandaraḥ |
kuṣṭhānāṃ mahatāṃ cāpi maihickam paihikan tathā |
madhumehicikitsā ca tathā codariṇām api ||
mūḍhagarbhacikitsā ca vidradhīvisarpiṇāṃ |
granthī¦cnāṃ vṛddhyapadaṃśānāṃ tathā ca kṣudrarogikaṃ ||
śūkadoṣacikitsā ca tathā ca mukharoginām |
śophasyānāgatānāñ ca niṣedho miśrakan tathā |
vyājīkarañ ca yat kṣīṇe sarvvādhasamo pi ca |
medhāyuṣkaraṇa¦cñ cāpi svabhāvāc ca nivāraṇaṃ ||
nivṛttasantāpakaraṃ kīrttitañ ca rasāyanaṃ |
snehopayogikaḥ svedāḥ vamane sa virecacne |
ye yor vyāpaccikitsā ca netrabastivibhāgikaṃ |
netrabastivipatsiddhis tathā cottarabastikaṃ ||
nirūhakramasaṃjñam ca tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cāgryaś catvāriṃśad iti smṛtāḥ c
prāyaścittaṃ prasamanaṃ cikitsā śāntikarmma ca |
paryāyās tasya nirdeśāc cikitsāsthānam ucyate |
annasya rakṣācvijñānam sthāvarasyetarasya ca |
sarppadaṣṭaṃ viṣajñānaṃ tasyaiva ca cikitsitaṃ |
daundubhir mūṣikāṇāñ ca kaṭānāṅ kalpa eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpānāt ||
saviṃśam adhyāyaśatam evam ectad udīritaṃ |
ataḥ paraṃ svanāmnān tu tantram uttaram ucyate ||
adhikṛtya kṛtaṃ yasmāt tantram etad upadravān |
aupadravikac ity eṣa tasyāgratvān nirucyate |
sandhau vartmasu śukle ca kṛṣṇe sarvatra dṛṣṭiṣu |
samvijñānārtham adhyāyāḥ gadānān tu prati prati ||
cikitsāpratibhāgīyo vātābhiṣyandavāriṇaḥ |
paittasya śleṣmalasyā¦cpi rodhirasya tathaiva ca ||
lekhyaroganiṣedhaś ca cchedyānāṃ vartmadṛṣṭiṣu |
kriyākalpo bhighātaś ca karṇṇotthās taccikictsitaṃ ||
ghrāṇotthānāñ ca vijñānaṃ tadgadaṃ pratiṣedhanaṃ |
pratisyāyaniṣedhaśirogatavijānanaṃL
cikitsā tad gadānāñ ca śālākyatantra ucyate ||
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ ||
apasmāraśakunyocś ca revatyāś ca punaḥ pṛthak |
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā ||
naigameṣacikitsā ca grahotpattiḥ sayonicjāḥ |
kumāratantram ity etac chārīreṣu ca kīrttitaṃ ||
jvarātisāraśoṣāṇāṃ gulmahṛdarogiṇām api |
pāṇḍūnān raktapittasya mūrcchāyāḥ pānajāś ca ye |
tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ śvāsakāsayoḥ |c
svarabhedacikitsā ca krimyudāvartinoḥ pṛthak ||
viṣūcikārocakayo mūrttāghātavikṛcchrayoḥ |
iti kāyacikitsāyācḥ śeṣam atra prakīrttitaṃ
amānuṣaniṣedhaś ca tathāpasmāriko paraḥ |
unmādapratiṣedhaś ca bhūtavidyā nirucyate ||
rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ |
doṣabhedā iti jñeyā adhyāyās tantrabhūṣaṇāḥ ||c
sreṣṭhatvād uttaraṃ hy etat tantram āhur maharṣayaḥ |
bahvarthasraṃgrahāc chreṣṭham uttaraṃ vāpi paścimaṃ ||
śālākyatantrkaumāracikitskāyickī ca yā |
bhūtavidyeti catvāri tantre tūttarasaṃjñite
vājīkarāś cakitsā ca rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpaḥ śalyajñānaṃ samantataḥ ||
ity aṣṭāṅgam idan tantram ādidevaprakāśitaṃ |
vidhinādhītya yuñjānā bhavacnti prāṇadā bhuvi ||
etad dhy avaśyam adhyeyaṃ adhītya ca karmmāpy avaśyam upāyāsitavyam ubhayajño hi bhiṣag rājārho bhavati || bha ||c
yas tu kevalaśāstrajñaḥ karmasvapariniṣṭhataḥ |
sa muhyaty āturam prāpya prāpya bhīrur ivāhavaṃ ||
yas tu karmmasu niṣṇāto dhāṣṭyāc chāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cārcchati rājataḥ ||
ubhāv etāv anipuṇāv asamarthoc cikitsittuṃ |
ardhavedadharāv etāv ekapakṣāv iva dvijo ||
auṣadhyo 'mṛtakalpās tu śastrāśaniviṣopamāḥ |
ajñanopahitās tāc syus tasmāt tam prarivarjayet ||
snehādiṣv anabhijñās tu chedyādiṣu ca karmasu |
mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ ||
yas tūbhayajño matimāṃ sa samartho rthasādhane |
āhave karmma nirvvoḍhuṃ dvicakrasyandano yathā ||
vatsa yathā¦cdhyeyaṃ tathopadhyāyasvocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya kṛtottarāsaṅgāyopasthitāyādhyayanakāle śiṣyāya | yathāc śaktito gurur upadiśet padam pam pādam pādaṃ ślokam vā te ca krameṇa bhūyaḥ sandheyāḥ | evam ekaikasoś ghaṭayed ātmānaṃ cātra paṭhed adrutam avilambitam ananunāsikaṃ nāvyaktātiniṣpīḍitavarṇṇam akṣibhruvaṣṭhahaster acnanunītaṃ susaṃskṛtaṃ nātyuccair nnātinīcaiś ca sva paṭhe tayor adhīyānayo na cāntareṇa kaścid vrajed iti ||
bhava ||
śucir gucruparo dakṣās tandī nidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt ||
vāksauṣṭhave rthaviLjñāne prāmlailbhe karmanaipurau |
tadabhyāse ca siddhau ca yatetādhyayanāntaga iti 3 ||

(From folio )
athātaḥ pravacīnīcyam adhyāyaṃ vyākhyā ||
adhigatam apy adhyayanam ananubhāṣitam arthataḥ
kharasya candanabhāra iva kevalaṃ pariśramakaro bhavati ||c
tasmāt saviṃśam adhyāyaśatam anupadapādaślokam avaśyam anuvarṇṇitavyam | kasma sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāsrayamarmasirāsnāyusandhyasthivibhāgāḥ | garbhasambhavadravyasamūhavibhāgāś ca |c tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ | sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaś ca sahasrasoc nye viśeṣāḥ | ye cintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ | kim punar alpabuddhes tasmād avaśyam anuvarṇṇayitavyaṃ ||
anyaśāstraviṣayopapannānāñ cārthānām ihopanītānām arthavaśāt teṣāṃ tadvicdyebhya eva vyākhyānam anusrātavyaṃ | na hy ekasmiṃ cchāstre sarvvaśāstrāṇām avarodhaḥ kartuṃ śakya iti ||
bhava ||
śāstram ekam adhīyāno nac vidyā śāstraniścayaṃ |
tasmād bahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ ||
śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt |
yaḥ karma kurute vaidyaḥ sa vedyo nye tu taskarāḥ ||
aupadhenavam aurabhraṃ sauśrutaṃ pauṣkalāvatam | c
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdised iti || || 4 ||
(From folio )
athātogropaharaṇīyam adhyāyaṃ vyā ||
trividhaṃ karma pūrvackarma pradhānakamma paścātkarmeti | tadvyādhim pratyupadekṣyāmaḥ |
asya tu śastrakarmaprādhyānyāt | pūrvvaṃ śastrasambhārāne vopadekṣyāmaḥ |
tac ca śastrakarmāṣṭavidham bhavati | tad yathā | chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ vicsrāvyaṃ sīvyamity
ato nyat karma cikīrṣuṇā pūrvam evopakalpayitavyāni bhavanti | tad yathā yantraśastrakṣārāgniśalākāpicuploctapatrasūtaghṛtamadhupayastailatarpaṇakaṣāyālepanakalkaśītodakavyajanakaṭāhādīni parikarmiṇaś ca snigdhā sthirā balavantaḥ |
tataḥ praśasteṣu ticthikaraṇamuhūrttanakṣatre dadhyakṣatānnapānaratnair viprāṃś cārccayitvā ckṛtabalimaṅgalasvastivācanaṃ bhuktavantam āturaṃ prāṅmukham upaveśya yantrayitvā mamasirāsnāyusandhyasthidhamanīḥ pariharann anuclomaśastraṃ nidadhyād āpūyadarśanā sakṛd evopaharec chastram āśu ca | mahatsv api pākeṣu dvyaṅgulatryaṃgulāntaram vā¦ paśastrapadam uktaṃ ||
tatrāyato viśālas samas suvibhakta iti vraṇāḥ ||
ekena vā vraṇena na viśuddhyatic tato parāṃ buddhyāpekṣyāntaraṃ vracṇāṅ kuryāt ||
bha
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
prāptakālakṛtaś caivac vraṇaḥ karmaṇi śasyate ||
śauryam āśukriyātīkṣṇaṃ śastram asvedavepathuḥ |
asaṃmohaś ca vaidyasya śastrakaLrmaṇi pūjyate ||
yato yato gatiṃ vidyād utsaṃgo yatra ya ca |
tatra tatra varṇaṃ kuryād yathā doṣo na tiṣṭhati ||
tatra bhrūcgaṇḍalalāṭokṣikuṭakakṣāvaṃkṣaṇeṣu tiryak cheda uktaḥ |
anyathā tu sirāsnāyukṣaṇanād atimātraṃ | vedanācirāc ca vraṇasaṃrocho māṃsakandīprādurbhāvaś ca bhavati |
mūḍhagarbhodarāśmabhagandaṃramukharāgeṣv abhuktavatāṃ kurvītaḥ
tataḥ śastram avacārya śītābhiradbhi pariṣicya cāturam āśvāsya ca samantāt paripīḍyāṃgulyā vraṇam abhimṛjya prakṣālyac kaṣāyeṇa plotenodakam ādāya tilakalkamadhusarppipragāḍhaṃ varttim praṇidhāya patreṇācchādya kavali kāndatvā bandhenopapādayetc | vedanārakṣaghnai dhūpayitvā
guggulvagarusajjarasavāacāgaurasarṣapalavaṇanimbapatrājyamiśrair ājyaśeṣeṇa cāsya prāṇāṃ samālabheta |
udakumbhāc cāpo gṛhītvā prokṣayan rakṣākarma kuryāt ||
kṛtyānāṃ parirakṣārthac tathā rakṣobhayasya ca |
rakṣākarmma kariṣyāmi brahmā tad anumanyatāṃ |
nāgā piśācā gandharvā yakṣā rakṣāṃsy atha grahāḥ |c
abhidravacnti ye ye tvā brahmādyāḥ ghnantu tāṃn sadā ||
pṛthivyām antarikṣe ca ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāṃtu tvā te namaskṛtāḥ |
pāṃtv āmṛṣayo brahmā vidyā rājārṣayas tathā |
parvatāś caiva nadyaś ca sarvāḥ¦c sarve ca sāgarāḥ |
agnī rakṣatu te jihvāṃ prāṇam vāyus tathaiva ca |
somo vyānam apānan te pajjanyaḥ parirakṣatu |
udānaṃ vidyuctaḥ pāṃtu samānaṃ stanayinnavaḥ |
balam indro balapatir matim vācaspatis tathā |
kāmānte gandharvāsatvam indro bhirakṣatu |
prajñānte varuṇo rājā samudro nābhimaṇḍalaṃ |L
cakṣuḥ sūryo diśaḥ śrotraṃ camamā pātu te manacḥ |
nakṣatrāṇi sadā rūpaṃ cchāyām pātu niśā tacva |
retas tvāpy āyayaṃtv āpo romāṇy oṣadhayas tathā |
ākāśaṃ khāni te pāctu dehan tava vasundharā |
vaiśvānaraḥ śiraḥ pātu viṣṇus tava parākramaṃ |
pauruṣam puruṣaśreṣṭho brahmātmānaṃ bhruvau dhruvaḥ |
etā dehe viśeṣeṇa tava nityā hi devatāḥ |
etās tāḥ satataṃ pāntu diśantu ca nirāmacyaṃ ||
etair vedātmakair mantraiḥ kṛtyavyādhivināśanaiḥ |
mayaivaṃ kṛtarakṣas tvan dīrgham āyur avāpnuhi ||
tataḥ kṛtarakṣākarmam ācturam agāram praveśyācārikam upadiśet
tatas tṛtīye hani vimucyaivameva badhnīyān na cainaṃ tvaramāṇo paredyur mokṣayed
dvitīyadivasamokṣaṇād vigranthito vraṇaḥ cirād upasaṃrohaty ugrarukṣa bhavatic ||
ata urdhva deṣakālabalādīny avekṣya kaṣāyālepanabandhāhārād vidadhyān
na cainaṃ tvaramāraṇaḥ sāntardoṣarohacyet | sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṅ kṛtvā bhūyo vikaroti |
tasmāt suśuddhaṃ bahir abhyaLntarataś ca vraṇaṃ sa rohayet |
rūḍhe py ajīrṇṇavyāyāme vyavāyādīn vivarjjayet ||
bha ||
hemante ca vasante ca śicśire cāpi mokṣayet |
tryahā dvyahāc charagrīṣmavarṣāsv api ca buddhimāṃ |
atipātiṣu rogeṣu nekṣetainaṃ vidhiṃ bhiṣak ||c
pradīptad gāraṃvac chīghraṃ tata kuryāt pratikriyāṃ
yā vedanāśastranipātajātā | tīvrā ccharīre pratanoti .........
ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānviteneyi || hya5 ||
athāto ṛtucaryāṃ vyākhyāsyāmaḥ ||
c kālo hi bhagavān svayaṃbhur anādimadhyanidhano 'tra rasavyāpas tasya tu yo jīvitamaraṇe ca manuṣyāṇām āyanta sma sṛkṣmam api c kalān na līyata iti kālaḥ | saṅkālayati kalayati vā bhūtānīti kālaḥ ||
tasya samvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsacrtvayanasaṃvarayugapravibhācgaṃ karoti ||
tatra laghvakṣinipātamātro nimeṣaḥ pañcadaśanimeṣāmātrā kāṣṭhā triṃśatkāṣṭhā kalā | viṃśatikalā muhūrttaḥ c kalāyā daśabhāgaś ca | triṃṣan muhūrttam ahorātraṃ | pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ ||
tatra māghādayo dvādaśa māsāḥ samvatsaraḥ || dvimāsikām ṛtuṃ kṛtva ṣaḍṛtavo bhavanti || te ca śiśiravasacntagrīṣmavarṣāsaraddhemantāḥ teṣan tapastapsyau śiśiraḥ madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ | nabhonabhasyau varṣā || iṣojai c śarat sahaḥsahasyau hemanta iti ||
tu ete śītoṣṇavarṣāvātalakaṇāḥ | candrādityayoḥ kālavibhāgakaratvād vayane dve bhavataḥ | dakṣiṇam uttaraṇ ca | tayor dakṣiṇaṃ varṣāśaraddhemantāḥ | teṣu bhagavānn āpyāyyate somaḥ | c āmblalavaṇamadhurāś ca rasā balavanto bhavanti | uttarottaraṃ ca sarvvaprāṇināṃ balam abhivardhate | uttara śiśiravasantagrīṣmāḥ | teṣu cbhagavānn āpyāyyate 'rkkaḥ | kaṭutiktakāṣāyāś ca rasā balavanto bhavanti | uttarottaras ca prāṇināṃ balaṃ parihīyate ||
bha bhavati cātra ||
somaṃ kledayate bhūmi sūryaḥ śoṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati c pajaḥ ||
atha khalv ayane yugapat samvaro bhavati | te dve ayane varṣasamvaraḥ parivatsaraḥ | ito vatsaraḥ ita vatsaraḥ vatsacra ity evaṃ pañca vañca varṣāṇi | te pañca yugam iti saṃjñāṃ labhante | sa eṣa nimeṣādiyugaparyantaḥ kālaś cakravat parivarttamānaḥ | kālacakra ity ucyate |
evaṃ dakṣiṇāyane rātri vyākhyātā | ||
iha tu varṣāsaraddhemacntavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti | doṣopacayaprakopaprasamanimittaṃ te tu bhadrapadākṣmi dvimāsikenaivaṃ cvyākhyātāḥ | tad yathā rudrapadās ca ṣuje varṣāḥ | kārttikamārgaśīrṣau śarat | pauṣamāghau hemantaḥ phālgu(From folio )ṇacaitrau vaiśākhajeṣtav auṣapyastaruṇyolpavīryā ||
āhāratvam uṣagatā vidadṛnte| āṣas vāpraśāntāḥ sviti matvac prāyās tās tupayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ śītavātavarṣavimtaṃsitāgnī|cnāṃ vidahyante | sa vidāhāt | pittasañcayam āpādayanti | sa sañcayaḥ śaradi praviralameghadipa ty upaśuśyati paṅke 'rkakiraṇapravilāpitaḥ pittaikāṃ vyādhīṃ janayati | tā evauṣadhayaḥ kālapariṇāmāct pariṇatavīryā balavatyo hemante bhavati | āpaś ca prasāntāḥ snisvā atyaṃṣa gurvyastā upayujyamānāḥ mandakiraṇatvād bhānocs matuṣāropaṣtambhitadehānāṃ dehināṃm avidagdhāḥ sehād gauravād upalepair cā śleṣmaṇas mañcayam āpādayanti | sa sañcayo vasante 'rkakiraṇapralāpitaḥ śleṣmikān vyādhīṃ janayati | tā evauṣadhyo grīṣmanicḥsārā rūkṣā atimātraṃ laghvyo bhavanty āpaś ca tāpaś ca upayujyamānāḥ | sūryapratāpoyasoṣitadehānāṃ dehinā rokṣyāc lāghavāc ca yoḥ sañcayam āpādyanti | sa sañcayaḥ prāvṛṣi cātyartha jalopaklinnāyāṃ bhūmau cātiklinnadehānāṃ dehināṃ sītavātavarṣerito vātikāṃ vyādhīṇ janayati | evam eṣāṃ doṣāṇāṃ sañcayaprackopahetur uktaḥ ||
tatra varśāhemantagrīṣmeṣu sañcitānāṃ doṣāṇāṃ śaraddhemantaprāvṛṭsu ca prakupitānā nirharaṇaṃ ||
tactra paitikānāṃ vyādhīnāṃ hemante vyuṣesamaḥ ślaiṣmikānāṃ nidāghe vātikānāṃ śaradi | svabhāvata srvete sañcayaprakopopaśamā vyākhyātāḥ ||
tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne grīṣmasya | c aparāhṇe prāvṛḍliṃga | mahauṣe vārṣikāṃ | sāradam ardharātre | pratyāṣasi hemanam upalakṣayet | evam ahorātram api varṣacm iva śītoṣṇavarṣadoṣopacayaprakopopaśamair janīyāt ||
tatrāvyāpannesv ṛtuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tā upayujyamānāḥ prāṇāyubalavīryaujaskaryo bhavanti ||
teṣāṃ punar vyāpadoc dṛṣtakāritāni ṣītoṣṇavātavarṣāṇi khalu viparītāny auṣadhī vyāpādayanty āpaś ca ||
tāsām upayogād vividha|rogacprādurbhāvo marako vā bhavati ||
kadācid avyāpannāneṣv api kṛtyābhiśāparakṣaḥkrodhād adharmair uṣaṃsyante janapadāḥ || viṣoṣadhipuṣpagandhena vā vāyunopanītena | kāsasvāsapratisyāyaśirorogakṣac|rair upatapyante prajaḥ | grahanakṣatracaritair vā śayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇadyādūbhī varcā
jano c'tra || parityāga śānti prāyascitta vali maṅgala japa homopahārejyāñjali namaskāra tapo niyama da dāna dīkṣābhyupagama devatā brāhmaṇa guru parai bhavitavyam evaṃ sādhur bhavati |
svaguṇair api bhūtavicparīteṣu vā punaḥ ||
viṣaṃmeṣv api vā doṣā kupyanty ṛtuṣu dehinām iti|| || ❈
athāto yantravidhimadhyāyaṃ vyākhyāsyāmaḥ c||
nvahmātsamanvisrotraḥ śnādvaschikoṣṭhagataśalyodvaraṇāvvamrapadiśyate |
ṭānuśatam ekā yantram eva pradhānatamaṃ yantrāṇām avagaccha tad adhīnatvād yantrakarmaṇāṃ ||
tatra manaḥśarīrābādhakarāṇi śalyācni teṣāmāharaṇopāyo yantrāṇi ||
tāni ṣaṭprakārāṇi bhavanti | tadyathā svastikayantrāṇi | sandaṃśayantrāṇi | tātayantrāṇi | c nāḍīyantrāṇi | śalākayantrāṇi | upayantrāṇi ceti ||
tatra caturviṃśati svastikayantrāṇi | dve sandaśayantre | dve eva tātayayantre | viṃsati nāḍyaḥ | aṣṭāviṃśati śalākāḥ | pañcaviṃśatir upayantrāti ||
cni prāyaso lohāni bhavanti | tanpratipakāṇi vā |
tadā lābhe tatra nānāprakārāṇāṃ vyāḍānāṃ mṛgapakṣiṇāṃ mukhair musyāni yantrācniṇāṃ prāyasaḥ sadṛśāni bhavanti | tasmāt sārūpyād āgamād upadeśād anyatradarśanātarayuktitasca kārayet ||
samāhitāni yantrāṇi | kharaślamukhāni ca |
sudṛḍhāni surūpāṇi | sugrahāṇi ca kāracyet ||
svastikayantrāṇy aṣṭādaśāgulāni śinhavyāghratarakvṛkṣakadvīṣimārjaraśṛgālamṛger vārukākakaṃkāktararacāsabhācsaśamaghātyuvīrillasyenagṛdhro krośabhṛṅgarājañjalikakaṇlāvabhañjananadīmukhamukhāni masṛrākṛtibhiḥ | kīlair abaddhāni mṛlaṅkuśavaḍhavṛttavāraṅgāni | asthividaṣṭaśalyodvaraṇārtham upadiśyante ||
sa c nigrahānugraho sandatsau ṣoḍaśāgulau | tvad māṃsasirāsnāyugataśalyodvaraṇārtham upadiśyete ||
tayantre dvādaśāṅgulacmatsyenālakavad ekanāladvinālake varṇlanāsāsrotrogataśalyodvaraṇyartha |
ḍīyantrānyanekaprakārāṇy anekaprayojanānyaikatomukhobhayatomukhāni | srotogatagalaśalyodvaraṇārthakriyāsaukaryārthacvṛṣanārtharogadarśanārthañ ca | tāni srotradvāpariṇāhāni | yathāyogapradīrghāṇi bhavanti || tatra bhagandarārso rbudavraṇacbastyuttarabastimṛrttavṛdvidakodaradhṛmanir udvaprakaśasannirudvagudayantraṇy alāvṛsṛṅgayantrāṇi copariṣṭād vakvṛmaḥ ||
śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhapracdīrghāṇi bhavanti | teṣaṃ gaṇḍupadasarapukhāra | sarpahanubaḍiśamukhe dve dve | eṣaṇavyāhanacālanāharaṇārthamucpadiśyante | masṛradalamātramukhe dve | kiñcidānatāgre srotogataśalyodvaraṇārthaṃ || (From folio )ṣaṭ karpyāsakṛtoṣṇīṣāṇi | pramārjanakriyāsu kṣārauṣadhapraṇidhānārtha trīṇi drarvyākṛtīṇi khallacmukhāni | javkaṃkuśavadanāny agnikarmāṇi trīṇī trīṇī | nāsārbbudaharaṇārtham ekaṃ kolāsthidalamātraṃ khalv atīkṣṇoṣṭha añjanācrtham ekakalāyaparimaṇḍalam ubhuyato mukulāgraṃ | mṛtramojaviśuddhyartham ekaṃ mālatīpuṣpavṛttāgrapramāṇaparimaṇḍalam iti ||
upayantrāṇyapi rajjuveṇikācarmāntanvalkalālatāvastrāṣṭhīlāṣmantakamudgacrapāṇipādatalāṃgulijihvādantanakhamukhabālāśmaśākhāṣṭhīvanapravāhaṇaharṣāmaskārttagatāni khorāgnibheṣani ceti ||
c etāni dehe sarvasmiṃ dehasyāvayave tathā |
sandhokoṣṭhadhamanyo ca yathāyogam prayojayet ||
yantrakarmāṇi tu duṣṭapraṇabandhanavyajanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvanamārgasocdhanavikarṣaṇāharaṇāñchanonnāmanaviramanabhañjanonmathanavṛṣaṇaiṣaṇadāraṇahjṛkaraṇaprakṣālaṇapradhamanapramārjjacnāni catuviṃsati bhavanti ||
svabuddhyā vibhajed yuktā yantrakarmāṇi buddhimān |
asaṃkhyeyavikalpatvācchalyānām iti niscayaḥ ||
tatrātisthṛlamasāram atidīrgham atihrasvam agrāhi vaktraṃ śithilam atyunnataṃ mṛduckīlaṃ mṛdupośaṃ mṛdumukham iti dvādaśa yantradoṣāḥ ||
etai doṣair vimuktaṃ tu yantramaṣṭādaśāgulam |
prasastaṃ bhiṣa jñeyaṃ tadvikarmacsu yojayot ||
dṛśyaṃ siṃhamukhādyais tu gṛḍhaṃ kadkamukhādibhiḥ |
śalyasvastikayantrais tu niraharaitta dbhiṣak chanaiḥ
vivarttanasādhvavagāhate ca | gṛhodvarate ca yasmāt ||
tasmāt smṛtaṅkāṅkāmukhaṃ pradhānaṃ | c sthāneṣu sarveṣvavikāri yac ceti ||
sū.8.1 athātaḥ śastrāvicāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ekaviṃśati śastrāṇi bhacvanti || tadyathā | maṇḍalāgrakarapatra | vṛddhipatra | nakhaśastramudikotpalapatrakādhyardhadhāra | sūcīkuśapatrāḍhāṭīmukhasarārīmukhāntarmukha | trikurcaka | kuṭhārikā | vrīhimukhārāvetrasapatra | c baḍiśadanta | śagkvaṣaṇya iti ||
tatra maṇḍalāgramadhamaṇḍalāgrakarapatrāṇi chedane lekhane copadiśyante || vṛddhipatra | nakhaśacstra | mudikotpalapatrāpyardhapāṇarāṇi bhedane chedane copayukṛnte || sūcīkuṭhārikāvrīhimukhārāvetasapratrāṇi vepane || eṣaṇṇyaṣaṇṇa | anulomāḥ karīrāḥ śastravṛttāsca || sūcībaḍiśadantaśaṃkuś cāharaṇṇa | kuśapatrāṇaṣṭau mukhaśarārimukhāntarmukhatrikurcakānidhiśrāvaṇṇa ||
sūcīsīvyane ityavidhaḥ śastrāṇāṃ karmaṇyucpayorau vyākhyātaḥ || teṣāṃ yathāyogaṃ grahaṇaṃ | karmasveṣa śastraṃ grahaṇasamāsaḥ | vṛddhipatratuka (From folio )phalasāraṇe bhāge gṛhṇīyāt || bhedanānyeva sarvvāṇi | vṛddhipapatra vadadhamaṇḍalāgraṃ viṃvridattānapāṇinā c lekhane bahusovacārya vṛntāgraiṇa viśrāvaṇāni | viseṣeṇa tu bālavṛddhasukumārabhīruṇāṇāṃ rājñārājamātrāṇāṃ cātrickurcakena viśrāvayet || talapracchāditavṛntāgramaṃguṣṭhapradeśinībhyā vrīhimukha dvītapracchāṃ dakṣiṇahastāṃguṣṭhāvaskanvayāmadhyamayāṃgulyā nihanyāt ||
tatra karapatrārāvatasapatrabaḍiśac dantasakṣapaṇīrmūlapradeśinīprayuktaṃ || mudrikāsadṛśaṃ nakhākāraśastramukhaṃ caturvapanaṃ sūkṣmaḍorāvabaddhaṃ mudrikāśastraṃ tecṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ || tatra nakhavardhanaiṣaṇyāvaṣṭāṅgulyau sūcye vakṣyante ṣaḍaṅgulāni
tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni sudhautāni samāñcitamukhāni ceti sacstrasaṃpat ||
sū.8.10 tatra dhārābhedanānāmāsūrī || lekhanānām ardhamāsūrī || vedhyānāṃ visrāvaṇānāṃ ca keśikī || chedanānām ardhakecśikī ||
baḍiśadantaśaṃkucānatāgre || tīkṣṇakaṇṭhākaprathamayavapratramukhīyavapratrāeṣalīgalūpadramukhī ceti ||
tatra vakraṃ | kuṇḍakhaṃḍakharadhārātisthūlam atyalpam atidīrgham atihraṣṭam ityaṣṭau śastradoṣācṣāḥ ato viparītaguṇamādadyād anyatra karapatrāt || taddhi khuradhoram asthicchedanārthaṃ || teṣānnimānīślakṣṇaśilikādhārācsamyādanārthaṃ śālmalīkalakaṃ ceti || bhavu ||
yadā suniṣitaṃ śastraṃ romavāhisusasthitaṃ
sugṛhītam pramāṇenana tadā śastraṃ nidhārayet ||
anuśastrāṇi tvakcārasphaṭikakācakuravindajalaukāgninakhapatrā
śiśūnāṃ c śastrabhīruṇām anuśastrāṇi yojayet ||
tvakcārādicatuvargamudyecchedye ca buddhimān ||
āhāryacchedyabhedye ca nakhaṃ śatveṣu yojacyet |
vidhipravakṣṛte paścād agnikṣārajalaukasāṃ ||
ye sumukhagatāṃ rogānetravarmagatāś ca ye ||
gaujīsehālikāśākapatrai visrāvayet tu tāṃ ||
śastrāṇy etāni matimāṃguddhaśaikṣāyamānituṃ ||
kārayetkakaṇaprāptaḥ || c karmārakarmakovida iti ||
athāto yogyāsūtrīyam adhyāyaṃ vyākhyāsyāmaḥ ||
adhigatasarvvaśāstram api śiṣyaṃ yogyāṃ kācrayet || chedyādiṣu snehādīṣu ca karmapatham upadiśet || bahuśruto 'pyakṛtayogyaḥ karmaścayogyo bhavati ||
tatra puṣpahalālāvūtrapumevārukaprabhṛtiṣu chedyaviṣauṣāndarśayet || utkarttanāyakarttanāni copadicśet || dṛtivastiprasevakapūrṇṇeṣu bhedyayogyāṃ || sarosti carmatate lekhyasya mṛtapaśumahiṣāśvaśivāsūtyalanāleṣucvedhyasya || ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālāvūmukheṣṭheṣyasya panasaviṃbīphalamujjāmṛbhapa (From folio )paśudanteṭhahāryasya | sūkṣmamanavastrānṭhamṛducarmāntayoḥ vyasya mṛducapramāṃsapesyutpalanāleṣu ca kacrṇṇasaccivanvanayogyāṃ | pustamayaṣuruṣāṃgapratpadgeṣu bandhanayogyāṃ || ghaṭhālāvumukheṣu bastipīḍanayogyāṃ netracpraṇidhānabastipīḍanayoriti ||
bha ||
evam ādiṣu modhāvī yokarmaṇy aseyataḥ |
dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu ||
yastu yas tu vhra sādharmya tatra yogyāvakārayet || ḍe ||
athāto viśikhānupraveśinīyaṃ vyākhyāsyāmaḥ ||
adhigatacntrenopāsitatantrārthiṣu dṛṣṭakarmaṇakṛtayogyena śāstrārthanigadatārājātujñātena vedyena śikhācaritavyā || nīcanakharocṣṇāśucināśucivastraparihitena chatravatā sopānatkenānuddhataveṣeṇa sumaṇaśā kalyāṇābhivyāhāreṇākuhake bandhubhūtena bhūtānāṃ sahāyavatā |
tato dūtanimittaśakunamaṅgalānulomyeturagṛhamāgacmyāturam abhipasyet | spṛset pṛcchec ca tribhir etair vijñānopāyaiḥ | dīrgham āyuṣyolpāyuṣo veditevyā |
tatra dṛṣṭvā śarīropaccayāpacayo varṇavaikṛticchāyāṃ cāturasya bhiṣag jānīyāt || spṛṣṭāśītoṣṇādīsparśaviśeṣo vipatāviparītāṃsohādīṃ pṛṣṭvā deśaṃ kālaṃ jātimārmyāmātaṅkāmutpattivedanāsamucchāyobalābalamagniṃvātamūtrapurīṣāṇāṃmapravṛttipravṛttiṃ ceti || bha ||
mithyādṛṣṭyā vikārā hi dvarākṛtā tathaiva ca ||
tathā duṣparicpṛṣṭyāvaiś ca mohayeyus cikitsakaṃ ||
tasmāt carīkṣāḥ satataṃ bhiṣajā siddhim icchatā ||
yuktivyāpayaḥ sarvvai pramāṇair darśanādibhiḥ |
evam abhis amikṣya sādhyāsādhayadyāpyāṃ pāyayed asādhyānnāpakrācmet || parivatasaroṣitāṃ svavikārāṃ prāyasaḥ parivarjayet ||
tatra sādhyātc aṣi vyādhayaḥ | prāyaso duścikitsā bhava|cnti | srotriyanṛpatistrībālavṛddhabhīrudurbbalavaidyaviṃdagdhavyādhigūhakadaridrakṛpaṇakrodhanāsavatāṃ
bhavanti cātra ||
strībhiḥ sahāsyāṃ samvāsaṃ parihāsañ ca varjayet ||
dattaṃ tābhir na mṛhṇīyād anyād anyad bhicṣag bhyudeti || ḍo ||
vedotpattiśiṣyādīkṣādānam adhyayanasya ca |
prabhāṣaṇaś cāgraharaṃ ṛtucaryā tathaiva ca |
yaṃtraṃ śastrācvacārañ ca yogyāsūtrīyam eva ca ||
viśikṣānupraveśaś ca proktaṃ vai prathamo daśa ||
athātaḥ svāra(From folio )pākavidhimadhyāyaṃ vyākhyāsyāmaḥ ||
anuśastrebhyakṣāraṃ pradhānatamo bhavati || chedyabhedyalekhyakaraṇāt || vicśeṣakriyāvacaṇṇāccaṃ ||
tatra kṣaraṇāt kṣaṇanād vā kṣāraḥ ||
nānauṣadhisamavāyāntridoṣaghnaḥ | śuklatvāt saumyastasya saucmyasyāpi satvodahanapacanadāraṇaśaktiriruruddhā || sa khalvārmeyauṣadhibhūyastvāt kaṭhrakaṃ uṣṇastīkṣṇaḥ pācano vilāyanaḥ | sodhano roṣaṇaḥ stambhanoṃlekhanakrimyāmakahaviṣamedasām upahantā pustvasyacātisevitaḥ ||
sa dvividhaḥ pratisāraṇīyaḥ | pānīyas ca
tatra pratisāraṇīyaḥ | kuṣṭakiṭibhadadrumaṇḍalakilāsabhacgandarsorbudaduṣṭavraṇanāḍīkarmakīlatilakālakanachavyaṅgabāhukṛmiviṣādiṣu copadiśyate saptasu ca mukharogepajihvopakuśadantavaidarbhamedajeṣṭaprakopeṣu tisṛsuṣacarohaṇīṣu ectepvevānuśastrapātanamuktaṃ ||
pānīyas tu gulmodarāgnisaṃśārṇṇānāhasarkkarāsmargyīryabhadantarakrimiviṣārsassu c copayujyate ||
tasya vistaro nyatārthetaracikīrṣuḥ ||
śarada śucir upavasan praśastadeśajātam anupahataṃ madhyamavayasaṃ kālamuskakamadhivāsyāparedyuḥ pāṭayitvā kāṇḍaśaḥ prakalpyānivātadocśe citiṃ kṛtvā tilanālair ādīpayet || yathopaśāntarmau tad bhasmapṛthag gṛhṇīyāt || bhasmaśarkkarās ca | athānenaiva karṣkecnkuṭajapālāśāś ca karṇṇapāribhadrakavinītakāragvadhatiṇvakārkasnuhāmārjanaktamālāvṛṣakadalīcitrakendravṛkṣāsphotāsvarakasaptacchadāgnimanthaḥ || catasrakośātakṛḥsamūlaphalaśāpactrāndehantataḥ kṣāradroṇamudakadroṇṇaiḥ | ṣaḍbhir āloḍya mūtrais ca yathoktair mahatikāṭāhe śanais sanair davyāvaghaṭṭayan vipacectsaccipacet sa yadā bhavaty acchoraktas tīkṣṇaḥ picchilasca tamādāyetaraṃ saṃsṛkṛ punar api pākāyādhiśrayettata eva ca kṣārodaṃ kuḍavamadhyardhakṛtvā panayet tataḥ || kaṭaśarkkarābhasmaśarkarāś ca | kṣīcraṣakaśaṃkhanābhīraktavallīḥ | kṛtvāyase pātre tasmiṃ kṣārodake niṣicya | piṣṭvā tathaiva ca
pratīvāpo yathāclābhaṃ vantī citrakalāṅgalīpūtikapratutālapatrīviḍasauvarccikākanakakṣīrīhiṃguvacāti(From folio )viṣāśuktī||ślakṣṇacūrṇṇaṃ kṛtvā nidadhyāt ||
satatam apramattaś ca dapyāvaghattayaṃvipacet || sa yathānāticsāndro nātidravasca bhavati tathāpayateta || athena māgatayā karmavatārnuguptam āyase kumbhe nidadhyāt ||
kṣīṇabale ca kṣārocdakamāvayed balakaraṇārthaṃ ||
bhavati cātra ||
naivātitīkṣṇo na mṛduḥ śuklaḥkṣṇoti picchilaḥ ||
aviṣyandī śivaḥ śīghraḥ kṣārohyaṣṭaguṇaḥ smṛtaḥ ||
atyuṣṇam atipaicchilyam atitīkṣṇyavisarppitā ||
actyarthaṃ mārdravaṃ śaityaṃ atyarthaśāndram eva ca ||
ḥinauṣadhyavipakvatvaṃttāra doṣā nava smṛtāḥ ||
tatra kṣārasādhyavyādhiṃ vyādhitam upavesya c nivātāsambādhe dese agropaharaṇīyoktepasaṃbhārasaṃbhṛtatanoḥ | anyatamam avaghṛvyāvali khya pracchayivvā salākayā kṣāraṃ pratisāyavākchatamātram upekṣeta ||
tasmiṃ nipatite vyādhau kṣacṇatā dagdhalakṣaṇam |
tatrāmblavargaḥ samanaḥ sarppimadhusamāyutaḥ ||
athace sthiramūlatvāt kṣāradagdhan na dīyate ||
idam ālepanaṃ c tatra sīghraṃ samavacārayet
aṃblakaṃñjikabījānaṃ tilāṃ madhukam eva ca ||
prasiṣya samabhāgāni tenaivamanulepayet ||
tilakalkaḥ samadhuko ghṛtāktevraṇalepaṇaḥ ||
rasenāmblena tīkṣṇena vīyāṣṇena tathaiva ca ||
c āgneyenāgnisadṛśaḥ kathaṃ kṣāraprasāmyati ||
evaṃ cet manyase vatsa procyamānaṃ sṛṇuṣva me ||
aṃblavarjyārasāṃtlāre sarvān eva vibhācvayet ||
kaṭukas tatra bhūyiṣṭho lavaṇena rasas tathā ||
aṃblena saha saṃyuktaḥ sutīkṣṇalavaṇo rasaḥ ||
mādhūyamāstakrejati tīkṣṇabhāvañ ca muñcati |
mādhūyayogān na dahed agniradbhirivāplutaḥ ||
tatra samyagdaś caivikārocpasamo lāghavamanāsrāvas ca | hīnetodakaṇḍurḍyāni vyādhivṛddhis ca || atidagdhe dāhapākasramāṅgamarddaklamāḥ pipāsāmacraṇaṃ ceti ||
kṣāradagdhavraṇañ ca tu yathādoṣaṃ yathāvyādhiññ cāpakramet ||
atha kṣārakṣaḍyābhavantiṃ | durbalabālachavirabhīrusarvāṅgasūnodarīgarbhiṇīdantamatīpravṛddhajvarīpramehīkṣakṣetakṣīṇatṛṣṇāmūcrcchopadrutaklībādradvṛtodvṛttephalayonyas castathā ||
marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasepasrotaḥ csvalpamānsapradeseṣv akṣāṃs ca na dadyād anyatra carmarogāt ||
tatra kṣārasādhyeṣv api vyādhiṣu sūnagātramasthisūlinamannadvesinaṃ hṛdayasandhipīḍopadrutañ ca kṣāro na sādhayati ||
bha ||
viṣāgniśastrāsanimṛctyutulyaḥ kṣāro bhavatyalpamatiprayuktaḥ |
sandhapramattena sadā prayukte | rogāni hanyād acireṇa ghorān iti || ḍoṃc||
athātaḥ agnikarmavidhimadhyāyāṃ vyākhyāsyāmaḥ ||
kṣārād agnir garīyāṃ kriyāsu vyākhyātās tu(From folio )dṛgcānāṃ rogāṇāmapunarbhāvāt svedasastrakṣārairasakṣānāṃtatsādhanāc ca ||
athaimāni dahanopakaraṇāni c bhavnti | pippalyajāsakṣatsedantasarasalākājāṃvoṣṭhautaralohakṣaudraguḍasnehādīni | tatra pippalyajāsakṣadsedantaśarasalācḥstvaggatānāṃ | jastvoṣṭhetaralohāḥ māṃsagatānāṃ | kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānām ||
tatrāgnikarma sarvartuṣu kuyād anyatra saradgrīṣmābhyām | tatrāpyātyayike 'gnisādhye | vyādhau tatpratyacnīkamvidhiṃ kṣatvā
sarvavyādhiṣvṛtuṣu ca picchilamannam bhuktavataḥ |
tatra dvividhamagnidagdhamādbhareke | tvagdagdhaṃ mānsadagdhaṃ ca | iha tu c śirāsnāyusandhyasthiṣv api na pratiṣiddhogniḥ
tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocas camtvagda |gdhe | kapotavarṇṇatālpasvayathuvedanatāsuṣkasaṃkucitavraṇātā ca mānsadagdhe | kṣaṣṇonnatavraṇātā srācvasannirodhas ca sirāsnāyudagdhe rūkṣāruṇatā karkasasthiravraṇatā ca sandhyasthidagdhe ||
tatra sirorogāthimanthayor bhrūlalāṭā ¦c saṅkhadeśeṣu dahed carmarogeṣvārdranaktakapraticchannādṛṣṭiṃ kṣatvā varmaromakūpāṃ |
tvaṅmaṃsasirāsnāyusandhyasthigatamugrūrojauvāyau | duṣṭavraṇamucchritakaṭhinamāṃsagranthyārbudāpacīgalagaṇḍagṛddhre sa | cmasakagulmodarabhagakṣarārsamanvislīpadacarmakīlaḍilakālakasirācchedanāḍīsoṇitātipravṛttiṣu cāgnikarma kuyāt |
c tatra valayabiṃdurekhāpratisāraṇaṃ ceti dahanaviseṣā ||
bha ||
rogasya saṃsthānamavekṣya dhīmāṃ narasya marmāṇi balābalañ ca |
vyādhintathartuṃ ca samīkṣya samyak tatodhyavasyet bhiṣagagnikarma
tatra c saṃmyagdagdhe madhusarpirabhyaṅgaḥ ||
athemāni pariharet pittaprakṛtimantaḥ soṇitaṃ | bhinnakoṣṭhamanuddhṛtasalyaṃ bālavṛddhabhīcrudurbalam anekavyādhipīḍitamasvedyāṃs ca ||
atadurddhaṃmitarathādagdhaṃ vakṣyāmaḥ | tatra snigdhaṃsrūnyārokṣañcāsritya dravyam agnir dahati | atisantapto hi snehaḥ sūkṣmamārgānusāritvāt tvagādīnanupravisyā c sudadati | tasmāt snehadagdhedhikā rujā bhavati |
tatra pluṣṭandudagdhaṃ samyagdagdhamitidagdham iti | caturvidamagnidagdhaṃ bhavati | tatra yadvi¦cvarṇṇamuṣyatetimātraṃ pluṣṭaṃ | yatrotyanti sphoṭānāṃstrīvradāhacoṣavedanācirācopasāmyati tadudagdhaṃ | samyagdagdhamunavagāḍhaṃ pakvatālavarṇṇasusaṃsthitaṃ pūrvalakṣaṇasaṃyuktaṃ ca atidagdhe tu māṃsāvalavanaṃ gāctravisleṣaḥ sandhirvaiguṇyaṃ marmaśirāsnāyusandhyasthivyāpādanaṃ jvaradāhapipāsāmūrcchācopadravā bhavanti | satkrimiscet | vraṇacscāsya cireṇopaharohatyuparūḍhas ca vivarṇṇo bhavati | tad reta c caturvidam agnidagdhalakṣaṇe mānupū(From page ) ttraṃ pūrvakarmaprasādhakaṃ bhavati ||
bha ||
agninā kopitaṃ pittaṃ bhṛśaṃ jantoḥ pradhāvati |
tatas tenaiva vegena raktañ cācpy apadīryate ||
tulyavīrye pyubhe hy ete rasato dravyatas tathā |
tenāsya vedanāstrīvrā prakṛtyā ca vidahyate |
sphoṭāḥ śīghraṃ prajāyante jvaratṛcṣṇā ca bādhate ||
dagdhasyaupasamārthāya cikitsā saṃpravakṣyate ||
pluṣṭasyāgnipratapanaṃ kāyam uṣṇaṃ tathauṣadham ||
sarīre sviṃnabhūyiṣṭe svinna bhavati soṇitam |
prakṛtyā hdudakaṃ śītaṃ skandayas tatha śoṇitam ||
tasmāt sukhacyati hduṣṇaṃ na tu sītaṃ kathañ canaḥ |
sītāmuṣṇāñ ca durddagdhe kriyā kuyāṃ tataḥ punaḥ ||
ghṛtālepanasekāṃs tu sītānevāsya kārayet |
saṃmyacgdagdhe tukṣīrīplakṣacandanagairikaiḥ ||
sāmṛtaiḥ sarppiṣā yuktair ālepaṃ kārayed bhiṣak |
grāmyāpaiḥ sajalajaiḥ piṣvair mānsais ca lepayet ||
pittavidradhivaccainaṃ prasāntoṣmāṇām ācaret |
atidagdhe tu śīcrṇṇāni māṃsānyuddhṛtya śītalāṃ ||
kriyāṃ kuyā cūrṇṇakāle sālitaṇḍulakāṇḍanaiḥ |
tindukṣāṅtvakkaśāyair vā mṛdubhṛṣṭair upācaret ||
vraṇācguḍūcīpatrair vā chādayed athacoḍakaiḥ
kriyāṃ kuyāc ca nikhilāṃ bhiṣakpittavisarpavat ||
athedāṃ dhūm opahatavidhānasvakṣyamaḥ |
svasity āsnoti cātyabbaṃkāsatekṣavate bhṛṣaṃ ||
cakṣuṣaḥ paridāhaś ca rāgacścaivopajāyate |
sadhūmakaṃ nisvasiti ghreyamatyan na vetti ca ||
tathaiva ca rasāṃ sarvāṃ smṛticāsyopahanyate |
tṛṣṇādāhajvarayutaḥ c sīdatyatha ca mūrcchati ||
dhūmopahata ity eṣa sṛṇā tasya cikitsitam ||
sarpirikṣaraso drākṣāpayo vāśarkarāmbu vā |
madhurāṃblāṃ rasāṃs cāpi vamanārthāya dāpayet ||
vamataḥ sudhyate koṣṭhaṃ dhūmagandhas ca nasyacti |
anena vidhinā tasya kāsasvāsau praśasyataḥ ||
ātmānañ ca jvaraś caiva tṛṣṇādāha tathaiva ca |
madhurair lavaṇāmblaiś ca kaṭukaiḥ kavacḍagrahaiḥ ||
vāntasya kaṇṭhaśuddhir syāt dhūmagandhaś ca nasyati |
saṃmyag gṛhṇāti viṣayāt sanaś cātra prasīdati ||
sirodhirecanañ cāsmai dadyād yośanasāstravit |
tenāsya śudhyate dṛṣṭiḥ siraś caivāsya dehinaḥ |
acvidāhilaghusnigdham āhāraṃ cāsya kalpayet |
uṣṇavātātapair dagdhaśītaḥ kāyovidhiḥ sadā ||
śītavarṣānilahate uṣṇaḥ snicgdhaś ca sasyate ||
tathātitejasādaścesiddhinaikāntikī bhaved iti ||
(From page ) (From page )
athāto jalāyukādhyāyam vyākhyāsyāmaḥ ||
nṛpāḍhya sukumāra bāla sthavira bhīru ṇārīṇāṃ anugrahārtham paramasu¦ckumāro 'yaṃ śoṇitāvasecanopāyābhihito jalaukasaḥ ||
tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsakhyaṃ sṛṅgajalaukālābucbhir avasecayet | sarvāṇi sarvair vā viśeṣas tu visrāvyaṃ ||
bhavanti cātra | snigdhaṃ slakṣṇaṃ samadhurāṅ gavāṅgaLgaṃ prakīrttitam |
tasmād vātopasṛṣṭe tu hitan tad avasecane ||
ardhacandrākṛtimahattanusaptāṃgulāyataṃ |
praccchite dāpayet pūrvam āsyenācūṣayan valī ||
śītādhivāsā madhurā jalaukā vārisaṃbhavā
tasmāt pittopasṛṣṭe tu hitās tā avasecacne ||
kaṭurūkṣatīkṣṇaś ca alābuḥ parikīrttitam |
tasmāc chleṣmopasṛṣṭe tu hitaṃ tad avasecane ||
tatra pracchite tanu basthi paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayet acūṣaṇād antardīptenālābunā ||
jalam ācsām āyur ity ato jalāyukāḥ | oko nivāso jalam āsām oka ity ato jalaukasaḥ |
tāḥ dvādaśaḥ saviṣāḥ ṣaṭ | tāvantya eva nicva nirviṣāḥ ||
kṛṣṇā karburā alagardā indrāyudhā sāmudrikā govadanā ceti || tāsv añjanavarṇṇā pṛthuśīrṣā kṛṣṇā nāma | varmivatsyavad āyatā chinnonnatakukṣiḥ karburā nāma | romaśā mahāpārśvā kṛṣṇamuckhā alagardā nāma | indrāyudhādhavad ūrdhvarājī citrā indrayudhā | īṣadaṣitapītikā vicitrapuṣpākṛticitā sāmudrikā nāma c | govṛṣaṇavad adhobhāge dvidhābhūtākṛtir aṇamukhī govandanā nāma | tābhir daṣṭe daṃśe svayathur a¦timātraṃ kaṇḍūmūrcchā jvaro dāhaccharddir iti liṅgāni bhavanti | tatra mahāgadaḥ | pānālepanādiṣūpa¦cyojyaḥ | indrāyudhādaṣṭam asādhyam ity etāḥ saviṣās sacikitsitā vyākhyātāḥ ||
atha nirviṣā kapilā piṃgalā saṅkumukhī c mūpikā puṃḍarīkamukhī sāvarikā ceti | tatra manaḥśilārañjitābhyām iva rśvābhyāṃ pṛṣṭe snigdhavarṇṇā kapilā nāma | kiñcidraktā vṛttakāyā piṅgalyāśugā piṅgalā | yakṛdvarṇṇā śīghrapāyinī dīrghamu ckhī śaṃkumukhī | vidūṣikākṛtivarṇṇāniṣṭagandhā mūṣikā nāma | mudgavarṇṇā puṇḍarīkatulyavaktrā puṇḍarīkā nāma | padmapatravarṇṇāṣṭācdaśāṃdagulapramāṇā śāvarikā nāma | sā paśvarthe tv aviṣā vyākhyātā ||
tāsāṃ yavanapāṇḍyasahya potanādīni kṣetrāṇi bhavanti | tāsām mahāśarīrā balavatyaḥ | śīghrapāyinyo mahāśanā nirviṣāś ca vicśeṣeṇa bhavanti |
1.13.14tatra saviṣakīṭādardduramūtrapurīṣakothajātāḥ kaluṣveṣv ambhaḥsu ca saviṣāḥ || padmopalakumudasaugandhickaśaivālakothajātā vimaleṣv ambhaḥsu ca nirviṣāḥ ||
1.13.15bhabhavati cātra || kṣetreṣu vicaranty etās salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacāriṇyo na ca paṃkośayāḥ smṛtā ||
tāsāṃ grahaṇam ārdracarmaṇānyair vā prayogair gṛhītvā |
c athaitā nave mahati ghaṭosarastaḍākodakapaṃkān āvāpya nidadyāt | bhakṣārthañ cāsām upaharet | śevālam vallūram odakāś cac kandāṃ cūrṇṇīkṛtya | śayyārthe tṛṇam odakāni patrāṇi tryahā tryahāc cāsāṃ jalabhaktaṃ dadyāt | saptarātrāt saptarātrāL(From folio )d ghaṭaṃ anyaṃ saṃkrāmayet |
bhavati cātra | sthūlamadhyā parikliṣṭā tanvyaś cākṣetrajāś ca yāḥ ||
agrāhiṇyoc lpapāyinyaḥ saviṣāś ca na poṣayet ||
atha jalaukāvasekasādhyavyādhiṃ vyādhitam upaveśya saṃveṣya vā virūkṣya tam avakāśaṃ mṛdgocmayacūrṇṇair yad yat sarujaṃ syād atha jalaukasaḥ sarṣaparajanī pradigdha gātryaḥ | salilasarakamadhyasaṃcāriṇī vigatamalāḥ kṛtvā roga grāhayet | atha na gṛhṇatyāḥ kṣīrabinduṃ śoṇitabidum vā nidadhyāt | śasctrapadāni vā kurvīta | athevam api na gṛhṇīyāt anyāṃ grāhayed
yadā niviśate śvakhuravad ānanaṃ kṛtvonāmya ca skandam evañ jānīyād gṛ¦chṇātīti | athainām ārdraplotāvacchanna kṛtvā dhārayet |
atha daṃśe toda kaṇḍū prādur bhāvo jānīyāc chuddham ādadātīti | tām apanayet | atha śoṇitagandhena na muñcet mukham asyāḥ saindhavacūrṇṇenāvakiret ||
athainā śāli taṇḍula kāṇḍana praliptān taula lavaṇābhyaktamukhīṃ vāmahastagṛhītapucchāṃ dakṣiṇahastāṃguṣṭhāṃgulībhyāṃ śanaiḥ śanair anu¦clomamārjayann ā mukhādmaye vat samyagnteti | samyagvāntā salilasarake nyastā bhoktukāmā satī care¦d yā śīti na ceṣṭate sā durtvāntā punaḥ samyaka vāmayet | durvāntāyās tu indrāpado nāma vyādhir asā¦cdhyo bhavati ||
aprahṛṣṭaśiraḥ pāti kāyenodveṣṭate sakṛt | yā coṣṇaṃ kurute toṣṭayan tasyān idramadaḥ smṛtaḥ |
athaināṃ pūrvavat sacnnidadhyāt |
śoṇitasya ca yogāyogam avekṣya jalaukāmukhaṃ madhunāvaghaṭṭayet |
badhnīta vā kaśāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti ||
bhavati cātra | pītamātre jalaukābhir ghṛtena pariṣecayet |
c śoṇitasthāpanīyaiś ca śoṇitam pariṣecayet ||
kṣetrāṇi grahaṇañ cāpi poṣaṇaṃ sāvacāraṇaṃ |
jānīyād yo jalaukānāṃ sacjñaḥ kartum arhati || ṇḍa 3
(From folio )
athāta śoṇitavarṇṇanīyam adhyamāyāāyām vyākhyāsyāmaḥ ||
pāñcabhautikasya caturvidhasyāhārasya ṣaḍrasopetasya dvividhavīryasyāṣṭavidhavīryasya vā anekaguṇocpayuktasyāhārasya samyakṣariṇatasya yas tejoguṇabhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate | tasya hṛdayaṃ sthānaṃ | sa hṛdayācc caturviṃśatir dhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ śarīram ahar ahas tarpayati jīvayati yāpayati vardhayati cādṛṣṭahetukena karmaṇā | tasya śarīram anusarato cnumānad gatir upalakṣayitvā kṣayavṛddhīhetukī || tasmiṃ śarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā | c kim ayaṃ saumyas taijasa iti | sa khalu dravatvād anusaraṇe snehanajīvanatarpaṇadhāraṇādibhir viLśeṣaiḥ | saumya ity avagamyate |
sa khalv āpyo raso yakṛtplīhānau prāpya rāgam upaiti ||
bha || rañjitās tecjasā tv āpaḥ śarīrasthena dehināṃ |
avyāpannāḥ prasannena raktam ity eva tad viduḥ ||
rasād eva striyo raktam ṛtusaṃjñaṃ pravartatec dvādaśād vardhacte varṣād yāti pañcāśataḥ kṣayaṃ |
ārttavaṃ śoṇitaṃ tv āgneyam āhuḥ | agnīṣomīyatvād garbhasya
pāñcabhautikatvam apare jīvaṃ raktam ācāryāḥ
|| bha ||
visratā dravatā rāgaḥ spandanan tanutā tathā | pṛthivyādiguṇās tv ete dṛcśyante śoṇite yataḥ |
rasād raktaṃ tato māṃsaṃ māṃsān meda pravarttate c medaso 'sthi tato majjā majjā śukraṃ tataḥ prajāḥ ||
tatraiṣān dhātūnāmm annapācnarasaḥ prīṇāyitā bhavati || bha ||
rajasaṃ puruṣaṃ vidyā rasaṃ rakṣeta yatnataḥ | annapānaprayogena āhā¦reṇa suyaṃtritaḥ
tatra rasa gato dhātur ahar ahar gacchatīti rasaḥ |
pañcavinśati kalāmatāni | caturaśīticś ca nava ca kāṣṭhā ekaikasmin dhātāv ātāv āvatiṣṭhante | evam māsena rasaḥ śukrībhavati strīṇāñ cārttavam iti ||
bha ||
aṣṭādaśasahasrāṇi csaṃkhyā hy asmiṃ samuccaye | kalānāṃ navatiś cāpi svatantraparatantrataḥ
rase gativiśeṣo 'yaṃ mandāgner avasānikaḥ | anayaivoditāgneś ca vijñeyaḥ kālasaṃkhyayā ||
sa śabdāccijālasantānavad aṇṭanā viśeṣeṇānusaracty evaṃ śarīraṃ kevalaṃ
vyājīkaraṇyas tv auṣadhyaḥ svaguṇabalātkarṣād virecanad upayuktaḥ śukraṃ virecayanti ||
yathā hi puṣpamukulastho gandho śackyam ihāstīti vaktuṃ | naiva nāstīti | atha cāsti satām bhāvānām utpattir iti kṛtvā kevalaṃ tu saukṣmyaṃ nābhivyajyate sa eva vivṛtkesare puṣpa kālāntareṇābhivyakto bhavati | evam bālānām api vayaḥpariṇāmāc chukracprādurbhāvo bhavati | romarājy ārttavādiś ca viśeṣo nārīṇāṃ |
sa evānnaraso 'bhivṛddhānām paripakvaśarīratvād aprīṇāno bhavati |c
ta ete śarīradhāriṇād dhātava ity ucyante |
teṣāṃ kṣayavṛddhī śoṇitanimitte | tasmāt tad adhikṛtya vakṣyāmaḥ || tatra saphenilam aruṇaṃ kṛṣṇam paruṣan tanu śīghram askandi ca vātaduṣṭaṃ | nīlam pītaṃ haritaṃ śyācmam viśram aniṣṭam pipīlikāmakṣikāṇāñ ca pittena | gairikodakaprakāśaṃ sigdhaṃ śītam vahala picchilaṃ viśrāvi māṃsapeśīsamaprabhañ cac śleṣmaṇā | sarvalakṣaṇayuktaṃ sannipātena | pittavad raktenātikṛṣṇañ ca | dvidoṣaliṅgasaṃsṛṣṭaṃ dvidoṣaṃ |
indragopakaprakāśam asaṃhatam avivarṇṇañ ca prakṛtistham iti jānīyāt ||
visrāvyān anyatra vakṣyāmiaḥ ||
athācvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmvlabhojananimittaḥ | pāṇḍurogyarśasyudariśoṣigarbhiṇīnāñ ca svayathavaḥ |
tatra ṛjv asaṃkīcrṇṇaṃ sūkṣmaṃ samam anavagāḍham antrattānam āśu śastrañ ca pātayet |c
hṛdaya basti guda nābhi kakṣyavaṅkṣaṇākṣi kūṭaLpāṇi pādatalāṃś ca varjayet |
pūyagarbhāṃ punar yathoktair evopacaret |
tatra durviddhe śītavātayor asvinnec bhukte ca skannatvāc choṇitan na sravati | alpaṃ vā sravati ||
bhava ||
vātaviḍmūtrasaṃgeṣu madamūrcchāśrameṣu ca | nidrābhibhūte śīte vāc nṛṇān nāsṛk sraved iti ||
tad duṣṭaśoṇitam anirhriyamāṇaṃ vyādhivṛddhiṃ karoti |
atyuṣṇātisvinnātividdheṣv ajñasrāvitam atipravarttate | tad atipravṛtta śirobhitāpam āndhyatimiraprādurbhāvan dhātukṣayākṣepackasya pakṣāghātam ekāṅgavikāraṃ hikkā kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ vāśu karoti |
tan nātiśīte nātyuṣṇe nāsvinne nātitāpicte yavāgūṃ pratipītasya śauṇitaṃ mokṣaye bhiṣak ||
samyag gatvā yadā raktaṃ svayam evāvatiṣṭhate śuddham evam vijānīyāt samyag visrāvitañ ca tat |c
lāghavaṃ vedanāśāntir vyādhivegaparikṣayaḥ | samyag vicsrāvite liṅgaṃ prasādo manasas tathā ||
tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś ca tye |c raktamokṣaṇaśīlānān na bhavantic kadācana ||
atha khalv apravarttamāne | elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍiṅgacitratakaṭukāgāradhūmaharidrārkkāṅkuranaktamālaphalair yathālābhan tribhiś caturbhiḥ | samastair vā lavanapragāḍhair vracṇamukham avagharṣayed evaṃ sādhu .......vadati ||
athātipravṛtte lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣacgodhūmasarjarasacūrṇṇair anārdrair vraṇamukham avacūrṇṇāṅgulyagreṇāvapīḍayet || sālasarjarjunārimedagranthidhavadhanvanatvagbhir vā cūrṇṇīkṛtābhiḥ kṣaumeṇāvadhyāsitena samudraphenena lākṣācūrṇṇair vā yacthoktair bandhanadravyair gāḍhaṃ badhnīyāt | vyadhānantaraṃ punar vyadhayet | śītācchādanabhojanāgārapariṣekaiḥ śītair ālepaiḥ pradehaicr vāpacaret | agninā vā dahed yathoktaṅ kākolyādikvātham vā śarkarāmadhumadhura pāyayet | eṇahariṇorabhramahiṣaśaśavarāhānāṃ vā rudhiraṃ kṣīrayūṣarasaiś cāśnīyāt | upadravāṃś ca yathoktācn upacaret ||
bhava ||
dhātukṣayāt srute rakte mandaḥ sañjāyate nalaḥ | pavanaś ca paraṃ kopaṃ yāti tasmāt prayatnataḥ |
tan nātiśīclaghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ | īṣad ablair anablair vā bhojanais samupācaret ||
caturvidhaṃ yad etad dhi rudhirasya nivāraṇaṃ | sandhānaṃ skandanañ caiva pācanaṃ dahanan tathā ||
vraṇa kaṣāya sandhatte raktaṃc skandayatec himaṃ | tathā sampācayed bhasma dāhaḥ saṅkocayet sirāṃ ||
askandamāne rudhire sandhānāni prayojayet | sandhācnair bhraśyamāne tu pācanaiḥ samupācaret ||
kalpair ebhis tribhir vaidyaḥ prayateta yathāvidhiḥ | asiddhimaL.........ṣu dāha parama iṣyate |
saśeṣadoṣe rudhire na vyādhir ativarttate | saśeṣaṃ sthāpayet tasmācn na ca kuryād atikriyāṃ |
dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate | tasmād rakṣed dhi rudhiraṃ rudhiraṃ jīva ucyate ||
cyutaraktasya seckādyaiḥ śītaiḥ prakupite 'nile śophaṃ satoda koṣṇena sarpiṣā parisecayed iti || 14 ||
(From folio )
athāto doṣadhātumalakṣayavṛddhim adhyāyaṃ vyākhyāsyāmaḥ ||
doṣadhāctumalamūla hi śarīraṃ | tasmāt phalalakṣacṇam eteṣām upadhārayasva |
tatra spandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ | pañcadhā pravibhaktaḥ śarīraṃ tantrayati |
crāgaḥ paktis teja ūṣmākṛt pittaṃ |
sandhisaṃśleṣaṇasnehanaropanabṛṃhaṇaḥ śleṣmā
rasa prīṇayati | raktaṃ jīvayati | māṃsaṃ lepayati | medaḥ snehayati | asthi dhārayati | majjā pūrayati | bījārthaharṣakṛc chukram kledacyati ||
bastikledakṛn mūtraṃ | prāṇavāyvagnidhāraṇāvaṣṭambhakṛt purīṣaṃ | sveda kledayati |
garbhalakṣaṇam ārttavam | stanyaṃ stanāpīnajacnanajīvanam iti |
tatra vidhivat parīkṣaṇaṃ kurvītaḥ ||
ataḥ sarveṣāṃ kṣayalakṣaṇaṃ vyākhyāsyāmaḥ | tatra vāta........................... alpapraharṣo mūḍhasaṃjñatā ca | pittakṣaye mandoṣmāgnitā niṣprabhatā ca | śleṣmakṣaye crūkṣāntardāha āmāśayetarāsayaśūnyatā śirasaś ca |
tatra svayonivardhanāny eva pratīkāraḥ ||
rasakṣaye hṛdayapīḍā kampaḥ | śoṣacḥ śūnyatā tṛṣṇā ca | śoṇitakṣaye tvakpāruṣyam amlaśītaprārthanā śirāśaithilyañ ca | māmsakṣaye higgaṇḍauṣṭhopaṣṭho................... dhamanīnāñ ca śaithilyaṃ | medakṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduracmāmsaprārthanā ca | asthikṣaye asthiśūlo dantanakhabhaṅgo raukṣyaṃ ca | majjakṣaye alpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye cmeḍhravṛṣaṇavedanāśaktir maithune pracārād vā prasekaḥ | praseke cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau sañcaraṇañ ca | mūtrakṣaye bastitodo lpamūtratā ca | catrāpi svayonivardhanadravyoprayogaḥ | svedakṣaye stabdharomakūpatā sparśavaiguṇyañ ca tatrābhyaṅga svedopayogaś ca ||
ārttavakṣaye yacthocitakālādarśanam alpatā vā yonivedanā ca | tatra saṃśodhanam āgneyānāṃ ca dravyānām upayogaḥ | sta...kṣaye stanayor mlānatā stany...........................dravyopayogaḥ | garbhakṣaye garbhāspandanam anunnatakukṣic... ca | tatra prāptabastikālāyāḥ kṣīrabastiprayogo medhyānnaprayogaś ca ||
ata ūrdhvam atipravṛddhānān doṣadhātūṇāṃ lakṣaṇam upacdekṣyāmaḥ | tatra vātavṛddhau kārśyakārṣṇyagātrasphuraṇatā uṣṇakāmatā nidrānāśo ’lpabalatvaṃ gāḍhavarccaskatā Lca | pittavṛddhau pītāvabhāsatā santāpaḥ śītakāmitvam alpanidratā mūrcchā balahāniḥ pītaviṅmūtratvañ ca || cśleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravam agnisādas tandrā nidrā sandhyatiśliṣṭatā ca ||
raso tipravṛddho hṛdaye kledaṃ prasekañ cāpādayati || craktaṃ raktāṅgākṣitāṃ | māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhigurugātratāñ ca | medaḥ snigdhāṅgatām udarapārśvavṛddhiṅ kāsaśvāsau daurgandhyañ ca | asthi adhyasthīny adhidantāṃś ca | majjā sarvāṅgānetragauravaṃ | śukraṃ śukrācśmaryatiprādurbhāvam ||
purīṣam āṭopaḥ kukṣau śūlañ ca | mūtraṃ muhurmuhuḥ pravṛtti todañ ca | svedaḥ kaṇḍū daurgandhyañ ca ||
stanyaṃ stanayor aticpīnatvam muhurmuhuḥ | pravṛttim atitodañ ca | ārttavam aṅgamardaṃ daurbalyañ ca | garbho jaṭharābhivṛddhiṅ karoti |
teṣāṃ kṣapaṇam aviruddhaiḥ kriyāviśeṣaiḥ kurvīta ||
balakṣayam | ata ūrdhvam anuvyākhyāsyāmaḥ | rasādīnāṃ śukrācntānān dhātūnāṃ yat paraṃ tejas tat khalv ojas tad eva balam ity ucyate |
śāstrasiddhācntāt tatra balena sthiropacitamāṃsatā sarvaceṣṭāsv apratīghātaḥ | c svaravarṇṇaprasādo bāhyābhyantarāṇāñ ca karaṇānātmakāryapratipattir bhavati ||
||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇa sthira saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam uttamam ||
dehaḥ sāvayavas tena vyāpto bhavati dehinācm |
abhighātāt kṣayāt kopād dhyānāc chokāc chramāt kṣudhaḥ |
ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtam ||
tatra visraṃso vyāpat kṣaya iti licṅgāni bhavanti | sandhiviśleṣo gātrāṇāṃ sadanan doṣacyavanaṃ kriyāsannirodhaś ca visraṃse | stabdhatā gurugātratā śopho varṇṇabhedo glānis tandrā nidrā vyāpanne | māmsakṣayo mohaḥ pralāpo maraṇam iti ca kṣīṇe ||
tatra visraṃcse vyāpanne ca kriyāviśeṣair aviruddhair balam adhyāyayen mūḍhasaṃjñam itarañ ca varjjayet |
yasya dhātukṣayād vāyus saṃjñākarmma vināśayet
prakṣīṇacñ ca balaṃ yasya tau na śakyaś cikitsitum ||
rasanimittam eva sthaulyaṅ kārśyañ ca | tatra śleṣmalāhārasevino dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya āma evānnaraso madhurataraś ca śarīram anukramamāṇo tisnehācn medo janayati | medaso tipravṛddhatvād vāṭharyam āpādayati | tam atipaṭharaṃ kṣudraśvāsapipāsākṣutsvapnasvedadaurgandhyagrathagātrasācdagadgadatvāni kṣipram evāviśanti | saukumāryān medasaḥ sarvakriyāsv asamarthatvam bhavati | kaphamedoniruddhamārgatvāc cālpavyavāyo bhavati | āvṛtamārgatvād eva ca śeṣā dhātavo nāpyāyante ’tyartham ato lpaprāṇo cbhavati | pramehapiṭakājvarabhagandaravidradhivātavirūpaṇānām anyatamam prāpya maraṇam upayāti | sarva eva cāsya rogā balavanto bhavati | kasmād āvṛtamārgatvāt srotasām atas tasyotpattihetum parihared utpanne tu śilājatuguggulumūtratriphaLlāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyānāṃ vidhivad upayocgo vyāyāmalekhanabastyupayogaś ceti |
tatra punar vātalāhārasevino tivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇacpipāsākṣutkṣayālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīra.............................ti tasmād atikārśyam bhavati | so tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahiṣṇur vātarogacprāyo lpaprāṇaḥ kriyāsu ca bhavati | kāsaśvāsaplīhodarāgnisādagulmaraktapittānām anyatamaṃ prāpya maraṇam upacyāti | sarva eva cāsya rogā balavanto bhavaṃti | kasmād alpaprāṇatvād atas tasyotpattihetuṃ pariharet | utpanne tu payasyāśvagandhādividārīvidārigandhaśatāvarīnāgabalānām madhurāṇām anyāsāṃ cauṣadhīnām vidhicvad upayogaḥ | kṣīradadhighṛtamānsaśāliṣaṣṭiyavagodhūmānāñ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś ceti || |
yaḥ c punar ubhayasādhāraṇāny upasevate tasyānnarasaḥ śarīram anukramamāṇaḥ samān dhātūn upacinoti sadhātutvān madhyaśarīro bhavati | sarvakriyāsu ca samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho balacvāṃś ca bhavati saḥ | satatam anupālayitavya iti ||
bhavati cātra ||
dvāv apy etau vigarhitau sadā sthūlakṛśau narau |
śreṣṭho madhyaśarīcras tu kṛśaḥ sthūlāt tu pūjitaḥ |
doṣaḥ prakupito dhātūṃ kṣapayatity ātmatejasā |
iddhaḥ svatejasā vahnir ukhāgatam ivodakaṃ ||
vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca |
doṣadhātumalānān tu parimāṇan na c vidyate |
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate |
na tat svāsthyād ṛte śakyaṃ vaktum anyena hetunā |
doṣādīnān tu samatām anucmānena lakṣayet |
prasannāmendriyaṃ jñātvā puruṣan tatra buddhimāṃ |
kṣapayed bṛṃhayec cāpi doṣadhātumalāṃ bhiṣak |
tāvad yāvad arogaḥ syād etat sāmyasya lakṣaṇaṃ |
samadoṣas samāgniś ca samadhātumalakriyaḥ |
prasannātmendriyacmanāḥ svastha ity abhidhīyate || ṇṭa ḥṛ || ॰ ||
L (From folio )

[...]

athātaḥ karṇavyadha vidhim vyākhyāsyāmaḥ ||
rakṣābhūṣaṇanimittam vālasya karṇau vyadhayet tau ṣaṣṭhe mācse vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalaṃ svastivācanan dhātryaṅke kumārakam upaveśyābhisāṃtvayamānaḥ | bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte chidre dakṣiṇahastena ṛjum vidhyet | pūrvan dakṣiṇaṃ kumācrasya vāmaṅ kanyāyāḥ | pratanū sūcyā vahalam ārayā
śoṇita bahutve tivedanāyāñ cānyadeśaviddham iti jānīyāt | nirupadravatā tacddeśaviddhaliṅgam
tatra yadṛcchāviddhāyāṃ sirāyām ajñena jvara dāha śvayathur vedanā granthi manyāstambhāpatāL(From folio )nakaśirograhakarṇṇaśūlāni bhavanti |
doṣasamudayād apraśastavyadhād vā tatra varttim apahṛtya yavamadhukamañjicṣṭhāgandarvahastamūlai madhughṛtapragāḍhair ālepayet | surūḍhaṃ cainaṃ punar vidhyet |
samyagviddham āmatailapariṣekeṇopacaret | c tryahāt tryahād varttiṃ sthūlatarīṃ kurvvīta | pariṣekañ ca tam eva |
atha vyapagatadoṣopadrave karṇṇe laṃpravardhanārthaṃ la pravardhanakāmo muñcet |
evaṃ samvarddhitaḥ karṇṇaḥ chidyate tu dvidhā nṛṇā|
doṣaṭo vābhighātād vā sandhānān tacsya me śṛṇu||
tatra samāsena pañcadaśasandhākṛtayo bhavanti || tad yathā| nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimacḥ | gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ | vyāyojimaḥ | kapāṭasandhikaḥ | saṃkṣiptaḥ hīnakarṇṇaḥ | vallīkarṇṇaḥ | yaṣṭīkarṇṇaḥ| kākauṣṭhaḥ iti |teṣu tatra pṛthulātasamo nemīsandhānakaḥ | vṛttāyatasamobhayapālir utpalabhedyaḥ | hrasvavṛttasamobhayapālir valūrakarṇṇakaḥ | abhyantaradīrghaikapālir āsaṅgimaḥ | bāhyaika dīrghaikapālir gaṇḍakacrṇṇakaḥ | apālir ubhayato py āhāryaḥ | pīṭhopamapālir nirvvedhimaḥ | aṇusthūlasamaviṣamapālir vyāyojimaḥ | abhyantaradīrghaikapālir itarālpapāliḥ | kapāṭasandhikaḥ | vāhyadīrghaikapālir itarālpapālicś cārddhakavāpasandhikaḥ | tatraite daśakarṇṇasandhivikalpā vandhyā bhavanti| teṣān nāmabhir evākṛtayaḥ | prāyeṇa vyākhyātāḥ | saṃkṣiptācdayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulir itarālpapāliḥ | saṃkṣiptaḥ | anadhiṣṭhānapāliḥ kṣīṇamāṃso hīnakarṇṇaḥ | tanuviṣamapālir vallīkarṇṇaḥ | granthitamānsaḥ | stabdhasirātatasūkṣmapāliḥ yaṣṭīkacrṇṇaḥ | nimāsasaṃkṣiptāgrālpaśoṇitapāliḥ | kākauṣṭha iti baddheṣv api dāha pāka srāva sopha yuktā na siddhim upayānti|
...
...
...
...
...
...
...
...
...
tato nyactamasya vandhaṃ cikīrṣuḥ | agropasaṃharaṇīyoktopasambhṛtasambhāraḥ | viśeṣataś cāgropaharaṇīyāt | surāmaṇḍakṣīram udakaṃ dhānyāmlakapālacūrṇṇañ ceti| tato ṅganāṃ puruṣañ vā grathitakeśāntaṃ laghubhuktavacntam āptaiḥ suparigṛhītaṃ vandhān upadhārya cchedyabhedyalekhyavyadhanair upapādya karṇṇaśoṇitata avekṣyetad duṣṭam aduṣṭaś ceti | tato vāctaduṣṭe dhānyāvlodakābhyāṃ pittaduṣṭe śītodakopayobhyāṃ |śleṣmaduṣṭe surāmaṇḍodakābhyāṃ prakṣālya karṇam punar avalikheta | anunnatam ahīnam aviṣamañ ca karṇṇasandhiṃ niveśya sthitaraktaṃ sandarśya madhughṛtenābhyajyac picuplotayor anyatareṇāvaguṇṭhya nātigāḍhaṃ nātiśithilaṃ sūtreṇāvabaddha kapālacūrṇenāvakīryācārikam upadiśet c dvivaṇīyoktena upapocaret
|| bha ||
vighaṭṭanaṃ divāsvapnaṃ vyāyāmam atibhojanaṃ |
vyavāyam āgnisantāLpa vākśramañ ca varjayet ||
nātisuddharaktam atipravṛttaṃ raktaṃ kṣīṇaraktaṃ vā saṃdadhyāt | sa hi vātaduṣṭe raktavacddho ruḍho paripuṭavām bhavati | pittaduṣṭai gāḍhapākarāgavān | śleṣaduṣṭe stabdhavarṇṇaḥ kaṇḍūmān | atipravṛttasrāvaḥ śophacvān | kṣīṇo lpamāṃso na vṛddhim upaiti |
sa yadā ruḍho nirupadravaḥ karṇo bhavati tadainaṃ śanaiḥ śanair abhivarddhayet | anyathā saṃrambhadāhapākarāgavedanāvān bhavati | punar api chidyeta |
athāpraduṣṭasyāvicvardhanārtham abhyaṅgaḥ | godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ sarṣapajañ ca yathālābhaṃ sambhṛtyārkālakavalāticbalānantāvidārīmadhukajalaśūkaprativāpaṃ tailaṃ pācayitvā svanuguptaṃ nidadyāt ||
|| bha ||
svadito marditaṃ karṇṇam ane mrakṣayed budhaḥ |
tato nupadravam samyag balavāṃś ca vivardhate |
ye tu karṇā na vardhante snehasvedopacpāditāḥ |
teṣām apāṅge tv avarhi kuyāt prachānam eva ca
amitāḥ karṇavandhās tu vijñeyāḥ kuśalair iha |
yo yathā suniviṣṭaḥ syāt tat tacthā yojaye bhiṣak ||
jātaromā suparmā ca śliṣṭasandhim samaḥ sthiraḥ |
surūḍho vedano yas tu tat karṇaṃ vardhayec chanaiḥ ||
viśleṣitāyām atha nāsikāyā
vakṣyāmi sandhānavidhiṃ yathāvat |
nāsāpramāṇa pṛthivīruhāṇamc
patra gṛhītvā tv avalamvi tasya ||
tena pramāṇena hi gaṇḍapārśvād
utkṛtya vadhraṃ tv atha nāsikāgram |
vilikhya cāśu pratisandadhītac
taṃ sādhuvaddha bhiṣag apramattaḥ ||
susīvita samyag ato yathāvan
nāḍīdvayenābhisamīkṣya nahyet |
unnāmayitvā tv avacūrṇayīta
pattaṅgayaṣṭīmadhukāñjanaiś ca ||
sañchādya samyak picunā vraṇa tun
tailena siṃced asakṛt tilānācm ||
ghṛtañ ca pāyyas sa naraḥ sujīrṇe
snigdho virecya sva yathopadeśaḥ ||
rūḍhañ ca sandhām upāgatam vai
tad vadhraseṣan tu punar nikṛntetc|
hīnaṃ punar vardhayituṃ yatetaḥ
samañ ca kuryād ativṛddhamānsam iti ||
athāta āmapakvesaṣanīyamadhyāyaṃ vyākhyāsyāmaḥ ||
atha sauphasamutthānāgranthividradhyalaprabhṛtayaḥ | prāyeṇa vyādhayobhihitā | canekākṛtayaḥ | tairvilakṣaṇaḥ pṛthurgrathitaḥ samo visamo vā tvadmātsasthāyī saṅvmātaḥ śarīraikadeśosthitaḥ sopha ity uccyate ||
sa ṣaṭvidhau bhavati | vātapittakaphasoṇitasannipāgaṃtukanimittaḥ tatra vātas ca yathuraruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodāyas cātra vedanāviseṣā bhavanti | pittas ca yathu pītaḥ sarackto vā śīghrānusārī mṛdudārhādayaś cātra vedanāviseṣā bhavanti | sleṣmaś ca yathuḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śitaḥ snigdho mandācnusārī kaṇvādayas cātra vedanāviśeṣā bhavanti | sannipātaś ca yathuḥ sarvadoṣaliṅgaviseṣopetaḥ (From folio ) pittavacchoṇitajotikṛtsaś cāpittaraktalakṣaṇaś cāgantulohitāvabhāsaś ca ||
sa yadā bāhyābhyacntaraiḥ kriyāviseṣairnnasakṛte prabhemayituṃ kriyāviparyayādbahutvād vā doṣāṇāṃ pākāyābhimukho bhavati | tasyāmsya paccyamānasya pakvasya ca lakṣaṇamucyamānam upadhārayas ca | tatra mandosmatā tvansāvallīsthairyaryamalparujatāśpaśophatā cāmalakṣaṇamuddiṣṭaṃ || sūcibhir iva nisdyate iva ca pipīlikābhis chidyate bhidyate iva ca c daṇḍena niḥpīḍyata iva ca pāṇinā ghaṭyata iva cāgulyā dahyate pacyata iva cāgnikṣārābhyāmūṣā coṣaparidāhāś ca bhavanti c| vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti | ādhmātabastirivātatasca śopho bhavati | tvagaivarṇṇyaṃ śophātivṛddhijvarodāhaḥ pipāsā bhaktāruciś ca pacyamānaliṅgaṃ | vedanopaśāntinirlauhitācālpaśophatā ca valīprādurbhāvaḥ | tvakparipoṭanan nimnadarśanamaṃgulyāvapīḍite bastāviva codakasañcaraṇapūyasya prapīcḍayaty ekamattamante cāvapīḍite muhurmuhustādaḥ kaṇḍūraṇunnanatāvyādherupadravaśāntibhaktābhikāṃkṣā ca paripakvaliṅgaṃ |
kaphajeṣu khalu rogeṣu gambhīrānugatatvād abhighātatvād abhighātajeṣu ca keśu cacdasamastam pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti manyamāno bhiṣacmoham upaiti | tatra hi tvaksavarṇṇatā śītasophatālparujatācśmavac ca panatā na tatra mohamupaiyāt ||
bhavanti cātra |
āmaṣvidahyamānasam yakpakvañ ca yo bhiṣak |
jānīyāt sa bhaved vaidyaḥ śeṣāstaskaravṛttayaḥ ||
vātādṛte nāsti rujā na pākaḥ | pittādṛte nasti kaphā ca pūyaḥ |
tasmacsmāt samastāḥ paripākakāle | pacanti śophaṃ traya eva doṣāḥ ||
nartterujāvātaṣṛte ca pittam | pākaḥ kaphañ cātmavinā na pūcyaḥ ||
tasmād vipākaparipākakāle prayānti śophās tribhir eva doṣaiḥ ||
kālāntanābhyuditaṃ tu pittaṃ kṛtvā vase vātakaphau prasahyaḥ |
pacaty ataḥ śoṇitam eva pāko matopareṣām viduṣāṃ dvitīyaḥ ||
c dravyāṇāṃ candanādīn āndagdhānāṃ svetatāṃ yathā |
tadvat pittoṣmanā dagdhaṃ raktaṃ pūyam ihocyate ||
tatrāmacchede sirāśnāyuvyāpācdanaṃ śoṇitātipravṛttiḥ | vedanāprādurbhāvo vadaraṇaman eko padravadarśanaṃ kvanavidradhirvā bhavati | sa yadā tu bhayamohābhyāṃ pakvam apakvam iti manyamānaḥ ciram upekṣate vyādhivaidyaḥ | sagambhīcnugatodvāram alabhamānaḥ pūyaḥ svamāśayam avadāryotasaṅgaṃ kṛtvā nāḍīñjanayitvā bhavaty asādhyaḥ ||
bhavanti cātra |
yas chinactyāmam ajñānād yaś ca pakvam upekṣate |
śvapacāv iva sanyasyettāviniścitakāriṇau ||
prācchastrakarma(From folio )ṇa ceṣṭaṃ bhojayed āturaṃ bhiṣak |
pānapaṃ pāyayen madyaṃntīkṣṇaṃ yo vedanāsahaṃ ||
na mūrcchaty annasaṃyogān macttaśastraṃ na budhyate |
tasmād avaśyabhoktavyaṃ rogeṣūkteṣu karmaṇi ||
prāṇo hy ābhyantare nṝṇāṃ bāhyaprāṇaguṇānvitaḥ |
dhārayaty avicrodhena dracchrāyaṃ pāñcabhautikam |
yohyktaśchitolpo yadi vā mahāṃ syāt kriyāṃ vinā pākam upaiti śophaḥ ||
viśālamūlo viṣamam vidagdhaḥ sa kṛcchratā yātyavagāḍhadoṣaḥ |
ālepaviśrāvaṇasaudhanais tu sacmyakyukair yadi nopaśāmyet ||
śīghraṃ vipasyat samam alpamūlaḥ | sa piṇḍitaścoparicālpadoṣaḥ ||
kakṣaṃ samāsādya yathā c ca vahniḥ | bāṣpīritaḥ sandahati prasahyaḥ ||
tathaiva pūyo pi vinigmṛto hi mānsasirāśnāyu ca khādatīha |
ādau vislāpanaṃ kuryā dvitīyam avasecanaṃ |
tṛtīyam upanāhaṃ tu caturthīṃ pāṭhanakriyāṃ ||
pañcamac sodhanaṃ svidyāt | ṣaṣṭhaṃ ropaṇamiṣyate |
ete kramākramāvraṇasyoktāḥ saptamaṃ vaikṛtāpaham iti ||
athāta āctmaṣavraṇabandhavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
ālepana ādya upakrama eṣa sarvaśophānāṃ sāmānyataḥ pradhānatamac ca || taṃ prati pratirogaṃ vakṣyāmaḥ |
tatra pratilomamāliṣpennānulomaṃ || pratilocme hi samyagauṣadhamavatiṣṭhate | praviśati ca romakūpais tasya pramāṇaṃ māhiṣārdracarmotsedham upadiśanti ||
na ca śuṣkam upeckṣitavyam anyatra pīḍayitavyāt | śuṣkamaṣarthaka rukarañ ca bhavati ||
ālepapradehayor antaram ālepaḥ śītas taturavisoṣī viśoṣī ca | pradehas tūṣṇaḥ śīto vahalobahvaviśoṣī ca | tatra pittaraktaprasādackṛdālepaḥ | sodhano ropaṇaḥ śophavedanāpagamaś ca tasyopayogaḥ | kṣatākṣatāṣu yas tu kṣateṣūpayujyate sa bhūyaḥ kaclka iti saṃjñā labhate | nirudhyālepanasaṃjñāntenāsrāvasannirodho mṛdupūtimāṃsāpakarṣaṇam anantardoṣatāśuvraṇaśuddhiś ca bhavati |
na cālepanaśaṃtrau prayuñjīta śaityāṃ śleṣmaṇaḥ | ūrdhvavivṛtaromackūpatvād ūṣmānireti ||
avidagdheṣu śopheṣu hitam ālepanaṃ bhavet |
yathāś ca dośamanandāhakaṇḍūrujāpaham ||
marmadecśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ |
saṃśodhanāya teṣāṃ tu kuryād ālepanaṃ bhiṣak ||
sū.18.16 ata ūrdhvaṃ vraṇabandhanadravyāny upadekṣyāmaḥ || kṣaumakārpāsikāvikadukūlakauseyapattaurṇṇānapaṭṭacarmāntarvalkalaclatādidalarajjuvālatūlasantānikālohādīnyeṣaṃ vyādhikālaṃ cāvekṣyopayogaḥ | pramāṇataśceṣām ādeśaḥ || kośacdāmascastikātuvellitaṃ
(From folio ) śākhāsugrīvāmeḍhramūtolīmaṇḍalasthaviyamalakakhaṭcīnavibandhavitānagoṣphaṇāḥ pañcāṅ c ceti | caturdaśa bandhaviśeṣāḥ | teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
tatra kośaṃ jaṃghāṅguliparvasu vidadhyāt | dācmamasandhordheṅge sandhikūrcakastanāntarakarṇṇeṣu svastikam anuvelitaṃ śākhāsu grīvāmeḍhrāyor mūtolīvṛtteṅge maṇḍalaṃ aṣṭāṅgulimeḍhrāgreṣu susthavikā | yamalavraṇābhyāṃ yamalakā | havagaṇḍaśaṅkheṣu khaṭvām apācṅgayoś cīnaṃ | pṛṣṭhodarorassuvibandhamūdhnivitānaṃ cipukanāsauṣṭhāṃsabastiṣu śoṣphaṇajatruṇi pañcāṅgīm iti | yo vā yasmin pradecseṣaviniviṣṭo bhavati | tat tasminnidadhyāt ||
yantraṇamūrdhamadhastiryak ca bhavati |
tatra ghanāṅkavalikān datvā vāmaparikṣepamṛjum anāviddham asaṃkucitam mṛdupaṭṭaṃ niveśya badhnīyāt | na ca vraṇasyopari kuryāt || c granthim ābādhaṃ karoti |
athāsya na ca vikeśikauṣadhetikṣe viṣame vā kurvīta | kasmād atisnehāt kledayati | raukṣyacchiṃnatti c dunyascavraṇavarmāvagharṣaṇaṅkaroti | yuktasnehatvād āśu rohati |
tatra vraṇāyatanaviseṣād bandhastrividho bhavati | gāḍhassamaḥ śithila iti ||
tatra sphikkukṣicaṅkṣaṇaśirassu gāḍhaḥ | śākhāvadanakarṇṇakaṇṭhameḍhrasuṣkocpārsvodaroraḥsusamaḥ | akṣṇoḥ sandhisu ca śithilaḥ ||
tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt || samasthāne śithilaṃ || śithilacsthānenaiva | śoṇitaduṣṭañ ca | śleṣmikaṃ śithilasthāne samaṃ || samasthāne gāḍhaṃ | gāḍhasthāne gāḍhataraṃ || vātaduṣṭañ ca |
tatra paittikadvirahno badhnīyāt | raktopadrutamapyevaṃ | sleṣmikaṃ hemante tṛtīyehani | vātopadrutamapyecvaṃ | evamūhya bandhaṃ viparyayañ ca kurvītaḥ ||
samaśithilasthāneṣu gāḍhabandhe vikeśikauṣadhanairarthakyaiśophavedanāprādurbhāvaś ca c gāḍhasamasthāneṣu śithilavardhevikeśikauṣadhapatanaṃ paṭṭasañcārādvraṇavaktragharṣaṇañ ca |
aviparītabandhavedanāśāntir asṛk | prasādo mārdavañ ca ||
sū.18.29 avadhyamāne śītavātātaparajovarṣadaṃśamaśakamakṣikāpracbhṛtibhir atighātaviśeṣair hanyate vraṇaḥ | vividhavedanopadrutas ca duṣṭatām upaiti | ālepanādīni cāsya viśoṣam upayānti |
c cūrṇṇitam mathitaṃ bhagnavisliṣṭam atipātitaṃ |
asthiśnāyucchirācchinnam āśu bandhena rohati |
sukhañ ca vraṇitaḥ śete sukhaṃ gacchati tiṣṭhati |
sukhasayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ ||
avandhyāpittaraktākhyābhighātacnimittā yadā todadāhavedanābhibhṛtāḥ | kṣārāgnidagdhāḥ pākātprakuthitaprasīrṇṇamāṃsāś ca bhavanti ||
bhavanti cātra ||
kuṣṭinām agnidagdhānāṃ c piṭakāmadhumehināṃ |
karṇṇikāś conduruviṣair viṣajaṣṭavraṇāś ca ye ||
mānsāpākena badhyante gudapāke ca (From folio ) dāruṇe |
svabuddhyā cāpi vibhajot kṛtyākṛtyeṣu buddhimān ||
doṣañ cahañ ca vijñāya vraṇāsuvraṇakovidaḥ |
ṛtuñ ca c parisaṃkhyāya tato bandhāniveśayet ||
athāto vraṇitopāsanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
atha vraṇitasya prathamevācgāram anvicchet | prasastavāśtusuviniṣṭaṃśucyavārtapañ ca |
apraśastavāstuni gṛhe sambādhe śucinyātape cātivāte ca
rogāḥ syuś ciraśārīramānasāḥ |
tasmiṃcchayanamasambādhanvātīrṇṇaṃ manojñaṃ prākchīṃrṣasacsastraṃ kurvīta |
sukhaceṣṭāpracāraḥ syāt svāstīrṇṇe śayane vraṇī
prācyādiśi sthitā devās tatpūjanārthaṃ tataḥ śiras
tasmin suhṛdbhir anukūclaiḥ priyamvadair upāsyamāno yatheṣṭamāśīteḍi ||
bhavanti cātra ||
suhṛdo vikṣipaṃty āsuḥ kathābhirvraṇavedanāḥ
āśvāsayanto bahuṣaḥ svanukūlāpriyamvadāḥ ||
na ca nidrāvasagaḥ syād
utthārāsaṃvesanaparimārjjanādicṣu cātmaceṣṭāsvapramatto vraṇaṃ rakṣet || bhavanti cātra ||
sthānāśanañ cakramanandivāsvapnan tathaiva ca |
vraṇito na niseveta śaktimān api mānavacḥ ||
gamyānāñ ca strīṇā sandarśanasambhāṣaṇasaṃsparśanāni dūrata eva pariharet || bhavati cātra ||
strīṇaṃ sandarśanācchukraṃ kadāciccalitaṃ śravet |
grāmyadharmakṛtādoṣāṃsosaṃsargepyavāpnuyāt ||
navadhānyamāṣatilakacṣāyakulatthaniṣpāvaharitaśākāvlalavaṇaguḍapiṣṭavikṛtaśuṣkaśākājāvimāṃsasītodakadadhidugdhatakraprabhṛtīni paricharet || bhavati cātra ||
takrānto navadhānyādiryo yavarga udāhṛtaḥ |
doṣasañjanano hyeṣa vijñeya pūyavarddhanaḥ ||
madyapaś ca mairiyāriṣṭāśavasadhurtharāvihārāṃ pariharet ||
madyamavlañ ca śmakṣañ ca tīkṣṇamuṣṇañ ca vīryatacḥ |
āśukāri ca tattaṃ kṣipra vyāpādayed vraṇam ||
vātātaparajodhūmātibhojanāniṣṭaśravaṇadarśanāmapaśokaviṣamacśayanāsanarātrijāgaraṇātmakṣikādiṣṭhāvādhaṃ pariharet |
vraṇitasyopataptasya kāraṇair evam ādibhiḥ |
kṣīṇaśoṇitamānsasya bhuktaṃ saṃmyagnagyati ||
ajīrṇṇāt pavanādīnāṃ vibhramo balavāncbhavet |
tataḥ śopharujāśrāvadāhapānavāpnuyāt ||
sadācanīcanakharoṣṇā śucinā śucivāsasā śāntimaṅgaladevatābrāhmacṇagurupareṇa bhavitavyam || tat kasya hetoḥ | hinsāvihārāṇi tu rakṣāṃsi paśupatikuverakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇitam upasarpanti satkārārthañ jighāṃsūni vā c kadācid bhavanti ||
teṣāṃ satkārakāmānāṃ prayatetāntarātmanā ||
dhūpamālyopahārāṃś ca bhakṣāṃ caivopahārayet ||
te tu santarpictā ātmavantan na hi syu tasmāt satatam atandrita janaparivṛto nityadīpodakaśastrasragdāmānaṅkṛta(From folio )veśmani sāṃpanmaṅgalamanonukūlāḥ kathāḥ śṛṇvannāsīt |
sampadādbhālayuktābhiḥ prītamānasaḥ |
āṣāṃvāvyādhimokṣāya kṣipraṃ sukhamavāpnuyāt ||
ṛtsktāmayajubhir mantrair aparaiś cāśīrvādair upādhyāyabhiṣaś ca sandhyayo rakṣāṃ kucryuḥ ||
sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavanena ca |
dvirahna kārayed dhūpaṃ saptarātram atandritaḥ ||
chatrāticchatralāṅgulīñ jaṭilā brahmacāriṇīṃ | lakṣmīguhāmatiguhāvacāmativiṣān tathā || śatavīryā sahasravīcryā siddhārthāś cāpi dhārayet |
anena vidhinā yuktāmārād eva niśācarāḥ |
vanaṅkeśāriṇākrānta varjayanti mṛgā iva |
bālalakavārttākīpaṭolaiḥ kāravellakaiḥ ||
sadāḍimais sāmalakair ghṛtapṛṣṭaiḥ sasendhavaiḥ ||
anyair eva guṇaicś cāpi śuṅgahīnaṃ rasena vā |
divā na nidrāvasago nivātagṛhagocaraḥ ||
vraṇī vaidyavase tiṣṭhec chīghraṃ vraṇamapohati |
tau ca ruk ca divāsvāpāt tāś ca mṛtyuś ca maithunāt ||
evaṃvṛttasamācāro vraṇī saṃpadyate sukhī |
āyuś ca dīrgham āpnoti dhanvantarivaco yathā c||||
athāto hitīhitīyam adhyāyaṃ vyākhyāsyāmaḥ ||
yad vāyoḥ pathyaṃ tat pittasyāpathyam iti anena hetunā na kiñcicd dravyam ekāntena hitam ahitam vāstīti kecid ācārya bruvate || taṃ tu na samyak | iha khalu dravyāṇi svabhāvataḥ | saṃyogataś ca ekāntahitāni ekāntāhitāni hitāhitāni ca bhavanti |
tatra ekāntahitāni jātisātmyactvāt | salilaghṛtadugdhodanaprabhṛtīni | ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyocgatasmṛparāṇi viṣatulyāni bhavanti | hitāhitāni tu yadvāyoḥ pathyan tatpittasyāpathyam |
ity etad virna sarvavraṇinām ayam āhārthaivarga upadiśyate | raktaśāliṣaṣṭhikāṅgakamukundakapāṇḍukakalamacnīvārakoddravoddālakasyāmākayavāḥ | eṇahariṇakuraṅgamṛgamātṛkāśca daṃṣṭrīkrakaralāvatittirikapiñjalavarttīkacvarttakāḥ | mudgavanamudgamaśūramakuṣṭahareṇvāḍhakīśatīnāḥ | cillīvāstūkasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇṇiḥ | gavyaṃ ghṛtaṃ saindhavadāḍimāmalakam ity eṣa vargāḥ | sarvavraṇibhyaḥ sāmānyatacḥ pathyatamāḥ ||
tathā brahmacaryanivātaśaraṇoṣṇodadivāsvapnāvyāyāmādhūmasevā ca ekāntaḥ pathyatamāni |
ahitācni prāg upadiṣṭāni | hitāhitāni tu yad vāyoḥ pathyan tat pittasyāpathyaṃm iti ||
saṃyogatas tv aparāṇi (From folio ) viṣatulyāni bhavanti | vallīphalakavaka | karīra | āmlaphala | lavaṇa | kulattha | piṇyāka | taila | śuṣkaśāka | c madyajāmba | jaṅgala | cilicimimatsya | godhāvarāhānacaikadhyam aśnīyāt | payasā prātprūyasonte vā payasaḥ ||
sū.20.10cd dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe ||
kapotāṃś ca sacrṣapatailasiddhāṃś ca nāśnīyāt | kapiñjalamaralāvatittirigodhāś cairaṇḍakāṣṭhasiddhā eraṇḍatailena nādyāt | madhughṛte samadhṛte madhucāntarikṣodapānaṃ | kānsabhājane daśarātraparyuṣitaṃ sarpiḥ | madhunomlena c vā dadhimadyañ ca | pittena cāmamānsāni surakṛsarāyāpāyasāṃś ca naikedhyam aśnīyāt | sauvīreṇa saha tila saṃskulī | c takreṇa madhughṛtadhānāpṛṣatamānsāniśodhāmmadhunā || kṣaudrāsavenamatsyāṃ | pṛṣatamānsamvāmaireyamādhvīkābhyāṃ | matsyātupotakayāsahaikṣuvikṛtīś ca sandhāḥ | guḍakākaśācyāmadhunā mūlakāni ca | naikadhyacmadhunāvaśahaṃ || dadhnā kurkuḍhaṃ | madyena valākaṃ ||
taratamayogayuktāṃś ca bhāvān atislakṣam atiśnigdham atyuṣṇam atiśītam evamādīn c vivarjayet || na madhunā uṣṇaṃ | noṣṇo noṣnārtto | na madhunā tilakankenaupetakāṃ || na pippalīmatsyavaśasayāpriyaṃśnuliptena pāyasam aśnīyāt ||
bhavanti cātra |
viruddhānyevamādīni vīryato yāni kānicit |
tānyekāntāchitāny eva śeṣaṃ vidyād dhitāhitaṃ ||
vyādhim indriyadaurbalyaṃ maraṇam vā niyacchati |
viruddharasavīryāṇi bhuñjāno nātmabhavāncnaraḥ ||
yatkiṃciddoṣamutkleśyaṃ bhuktaṅ kāyānna nirharet |
rasādiṣu rasādiṣu rasārthatvāt tadvikārāya kalpate ||
viruddhāsanajān rogāṃ pratihanti virecanaṃ |
vamanaṃ śamanaś cāpi pūrvaṃ vāhitasevanam ||
sātymyatolpactayā vāpi dīptāgne taruṇasya ca |
snigdhāvyāyāmavalināṃ viruddhaṃ vitathaṃ bhaved iti ||
kṣāramagnijalāyuś ca tathā soctavarṇṇanaṃ |
doṣadhātumalaś caiva karṇṇatāḍanam eva ca ||
āsapankeṣaṇīyañ ca ālepanavidhin tathā |
ṇitopāsanīyañ ca viruddhānn eva viṅśatiḥ || || dvitīyo daśaḥ || ||
(From folio )
athāto vraṇapraśnam adhyāyacm vyākhyāsyāmaḥ ||
vātapittaśleṣmāṇa eva dehe sambhavahetavo bhavanti | tair eva vyāpannair adhomadhyordhvasanniviṣṭaiḥ śarīram icda dhāryate | agāram iva sthūṇābhir ataś ca tristhūṇam ity āhur ity eke | ta eva ca vyāpannāḥ pralayahetavo bhavanti tad ebhiḥ śoṇitacaturtthaiḥ sambhavasthitipralayeṣv apy avirahitaṃ śarīram bhavati ||
bhava || bhavati cātra ||
nartte dehaḥc kaphād asti na ca pittān na mārutāt |
śoṇitād api vā nityaṃ deham etais tu dhāryate ||
tatra vā gatigandhopādāne dhātuḥ | tacpa santāpe śliṣa āliṅgane | eṣāṃ kṛtravihitaiḥ pratyayair vātapittaśleṣmāna iti rūpāṇi bhavantinti |L
teṣāṃ sthānānyi ata ūrddhvam vakṣyāmaḥ | tatra samāsena vāyu śroṇīgudasaṃśrayaḥ || pakvāmāsayamadhyasthaṃ pittacsya | āmāśayaḥ śleṣmaṇaḥ ||
ataḥ paraṃ pañcadhā vibhajyante | tatra vātasya vātavyādhike vakṣyāmaḥ | pittasya yakṛtplīhānau hṛcdayaṃ dṛṣṭis tvag iti | pūrvoktañ ca śleṣmaṇas tūrasaḥ kaṇṭhaḥ siraḥ sandhaya iti | etāni khalu doṣasthānāny avyāpannānām bhavanti | pūrvvoktañ ca ||
visargādānavikṣepaiḥ somasūryādanilā yathā |
dhārayantic jagaddehaṅ kaphapittānilās tathā ||
tatra jijñāsyate | kim pittavyatirekeṇānyo gnir utāho pittam evāgnir iti | atrocyacte || na khalu pittavyatirekeṇānyo 'gnir upalabhyate | āgneyatvāt pitte dahanapacanādiṣu pravarttamāne gnivad upacāraḥ kriyante ragnir iti | kṣīṇe vāgniguṇe tatsamānadravyopayogād atipravṛddhec śītakriyopayogād āgamāc ca paśyāmo na khalu pittavyatirekeṇānyo gnir iti |
tatra dṛṣṭahetuke viśeṣeṇa pakvāmācśayamadhyasthañ caturvvidham apy annam pacati vivecayati ca doṣarasamūtrapurīṣāṇi | tatrastham eva cātmaśaktyā śeṣāṇām pittasthānānā śarīrasya cāgnikarmmaṇānugrahaṃ karoti | tasmin pitte pācako gnir iti saṃcjñā || yakṛtplīhnoḥ pittaṃ tasmin rañjako gnisaṃjñā sa rasyasya rāgakṛd uktaḥ | yat tu hṛdistham pittaṃ śaktisādhako gnir iti saṃjñā śocbhiprārthitamanorathasādhyakṛd uktaḥ | yat tu dṛṣṭyām pittaṃ tasminn ālocako gnir iti sa rūpagrahaṇe dhikṛtaḥ yat tu tvaci pittaṃ tasya bhrājako gnir iti saṃjñā so 'bhyaṅgapariṣekāvagāhālepanādīnā kriyādravyāṇāṃc pācayitā ||
bha || bhavati cātra || pittaṃ tīkṣṇaṃ dravaṃ pūti nīlam pīttaṃ tathaiva ca |
uṣṇaṃ kaṭurasaṃ caiva vidagdha tv amblam iṣyate ||
ata ūrdhvaṃ śleṣmacsthānāny anuvyākhyāsyāmaḥ || tatrāmāśayaḥ pittāśayasyopari tatpratyanīkatvād ūrdhvagatitvāt tejasaś candrādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇaiḥ | praklinno bhinnasaṃghātaḥ sukhajaro bhacvati ||
bha || bhavati cātra ||
mādhuryāt picchilatvāc ca praklinnatvāt tathaiva ca |
āmāśaye sambhavati śleṣmā madhuraśītalaḥ ||
sa tatra sthitaḥc svaśaktyā śeṣāṇā śleṣmasthānānā śarīrasya udakakarmonugrahaṅ karoti | urasthas tu trikasandhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanam varaṇañ ca karoti || kaṇṭhasthas tu jihvendriyasya saumyactvāt samyagrasajñāne nivarttate | śirasthas tu snehasantarpaṇādhikṛtatvād indriyāṇām ātmavīryyeṇānugrahaṅ karoti || sandhisthacs tu sandhiśleṣāt sarvvasandhyanugrahaṅ karoti ||
bha ||
śleṣmā śveto guru snigdhaḥ picchila śīta eva ca |
Lmadhuraś cāvidagdhaḥ syād vidagdho lavaṇa smṛtaḥ ||
śoṇitaṃ sthānaṃ prāgabhihitaṃ |
anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktañ cac varṇataḥ |
śoṇitaṃ guru visraṃ syād vidāhaś cāsya pittavat ||
etāni khalu doṣasthānāny atra sañcīyante doṣāḥ prāk sañcayahetur uktaḥc || sañcitānāṃ khalu doṣāṇāṃ taccaapūrṇṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravam ālasyañ ceti¦ liṅgāni bhavanti | tatra prathamakriyākālaḥ ||
ata ūrdhvaṃ prakopakāraṇāni vakṣyāmaḥ | tatra baladvigrahāctivyavāyavyāyāmapratapanapradhāvanābhighātalaṅghanaplavanapratarpanajāgaraṇahayarathagajaprayāṇātikaṭukakaṣāyaticktalaghurūkṣaśītavīryaśuṣkasākavallūrakoradūṣasyāmākanīvāramudgamasūrāḍhakīhareṇuniṣpāvānasanādhyāsanavātamūtrapurīṣaśukrakṣavathūdgāracchardibāṣpavegavighātādibhiḥ viśeṣair vāyuḥ prakopacm āpadyate ||
sa śītābhraprayāteṣu gharmārtte ca viśeṣataḥ |
pratyūṣasy āparāhṇe ca jīrṇṇānte ca prakupyati ||
krodhaśokabhayāyāsocpavāsavidagdhamaithunopagamanakaṭvamblalavaṇoṣṇatīkṣṇarūṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitaśākavarāhamatsyājāvikamāmsadadhimastutakrasauvīrakasurāmvlaphalakaṭvaraprabhṛctibhir vviśeṣaiḥ pittam prakopam āpadyate ||
taduṣṇe voṣṇakāle ca ghanānte ca viṣeśataḥ |
madhyāhne cārddharātre ca jīryyaty anne ca kucpyati ||
divā svapnavyāyāmālasyamadhurāmvlalavaṇasnigdhaśītgurupicchilābhiṣyandahāyanakayavanaiṣadhotkaṭamāṣagodhūmatilapiṣṭavikṛtadugdhadadhikṛsarapāyasekṣuvikārānūpodakamāmsavasābisacmṛṇālakaserukaśṛṅgaṭakamadhuravallīphalasamaśanādhyasanaprabhṛtibhir vviśeṣaiḥ śleṣmā prakopam āpadyate ||
sa sīte śītakācle ca vasante ca viśeṣataḥ |
pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati ||
pittaprakopanair eva cābhīkṣṇan dravasnigdhagurubhiś cāhārair divāsvapnakrodhānalātapaśramābhighātājīrṇṇaviruddhādhyasanaprabhṛtibhir viśeṣairc raktaṃ prakopam āpadyate |
yasmād rakto vinā doṣair na kadācit prakupyati |
tasmāt tasya yathādoṣaṃ kālam vidyīt prakopanaiḥ ||
teṣācn tu prakopāt koṣṭhatodasañcarāṇāmvlīkādāhapipāsānnadveṣahṛdayotkledā bhavanti | tatra dvitīyaḥ kriyākālaḥ ||
ata ūrdhvam prasaraṃ vakṣyāmaḥ || teṣām ebhir ataṅkaviśeṣaiḥ prakupitānām piṣṭakiṇvodakasamavāya ivācbhyudgatānā prasaro bhavati | teṣā vāyur gatimatvāt prasaraṇāhetuḥ | saty apy ācaitanye sa hi rajobhūyiṣṭhaḥ | rajaś ca pravarttakam bhāvānāṃ c yathā mahān udakasañcayād atipravṛddhatvāt | setum avadāryāparair udakair vvyāmiśra sarvvataḥ pradhāvaty evan doṣāḥ | ekaikaśo dvandvaśaḥ samastāḥ śoṇitasahitā vā || tatra vāta pittaṃ śleṣmā śoṇitaṃ vātapitte vātacśleṣmaṇau pittaśleṣmāṇau | vātaśoṇite | pittaśoṇite | śleṣmaśoṇite | vātapittaśoṇitāni | vātaśleṣmaśoṇitāni | L pittaśleṣmaśoṇitāni | vātapittakaphāḥ | vātapittakaphaśoṇitānīti | evam pañcadaśadhā prasaraṃ bhavati c |
bha ||
kṛtsne rdhe vayave cāpi dehasya kupito bhṛśam |
doṣo vikārām bhajate megho vṛṣṭir ivāmbare ||
nātyarthaṅ kupitaś cāpi līcno mārggeṣb tiṣṭhati |
niḥpratyanīkāḥ kālena hetum āsādya kupyati ||
tatra vāyo pittasthānagatasya pittavat kriyā | pittasya ca kaphasthānagatasya kaphavat | kaphasya ca vātasthānagatasya vātavat kriyāvibhāgaḥ |c
evam prakṣubhitānām prasaratām vimārgagamanam āṭopo dhūmāyanam arocakaś charddir iti liṅgāni bhavanti | tatra tṛtīyaḥ kriyāckālaḥ ||
ata ūrddhva sthānasaṃśrayam vakṣyāmaḥ | evaṃ khalu prasṛtās tās tāñ ccharīrapradeśān āgamya tāṃs tāṃ vyādhīṃ janayanti | tam prati pratirogam vakṣyāmaḥ | yadā eva sanniveśaṃ kurvvanti te gulmavṛddhyudarāgnisaṅgānāhavicsūcikātīsāraprabhṛtīñ janayaṃti || bastigatāḥ pramehāṣmarī āmūtrāghātamūtradoṣaprabhṛtīn || gudagatās tu bhagandarārśaḥprabhṛctīn || meḍhragatās tu parivarttikopadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatās tu vṛṣaṇavṛddhīn || ūrddhvajatrugatā ūrddhvagāgalagaṇḍāpacīprabhṛtīn || tvakmānsaśoṇitagatāḥ kṣudrarogāṃ kuṣṭhādīn visarpāś ca || mānsagatāḥc granthiapacyarbudagalagaṇḍālajīprabhṛtīn || asthigatā vidradhyanuśayīprabhṛta|n| pādagatāḥ ślīpadavātaśoṇitaprabhṛctīn || sarvvagatā jvaraśukradoṣasarvāṃgarogaprabhṛtīn || evam anyeṣv api sthāneṣu rogāṇā doṣaāsannive jānīyāt || teṣām evam abhisanniviṣṭānām pūrvvarūpaprādurbbhāvo bhavati || tatra caturthaḥ kriyākālaḥ ||
acta ūrdhvam vyādhidarśanam vakṣyāmaḥ || śophābudagranthividradhivisarppādīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāñ ca | tatra pacñcamaḥ kriyākālaḥ ||
ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam āpannasya ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dīrghakālānubaddhaḥ tatrāpratikriyamāṇo 'sādhyatām upaiti ||
bha ||
sañcayañ ca prakopacñ ca prasaraṃ sthānasaṃśrayaṃ |
vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhū ave bhiṣak ||
sañcaye prahṛtā doṣā labhante nottarā gatīc |
teṣv uttarāsu gatiṣu bhavanti balavattarā ||
sarvvair bhāvais tribhir vāpi dvābhyām ekena vā punaḥ |
saṃsarge kupita kruddhaṃ doṣāṃ doṣo nudhāvati ||
saṃsargge yo garīyāṃ syād upakramya sa vai bhavet |
toḍadoṣāvirodhenac sannipāte tathaiva ca ||
vraṇe tu yasmād rūḍho pi vraṇavastu na naśyati |
ādehadhāraṇāj jantor vraṇa tasmān nirucyata iti || 21 ||
athāto vraṇāsrāvavijñānīyaṃ vyākhyāsyamaḥ ||
tvaṅmānsaśirāsnāyvasthisandhikauṣṭha(From folio )marmāṇy aṣṭau vraṇavastūni bhavanti | atra sarvavraṇasannivesaḥ |
tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ cpacaraḥ | seṣāsāsrārvavijñeyāḥ | ya evam uttiṣṭhavadīryante
ca āyataś caturasro vṛttatripuṭaka iti vraṇākṛtisamāsaḥ || vicśeṣatastu vikṛtākṛtayo durupakramā bhavanti ||
sarva eva vraṇāḥ kṣipraṃ saṃrohatyātmavatāsubhiṣasbhiś copakrāntāḥ | anātmavatāmajñaiś copakrāntāḥ | praduṣyanti pravṛddhatvād doṣāṇāṃ |
tatrānisamvṛto vivṛtaḥ c kaṭhinotimātramatimṛdurutsannovasannaḥ śītotyuṣṇaḥ kṛṣṇaraktapītaśuklādivarṇṇeṣu ty arthavarṇṇaḥ pūtimānsaśirāśnāyupraticpūrṇṇaḥ pratipūyāśrāvī unmāgyutsagyamanojñadarśanagandho tyarthavedanāvān dāhapākaśagakaṇḍūśophapiṭakopadrutatyarthamṣṇaśoṇitāśrāvī dīrghakālānundhī ceti duṣṭavraṇaliṅgāni || doṣocchrāyacm avekṣya yathāsvaṃ prakurvīta ||
atha sarvāśrāvam vakṣyāmaḥ || tatrāghṛṣṭāsucchinnāsu vā tvaksu tvaksphuṭite bhinneva dāriteṣu vā salilacprakāśo bhavaty āśrāvaḥ kiñcid visraḥ pītāvabhāsaś ca | mānsagate sarpiḥ prakāśasāndraśvetapicchilaś ca sirāgatas tu sadyasthinnāsusirāsu raktātipravṛttiḥ | pakvāsu ca toyanāḍībhir ivācgamannapūyasya āsrāvas cātra tattra vicchinnaḥ | saphenovṛsāpratimaḥ saraktas ca | snāyutasnigdho ghanaḥ siṅghānakapractimaḥ saraktas ca | asthigatas tu asthiny abhihate sphuḍhite bhinnevadārite vā doṣabhakṣitatvācchuktidhautam ivābhāti asthinissāras ca bhavati | āsrāvas cātra tanivicchinnāmajjamiśraḥ sarudhiraśnigdhas ca c | sandhigatas tu pīḍyamāno na pravarttate | tathākuñcanaprasāraṇonāmanavinamanocchāsanapradhāvanaiḥ ca sravati | āsrāvas cāctra tanuvicchinnaḥ picchilaicalassarudhironmathitas ca bhavati | koṣṭhagatas tu sūtrapurīṣapūyarudhirodakāni sravati | mammagatas tu nocyate | tvagādiṣvevāvaruddhatvāt ||
atha sarvavraṇavedanānvakṣyācmaḥ || todanabhedanacchedantāḍanāvamacchanāyāmanavikṣepaṇacumacumāyananirdarśanāvabhañjasphoṭanavidāraṇoctpāṭanakanpanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapanākuñcanātkusikāssa(From folio )mbhavanti| vividhāvāyatra muhumuhur yatra vedanā āgacchanti | tasvātikam iti kindyāt || ūṣācoṣaparicdāhadhūmāyanāni yantrāgārāvakīrṇṇam iva vedanā sarujaṃtīkṣṇasamyātipacyute | yatra coṣmābhivṛddhir bhavati kṣate kṣārāvacsiktavac ca yatra vedanāviśeṣāḥ ghātātapaittikim iti vindyāt || pittavad raktasamucchaṃjānīyāt || viseṣoskutodoraktasrāvas ca bhavati | kaṇḍūgurutvaṃ suptatā svedolpavedanaṃ stambhaḥ śaityañ ca yatra taṃ śleṣmikamicti vidyāt || yatra sarvavedanāsamutpattis taṃ sānnipātikam iti vidyāt ||
ata ūrddhvasarvavarṇṇān vakṣyāmaḥ || bhasmakapotāsthivacrṇṇaḥ paruṣoruṇavarṇṇaḥ kṛṣṇa iti mārutajasya nīlasyāvoharitaḥ pītaḥ kṛṣṇo raktapiṅgala iti | pittaraktasamutthayoḥ | svetasnigdhaḥ pāṇḍur iti śleṣmajasya || sarvavarṇṇopetaḥ sānnipātikaḥ ||
bhavati cātra ||
c na kevalaṃ vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ |
sarvaśophavikāreṣu vraṇavallakṣaye bhiṣag iti || ||
athātaḥ kṛtyākṛtyavicdhim adhyāyaṃ vyākhyāsyāmaḥ ||
tatra vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ satvavatām ātmavatāñ ca sutsyāvraṇā bhavanti | ekaikasmin vā puruṣe yatraitad guṇapañcakam bhavati | tasya khalu sādhanīyatamāḥ | tatra vayasthānāṃ c pratyagradhātutvād āśu saṃroho bhavati | dṛḍhānāṃ sthirabahumānsatvāc chastram avacāryamāṇaṃ śirāsnāyvādīn viseṣān na prāpnocti | prāṇavatāṃ vedanāvighātāhārayantraṇābhir na glānir bhavati | satvavatāṃ dāruṇair api kriyāviseṣair na vyathā bhavati | ātmavatām punar mitāhāravihārādibhir upadesair nānyathāmatiḥ pratipravarttate | sacrvaṃ caiṣāṃ sādhur bhavati | tasmāt sukhasādhanīyatamāḥ |
ta eva viparītaguṇāḥ vṛddhakṛśālpaprāṇabhīruṣvatmavatsu ca dracṣṭavyāḥ ||
sphikpāyuprajananalalāṭagaṇḍoṣṭhaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ |
akṣidantanāsāvyāṅgasrotranābhijaṭharasevanīnitambapāsvakukṣistanakakṣasandhicbhāgagatāḥ | saphenapūyānilaraktavāhinontaḥsalyāduḥcikitsyāḥ | romāntopanakhamarmajaṃghāsthisaṃsritās ca bhacgantaram api cāntarmukhaṃ sevanīkadyupasthaṃ saṃsritam iti || bhavati cātra ||
kuṣṭināṃ vipaduṣṭānāṃ soṣiṇāṃ (From folio ) madhumehināṃ |
vraṇāḥ kṛcchreṇa siddhyanti yeṣāṃ cāpi vraṇe vraṇāḥ ||
avapāṭikāniruddhaprakasasaṃniruddhacgudajaṭharagranthitkatakṣamayaḥ | pratisyāyajāḥ koṣṭhajās ca tvagdoṣiṇāṃ pramehiṇām vā ye pratikṣateṣu dṛsyante sarkarāsikatācmehīvātakuṇḍalikāṣṭhīlā dantaśarkaropakuśakaṇṭhaśākaniṣkaṣaṇadṛṣitādantaveṣṭā viṣasarpāsthikṣatoraḥkṣatayas ca yāpyāḥ || bhavanti cātra ||
sādhyā yāpyatvam āyānti yāpyāś cāsādhyatām iyuḥ ||
asādhyāscdaduprāṇān narāṇām akriyāvatāṃ ||
evaṃ yāpyaṃ vijānīyāt kriyā dhārayate hitaṃ |
kriyāyān tu nivṛttāyāṃ sadya eva vinasyati c ||
prāptā kriyā dhārayate yāpyavyādhikam āturaṃ |
prapantimivāgāraviṣkambhaḥ sādhuyojitaḥ ||
kriyāyāṃ tu nivṛttāyāṃ sadya eva vinasyati |
viṣkambhapatanād yadvad gṛhasya patanaṃ dhruvaṃ ||
ata ūrdham asādhyācm upadekṣyāmaḥ || mānsapiṇḍavad udgatāḥ prasekinontaḥpūyavedanāvantaḥ | aśvāpānavad udvṛtoṣṭhāḥ kecit kaṭhinā gośṛṅgavadugatāḥ mṛdumānsaprarohāḥ | apare duṣṭarudhirasrāviṇaḥ | tanupicchilasrāviṇo vā madhtonnatāḥ || kecid avasannaśuṣiraparyantāḥ | śaṇatūlavat snāyujālavanto durdarśanāḥ | vasāmedomajjāmastuluṅgasrāvicṇas ca | doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinas ca koṣṭhaprāptāḥ || ta evobhayatobhāgaṃ vraṇamukheṣu yaraktanirvācrhiṇaḥ | kṣīṇamānsānāñ ca sarvato gatayas tvaṇumukhā māṃsabudbudavantaḥ | saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyarudhiranirvāpinaḥ | arocakāvipākakāsaśvāsopadravayuktāḥ bhinnecacśiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ| kāsaśvāsau vā yasyeti ||
bhavati cātra ślokaḥ ||
vasāmedoctha majjānam mastuluṃgañ ca yaḥ śravet |
āgaṃtujo vraṇaḥ siddhyen na siddhyed doṣasambhavaḥ ||
amanmopahite deśe śirāsaṃndhyasthivarjite |
vikāro yo nupary eti tad asādhyasya lakṣaṇaṃ ||
krameṇopayaṃ prāptocdhatūn anugataḥ śanaiḥ |
na śakyamunmūlayituṃ vṛddho vṛkṣa ivāmayaḥ ||
sasthiratvān mahattvāc ca dhātvaranukrameṇena ca |
nihantyaucṣadhavīryāṇi balavatvāt tathaiva ca ||
ḍhavarmānamagranthimasūnamarujaṃ vraṇaṃ |
tvakksuvarṇṇasamatalaṃ
(From folio ) ato yo vipaṛtaḥ syāt sukhasādhyaḥ sa ucyate ||
alandamūlakṣupako yadvad utpāṭane sukhaṃ ||
tribhir docṣair aṇākrāntaḥ syāvoṣṭhapiḍakīsamaḥ |
avedano nirāsrāvo vraṇaḥ śuddha iti smṛta ||
kapotavarṇṇapratimā yasyāntākladacvarjitāḥ |
sthirāś ca piṭakovanto rohatīti tam ādiśet ||
ḍhavarmānamagranthimasūnaṃmarujaṃ vraṇaṃ |
tvaksavarṇṇasamatalaṃ samyagḍhaṃ vinirdiśet ||
doṣaprakopād vyāyāmād abhighātād ajīrṇṇataḥ c |
harṣāt krodhāt bhayād vāpi vraṇo ḍho vidīryate || ||
(From folio line 2)
athāto vyādhisamuddeśīyam adhyāya vyākhyāmaḥ ||
dvivicdhā vyādhayaḥ sastrasādhyāḥ snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate ||
asmiṃs tu śāstre sarvatra sāmānyāt || sarveṣāṃ vyādhīnāṃ c yathāsthaulyenāvarodhaḥ kriyate | prāgabhihitan tadduḥkhasaṃyogād vyādhir iti || tacca duḥkhaṃ trividhaṃ || ādhyātmikam ādhibhauctikam ādhidaivikam iti | tac ca duḥkhaṃ saptavidhe vyādhāv upanipatati | saptavidhās tu vyādhayaḥ | tad yathā ādibalapravṛttāḥ | janmacbalapravṛttāḥ | doṣabalapravṛttāḥ | saṃghātabalapravṛttāḥ | daivabalapravṛttāḥ | svabhācvabalapravṛttāḥ | ti ||
tatrādibalapravṛttā nāma śukraśoṇitadoṣānvayāḥ | kuṣṭhārśaprabhṛtayaḥ || te pi dvivividhā mātṛjāpitṛjāś ca | janmabalapravṛttā nāma | ye mātur āpacācrāt | paṅgujaḍajātyandhamūkadhabadhiraminminavāmanaprabhṛtayo jāyante | te dvividhā rasakṛtā dauhṛdāpacārakṛtāś ca | c doṣabalapravṛttā nāma | ye ātaṅkāpacārakṛtās te dvividhā | sārīrā mānasāś ca ||
kālabalapravṛttā nāma | ye śītoṣṇavavātavarṣāprabhṛttibhiḥ samutapannās tepi vyāpannāś ca | rikvakṛrtaclakṛtaḥ | atra sarvavyādhyuparodhaḥ
saṃghātabalapravṛttā nāma | ya āgantave ādhibhautikās te dvividhāḥ | durbalacsya balavadvigrahāc chatrādikṛtāś ca |
daivabalapravṛttā nāma | ya aupasargikā dvividhā | ābhi*Lcārābhiṣāpābhiṣaṅgajāḥ || svabhāvabalapravṛttā nāma | kṣutpipāsājarāmṛtyunidrāḥ prabhṛtaya iti c | te pi dvividhā rakṣakṛtā arakṣakṛtā | rakṣakṛta kālakṛta | arakṣakṛta akālakṛta | atra sarvatra vyādhyuparodhaḥ |
sarveṣāṃ ca c vyādhīnām vātapittaśleṣmāṇa eva mūlaṃ || talliṅgatvād dṛṣṭaphalatvād āgamac ca paśyāmaḥ | yathā hi kṛtsnavikārajātajātam vaisvarūpeṇa vyavasthitaṃ | satva raja tamāṃsi avyaricya varttante | evam ecva kṛtsnaṃ vikārajātam vaisvarūpeṇāvasthitaṃ | ma vyatiricya vātapittaśleṣmāṇo varttante | doṣadhātumalasaṃsargād āyatanacviśeṣān nimittataś caiṣāṃ vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu saṃjñā bhavati || ... rasajo yaṃ raktajo yaṃ māśajo yaṃ medajo yaṃ asthijo yaṃ majjajo yaṃ śukrajo yaṃ vyādhir iti ||
c aśradvārocakāpipāsāṅgamarddajvarahṛllāsatṛptigauravapāṇḍurogaśrātorodhokārsyavairasyāṅgaspadaḥ | c akālapalitatimiradarśanarasadoṣajā vikārāḥ || kuṣṭhavisarppaviḍhakās tilakālakanacchavyaṅśamasakanīlikākoṭhaplīhagulmavidradhyarśśārbudāsūgūraraktapittaprabhṛtayo raktadoṣā || gudamukhameḍhrapākāś cādhimāṃśārbbudārsopajihvopakuśagalaśuṇḍikāmāṃcśasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣāt || granthivṛddhigalagaṇḍārbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medadoṣāt || adhyasthidantācsthitodaśūlādayosthidoṣajāt || tamodarśanamūrcchābhramopārśvagauravahṛcchūlasthūlalarujāś timajjadocṣāt || klaibyam apraharṣaś ca śukradoṣāt || tvagdoṣassaṅgātipravṛrttirvāmalānāṃ malāyatanadoṣāt || indriyānāṃ mayaḥ || pravṛttir apravṛttir vvā indriyāyatanadoṣād ity eṣa samāso vistare nimittāni caiṣā pratiryogaṃn vakṣyāmaḥ ||
bhavati cātra ||
c kupitānāṃ hi (From folio ) hi doṣāṇā sarīroparidhāvatāṃ |
yatra saṅgaḥ savaiguṇyād vyādhis tatropajāyate ||
bhūyo 'tra jijñācsate | kim vātapittaśleṣmāṇāṃ jvarātisādīnāṃ ca nityaṃ saṃsleṣaḥ paricchedo veti | yadi hi nityaṃ saṃsleṣaḥ syān ity āturāc eva sarvaprāninaḥ syu | athāpi anyathābhāvo vātādīnā jvarādīnāṃ cānyatra varttamānasyānyasya liṅgaṃ na bhavatīti | kṛtvā vātādayaujvarādīyāṃ mūlānīti tan na || atrocyate || doṣāpratyākhyāya jvarādayo na bhavacnti | atha ca na nityasambaddhaḥ | yathā hi vidyudvātāsanivarṣāṇyākāsapratyākhyāya na bhavanti | satyapyākāse kadācic ca na bhavanti | c atha ca nimittato bhavanti | taraṅgabudbudādayaś codake viseṣāḥ | evam vātādīnā jvarādīnāñ ca na nityasaṃsleṣo na vicchedaḥ sāsvatikaḥ | atha ca nimittataḥ | tebhya evotpattir iti ||
vikāraparimāṇañ ca saṃkhyā caicṣāṃ pṛthak pṛthak |
vistareṇottare tantre sarvā bādhāṃ pravakṣyuhareti || ||
athātoṣṭavidhasastrakarmavidhiniścayaṃ vyākhyācsyāmaḥ |
chedyās tu bhagandarāsaurbudaduṣṭavraṇanāḍīcarmakīlatilakālakamedogranthisleṣmanimittās maslathāmānsasirāsnāyukothamānsakardīmānsāsthigatam api ca śalyamuttavaḥ śataponakojatum aṇirvaclmīkam adhruṣodhimāṃsaḥ | māṃsaṃghātagalaśuṇḍikā ity evam ādayo vikārāḥ | bhedyās tu sarvajam ṛte vidrapye tuśayīpramehapicḍhakāgranthayaś ca visarpāś cāditastrayas trayo vṛddhayaś ca vidārikāvamanthau puṣkarikānānyastanarogāś ca sahopadasaiḥ sohārsvasarvasarāḥ prāyasaḥ kṣudrarogās tathā tālapuppuḍhatuṇḍikerīgilāyuprabhṛtayo 'ntaḥ pūcyaśalyāḥ pañcamedaḥ samutthā asmarīhetovastikaś ca || lekhāś catasro rohiṇyāvraṇametravarmāṇy adhijihvopajihve māṃsocchrayaḥ kiclāsodattavaidarbhaḥ pañcamedojāś ca || vyedhyās tu sirodaravṛddhiprabhṛtayaḥ | eṣās tu gatimanto vraṇānānyaḥ śalyāni ca || āharttavyās tu dantāntaḥ śarkaśmarīmūḍhagarbhakarṇṇamalasalyānipādaśarkarā ca | viśrāvyovidracdhiḥ | sarvo bhavodanyatra sarvajāta |
kuṣṭāni vāyuḥ sarujaḥ sophaś cāpy ekadeśajaḥ |
pālyāmayāślīpadāni viṣaduṣṭañ ca soṇictaṃ |
arbudāni visarpāś ca granthayāś cāditaś ca ye ||
trayas trayas te viśrāṣcāstanarogās tañ caiva ca ||
sauṣiraḥ kaṇṭhaśālūkaḥ kaṇūkākṛmidantakaḥ |
dantaveṣṭaḥ sopakuśaḥ śītādo dantapuppaṭaḥ ||
pittāsṛkkaphajāś cauṣṭhyācḥ kṣudrarogāś ca bhūyaśaḥ |
sīvyā medasamutthās tu bhitvā vilikhitaṃ tathā ||
kapṇagranthir alpapāliḥ karṇṇasadyo vraṇaś ca yaḥ || śirolalācṭākṣikṛṭakarṇṇeṣv anāsāgaṇḍakṛkāṭikā| bāhūdarasphikpāyuprajananamuṣkādiṣu pradeseṣv acaleṣu mā(From folio )nsavatsu ca śīvyet | jānukurparajaṃghādiṣu pracaleṣv alpamāṃseṣu na sīvyet | vāyunirvāhinontulohitaśalyācḥ saviṣāṃś ca tatra vāsīvyaṃ vraṇam abhis amīkṣyacelāsthipāṃsutṛṇaromaśuṣkaraktādīny apohotkṛtyākṛṣya yathāsthānaṃ sthāyayitvā snāyucsūtravālānāṃmanyatamena sīvyet | saṇāṣmantakamūrvātaśīnāṃ vā valkalaiḥ | sūcyas tutisu upadiśyante | dvyaṅgulātryaṅgulādhanuvakrebhi | tatra māṃsaleṣv avakāseṣu tryasrāḥ sīnvyasthiscalpamāṃseṣu ca dvyaṅgulāvṛttāpatkācsamayor marmasu ca dhanuvaccakrārdhatṛtīyāguleti | redharsṇakātūnasevanyāveṃllitakaṃ rajagranthibandhañceti | samāsena secanavikaclpāḥ | teṣān nāmabhir evākutayaḥ prāyeṇa vyākhyātāḥ teṣāṃ prahāram āsādyopayogāṃ vudvyāvekṣya na cātisannikṛṣṭāṃ viprakṛṣṭām alpagrāhiṇīm vā sūcīprotayet | evaṃ vedanāvaluñcanam bhavati || bhavacti cātra ślokaḥ | dūre nipatitābādhaṃ sannikṛṣṭaviluñcanaṃ | alpagrahān tadvad eva vraṇe kuryād atas tyajet | samyak sīvitam avekṣya madhucghṛtayutair añjaranemadhukalodhrapriyaṅgusallakīphalarasāñjanakṣaumamasīcūrṇṇaiḥ pratisārya bandhenopacareta || bhavanti cātra ||
etad aṣṭavidhaṃ karma samāsena prakīrttitaṃ |
cikitsiteṣu kārtsnyena vistaran tasya vakṣyate ||
hīnātirickta tiryakca gātrachedanam ātmanaḥ |
etāś catasroṣṭavidhe karmaṇi vyāpadasmṛtāḥ |
ajñānalobhāhitavākyayogair bhayapramohair aparaiś ca bhāc vaiḥ |
vaidyo yadā śastram abhiprayuñjan sa śeṣadoṣāṃ kururute vikārān ||
taṃ kṣāraśastrāgnibhir oṣadhaiś ca bhūyo bhiyuñjantam ayuktiyuktaṃ |
jijīviṣur dūrata eva vaidyaṃ vivarjayed ugraviṣāhitulyaṃ ||
tad eva yuktaṃ tv atimarmasacndhīṃ hinsyāt sirāsnāyum athāsthi caiva |
mūrkhaprayuktaṃ puruṣakṣaṇena prāṇair viyuṃjyadathavā kadācit ||
bhramaḥ pralāpaḥ patanaṃ pracmoho viveṣṭanalīyanam uṣṇatā ca |
suptāṅgatā mūrcchanam ūrddhvavātaḥ | tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamas tathaiva |
daśārdhasaṃkhyeṣv atha vikṣateṣu sāmānyato marmacsu liṅgam uktaṃ ||
surendragopapratimaṃ prabhūtaṃ | raktaṃ śravet tat kṣaṇajañ ca vāyuḥ |
karoti rogāṃ vividhāṃ yathoktāṃ | śirāsucchinnāśv actha vikṣatāsu ||
kaubjaśarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca |
cirāt vraṇārohati yasya cāpi taṃ śnāyuviddhaṃ manujaṃ vyavasyet ||
śophātivṛddhis tumulā rujaś ca balakṣayaḥ sarvata eva śophaḥ |
kṣatecṣu sandhiṣv acalācaleṣu syāt sarvakarmoparamaś ca liṅgam ||
ghorā rujo yasya niśādineṣu sarvāsv avasthāsu ca naiti śāntim |
bhiṣacgvipaścidbhividitārthasūtrantam tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvayec ca liṅgāni marmasva(From folio )bhitāḍiteṣu |
ṇttāvivarṇṇaḥ sparśanna veti yo māṃsamarmaṇy abhitāḍitaḥ saḥ |
ātmānamevātijacghanyakārī śastreṇa yo hiṃsati karma kurvat |
tarkānmavānānmantradaṃ kuvaidyaṃ vivarjayed āyurabhīpsamānaḥ ||
tiryakpraṇihicte śastre doṣāḥ purvam udāhṛtāḥ |
tasmāt pariharaṃ doṣāṃ kuruyāc chastranipātanam ||
mātaram pitaram putraṃ bāndhavān api cāntaraḥ |
apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca ||
visṛjetyātmanātmānan na c cainaṃ pariśaṅkate |
tasmāt putravad eveha pālayed āturam bhiṣak ||
karmaṇā kaścid ekena dvābhyāṅkaś cittribhis tathā |
vikāraḥ sādhyacte kaścic caturbhir api karmabhiḥ || ||
athātaḥ pranaṣṭasalyavijñānīyaṃ vyākhyāsyāmaḥ ||
athātaḥ pranaṣṭaśalyavijñānīyaṃ vyākhyāsyāmaḥ ||
atha śalahinsāyāṃ dhatuḥ tasya yat pratyayasya c śalyam iti pam bhavati |
tat dvividhiṃ śārīram āgantukaś ca ||
śarīrāgabandhaś ca sarvaśarīrābādhā ihopadṛśyanta ity atacḥ salyasāstraṃ |
tatra śārīrāṇi dantanakharomādīni | dhātavonnamalā doṣāś ca duṣṭāḥ āgaṃtrūni śārīraśalyavyatirekeṇa yāvanto bhāvāḥ | duḥkham utpādayanti || bhavati cātra ||
śarīre sarvaśalyānāṃ gatayaḥ pañcacdhā smṛtāḥ |
dajdhārātamavācīnaṃ tiryag ūrdvamadhogatam ||
tāni tudāvegakṣayāt pratīghātād vā tvagādiṣu vraṇavastuṣu tiṣṭhante c | dhamanīsrotosthipeśīvivaraprabhṛtiṣu vā śarīrapradeśeṣu
tat tu lakṣaṇam ucyamānam upadhārayasra | śyāvaṃ piḍhakācitasophavedanāvantaṃ muhurmuhuḥ | śoṇitāsrāviṇaṃ budbudavad udgataṃ mṛdumānsaṃ ca vraṇajānīcyāt saśalyam iti | sāmānyato lakṣaṇam uktam | viśeṣas tvaggate vivarṇṇāḥ śopho bhavaty āyataḥ kaṭhinaś ca | māṃsagate śophācbhivṛddhir asaṃrohaḥ pīḍyānāśaṣṇahitā coṣaprapākau ca mānsānām paśyanta gatepyevaṃ coṣasoṣavarjaṃ śirāgate cādhmānañ calañ ca | snāyugate snāyujālavakṣepaṇam | srotye gato srotasāṃ svakarmaguṇahānicḥ | dhamanīgate saphenaṃ raktam īrayan saraṇaḥ saśabdo nirgacchaty aṅgamarddapipāsāhṛllāsaś ca | asthigate vividhavedanāprācdurbhāvaḥ saśophāś ca | asthivivaragate tvasthicūrṇṇapūrṇṇatā saharṣovevāś ca | sandhigatāṃsyevaceṣṭoparamaś ca | koṣṭhagate āṭopānāhopurīṣāhāradarśanāni ca vraṇamukhād bhavanti || marmagate c tu marmaviddhavad acakṣate | sūkṣmagatiṣu śalyeṣvetāny eva lakṣaṇāni vispaṣṭitāni bhavanti |
mahānty alpāni vā śuddhadehānāṃ c anulomasaṃniviṣṭāny uparohanti | viśeṣataḥ kaṇṭhagatasrotaḥsirātvakpeśyasthivi(From folio )vareṣu prakopavyāyāmād abhighātāt | kṣatād api sthānāṃ tu calitaṃ śalyaṃ punarābādhakaṃ bhavet |
tatra tvackpraṇaṣṭe mṛdgomayacūrṇṇapramṛditāyāṃ tvaci yatra saṃrambho vedanāvānbhavati | śalyam iti jānīyāt | tatra styānaghṛtamṛtcandanakaclkairvā pradigdhe salyoṣmaṇāśurcisarati ghṛtam upaśuṣyati lepo yatra tatra śalya jānīyāt | mānsapraṇaṣṭe snehādibhir āturam upapādayet | karṣitatu śithilīkṛtam anavabaddhaṃ kṣubhyamāṇaṃ yatra sarambhī vecdanāṃ janayati tatra śalyaṃ jānīyāt kāṣṭhāsthisandhipesīvivareṣv avasthitam eva parīkṣeta | śirādhamanīsrotassu ca | snāyupraṇaṣṭe khacṇḍacakrasaṃyukte yātv āturaram āropyāśurviṣamedhvani yāyāt | yatra saṃrambho vedanāvān bhavati tatra śalyaṃ jānīyāt | asthipraṇaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaret | yatra c saṃrambho vedanāvān bhavati | tatra śalyañ jānīyāt | sandhipraṇaṣṭe snehasvedopapannāṃ sandhīprasāraṇākuñcanabandhanapīḍanaiḥ c bhṛśam upācaret | yatra saṃrambho vedanāvān bhavati | tatra śalyam vijānīyāt | marmapraṇaṣṭe tv ananyabhāvātmarmaṇāmuktaṃ parīkṣaṇaṃ bhavati |
sāmānyalakṣaṇam api hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadructayānalaṅghanaplavanavyāyāmajṛmbhodgarakṣāvaṣuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣasukrotsarggair vā yatra vedanā vā bhavati | tatra c śalyaṃ jānīyāt ||
bhavanti cātra |
āturaś cāpi yaṃ deśam abhīkṣṇaṃ parirakṣati |
saṃvāhyamāno bahuśas tatra śalyaṃ vinirdiśet ||
alpatām apisūnañ ca nirujan nirupadravāṃ |
prasannamṛduparyantaṃ nirāghaṭṭam avedanam ||
eṣacṇyā sarvato dṛṣṭvā yathālābhaṃ cikitsakaḥ |
prasarākuñcane nūnaṃ niśalyam iti nicciśet ||
asthyātmakaṃ bhidyate tu śalyamantaś ca sīryate |
c prāyo nirbhujyate śāṅgam āyasañ ceti niścayaḥ ||
rkṣañca vaiṇavaṃ caiva tāla cāpy anirhṛtam |
pacanti raktamānsañ ca kṣipram etāni dehināṃ |
kanakaṃ rajataṃ tāmraṃ kṛṣṇāyatrapuśīsakaṃ |
cirasthānād vilīyante pittatejaḥcpratāpanāt |
svabhāvaśītā mṛdavo ye cānyepyevamādayaḥ |
dravībhūtāḥ śarīre 'sminn ekatvayānti dehibhiḥ |
viṣāṇadantakesāsthicveṇudāropalāni tu |
śalyāni na viśīryante śarīre mṛnmayāni ceti ||
||
(From folio 22v6c)
|| athātaḥ śalyāpanayanīyaṃ vyākhyāsyāmaḥ |
tatra samāsena tv avabaddhaśalyoddharaṇārthān nava hetūn vakṣyāmaḥ | tad yacthā | svabhāvaḥ pācanam pramārjananirdhamanapratimarṣaḥ | pravāhaṇaṃ | ācūṣaṇaṃ ayaskāntākarṣaṇaṃ harṣaṇam iti |
tatra śrukṣavathukācsodgāramūtrapurīṣānilaiḥ svabhāvapravṛttai nayanādibhyaḥ prapatanti eṣa svabhāvo nāma || mānsāvagāḍham aLmavidahyamānaṃ pācayitvā prakothayet | pūyasoṇitavaisvāṅgair acādhāyata ti etat pācanan nāma | caṇūny akṣiśalyāni pariṣecanopadhamanabālavastrapāṇibhiḥ pramārjayed etat pramārjanaṃ nāma || āhāraśeṣaṃ kaṇṭhacgataṃ seṣmagataṃ siṃghāṇakaṃ niśvāsotkāṣanābhyāṃ nirdhamed etaṃ nirdhamanaṃ nāma || anyaśalyāni tu vamanāṅgulisparśanaprabhṛtibhiḥ pramṛsyoddhared eśa pratimarśo nāma || vātamūtrapurīṣagarbhasaṃge cvirecanair vā pravāhaṇenoddhared etat pravāhanaṃ nāma || mārutodakastanyarudhiraviṣaśalyāny ācūṣaṇenoddhared āsyena viṣāṇecna vā etad ācūṣaṇan nāma | anulomam anavabaddham ākarṇṇam analpavraṇamukham ayaskāntenoddharet || hṛdy avasthitam anekakāraṇenotpanna sokaśalyaṃ harṣaṇeneti |
sarvaśalyānāṃ śarīragatānā mahatām aṇūnācñ ca dvāv evāharaṇahetū bhavataḥ pratilomo nulomaś ca ||
tatra pratilomam avāṃcīnam apanayet | anulomaṃ parācīnam utuṇḍicta chitvā nirghātayet |
cchedanīyamukhāny acchedanīyamukhāni kakṣavakṣaḥ|paraśukāntaram patitāni ca yathāmārgeṇāhartu prayateta |
hastenāvāhartum aśakyam viśasya sastreṇāharet ||
bha bhavati cātra ||
śītalena jalenecnam mūrcchantam avasecayet |
saṃrakṣe cāsya marmāni muhur āśvāsayec ca taṃ |
tataḥ śalyam uddhṛtya nirlohitavraṇaṃ kṛtvā svedārham agnipracbhṛtibhiḥ | svedayitvā madhusarpirbhyāṃ badhvācārikam upadiśet |
hṛdayaganivarttamānaśalyaṃ śītajalādibhir udvejitasyodvignahṛdayasyāpahared yathāmārgadurāharaṇam anyena parādhyamānaṃ pāṭayitvāpaharet c |
asthivivarapraviṣṭam asthividañ cāvagṛhya padbhyāṃ yaṃtreṇāpaharet | evam aśakyaṃ guṇair na pariveṣṭya badhvāśvavaktrakaṭake | pañcācvṛkṣasākhāyāṃ vā acchedyadeśottuṇḍitamaṣṭhīlāsmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārgata eva yantreṇa mṛditakarṇṇam akarṇṇaṃ ceti |
anābādhakarasotuṇḍitāni purastād eva |
jātuṣe tu kaṇṭhaśackte kaṇṭhanāḍīṃ praveśyāgnitaptāś ca śalākāntayā prāptā śītābhir adbhiḥ pariṣicya sthirībhūtaṃ śalyam uddharet |
ajātuṣaṃ jatunā licptayā pūrvakalpenāsthiśalyam anyad vā tirya śaktām avekṣyañ ca keśoṇḍuvaṃ dṛḍhaikadīrghāsūtrabandhanaṃ kṛtvā dravabhaktopahita pāyayad ākaṇṭhāc ca pūrṇṇakoṣṭhaṃ vāmayed vamataś ca śalyaikadeśaktaṃ sūtraṃ anyad vā sahasā tv ākṣipet | cmṛdunā dantadhāvanakūrccakenāharet | praṇuded vāntaḥkṣatakaṇṭhaya ca madhusarpiloha prayacchet | triphalācūrṇṇam vā madhuśarkarāmiśram ucdakapūrṇṇam avāṃcchirasam avapīḍayet | dhunuyād vāmayec ca grāsaśalye tu kaṇṭhaśakte niḥśaṅkam anavabaddhaṃ Lskandhe muṣṭhino haret | snehasukhodakam vā pāyayet ||
bhavanti bhavanti cātra ||
śalyākṛtiviśeṣāñ ca sthānañ cāvekṣya naikadhā |
tathā yactrapṛthaktvañ ca samyak śalyam athāharet ||
karṇṇavanti ca śalyāni duḥkhāny āharaṇe viduḥ |
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
etaicr upāyaiḥ śalyaṃ tu naiva nirhāryate yadi |
matyā nipunayā vaidyo yantrayogaiś ca nirharet ||
śophapākau rujaś cogrā kuryāc chalyam inirhṛtam |
vaikalyaṃ maraṇaṃ cāpi tasmād yatnād vinirhared iti || 27 ||
(From folio )
(From folio )
athāto vipacrītavraṇavijñānīyaṃ vyākhyāsyāmaḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
khyāpayanti bhaviṣyatvaṃ riṣṭāni maraṇan tathā ||
tāni csaukṣmyāt pramadād vā tathaivāśu vyatikramāt |
gṛhyante nodgatāny ajñair mumūrṣor na tv asaṃbhavāt ||
dhruvaṃ hi riṣṭe maraṇaṃ brāhmaṇyais tat kilāmalaiḥ |
rasāyanatapojāpyatatparair vā nivāryate ||
nakṣatrapīḍā bahudhā yathā kāclād viparcyate |
riṣṭapākaṃ tathā kecit bruvate bahavo janāḥ ||
asiddhi prāpnuyāl loke pratikurvaṅ gatāyuṣaḥ |
tasmād yatnena riṣṭāni lackṣayet kuśalo bhiṣak ||
gandhavarṇṇarasādīnām viśeṣāṇāṃ svabhāvataḥ |
vaikṛtya yat tad ācaṣṭe vraṇina pakvapalakṣaṇam ||
kaṭus tīvraś ca viśraś ca gandhas tu pavanādibhiḥ |
lohagandhis tu raktena vyāmiśra sānnipātickaḥ ||
lājātasītailasamāḥ kiñcid viśrāś ca gandhataḥ |
jñeyā prakṛtigandhā syur ato nyad gandhavaikṛtam ||
madyājyayoḥ sumanasāṃ padmaccandanayor api |
sugandhā divyagandhāś ca mumūrṣūṇām vraṇāḥ smṛtāḥ ||
śvavājimūṣikādhvāṃkṣapūtivallūramaṃkuṇaiḥ |
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
kuṅkumadhyāmakaṃguṣṭhasavarṇṇāḥ pittajācś ca ye |
na dahyante na śuṣyanti varjaye tām vicakṣaṇaḥ ||
kaṇḍūmantaḥ sthirāḥ snigdhāḥ | svetāḥ kaphanimittajāḥ |
dahyante vedanāvanto bhicṣak tān api varjayet ||
kṛṣṇā ye tv aruṇāśrā vātājā marmatāpinaḥ |
svalpām api na kurvanti rujan tān api varjayet ||
kṣveḍanti ghurghurāyanti jvalantīva ca ye vraṇāḥ |
tvaṅmānsasthā pavanaṃ saśabdaṃ visṛjanti ye ||
ye tv macrmasvasaṃbhūtā bhavanty atyarthavedanāḥ |
dahyante cāntaratyartham brahi śītāś ca ye vraṇāḥ ||
dahyante bahir atyartha bhavanty antaś ca śītalāḥ |
śaktikuntadhvajārathā vājivāraṇā apakṣiṇaḥ |
yeṣu cāpy avabhāseyuḥ prāsādakṛtayas tathā |
cūrṇṇāvakīrṇṇā iva ye bhānti cānavacūrṇṇitāḥ ||
prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhicrāḥ vraṇā yeṣāñ ca marmasu ||
kriyābhi samyag ārabdhā na siddhyanti ca ye vraṇāḥ |
varjayed api tāṃ prājñaḥ sarakṣan ātmano yasaḥ || c || 28 ||
(From folio )
(From folio )
athāta viparītadūtasvapnadarśanīyaṃ vyākhyāmaḥ ||
dūtadarśanasambhāṣā veṣaceṣṭitam eva ca |
Lṛkṣavelā tithiś caiva nimitta śakuno 'nilaḥ ||
gehe vaidyasya vāgdehamanasāñ ca viceṣṭitaṃ ||
kathayanty ātucragataṃ śubham vā yadi vāśubhaṃ ||
pāṣaṇḍāśramavarṇṇānāṃ savarṇṇakarmmasiddhaye |
ta eva viparītā syur dūtā karmavipattaye ||
napunsakaḥ cstrī bahavo nyathā kāryānusūyakāḥ |
gardabhoṣṭrarathārūḍhā rudantyaḥ sandhyayos tathā ||
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
pāṣadaṇḍāyudhadharāḥ śuklaitaranivāsanaḥ ||
ārddrajīrṇṇāvasavyekamalinodhvactavāsasaḥ |
nyūnādhikāṃgātikṛṣṇā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuravaktāras tv amaṅgalyābhidhāyinaḥ |
cchidanta tṛṇakāṣṭhāni cspṛśanto nāsikāstanaḥ ||
vastrāntānāmikākeśanakharomadaśān spṛśan |
kapālopalabhasmāsthituṣāṅgārakarāś ca ye ||
likhanto vā mahīṅ kiñcit muñcanto loṣṭabhedinaḥ |
tailakardamaliptāṅgā raktaśracganulepanāḥ ||
phalam pakvam asāram vā gṛhītyadapatadvidham |
nakhair nakhāṅkarañ cāpi kareṇa caraṇan tathā ||
upānacarmahastā vā vikṛtāḥ cvyādhipīḍitāḥ |
vāmācārā rudanto vā śvāsino vivṛttekṣaṇāḥ ||
yāmyān diśaṃ prāñjalayo viṣam ekapade sthitāḥ |
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ ||
dakṣiṇābhimukhan deśe maline krūrakarmicṇaṃ |
bhūmau śayānan nagnam vā vegotsargeṣu vāśucim ||
prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā |
vaidyaṃ ya upasarpanti dūtās te cācpi garhitāḥ ||
pitrye vā bahukārye vā tathā cotpātadarśane |
madhyāhne cārddharātre vā sandhyayoḥ kṛttikāsu vā ||
ārddrāśleṣāmaghāmūlāpūrvvāsu bharaṇīṣu vā |
navamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā ||
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
svinnābhitaptā madhyāhne jvalana samīpataḥ ||
garhitāḥ pittarogeṣu dūtā vaidyaṃ samāgatāḥ |
ta eva kapharogeṣu karmasiddhikarā smṛctāḥ ||
etena śeṣaṃ vyākhyātaṃ svabuddhyā vibhajet bhiṣak ||
raktapittātisāreṣu prameheṣu tathaiva ca ||
ārddrāśleṣāmaghāmūlāpūrvvāsu bharaṇīṣu vā |praśasto jalasaṃrodho vaidyāturasamāgamaḥ |
evam vicbhāgaṃ vijñāya śeṣam budhyeta paṇḍitaḥ ||
śuklavāsāḥ śucigauraḥ syāmo vā priyadarśanaḥ |
svasyāñ jātau svagotro vā dūta kāryeḥ ckara smṛtaḥ |
goyānenāgatas tuṣṭaḥ padbhyām vā kliṣṭaceṣṭitaḥ |
dhṛtimām̐ś ca vidhijñaś ca kālajñaḥ pratipattimāṃ ||
alaṅkṛto maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ |
svasthaṃ prāṅmukham āsīnaṃ same deśe śuccau śucim ||
upagacchanti ye vaidyan te ca kāryakarāḥ smṛtāḥ |
māṃsakumbhodakacchatravipravāraṇagovṛṣāḥ |
śuklavarṇṇāś ca pūjyante prasthācne darśanāgatāḥ |
strī putriṇī savatsā gaur vardhamānam alakṛtāḥ ||
kanyā matsyāḥ phalañ cāmaṃ svastīkā modakā dadhi |
Lhiraṇyākṣatapātram vā ratnāni sumano nṛpaḥ |
apraśāntabalo vājī haṃsaś cāsaḥ sikhī tathā ||
brahmadunducbhipuṇyāhaḥ śaṅkhaveṇurathasvanāḥ |
siṃhameghanidānāś ca heṣitaṃ gajabṛhitaṃ ||
śastaṃ haṃsarutan nṝṇām vācaś ca hṛdayapriyāḥ |
pacttrapuṣpaphalopetān sakṣīrān nīrujāṃ drumān |
āsthitā vā na veśmadhvajatoraṇavedikāḥ |
dikṣu śastāsu vaktāro madhuraṃ pṛṣṭhato nugāḥ |
vāmā vā dakṣiṇā vāpi śakunā karmmasiddhaye |
śuṣke sanihate patre vallīnaddhe sackaṇṭake |
vṛkṣo tha vāśmabhasmāsthibhūtuṣāṅgārapāśuṣu ||
caityavalmīkaviṣamasthitā dīptakharasvaṇāḥ |
purato dikṣu dīptācsu vaktāro nārthasādhakāḥ |
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ |
prasthāneṣv avase yā syur viparītāḥ praveśane ||
dakṣiṇād vāmagamanam praśastañ ca śvaśṛgālayoḥ |
cāsakauśikayor ecvan nobhayaṃ śasasarpayoḥ |
darśanam vā rutam vāpi na godhākṛkalāśayoḥ |
dūtair aṇiṣṭai tulyānām asastan darśanan nṛṇāṃ |
kuclatthatilakarpāsatuṣapāṣāṇabhasmanām |
pātran neṣṭan tathāṅgāratailakardamapūritaṃ |
vinā surām vā madyānāṃ pūrṇṇam vā raktasarsapaiḥ |
śavakāṣṭhapalāśānāṃ rūḍhānām pathi saṅgamāḥ |
neṣyante patitāntacsthadīnāndharipavas tathā |
mṛduśīto nukūlaś ca sugandhiś cānilaḥ śubhaḥ |
kharoṣṇo niṣṭagandhaś ca pratilomo na sasyate |
granthyarbudācdiṣu sadā cchedaśabdas tu pūjitaḥ |
vidradhyudaragulmeṣu bhedaśabda tathaiva ca |
raktapittātisāreṣu ruddhacśabda praśasyate |
etena śeṣam vyākhyātaṃ svabudhyā vibhuje tu tam |
pratisiddhan tathā lagnaṃ kṣutaṃ skhalitam āhuctaṃ |
daurmanyasyañ ca vaidyasya yātrāyāṃ naiva pūjitaṃ |
praveśe py evam etat syād avekṣya ca yathāturaṃ |
pratidvāre gṛhe cāsya idam bhūcyo na pūjyate |
bhāṇḍānāṃ saṅkarasthānāṃ sthānasañcaraṇan tathā ||
nikhātotpāṭanam bhaṅgaḥ sastrāṇā nirgamas tathā |
vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ |
vaidyaṃ saṃbhāṣate ṅgāni kūḍyam āstaraṇāni vā |
canusṛjya dhunuyād vā pragṛhītaśiras tathā |
hastam vākṛṣya vaidyasya nyasec chirasi corasi |
na sa sidhyati vaidyo pi gṛhe yacsya na pūjyate |
vaidyam muhurmuhuḥ pṛcchan māṣṭir vā cāṅgam āturaḥ |
bhūya saṃpūjyate gṛhe vaidyaḥ sa sidhyati |
śubhaṃ śubheṣu dūtāniṣv asubhaṃ hy aśubheṣu ca |
āturasya dhruvan tasmād dūtādīn samparīkṣayet ||
svapnān ataḥ cpravakṣyāmi maraṇāya subhāya ca |
paśyantu suhṛdo yāṃs tu svapnān svayam athāpi vā |
snehābhyaktaśarīrasya karabhavyāḍagacrdabhaiḥ |
varāhair mahiṣair vāpi yāyād dakṣiṇāmukhaṃ ||
kṛṣṇā raktāmbaradharā hasantī muktaLmūrdhajāḥ |
yam vā karṣati badhvā strī hasantan dakṣiṇāmukhaṃ |
ante nivāsibhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ c|
pariṣvajyeye yuñ cāpi pretāḥ pravrajitās tathā |
āghrāyate yaś ca muhuḥ śvāpadair vikṛtānanaiḥ |
piben madhu ca tailañ ca yo vā cpaṅke vasīdati |
paṅkapradigdhagātro vā nṛtyed vātha hasena vā |
nirambaraś ca yo raktāṃ dhārayec chirasā srajaṃ |
yasya vaṃśo nalo vāpi vṛkṣo vorasi jāyate |
mastakādyaś ca tālo vā ucchritā vīṇuvīrudhaḥ ||
yam vā matsyo grased yo vā jvala pravise naraḥ |
parvatāṅgrāt pated yo vā śvabhre vā tamasāvṛte |
hriyate srotasā yo vā yo vā moṇḍyacm avāpnuyāt ||
parājīyeta yuddhair vā kākādyair vābhibhūyate |
patanan tārakādīnāṃ praṇāso dīpacakṣuṣoḥ |
yaḥ paśyed devatānām vā prakampam patanan tathā |
yasya ccharddir vireko vā dasanāt prapatanti vā |
śāclmaliṃ kiṃśukaṃ pūyam valmīkam pāribhadrakam ||
puṣpādyaṃ kovidāram vā citām vā yo dhirohati |
karpāsatailapiṇyākalohācni lavanaṃ tilān |
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyu gacchati |
yathāsvaṃ prakṛtisvapno vismṛto vihatas tathā |
cintākṛto divā yaś ca bhavanty aphaladās tu te |
jvaritānāṃ śunā sakhyaṅ kapisakhyan tu śoṣiṇāṃ |
cunmāde rākṣasaiḥ pretair apasmāre tu narttanam |
mehātisāriṇān toyasnehapānaṃ tu kuṣṭhinaḥ |
gulme tu sthāvarotpattiḥ koṣṭhe cmūrdhni śiroruji |
pipāsāsvāsayor adhvā cchardyāṃ saṣkulibhakṣaṇaṃ |
hāridram bhojanam vāpi yad bhavet pāṇḍurogiṇaḥ |
raktapittī bhaved yaś ca śoṇitaṃ sa vinasyati |
yo naro bahubhir muṇḍaiḥ krudhyaiś ca pratibocdhyate |
hanyate bahubhiḥ śastrair brāhmaṇaṃ yo na paśyati |
dantaprakṣālanaśnānaṃ svapne kleśavilekhanaṃ |
rogāgamanimittan tad dhanvantacrivaco yathā ||
aparvvāṇīkṣu khaṇḍāni guḍam vā yo tibhakṣayet |
pratibuddho vijānīyād aṅgavyādhim upasthitam |
ayuktaṃ yānam āruhya śuṣkavṛkṣañ ca sarvataḥ |
plavate toyamadhye vā sarogaṃ prāpnuyān mahat c|
tilakalkena mānsena vasayā kardamena vā |
gātraṃ yasyopalipyeta sa roga prāpnuyān mahat |
cāṇḍālair vā śvapākai vā cauraiḥ cpravrajitais tathā |
anyeś ca nīcabībhatsaiḥ prahāro na prasasyate |
madyasyānnasya mānsasya tilatailasya sarpiṣaḥ |
svapne kiñcid yadi prāsya paśyed vyādhim upasthitaṃ |
raktavarṇṇaṃ tu yat kiñcit sarvan tan na prasacsyate |
raktaṃ yād āmakaṃ mānsañ candanañ ca prasasyate ||
yad vā śuklena varṇṇena sarvam etat prasasyate |
karpāsamadhyatho bhasma dadhi ccaivātra varjitaṃ |
yat tu kṛṣṇena varṇṇena sarvan tan na prasasyate |
bhūmilābho hiraṇyañ ca hastī caiva praśasyate |
Lata ūrdhvam pravakṣyāmi prasasta svapnadarśanaṃ |
devā dvijāṃ govṛṣabhāṃ jīvitaḥ suhṛdo nṛpāṃ |
samṛddham agni sācsādhūṃś ca nirmalāni jalāni ca |
pasyet kalyānabhāvāya vyādher apagamāya ca |
māṃsaṃ matsyaṃ śrajaḥ svetā vāsāṃsi ca phalāni ca |
clabhate dhanalābhāya vyādher apagamāya ca |
nadīnadasamudrāṃś ca kṣubhitā nirmalodakāṃ |
tareta kalyānalābhāya vyādher apagamāya ca |
prāsādāṃ saphalāṃ vṛkṣāṃ vāraṇāṃ parvatāṃs tathā |
āruhed dravyalābhāya vyādhecr apagamāya ca |
īdṛgvidhāṃ cchubhāṃ nyonva svapnāṃ pasyet sadāturaḥ |
sa dīrghāyur iti khyātas tasmai karma samācared iti || 29 c||
(From folio )
(From folio )
athātaḥ pañcendriyārthavipratipattim adhyāyaṃ vyākhyāsyāmaḥ ||
śarīraśīlayo yasya prakṛtir vikṛtir bhavet |
tadāriṣṭaṃ samāsena vyāsatas tu nibodha me ||
śṛṇoti vividhāṃ śabdāṃ yo vidyān asato bachūn |
samudrapurameghānām asampattau ca tāṃ svanāṃ ||
tāṃ svanām vā na gṛhṇīte gṛhṇīte cānyaśabdavat |
grāmāraṇyasvanāṃś cāpi gṛhṇācti viparītavat |
dviṣacchabdena ramate suhṛcchabdena kupyati |
yac cākasmān na gṛhṇīte gatāsun tam pracakṣate ||
yat tūṣṇam iti gṛhṇāti śītam uṣṇañ ca śītavat |
sañjātaśītapiḍhakau yaś ca dāhyena pīḍyate ||
cuṣṇagātro 'tigātrañ ca yaḥ śītena pravepate |
prahāran nābhijānāti sa gaccheta yamālayaṃ ||
pāṃsunaivāvakīrṇṇāni yaś ca gātrācṇi manyate |
varṇṇānyatā vā rājye vā yasya gātre bhavanti hi ||
snātānulipta yañ cāpi bhajante nīlamakṣikāḥ ||
sugandho vāti cākasmāt ta bruvanti gatāyuṣaṃ ||
viparītena gṛhṇāti rasāṃ yaś copayojitāṃ |
ckramopayuktāṃś ca rasāṃ yasya doṣābhivṛddhaye ||
yasya doṣāgnisāmyañ ca kuryu mithyopayojitā |
yo vā rasan na samveti tam bruvanti cgatāyuṣam ||
surabhīn durabhim veti durabhin surabhīti ca |
yo vā gandhan na gṛhṇāti śānte ca dīpe ca mānavaḥ
divā jyotīṃṣi yaś cā jvalitānīva paśyati |
rātrau candraṃ jvalantam vā sūryam vā candravarccasam |
ameghocpaplave yaś ca śakracāpataḍiguṇāṃ |
taḍidvato guṇān yac ca nirmale gagane ghanāṃ |
vimānayānaprāsādair yaś ca saṅkulam acmbaram |
yaś cāpy anirmalaṃ mūrttim antarikṣe prapaśyati |
dvandvāny aśītam uṣṇañ ca kālāvasthā disas tathā
viparītena gṛhṇāti bhāvān anyāṃś ca yo naraḥ |
dhūmanīhāravāsobhir āvṛtām iva medinīm |
pracdīptam iva lokañ ca yo vāplutam ivāmbhasā |
bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati |
yo vā mayūrakaṇṭhābham vidhūcmaṃ vahnim īkṣate ||
na paśyati svanakṣatraṃ yaś ca devīm aruṃdhatīṃ |
dhruvam ākāśagaṅgām vā tam bruvanti gaLtāyuṣaṃ |
yo jyotsnādarśatoyeṣu svacchāyāṃ ca na paśyati |
paśyaty ekāṅgahīnam vā vikṛtām vānyasatvajāṃ |
śvakāckakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarākṣasāṃ |
piśācoraganāgānāṃ bhūtānāṃ vikṛtān api |
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyu cgacchati || 0 ||
vraṇapraśnaṃ vraṇāsrāvaṃ kṛtyākṛtyavidhiṃ tathā |
vyādhyuddeśīyam adhyāyaṃ śastrakarmāṣṭakan tathā ||
praṇaṣṭaśalyavijñānaṃ śalyāpanayanam eva ca |
viparītavraṇajñānaṃ dūtasvapnaviparyayam |
pañcecndriyārthavibhrāntiṃ proktaṃ vai tṛtīyo daśaḥ || 30 ||
(From folio )
(From folio )
athātaḥ cchāyāvipratipattim adhyāyaṃ vyākhyāsyāmaḥ ||
śyāvā lohitikā nīctikā vāpi dehinām |
abhidravanti yaṃ cchāyā sa parāsur asaṃsayaṃ ||
hrīr apakrāmati yataḥ kāntismṛtidhṛtiśriyaḥ |
akasmād yaṃ bhajante ca sa parāsur asaṃśayaṃ |
yasyādharauṣṭhaṃ patitaḥ kṣiptaś corddhan tathocttaraḥ |
ubhau vā jāmbavābhāsau sa parāsur asaṃśayam |
ā raktā daśanā yasya syāvā va syuḥ patanti vā |
khāñjanapratibhā vācpi taṅ gatāyuṣam ādiśet |
kṛṣṇā snigdhāvaliptā jihvā gunā ca yasya vai |
karkaśā ca bhaved yasya so cirād vijahāty asūn |
kuṭilā sphuṭitā vāpi śūnā vā yasya nāsikā |
bhagnā vā sphurate vāpi sa pacrāsur asaṃsayaḥ |
saṃkṣipte viṣame stabdhe rakte supte ca locane |
yasya syātāṃ śrute vāpi sa parāsu asaṃśayaṃ |
na dhārayati yaḥ cśīrṣan nāharanty annam āsyagaṃ |
ekāgradṛṣṭimūḍhātmā sa parāsu yasaṃśayaṃ |
balavān durbalo vāpi saṃmohaṃ yo ddhigacchati |
utthāpyamāno bahusaḥ sa parāsur asaṃ śayaḥ |
uttānaḥ sarvadā śete pādau cvikurute ca yaḥ |
viprasāraṇaśīlo vā sa parāsur asaṃśayaḥ |
śītapādakarocchvāsaḥ cchinnāsvāsaś ca yo bhavet |
kākocchvācsaś ca yo martyaḥ sa parāsur asaṃśayaṃ |
nidrā na cchidyate yasya yo vā jāgartti sarvadā |
muhyed vā vaktukāmaś ca pratyākhye yaḥ sa jānatā |
parilihed uttaroṣṭham uṅgarāṃś ca karoti vā |
pretair vā bhāṣate sārdhaṃ sa parācsur asaṃśayaḥ |
khebhyaḥ saromakūpebhyo yasya raktaṃ pravarttate |
puruṣasyāviṣārttasya sa parāsur asaṃśayaṃ |
vātāṣṭhīlā ctu hṛdaye yasyorddham anuyāyinī |
rujānnavidveṣakarī sa parāsur asaṃśayaṃ |
ananyopadravakṛtaḥ pādaḥ śophasamutthitaḥ |
puruṣaṃ hanti nārīñ ca mukhajo guhyajo dvayaṃ |
atīsāro jvaro dhmānañ chardiḥ csūnāṅgameḍhratā |
kāsina svāsino vāpi yasya taṃ kṣīṇam ādiśet |
svedo dāhaś ca balavāṃ hikkā svāsaś ca mānava |
balacvantam api prāṇair viyujanti na saṃśaya |
syāvā jihvā bhaved yasya savyañ cākṣi nimajjati |
mukhañ ca Ljāyate pūtir yasya taṃ parivarjayet |
netre cāsyena pūryete svidyete caraṇau tathā |
cakṣuś cākulatāṃ yāti yacmarāṣṭraṃ gamiṣyataḥ |
atimātra laghūni syur gātrāṇy atigurūṇi vā |
yasyākasmāt sa vijñeyo gantā caiva yamālayaṃ |
paṅkamactsyavasātailaghṛtagandhāṃś ca ye narāḥ |
piṣṭagandhāṃś ca yo e vānti gatās te yamasādanaṃ |
yūkā lalāṭam āyānti balin nāśnānti vāyasāḥ |
yeṣāñ cāpi ratiṃ nāsti gatās te yamasādanaṃ |
jvarātīsāraśophā syur yasyācnyonyāvasādinaḥ |
prakṣīṇañ ca balaṃ yasya na sa śakya cikitsituṃ |
kṣīṇasya yasya kṣuttṛṣṇe hṛdyair mṛṣṭair hitais tathā |
annapānaicr na śāsyeta tasya mṛtyur upasthitaḥ |
pravāhikā śiraḥśūlaṅ koṣṭhaśūlaś ca dāruṇam |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ |
viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ |
anityāc ca jaṃtūnāṃ jīvitan nidhacnam vrajet |
pretā dūtā piśācāś ca rakṣāṃsi vividhāni ca |
maraṇīyan naran nityam upasarpanti sarvadā |
tāni bheṣajavīryāṇi praticnighnanti sarvadā |
tasmāt mohā kriyā sarvā bhavantīha gatāyuṣam iti ||31 ||
(From folio )