MS Kathmandu KL 699: Sūtrasthāna 1-31

Published in by in .

  • Kaiser Library
  • Kathmandu, Nepal
  • Known as: 699.
  • Siglum: K

A palm-leaf manuscript written in old Nepalese script.

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • śa and sa not distinguished.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
Hand
  • (sole) Newa script in ink black.
History
Date of production M Saṃvat 301 (878 CE).
Place of origin

  • K
(From folio 1v)
L oṃ namaḥ kamalahastāya ||
athāto vedotpattim āadhyāyaṃ vyākhyāsyāmaḥ|
athac khalu bhagavantam amaravaram ṛṣigaṇaparivṛttam āśramasthaṃ kāśirājaṃ divodāsamdhanvantarim aupadhenavaḥ vaitaraṇorabhra puṣkalāvata kacravīra gopurarakṣita bhoja suśruta prabhṛtaya ūcu
bhagavacchāramānasāgantu bhi... vyādhibhir vi...dhavedanābhighātopadrutāṃ sanāthān anāthavad viceṣṭamānān vikrośata.......ś ca mānavān am acbhisamīkṣya manasi naḥ pīḍābhavat
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyuśvedam icchāmac upadiśyamānam atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannā sma śiṣyatve
tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavaṃto vatsāḥ |
iha khalv ācyurvedo nāma yam upāṅgam atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr aclpāyuṣkālpamedhastvañ cālokya narāṇām bhūyo 'ṣṭadhā praṇītavān tad yathā |
śalyaṃ śālākyaṃ kā...cikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vyājīkaraṇatantram iti | .......c
sya pratyekāṅgalakṣaṇasamāsas
tatra śalyan nāma vividha tṛṇa kāṣṭha pāṣāṇa pāṃsu loha loṣṭāsthi bāla nakha pūyāsrāva ducṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidh...nair iti |
śālākyatantran nāmordhvajatrugatānāṃ vikārāṇāṃ śravaṇanayanavadanaghrāṇādisac...sthitānāṃ vikārāṇām upaśamakaraṇārthaṃ
kāyacikītsā nāma sarvaśarīrāvasthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ jvacraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca |
bhūtavidyā nāma devagandharva.......kṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrachopaśamanārthaṃ |
kaumārabhṛtyan nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca vyādhīcnām upaśamakaraṇārthaṃ |
agadatantran nāma sarpakīṭadaṣṭaviṣavyañjanārthaṃ vividhaviṣavego... śamanārthañ ca ||
rasāyanatantran nāma va.........................paśamakaraṇārthacñ ca |
vyājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajanancārthañ ca |
evam ayam āyurvedo 'ṣṭāṅga upadiśyate 'tra kasmai ki.............
......................... L(From folio 2r)śalyajñānam+m alaṃ kṛ+ upadiśatu bhagavān iti sa .............................
...................
...............ka sarveṣām evaickamatīnāṃ matam abhisamīkṣya suśruto bhagavantam prakṣyaty asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
sa uvācaivacm astv iti |
iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svastharakṣaṇañ cāyur asmin vidanty anena vāyur vindyata ity āyurvedas tasyāṅgavaram āgamapratyakṣācnumānopamānair aviruddham ucyamānam upadhārayadhvam |
etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāg abhihitatvād vraṇasaṃrohaṇakaratvācd yajñaśiraḥpradhānasandhānāc ca śrūyate hi yathā purā rudreṇa śiraś chinnam aśvibhyāṃ punaḥ sandhitam ity
aṣṭānām api cāyurvedatantrāṇām etad evādhikam āśu kriyākaraṇād yantraśastrakṣārāgnicpraṇidhānāt sarvatantrasāmānyāc ca |
tad idaṃ śāśvataṃ puṇyaṃ svargaya yaśasyam āyuṣyaṃ vṛttikarañ ca |
tad brahmā provāca tat prajāpactir adhijage tasmād aśvināv aśvibhyām indraḥ indrād aḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ ||
bha ||
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ |
...clyam mahac chāstravaraṃ gṛhītvā prāpto smi gāṃ bhūya ihopadeṣṭuṃ ||
tatrāsmin śāstre pañcamahābhūtaśarīrisamavāyaḥc puruṣa ity ucyate | tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokadvaividhyāl loko hi dvividhan sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidhoc bhūtagrāmaḥ saṃsvedajādrijajarāyujāṇḍajasaṃjñās tasmis puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo 'dhiṣṭhānac
tadduḥkhasaṃyogā vyādhaya ity ucyante
te caturvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti |
teṣv āgantavo 'bhighātanimittā
śārīrās tv annamūlā vātapittakaphaśoṇitavaiṣacmyanimittāḥ
mānasās tu krodhāśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥc
svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ
ta ete manaḥśarīrādhi....... bhavanti |
teṣāṃ lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ samyak prayuktā nigrachahetavo bhavanti
prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca sa ṣaṭsu raseṣv āyattarasāḥ punar dravyāśrayinacḥ dravyāṇi punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca |
tāsāṃ sthāvarāś caturvidhāL vanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphaclo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | pratānava... vīrudha iti ||
jaṅgamāḥ khalv api catuvidhā | jarāyujāc...jasa...svedajodbhidāḥ | iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ | .............sṛpasarpās tv aṇḍajāḥ | kṛmikunthapipīlikāprabhṛtayaḥ saṃsvedajāḥ | indragopakamaṇḍūkacprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ | jacṅgamebhyaś carmaromanakharudhirādayaḥ ||
rthivas tu suvarṇṇarajatādayaḥ ||
kālakṛtās tu pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ | kālaviśeṣās tu nicmeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
svabhāvata eva doṣāṇāṃ sañcayaprakopocpaśamapratīkārahetavo bhavanti | prayojanavantaś ca ||
bha ||
śārīrāṇāṃ vikārāṇām eṣa vargaś catuvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rocgās te dvidhā nipatanti ha|
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānāṃ tu śārīravad upakramaḥ |
mānacsānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra puruṣagrahaṇāt tatsaṃbhavadravyasamūhoc bhūtādir uktaḥ | tadaṅgapratyaṅgavikalpāś ca | tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇictasannipātāgantusvabhāvanimittāḥ sarva eva vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmācṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākālādeśaḥ ||
bha
bījañ cikitsitasyaitat samāsena prakīrtictam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti || tatra ślokasthānanidānaśārī .........................ibhajya uttare vakṣyāmacḥ ||
bhabhavati cātra |
svayambhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asuckṣaye śakrasalokatām iyād iti ||❈
athātaḥ śiṣyopanayanīyam adhyāyaṃL vyā ||
vrāhmaṇakṣatriyavaisyānām anyatamam anvayaḥ | vayaḥ.............ra vinaya śaktic vala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahacñ ca śiṣyam upanayet | sa hi guṇavān tasmai deyam ato viparītaguṇaṃ nopanayet |
śūdram api guṇavantam anupanītam adhyāpayed ity eke | upanayanīyan tu brāhmaṇaṃ praśacsteṣu tithikaraṇamuhūrttanakṣatreṣu praśastāyān diśi śucau deśe gocarmamātraṃ sthaṇḍilam upalipya darbhasaṃstaraṇam achitaṃ kṛtvā puṣpair gandhair dhūpair bhakṣyaiś ca pūjayitvā palāśodumvarabilvānāṃ samidbhir ghṛtam athaktāni dārvihaumikenāgnim upasamādhāyājyañ juhuyāt pratidevatam ṛṣibhyaḥc śiṣyaṃ svāhākāraṃ kārayet
brāhmaṇas trayāṇāṃ rājanyo dvayasya vaiśyo vaiśyasyaiva
tato 'gniṃ pariṇīyāgnisākṣickaṃ śiṣyam brūyāt | kāmakrodhalobhamohamānāhaṅkarerṣyāmātsaryaparuṣapaiśunyānṛtālasyātyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā trirātraṃ śucinā satyabrahmaccaryābhivādanapareṇa bhavitavyaṃ mamānumatasthānagamanaśayanāsanabhojanādhyāyanapareṇa bhūtvā matpriyahiteṣu c varttitavyam ato 'nyathā varttamānasyādharmo bhavaty aphalā vidyā na ca prākāśyam prāpnuyāt |
aham vā tvayi samyag varttamāne yady ananyathādarśī syāt tadaiva na saubhāgyavidyāphalabhāk ca bhaveyaṃc |
yasmād rogavatā dharmmārthakāmamokṣāḥ prāpyante |
tasmād dvijadaridrasādhvanāthābhyupagatapāṣaṇḍasthitānām ātmabācndhavānām iva ātmabheṣajaiḥ | pratikarttavyam evaṃ sādhu bhavati | vyādhasākunikapatitayāpakarttṝṇāñ ca na pratikarttavyam evaṃ vidyā prakāśate | mitra dharma kāma yaśansivāpnoti ||
bhabhavanti cātra || c
kṛṣṇāṣṭamī ttannidhane 'hanī dve
śuklādaye 'py evam ahar dvisandhyaṃ |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathācsu ||
śmaśānayānādhyatanāhaveṣu
tathotsavotpātikadarśaneṣu |
nādhyeyam anyeṣu viprā
ate nāśucinā c ca nityam
iti || ❈ ||
athāto 'dhyayanasampradānīyaṃ vyā ||
prāg abhihitaṃ saviṃśam adhyāyaśataṃ pañcasu sthāneṣuc ceti || tatra ślokasthāne adhyāyāḥ ṣaṭcatvāriṃśat |L ṣoḍaśa nidācnāni | daśa śārīrāṇi | catvāriśac cikitsitāni | aṣṭau kalpāḥ || bhavaṃti cātra ||
vedotpattiḥ śiṣyanayas tathādhyacyanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ | ṛtucaryātha yāntrikaḥ |
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanaṃ |
agnikarmajalaukāckhyāv adhyāyau raktavarṇṇanaṃ |
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyatha āmapakvam ālepo vraṇitāsanaṃ |
hictāhito vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ |
kṛtyākṛtyavidhir vyādhisamuddeśīya eva ca |
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ |
paṃcecndriyan tathā chāyā svabhād vaikṛtopi ca |
vāraṇo yuktasenīya āturakramamiśrakau |
bhūmibhāgo dravyagaṇāḥ saṃśuddhau śacmane ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyage paraḥ |
rasajñānaṃ vamanārtham adhyāyo recanasya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ |
sūcanāt sūtraṇāc caiva sādhanāc cārthacsantateḥ |
ṣaṭcatvārimśad adhyāyaṃ sūtrasthānam pracakṣate ||
vātavyādhikam arśāmśi sāśmariś ca bhagandaraḥ
kuṣṭhamehodarā mūḍhac vidradhyaḥ parisarpaṇaṃ |
granthivṛddhikṣudraśūkabhagnāś ca mukharaugikaṃ |
hetulakṣaṇanirdeśān nidānānīti ṣoḍaśa ||
bhūtacintā rajaḥśuddhir garbhāvakrāntir eva ca |
garbhasya ca vyāckaraṇaṃ śarīrasya ca yat smṛtaṃ |
pratyekam armanirdeśaḥ sirāvarṇṇanam eva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathāc |
nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇāṃ |
vijñānārthaṃ śarīrasya bhiṣajāṃ yoginām api ||
dvivraṇīyo vraṇe sadyo bhagnānāṃ vātarogikaṃ |
mahāvātikam arśānsi sāśmaricś ca bhagandaraḥ |
kuṣṭhānāṃ mahatāñ cāpi maihikam paiḍikan tathā |
madhumehicikitsā ca tathā codariṇām api |
mūḍhagarbhaccikitsā ca vidrathīnām visarpiṇāṃ |
granthīnām vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ |
śūkadoṣacikitsā ca tathā ca mukharogiṇāṃ |
śophasyānāgatānāñ ca niṣedho miśrakan tathāc |
vyājīkarañ ca yatkṣīṇe sarvābādhaśamo pi ca |
medhāyuṣkaraṇañ cāpi svabhāvāc ca nivāraṇaṃ |
nivṛttasantāpakaraṃc kīrtitañ ca rasāyanaṃ |
snehopayogikaḥ svedāḥ vamane savirecane |
tayor vyāpac ci
nāmarthavaśātteṣān tadvidyebhya eva vyākhyāna stre sarvaśāstrāṇācm avarodhaḥ karttum̐ śakya iti || 6 ||
śāstram ekam adhīyāno na vidyāc chāstraniścayaṃ |
tasmād vahuśrutaḥ śāstraṃ vijānīcyāc cikitsakaḥ |
śāstraṃ gurumukhodgīrṇṇam ādāyopāsya cāsakṛt |
yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ ||
opadhenavam aurabhraṃ sauśrutam pauṣkalāvataṃ |
śeṣāṇāṃ śalyatacntrāṇāṃ mūlāny etāni nirddiśed iti ||||
athāto 'gropaharaṇīyam adhyāyaṃ vyā ||
trividhaṃ karmma pūrvakarmac pradhānakamma paścātkarmeti | tad vyādhim pratyupadekṣyāmaḥ |
asya tu śāstrasya śastrakarmaprādhānyātrvaṃ śastrasambhārān evopadekṣyāmaḥ |
tac ca śastrakarmāṣṭavidham bhavati | tad yathā | chedyaṃ bhecdyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam it
yato 'nyat karma cikīrṣuṇā pūrvam evopakalpayitavyāni bhavanti | tad yathā cyantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarpaṇakaṣāyālepanakalkaśītodakavya_janakaṭāhādīni parikarmiṇaś ca snigdhā sthirā balavantaḥ |
tataḥ praśasteṣu ticthikaraṇamuhūrttanakṣatreṣu dadhyakṣatānnapānaratnair viprāṃś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ bhuktavantam āturaṃ prāṅmukham upaveśya yantrayitvā marmasirāsnāyusandhyasthidhamanīḥ pariharan nanu lomaṃ śastran nidadhyād āpūyadarśanāt sakṛd evopaharec chastram āśu ca | mahatsv api ca pākeṣu dvyaṅgulatryaṅgulāntaram vā śastrapadacm uktaṃ ||
tatrāyato viśālaḥ samaḥ suvibhakta iti vraṇāḥ ||
ekena vā vraṇena na viśuddhyati tato 'parāṃ buddhyāpekṣāntaraṃ vracṇāṅ kuryāt ||
bha
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇāḥ karmaṇi śasyate ||
śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathuḥ |
asammohaś ca vaidyasya śacstrakarmaṇi pūjyate ||
yato yato gatiṃ vidyād utsaṅgo yatra yatra ca |
tatra tatra varṇaṃ kuryād yathā doṣo na tiṣṭhati ||
tatra bhrūcgaṇḍalalāṭākṣipuṭakakṣāvaṃkṣṇeṣu tiryakcheda uktaḥ |
anyathā tu sirāsnāyukṣaṇanād atimātraṃ | vedanācirāc ca vraṇasaṃroho māṃsakandīprādurbhāvaś ca bhavati |
mūḍhagarbhodarāśmacrībhagandaramukharāgeṣv abhuktavatāṃ kurvītaḥ
tataḥ śastram avacārya śītābhir adbhipariṣicyar ātur amāśvāsya ca samantāt paripīḍyāṃcgulyā vraṇam abhimṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya tilakalkamadhuL gāḍhāṃ varttim praṇidhāya patreṇācchādya kavalikān datvā bandhanopapādayet | vedanaārakṣocghnair dhūpayitvā
guggulvagarusarjjarasavacāgaurasarpalavaṇanimbapatrājyaśeṣeṇa cāsya prāṇāṃ samālabheta |
udakucmbhāc cāpo gṛhītvā prokṣayan rakṣākarmma kuryāt ||
kṛtyānām parirakṣārtha tathā rakṣobhayasya ca
rakṣākarmma kariṣyāmi brahmā tad anumanyatāṃ |
nāgā piśācā gandharvā yakṣarakṣaṃsy atha grahāḥ |c
abhidravanti ye ye tvā brahmādyāḥ ghnantu tāṃ sadā |
pṛthivyām antarikṣe ca ye caranti niśācarāḥ |
dikṣu vāstuni ye cānyec pāntu tvā te namaskṛtāḥ |
pāntu tvām ṛṣayo brahmavidyā rājarṣayas tathā |
parvatāś caiva nadyaś ca sarvāḥ sarve ca sāgarāḥ |
agnī rakṣatu te jihvāṃ prāṇaṃ vāyus tathaiva ca |
somo vyānam apānacn te parjanyaḥ parirakṣatu |
udānam vidyutaḥ pāntu samānaṃ stanayitnavaḥ |
balam indro balapatir matim vācaspatis tathā |c
kāmān te pāntu gandharvās satvam indro 'bhirakṣatu |
prajñān te varuṇo rājā samudro nābhimaṇḍalaṃ |L
cakṣuḥ sūryo diśaḥ śrotraṃ candramā pātu te manaḥ |
nakṣatrāṇi sadā rūpaṃ chāyām pātu niśā tacva |
retas tv āpyāyayaṃ tv āpo roṇy auṣadhayas tathā |
ākāśaṅ khāni te pātu dehan tava vasundharā |
vaiśvānaraḥ śiraḥ pātuc viṣṇus tava parākramaṃ |
pauruṣam puruṣaśreṣṭho brahmātmānaṃ bhruvau dhruvaḥ |
etā dehe viśeṣeṇa tava nityā hi devatāḥ |
etās tāḥ satataṃ pāntu diśantu ca nirāmayaṃ |
etair vedātmakair mantraiḥ |c kṛtyavyādhivināśanaiḥ |
mayaivaṃ kṛtarakṣas tvan dīrgham āyur avāpnuhi ||
tataḥ kṛtarakṣakarmam āturam agāram praveśyācācrikam upadiśet
tatas tṛtīye 'hani vimucyaivam eva badhnīyān na cainaṃ tvaramāṇo paredyur mokṣayet
dvitīyadivasamokṣaṇād vigrathito vraṇaḥ cirād upasaṃrohaty ugrarukta bhavati ||
ata urdhvaṃ docṣakālabalādīn avekṣya kaṣāyālepanabandhāhārād vidadhyān
na cainaṃ tvaram āraṇaḥ sāntardoṣaṃ rohayet | sa hy alpenāpy acpacāreṇābhyantaram utsaṅgaṅ kṛtvā bhūyo vikaroti |
tasmāt suśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃrohayet |
rūḍhe py ajīrṇṇavyāyāmavyavāyādīn vivarjjayet ||
bha ||
hemante ca vasante ca śicśire cāpi mokṣayet |
tryahā dvyahāc charadgrīṣmavarṣāsv api ca buddhimāṃ |
atipātiṣu rogeṣu nekṣetainaṃ vidhiṃ bhiṣak |c
pradīptād gāravac chīghraṃ tatra kuryāt pratikriyāṃ |
yā vedanāśastranipātajātā tīvrā śarīre prataLnoti jantoḥ |
ghṛtena sā śāntim upaiti neti || chya ||
athāto ṛtucaryaṃ vyāvyākhyāsyāmaḥ ||
kālo hi bhagavāṃ svayambhur anādimadhyanidhano 'tra rasavyāpatsampattayo jīvictamaraṇe ca manuṣyāṇām āyatte ssa sūkṣmām api kalān na līyata iti kālaḥ | saṅkalayati kalayati vā bhūtānīti kālaḥ |
tasya samvatsarātmano bhagavān ādityo gativiśeṣeṇac nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugapravibhāgaṃ karoti |
tatra laghvakṣinipātamātroc nimeṣaḥ | pañcadaśa nimeṣā kāṣṭhā triṅśat kāṣṭhā kalā | viṅśati kalā muhūrttaḥ kalāyāḥ daśabhāgaś ca | triṃśat muhūrttam ahorātraṃ | pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tauc māsaḥ |
tatra māghādayo dvādaśa māsāḥ samvatsaraḥ | dvimāsikam ṛtuṅ kṛtvā ṣaḍ ṛtavo bhavanti || te ca śiśiravasantagrīcṣmavarṣāśaraddhemantāḥ | teṣān tapastapasyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ nabhonabhasyau varṣā | iṣorjau śarat | sahassahasyau hemanta iti |
ta ete śītoṣṇavarṣavātalackṣaṇāḥ | candrādityayoḥ kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam uttarañ ca | tayor dakṣiṇam varṣāśaraddhemantāḥc teṣu bhagavān āpyāyate somaḥ | āmlalavaṇamadhurāś ca rasā balavanto bhavanti | uttarottaracñ ca sarvaprāṇināṃ balam abhivarddhate | uttaraṃ śiśiravasantagrīṣmāḥ | teṣu bhagavān āpyāyatec 'rkaḥ | kaṭutiktakaṣāyāś ca rasā balavattarā bhavanti | uttarottaraāś ca prāṇinām balam parihīyate ||
bhabhavati cātra ||
somaḥ klodacyate bhūmiṃ sūryaḥ śoṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
atha khalv ayane yugapat samvatsasaro bhavati | te dve ayane varṣasamvatsaraḥ parivatsaraḥ iḍāvatsaraḥ vatsara ity evaṃ paṃca pañca varṣāni || te pañca yugam iti saṃjñā labhante sa eṣa nimeṣādir yugaparyacntaḥ kālaś cakravat parivarttamānaḥ kālacakra ity ucyate |
evaṃ dakṣiṇāyane rātrir vyākhyātā ||
iha tu varṣāśaraddhemacntavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti | doṣopacayaprakopapraśamanimittaṃ | te tu bhādrapadādyair dvimāsike naivaṃ vyākhyātāḥ | tadyathā | bhadrapadāśvayucjau varṣāḥ kārttikamārgaśīrṣau śarat | pauṣamāghau hemantaḥ | phālgunacetrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ |L āṣāḍhaśrāvaṇau prāvṛḍ itic ||
tatra varṣāsv auṣadhyas taruṇyo lpavīryā āhāratvam upagatā vidahyante | āpaś cāpraśāntāḥ kṣitimalaprāyāstās tās tūpayucjyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | sa vidāhāt pittasañcayam āpādayanti | sa sañcayaḥ śaradic praviralameghe viyaty upaśuṣyati paṅke rkakiraṇapravilāyitaḥ paittikāṃ vyādhīṃ janayati | tā evauṣadhyaḥ kālapacriṇāmāt pariṇatavīryā balavatyo hemante bhavanti | āpaś ca praśāntāḥ snigdhā atyarthaṃ gurvyastā upayujyamānāḥ mandakiraṇatvād bhānos satuṣāraupaṣṭambhitadehānāṃ dehinām avidagdhāḥc snehād gauravād upalepitvāc ca śleṣmaṇas sañcayam āpādayanti | sa saṃcayo vasante rkakiraṇapravilāyitaḥ śleṣmikāṃ vyādhīṃc janayati | tā evauṣadhyau grīṣmaniḥsārā rūkṣā atimātralaghvyo bhavaty āpaś ca tā upayujyamānāḥ( tatra śaraddhemantayor madhyasamam ahorātraṃ yugapac cādhimāsakau bhavataḥ | viṃśatikāṣṭhācś caikanimeṣārdhaś ca dinapariparivṛddhir uttarāyaṇe | sūryapratāpopaśoṣitadehānān dehināṃ raukṣyāl laghvāc ca vāyoḥ sañcacyam āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthaṃñ jalopaklinnāyāṃ bhūmau tiklinnadehānāṃ dehināṃ śītavātavarṣerito vātikāṃ vyādhīṃñ janayati | evam eṣāṃ doṣāṇāṃ sañcayaprakocpahetur uktaḥ |
tatra varṣāhemantagrīṣmeṣu sañcitānān doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ |
tatra paittickānāṃ vyādhīnāṃ hemante vyupaśamaḥ | śleṣmikāṇān nidāghe vātikānāṃ śaradi | svabhāvatas tv ete sañcayaprakopaśamā vyākhyātāḥ ||
tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne grīṣmacsya | aparāhṇe prāvṛḍliṅgaṃ | pradoṣe vārṣikaṃ | śāradam ardharātre | pratyuṣasi haimanam upalakṣayet | evam ahorāctram api varṣam iva śītoṣṇavarṣadoṣopacayaprakopopaśamair jānīyāt
tatrāvyāpanetuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tās tūpayayujyamānāḥ prāṇāyurbalavīryaujaskaryoc bhavanti |
tāsām punar vyapado dṛṣṭakāritāni śītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr vyāpādayanty āpaś ca |
tāsācm upayogād vividhaLrogaprādurbhāvo marako vā bhavati |
śāparakṣaḥkrodhācd adharmair uṣasyante janapadāḥ | viṣauṣadhipuṣpagandhena vā vāyunopanītena | kāsaśvāsapratiśyāyaśirorogacjvarair upatapyante prajāḥ grahanakṣatracaritair vā | śayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇaprādurbhāvair vā
jāto 'tra | parityāga śānti prāyaścitta bali maṅgalac japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyam ecvaṃ sādhu bhavati ||
bhabhavati cātra c
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti |||| bhra ||
athāto yantravidhim adhyāyaṃ vyākhyā ||
tvahyaṃc sasandhiśrotaḥ snāyvasthikoṣṭhagataśalyāddharaṇārtham upadiśyate |
yantraśatam ekottaram atra hastayantram eva pradhānatamaṃ yantrācṇām avagaccha tadadhīnatvād yantrakarmaṇāṃ |
tatra manaḥ śarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi
tāni ṣaṭprakārāṇi bhavanti | tadyathā | svastikayantrāṇi | sandamśayantrācṇi | tāḍayantrāṇi | nāḍīyantrāṇi | śalākāyantrāṇi | upayantrāṇi ceti ||
tatra caturvimśati svastikayantrāṇi | dvec sandamśayantre | dve eva tāḍayayantre || viṃśatirnāḍyaḥ aṣṭāviṃśati śalākāḥ | pañcaviṃśati rupayantrāṇīti |
tāni prāyaśo lohāni bhavanti | tat pratirūpakāṇi vā tad alābhe
tactra nānāprakārāṇāṃ vyāḍānām mṛgapakṣiṇām mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti | tasmāt sārūpyād ācgamād upadeśād anyatra darśanāt | yuktitaś ca kārayet
samāhitāni yantrāṇi | kharaślakṣṇamukhāni ca |
sudṛḍhāni surūpāṇi | sugraāhāṇi ca kārayet ||
svastikayantrāṇyaṣṭācdaśāṅgulāni | siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervārukākakaṅkakuraracāsabhāsa śaśaghātyulūkacīrillacśyenagṛddhrotkrosabhṛṅgarājāñjalikakarṇṇāvabhañjananandīmukhamukhāni | masūrākṛtibhiḥ kīlair avabaddhāni | mūleṅkuśavadāvṛttavāraṅgāni | asthividaṣṭaśalyoddharaṇārtham upadiśyacnte |
sanigrahānugrahau sandaṃśau ṣoḍaśāṅgulau | tvaṅmānsasirāsnāyugataśalyoddharaṇārtham upadiśyete |
tāḍayantre dve |cdvādaśāṅgule matsyanālakavadekanāladvike karṇṇanāsāsrotogataśalyoddharaṇārtham |L
nāḍīyantrāṇy anekaprakārāṇy anekaprayojanāny anekatomukhāny ubhayatomukhāni | srotogatagaclaśalyoddharaṇārthaṃ kriyāsaukaryārtham ācūṣaṇārthaṃ rogadarśanārthañ ca | tāni srotodvārapariṇāhāni yathāyogadīrghācṇi bhavanti | tatra bhagandarārśor budavraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇy alābūśṛṅgayantrāṇi copariṣṭād vakṣyāmaḥ |
śalākāyantrāṇy api nānācprakārāṇi nānāprayojanāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṅ gaṇḍūpadaśarapuṅkha | sarppahanu |c baḍiśamukhe dve dve | eṣaṇavyūhanacālanāharaṇārtham upadiśyante | masūradalamātramukhe dve kiñcid ānatāgre srotogataśalyoddharaṇārtham ṣaṭkārppāsakṛtoṣṇīṣṇāṇi | pramārjanakriyācsu | kṣārauṣadhapraṇidhānārthantrīṇi darvyākṛtīni khallamukhāni | jāmbvaṃkuśavadanāny agnikarmāṇi trīṇi triṇi | nāsārbucdaharaṇārthamekaṃ kolāsthidalamātraṃ khallatīkṣṇoṣṭhaṃ | añjanārthamekaṃ kalāyaparimaṇḍalamubhayato mukulāgraṃ | mūtramārgaviśuddhyarthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalamicti ||
upayantrāṇy api rajjuveṇikācarmāntarvalkalalatāvastrāṣṭhīlāṣmantakamudgarapāṇipādatalāṅgulijihvādantanackhamukhabālāśmaśākhā ṣṭhīvanapravāhaṇaharṣāmaskārttagatāni kṣārāgnibheṣajāni ceti ||
etāni dehe sarvasmiṃ dehasyāvayave tathā
sandhau koṣṭhe dhamanyā ca yathāyogaṃ prayojayet ||
yantrackarmāṇi tu duṣṭavraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvaṇamārgaśodhanavikarṣaṇāhacraṇāñchanonnamanavirecabhañjanonmathanacūṣaṇaiṣaṇadāraṇaṛjūkaraṇaprakṣālanapradhaLmanapramārjanāni caturviṃśati bhavanti ||
svabudhyā vibhajed yantrayantrakarmāṇi buddhimān |c
asaṅkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatrātisthūlam asāram atidīrgham atihrasvam agrāhivakraṃ śithilam atyunnactaṃ mṛdukīlaṃ mṛdupāśaṃ mṛdumukham iti dvādaśayantradoṣāḥ ||
etair doṣer vimuktaṃ tu yantram aṣṭādaśāṃgulaṃ |
praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet ||
dṛśyaṃ siṃhamukhādyais tu gūḍhaṃ kaṅkacmukhādibhiḥ |
śalyaṃ svastikayantrais tu nirharet tad bhiṣak chanaiḥ ||
vivarttate sādhvavagāhate ca gṛhṇāti gṛhyoddharate ca yasmāt |c
tasmāt smṛtaṅ kāṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣv avikāri yac ceti ||c || ṅ ||
athātaḥLśastrāvacāraṇīyama vyā
ekaviṃśati śalāgrārdhamaṇḍalācgra | karapatravṛddhipatranakhaśastramudrikotpalapatrakādyardhadhāra | sūcīkuśapatrāṭāmukhaśarārīmukhāntarmukha | trikūcrcaka | kuṭhārikā vrīhimukhārā vetrasapatra | baḍiśadantaśakveṣaṇya iti |
tatra maṇḍalāgramardhamaṇḍalāgrakarapatrāṇi cchedane lekhane copadiśyante | vṛddhipatranakhaśastramudrikotpalacpatrakāṇy ardhadhārāṇi bhedane cchedane copayujyante | sūcīkuṭhārikāvrīhimukhārāvetasapatrāṇi vedhane | eṣaṇyecṣaṇe | anulomāḥ karīrāḥ śastravṛttāś ca | sūcībaḍiśadantaśaṅkuścāharaṇe | kuśapatrāṭāmukhaśarārimukhāntarmukhatrikurcakāni visrāvaṇe | sūcīsīvyana ity aṣṭavidhaḥ śastrācṇāṃ karmaṇy upayogo vyākhyātaḥ |
teṣāṃ yathāyogaṃ grahaṇaṃ | karmasv eṣa śastragrahaṇasamāsaḥ | vṛddhipatran tu vṛttaphalasācdhāraṇe bhāge gṛhṇīyāt | bhedanāny evaṃ sarvāṇi | vṛddhipatravadardhamaṇḍalāgraṃ kiṃcid uttānapāṇinā lekhane bahuśo vacārya vṛttāgreṇa visrāvaṇāni | viśeṣeṇa tu bālavṛddhasukumācrabhīrunārīṇāṃ rājñāṃ rājamātrāṇāṃ trikūrcakena visrāvayet | talapracchāditavṛttāgram aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ |ckuṭhārikāṃ vāmahastagṛhītapucchāṃ dakṣiṇahastāṃguṣṭhaviṣṭabdhayamadhyamayāṃgulyāni hanyāt tatra karapatrārāvetasapatrabaḍiśadantaśakveṣaṇīrmūle pradeśinī prayuktaṃ
mudrikāsadṛśaṃ nakhākācraśastramukhañcaturvedhanaṃ sūkṣmatorāvabaddhaṃ mudrikāśastraṃ
teṣānnāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ |
tatra nakhavardhanaiṣacvaṣṭāṃgulyau sūcyo vakṣyante | śeṣāṇi tu ṣaḍaṃgulāni
tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni sudhautāni samāṃcitamukhāniṇi ceti śastrasampat |
tatra dhārābhedanānāṃ māsurī |c lekhanānāmardhamāsurī | vedhyānāṃ visrāvaṇānāñ ca kaiśikī | cchedanānāmardhakaiśikī |
baḍiśadantaśaṃku cānatāgre |c tīkṣṇakaṇṭakaprathamayavapatramukhīyavapatrā eṣaṇīgaṇḍūpadākāramukhī ceti |
tatra vakraṃ | kuṇṭhaṃ khaṇḍa kharadhārātisthūlamatyalpamatidīrghamatihrasvamityaṣṭau śastradoṣāḥ | atoc viparītaguṇamādadyādanyatra karapatrāt | taddhi kharadhāramasthicchedanārtham |
teṣānniśānī ślakṣṇaśilikā dhārāsacpādanārthaṃ śālmalīphalakaṃ ceti || bha ||
yadā suniśitaṃ śastraṃ romavāhi susaṃsthitam |L
sugṛhītam pramāṇena tadāśastran nipātayet ||
anuśastrāṇi tvakkṣārasphaṭikakācakuravicndajalaukāgninakhapatrāṇi
śiśūnāṃ śastrabhīrūṇāmanuśastrāṇi yojayet |
tvakkṣārādicaturvargaṃ bhedye cchedye ca buddhimāṃ |c
āhāryacchedyabhede ca nakhaṃ śakyeṣu yojayet |
vidhiḥ pravakṣyate paścād agnikṣārajalaukasāṃ |
ye syur mukhagatā rogā netravarmagatāś ca ye |
gojīśephālikāśākapatrairvisrāvayet tu tān ||c
śastrāṇy etāni matimāṃ śuddhaśaikyāyasāni tu |
kārayet karaṇaprāptaḥ karmāra karmakovida iti ||
athātoc yogyāsūtrīyamadhyāyaṃ vyā ||
adhigatasarvaśāstram api śiṣyaṃ yogyāṃ kārayet | cchedyādiṣu snehādiṣu karmapatham upadiśet | bahuśrutopyakṛtayogaḥ karmasvayogyo bhavati |
tatra puṣpacphalālāvutrapuservārukaprabhṛtiṣu cchedyaviśeṣāṃ darśayet | utkartanāpakarttanāni copadiśet | dṛtibastiprasevakapūcrṇeṣu bhedyayogyāṃ | saromṇi carmātate lekhyasya | mṛtapaśumahiṣāsvaśirāsūtpalanāleṣu vedhyasya | ghuṇopahatakāṣṭhataveṇunalanāḍīśuṣkālābumukheṣveṣyasya | panasabimbīphalamajjācmṛtapaśudanteṣvāhāryasya sūkṣmaghanavastrāntamṛducarmāntayoḥ sīvyasya | mṛduvadhramāṃsapesyutpalanāleṣu ca karṇṇasandhibandhanacyogyām | pustamayapuruṣāṃgapratyaṅgeṣu bandhanayogyāṃ | ghaṭālāvumukheṣu bastivraṇabastipīḍanayogyāṃ | netrapraṇidhānabastipīḍanayoriti || bha ||
evam ādiṣu medhāvī yogyākarmaṇyacśeṣataḥ |
yasya yasyeha sādharmyaṃ tatra yogyāñ ca kārayet ||
athāto viśikhānupraveśanīyaṃ vyā ||c
adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstrārthannigadatā rājānujñātena vaidyena viśikhācaritavyā | nīcanakharomṇā śucinā śucivastraparihitena chatravatā sopānactkenānuddhataveṣeṇa sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ sahāyavatā |
tato dūtanimittaśakunacmaṅgalānulomyenāturagṛhamāgamyopaviśyāturamabhipaśyet spṛśetpṛcchec ca tribhiretairvijñāno pāyaiḥ | dīrghamāyuṣolpāyuṣo veditavyā |
tatra dṛṣṭvāyau varṇṇavaikṛticchāyāṃc cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīṃ sparśaviśeṣā viparītāviparītāṃ jvaraśophādīṃ | pṛṣṭvā deśaṃ kālaṃ jātisācmyamātaṅkamutpatti vedanāsamucchrāyo balābalamagniṃ vātamūtrapurīṣāṇāmapravṛttipravṛttiṃ ceLti ||
bha ||
mithyādṛṣṭvā vikārā hi dū
ś ca mohayeyuścickitsakaṃ ||
tasmāt parīkṣyaḥ satataṃ bhiṣajā siddhimicchatā |
yuktito vyādhayaḥ sarve pramāṇairdarśanādibhiḥ ||
evam abhicsamīkṣya sādhyāṃ sādhayed yāpyāṃ yāpayed asādhyānnopakrāmet | parivatsaroṣitāṃś ca vikārām prāyaśaḥ parivarjjayet |
tatra sādhyā api vyādhayaḥ prāyaśo duścikitsā bhacvanti | śrotriyanṛpatistrībālavṛddhabhīrudurbalavaidyavidagdhavyādhigṛhakadaridrakṛpaṇakrodhanānātmavatāt ||
bhavacnti cātra ||
strībhiḥ sahāsyaṃ saṃvāsa parihāsañ ca varjayet |
dattaṃ tābhir na gṛhṇīyād annād anyad bhiṣadeti ||
vedotpattiśiṣyadīkṣādānam adhyayanasya ca |
prabhāṣacṇañ cāgraharaṃṇaṃ ṛtucaryā tathaiva ca |
yantraṃ śastrāvacārañ ca yogyāsūtrīyam eva ca |
viśikhānupraveśañ ca proktaṃ vai prathacmo daśa ||
athātaḥ kṣārapākavidhimadhyāyaṃ ||
anuśastrebhyaḥ kṣāraḥ pradhānatamo bhavati | cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇāc ca |
tatra kṣaraṇātkṣacṇaṇādvā kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ | śuklatvāt saumyas tasya saumyasyāpi sato dahanapacanadāraṇaśacktiraviruddhā | sakhalvāgneyauṣadhibhūyakaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ | śodhano ropaṇaḥ stambhanollekhanakrimyāmakaphaviṣamedasām upahantā puṃstvasya cātisecvitaḥ |
sa dvividhaḥ pratisāraṇīyaḥ | pānīyaśca
tatra pratisāraṇīyaḥ | kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarācrśorbudaduṣṭavraṇanāḍīcarmakīlatilakālakanacchavyaṅgabāhyakrimiviṣādiṣu copadiśyate | saptasu ca mukharogeṣūpajihvopakuśadantavaidarbhamedajoṣṭhaprakopeṣu trisṛṣu ca rohiṇīcṣu eteṣv evānuśastrapātanam uktaṃ ||
pānīyas tu gulmādarāgnisaṃgājīrṇṇānāhaśarkarāśmaryabhyantarakrimiviṣāśassu cocpayujyate ||
tasya vistāro nyatra
arthatara cikīrṣuḥ | śaradiśucir upavasan praśastadeśajātam anupahataṃ madhyamavayasaṃ kālamuṣkakam adhivāsyāparedyuḥ pātayitvā kaṇḍasaḥ prakalpya nicvātadeśe citiṅkṛtvā tilanālair ādīpayet | yathopaśāntegnau tad bhasmapṛthag gṛhṇīyāt | bhasmaśarkarāś ca || athānenaivakalpena kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkasnuhāpāL rganaktamālavṛṣakadalīcitrakendrayavṛkṣāsphotāśvamārakasaptacchadāgnimanthāḥ | catasraḥ kośāctakyaḥ samūlaphalaśākhāpatrāndahettataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhirāloḍya mūtraiś ca yathoktairmahati kaṭāhe śacnaiśśanairdavyāvaghaṭṭayanvipacet sa yadā bhavatyacchoraktastīkṣṇaḥ picchilaś ca tamādāyetaraṃ saṃsṛjya punarapi pākāyādhiśrayet tata eva ca kṣārodakakuḍavamadhyardha kṛtvā panayettataḥc kaṭaśarkarābhasmaśarkarāś ca | kṣīrapakaśaṃkhanābhīragnivarṇṇāḥ kṛtvāyase pātre tasmiṃ kṣārodakebhiṣicya | piṣṭvā tathaivac ca
pratīvāpo yathālābhaṃ dantīcitrakalāṅgalīpūtīkapravāḍatālapatrīviḍasauvarcikākanakakṣīrīhiṃguvacātiviṣāśuktīḥ ślakṣṇacūrṇṇaṅkṛtvā nidadhyāt |
satatamapramattaś ca darvyāvaghacṭāyaṃ vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta | athainamāgatapākamavatāryānuguptamāyasec kumbhe nidadhyāt |
kṣīṇabale ca kṣārodakamāvapedbalakaraṇārthaṃ ||
bha ||
naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ |c
atyuṣṇamatipaicchilyamatitaikṣṇyavisarpitā |
atyarthaṃ mārdavaṃ śaityamatyarthaṃ sāndrameva ca | hīnauṣadhyavipakvatvaṃ kṣāradocṣā na ca smṛtāḥ ||
tatra kṣārasādhyavyādhiṃ vyādhitam upaveśya nivātāsambādhe deśe agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamamavaghṛṣyāvalikhya pracchayitvā vā śalākayāc kṣāraṃ pratisārya vākchatamātram upaikṣeta |
tasmiṃ nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ |
tatrāmlavargaḥ samanaḥ sarpirmadhucsamāyutaḥ |
atha ca sthiramūlatvātkṣāradagdhanna dīryate |
idamālepanantatra śīghra samavacārayet |
amlakāñjikabījānāṃ tilām madhukameva ca |
prapiṣya samabhāgāni tenaivamanulepayet |
tilakalkaḥ samadhuko ghṛtākto vraṇalepanaḥ ||
rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca |
āgneyenanācgni sadṛśaḥ kathaṃ kṣāra praśāmyati |
evaṃ cen manyase vatsa procyamānaṃ śṛṇuṣva me |
amlavarjyā rasāṃ kṣāre sarvāneva vibhāvayet |
kaṭukathā |
amlena sahac saṃyuktaḥ sutīkṣṇo lavaṇo rasaḥ |
mādhūryam āśu vrajati tīkṣṇabhāvañ ca muñcati |
mādhūryayogānna dahedagniragnirivāpluctaḥ ||
tatra samyagdagdhe vikāropaśamo lāghavamanāsrāvaś ca | hīne todakaṇḍūjāḍyāni vyādhiLvṛddhiś ca | atidagdhe dāhapākaśramāṅgamadaklamāḥ | pipāsāmaraṇāñceti |
kṣāradagdhavraṇacñ ca yathādoṣaṃ yathāvyādhiṃ copakrameta |
athā kṣārakṛtyā bhavanti | durbalabālasthivirabhīrusarvāṅgaśūnodarīgacrbhiṇītumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā uddhṛtodvṛttaphalayonyaśca
tathā marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasepasrotaḥ svalpamāṃsapradeśeṣvakṣṇoś ca na dadyādanyatra varmarogāt |
tatra kṣārasādhyeṣv api vyādhiṣu śūnagātramasthiśūlicnamannadveṣiṇaṃ hṛdayasandhipīḍopadrutañ ca kṣāro na sādhayati ||
bha ||
viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhavatyalpamatiprayuktaḥ |
satvapramattena sadā prayukto rogānnihacnyādacireṇa ghorāniti ||
athāgnikarmavidhiṃ ||
kṣārādagnirgarīyāṃ kriyāsu vyākhyātaāstaddagdhācnāṃ rogāṇāmapunarbhavāt | svedaśastrakṣārairasakyānāṃ tatsādhanāc ca |
athaimāni dahanopakaraṇāni bhavanti | pippalyajāśakṛdgodantaśaraśalākājamvvoṣṭhetaralohakṣaudraguḍacsnehādīni | tatra pippalyajāśakṛdgodantaśaraśalākāḥ stvaggatānāṃ | jamvvoṣṭhetaralohāḥ māṃsagatānāṃ | kṣaudraguḍacsnehāḥ sirāsnāyusandhyasthigatānā |
tatrāgnikarma sarvartuṣu kuryād anyatra śaradgrīṣmābhyāṃ | tatrāpyātyayikegnisādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā
sarvavyādhiṣvṛtuṣu ca picchilamannambhucktavataḥ |
tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ māṃsadagdhañ ca | iha tu sirāsnāyuṣu sandhyasthiṣv api na pratiṣiddhogniḥc |
tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe | kapotavarṇṇatālpaśvayathuvedanatā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe | kṛṣṇonnatavraṇatā srāvasannirodhaśca sirāsnāyudagdhec rūkṣatāruṇatākarkaśasthiravraṇatā ca sandhyasthidagdhe ||
tatra śirorogādhimanthayorbhrūlalāṭaśaṅkhadeśeṣu dahedvartmarocgeṣvārdranaktakapraticchannāndṛṣṭiṃ kṛtvā vartmaromakūpāṃ |
tvaṅmāṃsasirāsnāyusandhyasthigatamugrarujau vāyau | duṣṭavraṇamucchitakaṭhinamāṃsagagranthyarbudāpacīgalagaṇḍagṛddhrasīmasakagulmodara bhagacndarārśasandhiślīpadacarmakīlatilakālakasirācchedanāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt |
tatra valayabindurecrekhāpratisāraṇāñceti dahaṇaviśeṣāḥ ||
bha ||
rogasya saṃsthānamavekṣya dhīmāṃnarasya maLrmāṇi balābalañ ca |
vyādhintathartuñ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma ||
tatra samyagdacgdheṣu madhusarpirabhyaṅgaḥ ||
athemāni pariharetpittaprakṛtimantaḥ śoṇitaṃ | bhinnakoṣṭhamanuddhṛtaśalyaṃ bālavṛddhabhīrudurbaclamanekavyādhipīḍitamasvedyāṃś ca ||
ata ūrddham itarathā dagdhaṃ vakṣyāmaḥ tatra snigdhaṃ rūkṣañ cāśrityadravyam agnir dahati | atisantapto hi snehaḥ sūkṣmamārgānusāritvāt tvagādīnanupraviśyāśuc dahati | tasmātsnehadagdhedhikā rujā bhavati |
tatra pluṣṭaṃ durdagdhaṃ samyagdagdhamatidagdhamiti caturvidhamagnidagdhambhavati | tatra yadvivacṇṇamuṣyatetimātraṃ tatpluṣṭaṃ | yatrotptisphoṭa tīvradāhadoṣavedanā cirāccopaśāmyati taddurdagdhaṃ | samyagdagdhamanavagāḍhaṃ pakvatālavarṇṇaṃ susaṃsthitaṃ pūrvalakṣaṇasaṃyuktaṃ ca | atidagdhe tu māṃsācvalaṃbanaṃ gātraviśleṣaḥ sandhivaiguṇyaṃ sirāsnāyusandhyasthivyāpādanaṃ jvaradāhapipāsāmūrcchāścopadravā bhavanti | sa krimiścet vraṇaścāsyac cireṇoparohatyuparūḍhaś ca vivarṇṇo bhavati | tad etac caturvidham agnidagdhalakṣaṇam ānupūrvyoktaṃ pūrvakarmaprasādhakaṃ bhavati ||
bha ||
agninā kopitaṃ pittaṃ bhṛśañjantoḥ pradhāvati |
tatastenaicva vegena raktañcāpyupadīryate |
tulyaviryepyubhe hyete rasato dravyatastathā |
tenāsya vedanāstīvrā prakṛtyā ca vidahyate |
sphoṭācḥ śīghraṃ prajāyante jvarastṛṣṇā ca bādhate ||
dagdhasyopaśamārthāya cikitsā sampravakṣyate |
pluṣṭasyāgnipratapanaṃ kāryamuṣṇantathauṣadhaṃ |
śarīre svinnabhūyiṣṭhe svinaṃ bhavati śoṇitaṃ |
prakṛtyā hyudakaṃ śītaṃc skandayatyathaśoṇitaṃ |
tasmāt sukhayati hyuṣṇa na tu śītaṃ kathañcanaḥ |
śītāmuṣṇāñ ca ca durdagdhe kriyāṃ kuryāttataḥ punaḥ |
ghṛtālepanacsekāṃstu śītānevāsya kārayet ||
samyagdagdhe tu kākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sarpiṣāyuktairālepaṃ kārayedbhiṣak ||
grāmyānūpaiḥ sajalajaiḥ piṣṭair māṃsaiś ca lepayet |
pittacvidradhivaccainaṃ praśāntyoṣmāṇamācaret |
atidagdhe tu śīrṇṇāni māṃsāny uddhṛtya śītalāṃ
kriyāṅ kuryāc cūrṇṇakāle śālitaṇḍulackaṇḍanaiḥ |
tindukyās tv akkaṣāyair vā mṛdubhṛṣṭair upācaret |
vraṇaṅ guḍūcīpatrair vā cchādayed athacodakaiḥ |
kriyāṅ kuryāc ca nikhilāṃ bhiṣakpittavisarpavat ||
athedānīṃ dhūmopahatavidhānaṃ vackṣyāmaḥ |
śvasity ādhmāti cātyarthaṃ kāsatekṣavate bhṛśaṃ |
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate |
sadhūmakaṃ niśvasiti ghrecyam anyan na veti ca |
tathaiva ca rasāṃ sarvāṃ smṛtiś cāsopahanyate |
tṛṣṇādāhajvaraś cetaḥ sīdaL
(From folio )
...vat samyagvānteti |samyagvāntā salilasarake nyastā bhocktukāmā satī cared yā sīdati na ceṣṭate sā durvāntāṃ punaḥ samyak vāmayet | durvāntāyās tu indrapado nāma vyādhir asācdhyo bhavati ||
aprahṛṣṭa śiraḥ pānya kāyenodveṣṭate sakṛt |
yā coṣṇaṃ kurute toyaṃ tasyām idamadaḥ smṛtaḥ |
athaināṃ pūrvavat sannidadhyāt |
śoṇitasya ca yogāyogam avekṣya jalauckāmukhaṃ madhunāvaghaṭṭayet | badhnīta vā kaśāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti ||
bhavati cātra ||
pītamātre jalaukābhicr ghṛtena pariṣecayet | śoṇitasthāpanīyaiś ca śoṇitam pariṣecayet ||
kṣetrāṇi grahaṇañ cāpi poṣaṇaṃ sāvacāraṇaṃ
jānīyād yo jalaukānāṃ sa rājñaḥ karttum arhati ||
(From folio )
athātaḥ śoṇitavarṇṇanīyaṃ vyāvyākhyāsyāmaḥ ||
pāñcabhautikasya caturvidhasyāhārasya ṣaḍrasopetasya dvividhavīryacsyāṣṭavidhavīryasya vā anekaguṇopayuktasyāhārasya samyakpariṇatasya yas tejoṇabhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate | tasya hṛdayaṃ sthānaṃ | sa hṛdayāc caturviṃśatir dhamanīr anupraviśyocrdhvagā daśa daśa cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ śarīram aharahas tarpayati pavati yāpayati vardhayati cādṛṣṭahetukecna karmaṇā | tasya śarīram anusarato numānād gatir upalakṣayitvā kṣayavṛddhīhetukī ||guṇa tasmiṃ sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kim ayaṃ saumyas tecjasa iti | sa khalu dravatvād anusaraṇe snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ity avagamyate |
sa khalv āpyo raso yakṛtplīhānau prāpya rāgam upaiti ||
bha ||
rañjitās tejasā tv āpaḥ śarīrasthena dehināṃ |
avyāpannāḥ prasannena raktam ity eva tad viduḥ ||
rasād eva striyā raktam ṛtusaṃjñaṃ pravartatec
dvādaśād vardhate varṣād yāti pañcāśataḥ kṣayaṃ |
ārttavaṃ śoṇitaṃ tv āgneyam āhuḥ || agnīṣomīyatvād garbhasya
pāñcabhautikatvacm apare jīvaṃ raktam āhur ācāryāḥ
|| bha ||
visratā dravatā rāgaḥ spandanan tanutā tathā |
pṛthivyādiguṇāś cete dṛśyante śoṇite yataḥ |
rasād raktaṃ tato māṃsaṃ māṃsān medaḥ pravarttate c medaso 'sthi tato majjā majjā śukraṃ tataḥ prajāḥ ||
tatraiṣān dhātūnāṃm annapānarasaḥ prīṇāyitā bhavati || bha ||
rasacjaṃ puruṣaṃ vidyād rasaṃ rakṣeta yatnataḥ | annapānaprayogena āhāreṇa suyantritaḥ ||
tatra rasa gato dhātur ahar ahar gacchatīti rasaḥ |
pañcaviṃśati kalāmatāni | caturaśītim ca navac ca kāṣṭhā ekaikasmin dhātāv avatiṣṭhante | evam māsena rasaḥ śukrībhavati strīṇāñ cārttavam iti ||
bha ||
aṣṭādaśasachasrāṇi saṅkhyā hy asmiṃ samuccaye | kalānān navatiś cāpi svatantraparatantrataḥ ||
rase gativiśeLṣo 'yaṃ mandāgner evam ānikaḥ | anayaivoditāgneś ca vijñeyaḥ kālasaṃkhyayā ||
sa śabdārcicjālasantānavad aṇunā viśeṣeṇānusaraty evaṃ śarīraṃ kevalaṃ
vyājīkaraṇyas tv auṣadhyaḥ svaguṇabalātkarṣād virecanavad upayuktāḥc śukraṃ virecayanti ||
yathā hi puṣpamukulastho gandho na śakyam ihāstīti vaktuṃ | naiva nāstīti atha cāsti satāṃ bhāvānām utpattir iti kṛtvā kevalaṃ tu saukṣmyān nābhivyajyate | sa eva vivṛte keśacre puṣpa kālāntareṇābhivyakto bhavati | evam bālānām api vayaḥ pariṇāmāc śukraprādurbhāvo bhavati | romarājyārttavādiś ca vicśeṣo nārīṇāṃ |
sa evānnaraso 'bhivṛddhānāṃ paripakvaśarīratvād aprīṇāno bhavati |
ta ete śarīdhāṇāraṇād dhātava ity ucyante |
teṣāṃ kṣayavṛddhī śoṇitanimitte | tasmāt tad adhikṛtya vakṣyāmaḥc|| tatra saphenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātaduṣṭaṃ | nīlam pītaṃ haritaṃ śyāvaṃ viśram aniṣṭaṃ pipīlikāmakṣickāṇāñ ca pittena | gairikodakaprakāśaṃ snigdhaṃ śītaṃ vahalaṃ picchilaṃ viśrāvi māṃsapeśīsamaprabhaṃ ca śleṣmaṇā | sarvalakṣaṇayuktaṃ sannipātena | pittavad raktenātikṛṣṇañ ca | dvidoṣaliṅgasaṃsṛṣṭaṃ dvicdoṣaṃ |
indragopakaprakāśam asaṃhatam avivarṇṇañ ca prakṛtistham iti jānīyāt ||
visrāvyān anyatra vakṣyāmaḥ ||
athāvisrāvyācḥ sarvāṅgaśophaḥ kṣīṇasya vā cāmlabhojananimittaḥ pāṇḍurogyarśasyudariśoṣigarbhiṇīnāñ ca svayathavaḥ |
tatra ṛjv asaṃkīrṇṇaṃ sūkṣmaṃ samam anavagāḍham anuttānam āśu śastrañ ca pātayet |c
hṛdaya basti guda nābhi kakṣyavaṅkṣaṇākṣi kūṭa pāṇi pādatalāṃś ca varjayet |
pūyagarbhāṃ punar yathoktair evopacaret |c
tatra durvaddhe śītavātayor asvinne bhukte ca skannatvāc choṇitaṃ na sravati | alpaṃ vā sravati ||
bha ||
cātra vātaviṅmūtrasaṃgeṣu madamūrcchāśrameṣu ca | nidrābhibhūte śīte vā nṛṇān nāsṛk sraved iti ||
tad duṣṭacśoṇitam anirhriyamāṇaṃ vyādhivṛddhiṃ karoti |
atyuṣṇātisvinnātividdheṣv ajñasrāvitam atipravarttate | tad atipravṛttaṃ śirobhitācpam āndhyatimiraprādurbhāvam dhātukṣayākṣepakasya pakṣāghātam ekāṅgavikāraṃ hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ vāśu karoti |
tan nātiśīte nātyuṣṇe nāsvinne nātitāpite yavāgūṃ pratipīctasya śoṇitaṃ mokṣayed bhiṣak ||
samyag gatvā yadā raktaṃ svayam evāvatiṣṭhate śuddham evam vijānīyāt samyag visrāvitañ ca tat |c
lāghavaṃ vedanāśāntir vyādhivegaparikṣayaḥ | samyagvisrāvite liṅgaṃ prasādo manasas tathā |
tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś ca ye |c raktamokṣaṇaśīlānāṃ na bhavanti kadācana ||
atha khalv apravarttamāne | elā śītaśivaḥ kuṣṭhatagarapāṭhābhadradāruvicḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkāṅkunaktamālaphalai yathālābhaṃ tribhiś caturbhiḥ |L samastair vā lavaṇapragāḍhair vraṇamukha gharṣayed evaṃ sādhu bhavati ||
athātipravṛttec lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṃkhaśuktiyavamāṣagodhūmasarjarasacūrṇṇair anārdrair vraṇamukham avacūrṇṇācṅgulyagreṇāvapīḍayet | sālasarjārjunārimedagranthidhavadhanvanatvagbhi vā cūrṇṇīkṛtābhiḥ kṣaumeṇa vadhyāsitena samudraphenena lākṣācūrṇṇair vā yathoktair bandhanadravyair gāḍhaṃ bandhīyāt |c vyadhānantaraṃ punar vyadhayet | śītācchādanabhojanāgārapariṣekaiḥ śītair ālepaiḥ pradahair vāpacared agninā vā dahed yacthoktaṃ kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pācayet | eṇahariṇor abhraṃ mahiṣaśaśavarāhāṃṇāṃ vā rudhiraṃ kṣīrayūṣaṃ rasaiś cāśnīyāt | upadravāṃś ca yathoktān upacaret ||
bha ||
dhātuckṣayāt srute rakte mandaḥ sañjāyate 'nalaḥ | pavanaś ca paraṅ kopaṃ yāti tasmāt prayatnataḥ |
tan nātiśītair laghubhiḥ snigdhaiḥ śoṇictavardhanaiḥ | īṣad amlair anamlair vā bhojanaiḥ samupācaret ||
caturvidhaṃ yad etad dhi rudhirasya nivāraṇaṃ | sandhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā ||
vraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayatec himaṃ | tathā sampācayed bhasma dāhaḥ saṅkocayet sirāṃ ||
askandamāne rudhire sandhānāni prayojayet | sandhānair bhracśyamāne tu pācanaiḥ samupācaret |
kalpair ebhis tribhir vaidyaḥ prayateta yathāvidhiḥ | asiddhimatsu caiteṣu dāha parama iṣyate |
saśeṣadoṣe rudhire na vyādhir ativarttate | nac śeṣaṃ sthāpayet tasmān na ca kuryād atikriyāṃ |
dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate | tasmād rakṣed dhi rudhiraṃ rudhirañ jīva uccyate |
śrutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile śophaṃ satodaṃ koṣṇena sarpiṣā pariṣecayed iti || 14 ❈
athāto doṣadhātumalakṣayavṛddhiṃ vyā ||
doṣadhāctumalamūlaṃ hi śarīraṃ | tasmātphalalakṣaṇameteṣām upadhārayaś ca |
tatra spandanodvahanapūraṇavivekadhāraṇalakṣaṇoc vāyuḥ pañcadhā pravibhaktaḥ śarīrantantrayati |
rāgaḥ paktistejaūṣmakṛtpittaṃ |
sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ śleṣmā |
rasaḥ prīṇayati | raktañjīvayati | māṃsaṃ lecpayati medaḥ snehayati | asthi dhārayati | majjā pūrayati | bījārthaharṣakṛc chukraṃ kledayati |
bastikledakṛn mūtraṃ | prāṇacvāyvagnidhāraṇāvaṣṭambhakṛt purīśaṃ | svedaḥ kledayati |
garbhalakṣaṇaLmārttavaṃ | stanyaṃ stanāpīnajananajīvanam iti |
tatra vidhivat parirakṣaṇaṃ kurvīta ||
ataḥc sarveṣāṃ kṣayalakṣaṇaṃ vyākhyāsyāmaḥ | tatra vātakṣaye mandaceṣṭatā alpavāktvamalpapraharṣo mūḍhasañjñatā ca | pittakṣayec mandoṣmāgnitāniṣprabhatā ca | śleṣmakṣaye rūkṣatāntardāhaāmāśayetarāśayaśūnyatāśirasaś ca |
tatra svayonivardhanāny eva pratīkāraḥ ||
rasakṣacye hṛdayapīḍā kampaḥ śoṣaḥ śūnyatā tṛṣṇā ca | śoṇitakṣaye tvakpāruṣyam amlaśītaprārthanā sirāśaithilyañ ca || māṃsackṣaye sphiggaṇṇḍauṣṭhopasthoruvakṣaḥ kakṣaśuṣkatā dhamanīnāñ ca śaithilyaṃ | medakṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca | asthikṣaye asthiśūlo dantanackhabhaṃraukṣyañ ca | majjākṣaye lpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye meḍhravṛṣaṇavedanāśaktir maithune cirād vāc prasekaḥ praseke cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūdhvagamanaṃ kukṣau sañcaraṇaṃ ca mūtrakṣaye bastitodo lpamūtratā ca || atrāpi svayonivardhanadracvyopayogaḥ || svedakṣaye stabdharomakūpatā sparśavaiguṇyaś ca tatrābhyaṅga svedopayogaś ca ||
ārttavakṣaye yathocitakālācdarśanamalpatā vā yonivedanā ca | tatra saṃśodhanamāgneyānāñ ca dravyānām upayogaḥ || stanyakṣaye stanayo mlānatā stanyāsambhavaś ca | tatra śleṣmavardhanadravyopayogaḥ || garbhakṣaye gacrbhāspandanamanunnatakukṣitā ca | tatra prāptabastikālāyāḥ kṣīrabastiprayogo medhyān na prayogaś ca ||
ata ūrdhvamaticpravṛddhānāṃ doṣadhātūnāṃ lakṣaṇam upadekṣyāmaḥ tatra vātavṛddhau kārśyaṃ kārṣṇyaṃ gātrasphuraṇatā uṣṇakāmatā nidrānāśolpabalatvaṃ gāḍhavarcasvatā ca || pittavṛddhau pītāvabhāsatā santāpaḥcśītakāmitvamalpanidratā mūrcchā balahāniḥ pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃ śaithyaṃ sthairyaṃ gauravam agnisādas tandrā nidrā sacndhyati śliṣṭatā ca ||
rasotipravṛddho hṛdaye kledaṃ prasekañ cāpādayati | raktaṃ raktāṅgākṣitāṃ || māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāñ ca | medaḥ snigdhāṅgatāmudarapācrśvavṛddhiṃ kāsaśvāso daurgandhyañ ca || asthyadhyasthīny adhidantāṃś ca || majjā sarvāṅganetragauravaṃ || śukraṃ śukrāśmari...ti prācdurbhāvaṃ ||
purīśamāṭopaḥ kukṣau śūlañ ca || mūtraṃ muhurmuhuḥ pravṛttiṃ todañ ca || svedaḥL kaṇḍū daucrgandhyañ ca ||
stanyaṃ stanayor atipīnatvaṃ muhurmuhuḥ pravṛttim atitodañ ca || ārttavamaṅgamardo daurbalyañca
+ teṣāṃ kṣapaṇamaviruddhaicḥ kriyāviśeṣaiḥ kurvīta balakṣayaṃ
ata ūrdhvam anuvyākhyāsyāmaḥ || rasādīnāṃ śukrāntānāṃ dhātūnāṃ yat paran tejas tat khalv ojas tad eva balam ity ucyate | śāstrasiddhācntāt
tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇṇaprasādo bāhyābhyantarāṇāṃ ca karaṇānām ātmakāryapractipattir bhavati ||
bha ||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇaṃ sthiraṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam uttamaṃ ||
dehaḥ sāvayavastena vyāpto bhavati dehinām |
abhighātāt kṣayāt kocpāddhyānācchokācchramāt kṣudhaḥ |
ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtaṃ ||
tatra visraṃso vyāpatkṣaya iti liṅgāni bhavanti |c sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanakriyāsannirodhaś ca visraṃse | stabdhatā gurugātra tā śopho varṇṇabhedo glānis tandrā nidrā vyāpanne | māṃsakṣayo mohaḥ pralāpo maraṇam itic ca kṣīṇo |
tatra visraṃse vyāpanne ca kriyāviśeṣairaviruddhairbalamadhyāyayet mūḍhasaṃjñamitarañ ca varjjayet |
yasya dhātukṣacyādvāyuḥ sañjñākarmma vināśayet
prakṣīṇañ ca balaṃ yasya tau na śaktau cikitsituṃ ||
rasanimittameva sthaulyaṅkārśyañ ca | tatra śleṣmalāhārasevitodhyaśanaśīlasyāvyāyāmino divāsvacpnaratasya āma evānnaraso madhurataraś ca śarīramanukramamāṇotisnehānmedo janayati | medasotipravṛddhatvādvāṭhacryamāpādayati | tamativaṭharaṃ kṣudrasvāsapipāsākṣutsvapnasvedadaurgandhyakrathanagātrasādagagadatvāni kṣipramevāviśanti | saukumāryātmedasaḥ sarvakrisvasamarthatvaṃ bhavati | kaphaphamedonirucddhamārgatvāccālpavyavāyo bhavati | āvṛtamārgatvād eva ca śeṣā dhātavo nāpyāyante 'tyarthamatolpaprāṇo bhavati | pramehacpiḍakājvarabhagandaravidradhivātavikāṇāmanyatamaṃ prāpya maraṇam upayāti | sarva evasya rogā balavanto bhavanti | kasmād āvṛtamārgatvāt srotasāmatas tasyotpattihetuṃ parihared utpacnne tu śilājatuguggulamūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dracvyāṇāṃ vidhivad upayogo vyāyāmalekhanabastyupayogaś ceti ||
tatra punar vātalāhārasevinoLtivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇapipāsākṣutkṣayālpāsanaprabhṛtibhir ucpaśoṣito rasadhātuḥ śarīram anukramamāṇaulpatvān na prīṇāyati tasmād atikārśyaṃ bhavati | sotikṛśaḥ kṣutpipāsāśītoṣṇacvātavarṣābhārādāneṣv asahiṣṇurvātarogaprāyolpaprāṇaḥ kriyāsu ca bhavati | kāplīhodarāgnisādagulmaraktapittānām anyatamaṃ prāpya maraṇam upayāti sarva eva cāsya rogāc balavanto bhavanti | kasmād alpaprāṇatvād atas tasyotpattihetum pariharet | utpanne tu payasyāśvagandhāvidārīvidārigandhācśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsāṃ cauṣadhīnāṃ vidhivadupayogaḥ | kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś cecti |
yaḥ punar ubhayasādhāraṇāny upasevate tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhātūnupacinoti samadhātuctvān madhyaśarīro bhavati | sarvakriyāsu ca samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho balavāṃś ca bhavati saḥ | satatamanupālayitavya iti ||
bha ||
dvāv apy etau vigahitau sadāc sthūlakṛśau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ sthūlā tu pūjitaḥ |
doṣaḥ prakupito dhātūṃ kṣapayaty āmatejasā |
iddhaḥ svatecjasā vahnir ukhāgatam ivodakaṃ ||
vailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca |
doṣadhātumalānāṃ tu parimāṇān na vidyate |
eṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate |
na tat svāsthyād ṛte śakyaṃ vaktucm anyena hetunā |
doṣādīnān tu samatām anumānena lakṣayet |
prasannātmendriyaṃ jñātvā puruṣantatra buddhimāṃ |
kṣapayed bṛṃhayec cācpi doṣadhātumalāṃ bhiṣak |
tāvad yāvad arogaḥ syād etat sāmyasya lakṣaṇaṃ |
samadoṣaḥ samāgniś ca samadhātumalakriyaḥ |
prasannātmendriyamanāḥ svastha ity abhidhīyate || ṇḍohū ||
L (From folio 15v)
acthātaḥ karṇṇavyadha vidhiṃ vyāvyākhyāsyāmaḥ ||
rakṣābhūṣaṇanimittaṃ bālasya karṇṇau vyadhayet | tau ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu ticthikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalaṃ svastivācanaṃ dhātryaṅko kumāram upaveśyābhisāntvayamānaḥ bhiṣag vāmachastenākṛṣya karṇṇan daivakṛte chidre dakṣiṇahastena ṛju vidhyet | pūrvan dakṣiṇaṃ kumārasya vāmaṅ kanyāyāḥ | pratanuṃ sūcyā bahalam ārayā
śocṇita bahutve tivedanāyāṃ cānyadeśaviddham iti jānīyāt | nirupadravatā taddeśaviddhaliṅgamL
(From folio 17r)
(From folio 17r)
vātapittakaphaśoṇitasannipātāgantukaniraruṇaḥ kṛṣṇo vā paruṣoc mṛdur anavasthitastodādayaś cātra vedanāviśeṣo bhavanti | pittaśvayathuḥ pītaḥ sarakto vā śīghrānusārīmṛdur dāhādayacś cātra vedanāviśeṣo bhavanti | śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā kaṭhinaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣo bhavanti | sannipātaśvayathuḥ sarvadoṣaliṅgaviśeṣopectaḥ | pittavac choṇitajotikṛṣṇaś ca | pittaraktalakṣaṇaś cāgantur lohitāvabhāsaś ca |
sa yadā bāhyābhyantaraiḥ kriyāviśeṣaicrna śakyate praśamayituṃ kriyāviparyayād bahutvād vā doṣāṇāṃ pākaāyābhimukho bhavati tasyāmasya pacyamānasya pakvasya ca lakṣaṇam ucyamānam upadhārayaś ca | tatra mandoṣmatā tvaksāvarṇyan sthairyaṃcm alparujatālpaśophatā cāmalakṣaṇam uddiṣṭaṃ || sūcībhir iva nistudyate daśyata iva ca pipīlikābhiś chidyate bhidyata iva ca śacstreṇa tāḍyata iva ca daṇḍenabhiḥ pīḍyata iva ca pāṇinā ghaṭyata iva cāṃgulyā dahyate pacyata iva cāgnikṣārābhyāṃ mūṣā coṣaparidāhāś ca bhavanti | vṛścikaviddha iva ca sthānāsanaśayaneṣu na śācntim upaiti | ādhmātabastir ivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaro dāhaḥ pipāsā bhaktā ruciś ca pacyacmānaliṅgaṃ || vedanopaśāntirnirlohitālpaśophatā ca balīprādurbhāvaḥ tvakparipoṭanaṃ nimnadarśanam aṅgulyāvapīḍite bastāvivacodakasañcaraṇaṃ pūyasya prapīḍayaty ekam antam ante cāvapīḍitec muhur muhus todaḥ kaṇḍūranunnatatā vyādher upadravaśāntir bhaktābhikāṅkṣā ca paripakvaliṅgaṃ ||
kaphajeṣu khalu rogeṣu gambhīrānucgatatvād abhighātajeṣu ca keṣucid asamastam pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti manyamāno bhiṣaṅ moham upaiti | tatra hi tvaksavarṇṇatā śītaśophatālparujatāśmavac ca ghanatā na tatra moham upeyāt |
bha ||
āmam vidahyamānañ ca samyak pakvañ ca yo bhiṣak |
jānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātād ṛte nāsti rucjā na pākaḥ pittād ṛte nāsti kaphāc ca pūyaḥ |
tasmāt samastāḥ paripākakāle pacanti śophaṃ traya eva doṣāḥ ||
narte rujā vātam ṛte ca pittaṃ pākaḥ kaphaś cāpivinā na pūyaḥ |
tasmād vipākaṃc paripākakāle prayānti śophās tribhir eva doṣaiḥ ||
kālāntareṇābhyuditan tu pittaṃ kṛtvā vaśe vātakaphau prasahya |
pacaty atacḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ dvitīyaḥ ||
dravyāṇāñ candanādīnāṃ dagdhānāṃ śvetatā yathā |
tadvat pittoṣmaṇā dagdhaṃ rakta pūyam ihocyate ||
tatrāmacchede sirāsnāyuvyāpādanaṃ śoṇitātipravṛttiḥ vedanāprādurbhāvovadaraṇam anekopadravadarśanaṃ kṣatavidradhir vā bhavati |c sa yadā tu bhayamohābhyāṃ pakvam apakvam iti manyamānaḥ ciram upekṣate vyādhiṃ vaidyaḥ | sa gambhīrānugato dvāram alabhamānacḥ pūyaḥ svamāśayam avadāyotsaṅgaṅ kṛtvā nāḍīñ janayitvā bhavaty asādhyaḥ ||
bha ||
yaśchiLnatyāmamajñānādyaś ca pakvamupekṣate |
śvapacāv iva sasyaś cet tāva niścitakāriṇau ||
prākchastrackarmaṇaś ceṣṭaṃ bhojayed āturaṃ bhiṣak |
pāneyaṃ pāyayet madyaṃ tīkṣṇaṃ yo vedanāsahaṃ ||
na mūrchaty annasaṃyogān mattaḥ śastraṃ na bucdhyate |
tasmād avaśyam bhoktavyaṃ rogeṣūkteṣu karmaṇi ||
prāṇo hy ābhyantaro nṛṇām bāhyaprāṇaguṇānvitaḥ |
dhārayaty avirodhena ucchrayam pāñcabhautikaṃ ||
yo hy utthitolpo yadi vā mahāṃbhyāt kriyāṃc vinā pākam upaiti śophaḥ |
viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ ||
ālepavisrāvaṇaśodhanais tu sacmyakprayuktair yadi nopaśāmyet |
śīghraṃ vipacyet samam alpamūlaḥ sampiṇḍitaś coparicālpadoṣaḥ
kakṣaṃ samāsādya yathā ca vahnir vāyv īritaḥ sandahati prasahya |
tathaiva pūyopyaviniḥsṛtoc hi mānsaṃ sirāsnāyu ca khādatīha ||
ādau vimlāpanaṃ kuryāt dvitīyam avasecanaṃ |
tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyāṃ |
pacñcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇam iṣyate |
ete kramā vraṇasyoktās saptamaṃ vaikṛtāpaham iti || ṇḍāṇya ||
athāta ālepavraṇabandhavidhi vyā vyākhyāsyāmaḥ ||
ālepana ādya upakrama eṣa sarvacśophānāṃ sāmānyataḥ pradhānatamaś ca tamprati pratirogam vakṣyāmaḥ |
tatra pratilomam ālimpen nānuloma | pratilome hi sacmyag auṣadham avatiṣṭhate | praviśati ca romakūpais tasya pramāṇaṃ māhiṣārdracarmāt sedham upadiśanti |
na ca śuṣkam upekṣitavyam anyatra pīḍayitavyāt | śuṣkam apārthakaṃ rujākaraś ca bhavati |
ālepapracdehayor antaram ālepaḥ śītas tanur aviśoṣī viśoṣī vā | pradehas tūṣṇaḥ śīto vā bahalobahuviśoṣī ca | tatra raktapittapracsādakṛdālepaḥ | śodhano ropaṇaḥ śophavedanāpagamaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate | nirudhyālepanasaṃjñaḥ tenāsrāvam anirodhoc mṛdupūtimāṃsāpakarṣaṇam antardoṣatā śurvraṇaśuddhiś ca bhavati |
na cālepanaṃ rātrau prayuñjīta śaityāt tu śleṣmaṇaḥ ūrdhvavivṛtacromakūpatvādūṣmānir eti ||
avidagdheṣu śopheṣu hitam ālepamanam bhavet |
yathā svadoṣaśamanaṃ dāhakaṇḍūrujāpahaṃ ||
marmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ |
saṃśodhanāya teṣān tuckuryād ālepanaṃ bhiṣak ||
ata ūrdhvavraṇabandhanadravyāṇy upadekṣyāmaḥ | kṣaumakārpāsikāvikadukūlakauśeyapatrorṇṇacīnapacṭṭacarmāntarbalkalalatāvidalarajjābālatūlasantānikālāhādīny athāvyādhiṃ kālaś cāvekṣyopayogaḥ | pramāṇataś ceṣām ādeśaḥ |
kośadāmaśākhāsu grīvāmeḍhramūtolīcmaṇḍalasthavikāyamalakakhaṭvācīnavivandha vitānagophaṇāḥ pañcāṅgī ceti caturdaśabandhaviśeṣāḥ | teṣān nāmabhir evākṛctayaḥ prāyeṇa vyākhyātāḥ |
tatra kośaṃ jaṅghāṅguliparvasu vidadhyāt | dāmam asamvādheṅge sa
(From folio dscn3015 fol 39)
|| athāto hitāhiLtīyaṃ vyākhyāsyāmaḥ ||
yadvāyoḥ pathyan tatpittasyāpathyam ity anena hetunā na kiñcidravyam ekāntena hitamahitam vāstīti kecid ācāryā bruvate || taṃ tu na samyak | iha khalu dravyāṇi svabhāvataḥ saṃyogataś ca ekācntahitāni ekāntā hitāni hitāhitāni ca bhavanti ||
tatraikāntāhitāni jātisātmyatvāt | salilaghṛtadugdhvaudanaprabhṛtīni | ekāntāhitāni tu dahanapacanacmāraṇādiṣu pravṛtttānyagnikṣāraviṣādīni saṃyogatastvaparāṇi viṣatulyāni bhavanti | hitāhitāni tu yadvāyoḥ pathyan tatpittasyāpathyamiti
etaddvitvānna sacrvvavraṇināmayamāhārārthe vargga upadiśyate | raktaśāliṣaṣṭikāṅgukamukundakapāṇḍukakalama nīvārodravoddālakaśyāmākavāḥ || eṇahariṇakuracṅgāmṛgamātṛkāsvadaṃṣṭrīkrakaralāvatittirikapiñjalavarttīrakavarttakāḥ || mudgavanamasūramukuṣṭhahareṇaavāḍhakīsatīnāḥ || cillīvāstūkasuniṣarṇṇakajīvantī taṇḍulīyakamaṇḍūkaparṇṇāḥ | gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamity eṣa varggaḥ sarvvavraṇinyaḥL sāmānyataḥ pathyatamaḥ |
tathā brahmacaryanivātaśayaṇoṣṇodakādivāsvapnāvyāyāmādhūmasevā ca ekāntaḥ pathyatamāni |
ahitāni prāgupadiṣṭāni | hitāhitāni tu yadvāyoḥ pathyantatpittasyāpathyam iti ||
saṃyogatastvaparācṇi viṣatulyāni bhavanti | vallīphalajavakakarīraāmlaphalalavaṇakulatthapiṇyāka tailaśuṣkaśākamadyajāmvajāṅgalacilimilimatsyacgodhāvarāhānacaikadhyamaśnīyāt | payasā prākpayaso 'nte vā payasaḥ |
kapotām̐ś ca sarṣapatailasiddhām̐ś ca nāśnīyāt | kapiñjalamayūralāvatittirigocdhāś cairaṇḍakāṣṭhasiddhā eraṇḍatailana nādyāt | madhughṛtasamaghṛtamadhucāntarikṣaudakānupānaṃ | kāṃsabhājane daśarātraparyuṣitaṃ sarppiḥ | madhunoṣṇena vā dacdhimadyañ ca | pittena cāmamāṃsāni | surākṛsarapāyasām̐śca naikadhyamaśnīyāt | sauvīreṇa sahatilasaṣkulī | takreṇa madhughṛtadhānāpṛṣatamāṃsāni | godhāmmadhunā | kṣaudrāsavena matsyāṃ | pṛṣatamāṃsam vā maireyamādhvīkābhyāṃ | matsyānupotakayā sahaikṣuvikṛtīś ca sarvvāḥ |L guḍaṅkākamācyāmadhunā mūlakāni ca | naikadhyamadhunā varāhaṃ | dadhnā kukkuṭaṃ | madyena balākāṃ |
taratamayogayuktāṃś ca | bhāvānatirūkṣam atisnigdham atyuṣṇam atiśītam evamādīn vivarjjayet | na madhunoṣṇaṃ | noṣṇa noṣṇārtto | na madhunātilackalkenopotakāṃ | na pippalīmatsyavesayā | priyaṅgvanuliptena pāyasamaśnīyāt ||
bha ||
viruddhānyevamādīni vīryato yāni kānicit |
tānyekāntācnyeva śeṣamvidyād hitāhitaṃ || bha ||
vyādhimindriyadaurbbalyam maraṇ vā niyacchati |
viruddharasavīryāṇi bhuñjāno 'nātmavān naraḥ ||
yatkiñciddocṣamutkleśya bhuktaṃ kāyānna nirharet |
rasādiṣu rasārthatvāt tadvikārāya kalpate ||
viruddhāśanajānrogān pratihanti virecanaṃ |
vamanaṃ śamanam vāpi pūrvvam vāc hitasevanaṃ ||
sātmyato 'lpatayā vāpi dīptāgnes taruṇasya ca |
snigdhavyāyāmivalinām viruddham vitatham bhaved iti ||
|| kṣāramagniñjalāyuś ca tathā śoṇitavarṇṇanaṃ |
doṣadhātumalañ caiva karṇṇatāḍanam eva ca ||
āmapakveṣaṇīyañ ca ālepanavidhintathā |L
vraṇitopāsanīyañ ca viruddhānnena viṃśatiḥ ||

dvitīyo daśa || thaṃ ||

(From folio 21r)
Lnagatasya vātavat kriyāvibhāgaḥ ||
evaṃ prakṣubhitānā prasaratāṃ vimārgagamanam āṭopo dhūmācyanam arocakaś charddir iti liṅgāni bhavanti | tatra tṛtīyaḥ kriyākālaḥ ||
ata ūrddhvaṃ sthānasaṃśrayam vakṣyāmaḥ | evaṃ khalu prasṛtācs tāṃs tāñ charīrapradeśān āgamya tāṃs tān vyādhīñ janayanti | taṃ prati pratiroga vakṣyāmaḥ | te yadodar dhayaḥ sanniveśaṅ kurvanti te gulmavṛdhyudarāgnisaṅgānāhavisūcikātīsāraprabhṛtīñ janayanti ||c bastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn || gudagatās tu bhagandarārsaprabhṛtīn || meḍhragatās tu parivarttikācpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn || ūrddhvajatrugatā ūrddhvagā galagaṇḍāpacīprabhṛtīn || tvaṅmānsasoṇitagatāḥ kṣudrarogān kuṣṭhādīṃ visarpāṃś ca || māṃsagatā gracnthyapacyarbudagalagaṇḍālajīprabhṛtīn || asthigatā vidradhyanuśayīprabhṛtīn || pādagatāḥ ślīpadavātasoṇitaprabhṛtīcn || sarvagatāḥ jvaraśukradoṣasarvāṅgarogaprabhṛtīn || evam anyeṣv api sthāneṣu rogāṇāṃ doṣasanniveśaṃ jānīyāt || teṣām evam abhisanniviṣṭānām pūrvarūpaprādurbhāvo bhavati | tatra caturthacḥ kriyākālaḥ ||
ata ūrddhvaṃ vyādhidarsanam vakṣyāmaḥ || sophārbudagranthividradhivisarpādīnāṃ pravyaktalakṣaṇatā jvarātīsāracprabhṛtīnāñ ca | tatra pañcamakriyākālaḥ ||
ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam āpannasya ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dīrghakālānubandhaḥ | tatrāpratikriyamāṇo sācdhyatām upaiti ||
bhabhavati cātra ||
sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ |
vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣak ||
sañcacye pahṛtā doṣā labhante nottarā gatīḥ |
te tūttarāsu gatiṣu bhavanti balavattarāḥ ||
sarvair bhāvais tṛbhir vāpi dvābhyām ekena vā punaḥ |
saṃsarge kupita kruddhaṃ doṣaṃ doṣo nudhāvati ||
saṃsarge yo garīcyāṃ syād upakramya sa vai bhavet |
śeṣadoṣāvirodhena sannipāte tathaiva cāa ||
vraṇe tu yasmād rūḍhe pi vraṇavastu na naśyati |
cādehadhāraṇāj jantor vraṇas tasmān nirucyata iti || 21 || ❈ || ||
(From folio 21r)
athāto vraṇāsrāvavijñānīyam vyā... ||
tvaṅmānsasirāsnāyvasthisandhikoṣṭhamarmāṇy aṣṭau vraṇavastūni bhavanti | atra sacrvavraṇasanniveśaḥ ||
tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaraḥobhavati | śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭhanty avadīcvyante ca |
āyataś caturasro vṛttas tripuṭaka iti vraṇākṛtisamāsaḥ | viśeṣatas tu vikṛtākṛ𑑛tayo durupakramā bhavanti ||
sarva eva vraṇāḥ kṣipraṃ saṃrohayanty ātmavatāṃ subhiṣacgbhiś copakrāntāḥ | anātmavatāṃ majñaiś copakrāntāḥ praduṣyanti pravṛdvatvād doṣāṇāṃ |
tatrātisamvṛto vivṛtaḥ kaṭhinotimātracm atimṛdur utsannovasannaḥ śītotyuṣṇaḥ kṛṣṇaraktapītaśuklādivarṇṇaiṣv apy arthacvarṇṇaḥ pūtimāṃsaL𑑛 sirāsnāyupratipūrṇṇaḥ pūtipūyāśrāvī ūnmārgy utsaṅgy amanojñadarśanagandhotyacrthavedanāvān dāhapākarāgakaṇḍūśophapiṭakopadrutotyarthaduṣṭaśoṇitasrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni ||c tatra doṣocchrāyam avekṣya yathāsvaṃ prakurvīta ||
atha sarvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu chinnāsu vā tvakṣu tvaksphuṭite bhinnevadārite vā salilaprakāśo bhavaty āsrāvaḥ kiñcid visrā aḥ pītāvabhāsaś ca c| māṃsagate tu sarpiḥ prakāśaḥ sāndraḥ svetaḥ picchilaś ca | sirāgatas tu sadyaś chinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanācḍībhir ivāgama naṃ pūyasya āśrāvaś cātra tanur vicchinnaḥ sapheno vasāpratimaḥ saraktaś ca | snāyugatas tu snigdho ghanaḥ siṃghaṇakapratimaḥ saraktaś ca | asthigatas tu asthiny abhihate sphuṭite bhinnevadācrite vā doṣabhakṣitatvāc chuktidhautam ivābhāti asthiniḥsāraś ca bhavati | āsrāvaś cātra tanur vicchinno majjāmiśraḥ sarudhirasnigdhaś cac sandhigatas tu pīḍyamāno na pravarttate | tathākuñcanaprasāraṇonnāmanavināmanoskāsanapradhāvanaiḥ sravati | āsrāvaś cātra tanur vicchinnaḥ picchilovalambī sarudhironmathitaś ca bhavati | koṣṭhagatas tu mūctrapurīṣapūyarudhirodakāni sravati | marmagatas tu nocyate tvagādiṣv evāvaruddhatvāt ||
atha sarvavraṇavedanām vakṣyāmaḥ ||c todanabhedanacchedanatāḍanāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanaśvapanākuñcanāṅkucśikāḥ sambhavanti | vividhā vā yatra muhurmuhur vedanā āgacchanti tam vātikam iti vidyāt | ūṣācoṣaparidāhadhūmāyanānic yatrāṅgārāvakīrṇṇam iva vedanā sarujaṃ tīkṣṇasampātipacyate yatra coṣmābhir vṛddhir bhavati kṣate kṣārāvasiktavac ca yatra vedanāviśeṣāḥ ghotātā am paittikī am iti viṃdyāt | pittavad raktasamuctthañ jānīyāt | viśeṣo raktado raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ suptatā svedolpavedanatvaṃ stambhaḥ śaityañ ca yatra taṃ ślaiṣmikam iti vidyāt | yatra sarvavedanāsamuctpattis taṃ sānnipātikam iti vidyāt ||
ata ūrddhvaṃ sarvavarṇṇām vakṣyāmaḥ | bhasmakaposthivarṇṇaḥ paruṣoruṇavarṇṇaḥ kṛṣṇa iti mārutajasya | nīlaḥ śyāvo haritaḥ pītaḥ kṛṣṇo raktaḥ piṅgala itic pittaraktasamutthayoḥ | śvetasnigdhaḥ pāṇḍur iti śleṣmajasya | sarvavarṇṇopetaḥ sānnipātikasya ||
bhavati cātra ślokaḥ ||
cna kevalaṃ vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ
sarvaśophavikāreṣu vraṇaval lakṣayed bhiṣag iti || 22 || ❈ ||
(From folio 21v)
athātaḥ kṛtyākṛtyavidhiṃ vyā ||
tatra vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ satvavactām ātmavatāñ ca sucikitsyā vraṇā bhavanti || ekaikasmin vā puruṣe yatraitad guṇapañcakaṃ bhavati tasya khalu sācdhanīyatamāḥ c tatra vayasthānāṃ pratyagradhātutvād āśu vraṇasaṃroho bhavati | dṛḍhānāṃ sthirabahumāṃsatvāc chastram a
(From folio 23r1) Lakālakṛtaḥ || atra sarvavyādhyuparodhaḥ ||
sarveṣāñ ca vyādhīnāṃ vātapittaśleṣmāṇa ecva mūlaṃ | talliṅgatvād dṛṣṭaphalatvād āgamāc ca paśyāmaḥ | yathā hi kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ satva rajas tamāṃcsy avyatiricya varttate | evam eva kṛtsnam vikārajātaṃ vaiśvarūpyeṇāvasthitam avyatiricya vātapittaśleṣmāṇo varttante doṣadhātumalasaṃsargāyad āyatanaviśeṣān nimittata...ś caiṣāṃ cvikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu jisaṃjñā bhavati | so rasajo yaṃ raktajo yaṃ māṃsajo yaṃ medojo yaṃ acsthijo yaṃ majjajo yaṃ śukrajo yaṃ vyādhir iti ||
aśraddhārocakapipāsāṅgamardajvarahṛllāsa ātṛptigauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ | akālapalitatimiradarśanaracsadoṣajā vikārāḥ kuṣṭhavisarpapiṭakās tilakālakanacchavyaṅgamasakanīlikākoṭhaplīhagulmavidradhyarsorbudāsṛcgdararaktapittaprabhṛtayo raktadoṣāt || gudamukhameḍhrapākāś cādhimāṃsārbudārsopajihvopakuśagalaśuṇḍikāmāṃsasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadocṣāt | granthivṛddhigalagaṇḍārbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medodoṣāt || adhyasthidantāsthitodaśūlācdayosthidoṣāt || tamodarśamūrcchābhramapārśvagauravahṛcchūlasthūlamūlorujambheti majjadoṣāt || klaibyam apraharṣaś ca śukradoṣāt || tvagdoṣas saṃgo tipravṛttir vā malānāṃ malācyatanadoṣāt || indriyāṇām ayathā pravṛttir apravṛttir vā indriyāyatanadoṣād ity eṣa samāso vistara nimittācni caiṣām pratirogam vakṣyāmaḥ ||
bhabhavati cātra ||
kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatāṃ
yatra saṅgaḥ savaiguṇyād vyādhis tatropajāyate ||
bhūyo tra jijñāsyate | kim vātapittaśleṣmaṇāṃ jvarāctīsārādīnāñ ca nityaṃ saṃśleṣaḥ paricchedo veti | yadi nityaṃ saṃśleṣaḥ syān nityāturā eva sarvaprāṇinaḥ syuḥ | athācpy anyathābhāvo vātādīnāṃ jvarādīnāñ cānyatra varttamānasyānyasya liṅgan na bhavatīti kṛtvā vātādayo jvarādīnāṃ mūlānīti tan na || atrocyate || doṣāṃ pratyākhyāya jvarādayo na cbhavanti || atha ca nityaṃ sambandhaḥ yathā hi vidyudvātāśanivarṣaṇyākāśaṃ pratyākhyāya na bhavanti | saty apy ākāśe kadācicc ca na bhavanti | atha ca nimittato bhavanti | taraṅgabudbudādayaś codakaviśeṣāḥ 𑑛 L evam vātādīnāṃ jvarādīnāñ ca na nityasaṃśleṣo na vicchedaḥ | śāśvatikaḥ | atha ca nimittataḥ c tebhya evopatpattir iti ||
vikāram parimāṇañ ca saṅkhyā caiṣām pṛthak pṛthak |
vistareṇottare tantre sarvā bādhāṃm pracakṣmaha| icti || 24 || ❈ ||
(From folio 51r6)
athāto 'ṣṭavidhiśastrakarmmavidhiniścayam vyākhyāsyāmaḥ ||
chedyās tu bhaLgandarārśo' rbbudaduṣṭavraṇanāḍīcarmmakīlatilakālakamedogranthiśleṣmanimittāś cāmas tathā māṃsasirāsnāyukothamāṃsakandīmāṃsāsthigatam api ca śalyam utsaṅgaḥ śataponako jatumaṇir vvalmīkamadhuṣodhimānsaḥ | māṃsasaṃcghātagalaśuṇḍikā ity evamādayo vikārāḥ ||
bhedyās tu sarvvajāmṛte vidradhyanuśayī pramehapiṭakāṃ granthayaś ca visarppāś cāditas trayas trayo vṛddhayaś ca vidācrikāvamanthau puṣkarikānāḍya stanarogāś ca sahopadaṃśaiḥ śophāś cāsarvvasarāḥ prāyaśaḥ kṣudrarogās tālupuppuṭatuṇḍikerīgilāyuprabhṛtayo 'ntaḥ pūya¦cśalyāḥ pañca medaḥsamutthā aśmarīhetor bbastiś ca |
lekhyāś catasro rohiṇyavraṇanetravarmmāṇyadhijihvopajihve māṃsocchrayaḥ kilāso dantavaidarbbhaḥ pañca cmedojāś ca ||
vedhyās tu sirodaravṛddhiprabhṛtayaḥ ||
eṣyās tu gatimanto vraṇā nāḍyaḥ śalyāni ca |
𑑛āharttavyās tu dantāntaḥ śarkkarāśmarīmūḍhagarbbhakarṇṇamalaśalyāni pādaśarkkarā ca ||
visrāvyo vidradhiḥ sarvvo bhaLved anyatra sarvvajāt |
kuṣṭhāni vāyuḥ sarujaḥ śophaś cāpy ekadeśajaḥ ||
pālyāmayā ślīpadāni viṣajuṣṭaś ca śoṇitam |
arbbudāni visarppāś ca granthayaś cāditaś ca ye ||
trayas trayas te viśrāvyā stanarocgās tathaiva ca |
sauśiraḥ kaṇṭhaśālūkāḥ kaṇṭakāḥ kṛmidantakaḥ ||
dantaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ |
pittāsṛkkaphajāś cyauṣṭhyāḥ kṣudrarogāś ca cbhūyaśaḥ ||
sīvyā medaḥsamutthās tu bhitvā vilikhitan tathā |
kaphagranthir alpapāliḥ karṇṇa¦sadyovraṇaś ca yaḥ ||
śirolalāṭākṣikūṭakarṇṇoṣṭhanāsāgacṇḍakṛkāṭikā | bāhūdarasphikyāyuprajananamuṣkādiṣu pradeśeṣv acaleṣu mānsavatsu sīvyet |
jānukurpparajaṃghādiṣu ca prabaleṣv alpamāṃseṣu na sīvyet c|
vāyunirvvāhino 'ntarllohitaśalyāḥ saviṣāṃś ca tatra vā sīvyaṃ vraṇam abhisamīkṣya colā¦sthipāṃsutṛṇaromaśuṣkaraktādīny apohyautkṛtyākṛṣya yathāsthānaṃ sthāpayitvā snāyusūtrabālānām anyatamena sīvyet |
stṛṇāsmantakamūrvvātasīnām vā valkalaiḥ Lsūcyas tu tisra upadiśyante | dvyaṅgulā tryaṅgulā dhanurvvakreti | tatra māṃsaleṣv avakāseṣu tryasrāḥ saṃdhyasthisvalpamāṃseṣu ca dvyaṅgulāvṛttā pakvāmāsayayor mmarmmasu ca dhanurvvakrārddhatṛtīyāṅguleti ||
goṣphaṇikā tūnasevanyā vellitakaṃ rājagranthibacndhañ ceti |
samāsena sevanavikalpāḥ |
teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | teṣām pra¦hāram āsādyopayogaṃ buddhyāvekṣya na cātisannikṛṣṭām viprakṛcṣṭām alpagrāhiṇīm atibahugrāhiṇīm vā sūcīm pātayet ||
bhabhavati cātra ||
dūre nipatitābādhaṃ sannikṛṣṭe¦ viluñcanaṃ |
alpagrahāt tadvad eva vraṇe kuryād ates tyajet ||
samyak sīvitam avekṣya madhughṛtayutair añjanamadhukalodhrapriyaṃguśallakīphalarasāñjanakṣaumamasīcūrṇṇaiḥ pratisārya bandhenopacaret ||
bhavanti cātra ślokāḥ ||
ectad aṣṭavidhaṅ karmma samāsena prakīrttitaṃ |
cikitsiteṣu kārtsnyena vistaras tasya vakṣyate ||
hīnātiri𑑛ktan tiryak ca gātracchedanam ātmanaḥ |
etāś catasro 'ṣṭavidhe karmmaṇi vyāpadaḥ smṛtāḥ ||
ajñānalobhāhitavākyayogair
bbhayapramohair aparaiś ca bhāvaiḥ |
vaidyo yadā ¦ Lśastram abhiprayuñjan
saśeṣadoṣān kurute vikārān ||
taṃ kṣāraśastrāgnibhir auṣadhaiś ca
bhūyo 'bhiyuñjan tam ayuktiyuktaṃ |
jijīviṣur dūrata eva vaidyam
vivarjayed ugravi¦ṣāhitulyaṃ ||
tad eva yuktaṃ tvaci marmmasandhīn
hiṃsā sirā snāyucm athāsthi caiva |
mūrkhaprayuktam puruṣaṃ kṣaṇena
prāṇair vviyuñjyād atha vā kadācit ||
bhramaḥ pralāpaḥ patanam pramoho
viceṣṭanaṃ līyanam uṣṇatā ca |
suptāṅgatā mūrchanacm ūrddhvavātas
tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhitañ ca gacchet
sarvvendriyārthoparamas ta¦thaiva |
daśārddhasaṃkhyeṣv atha vikṣateṣu
sāmānyato marmmasu liṅgacm uktaṃ ||
surendragopapratimam prabhūtaṃ
raktaṃ sravet tatkṣatajaś ca vāyuḥ |
karoti rogān vividhān yathoktān sirāsu chinnāsv atha vikṣatāsu ||
kaubjaṃ śarīrāvayavāvasādaḥ
kriyāsv aśaktis tumulā rujaś ca |
cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ 𑑛Lmanujaṃ vyavasyet ||
śophābhivṛddhis tumulā rujaś ca
balakṣayaḥ sarvvata eva śophaḥ |
kṣateṣu sandhiṣv acalācaleṣu
syāt sarvvakarmoparamaś ca liṅgaṃ || 𑑛
ghorā rujo yasya niśādineṣu
sarvvāsv avasthāsu ca naiti śānticṃ |
bhiṣag vipaścid viditārthasūtras
tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvayec ca
liṃgāni marmmasv abhitāḍiteṣu |
pāṇḍur vvivarṇṇaḥ sparśan na veti
cyo māṃsamarmmaṇy abhitāḍitaḥ saḥ ||
ātmānam evātijaghanyakārī
śastreṇa yo hiṃsati karmma kurvvan |
tam ātmavān ātmanudaṅ kuvaidyam
vivarjayed āyur abhīpsamānacḥ ||
tiryakpraṇihite śastre doṣāḥ purvvam udāhṛtāḥ |
tasmāt pariharan doṣān kuryāc chastranipātanam ||
mātaram pitaram putrān bāndhavān api cāturaḥ |
apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca ||
visṛjaty ātmanātmāna na cainam pariśaṅkate |
tasmāt putravad eveha pālayeLd āturam bhiṣak ||
karmmaṇā kaścid ekena dvābhyāṃ kaścit tribhis tathā |
vikāraḥ sādhyate kaścic caturbbhir api karmmabhiḥ || 25 || ❈ ||
(From folio 024v IMG_0117.JPG)
athātaḥ pranaṣṭaśalyavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
atha śala hiṃsāyāṃ dhāctuḥ tasya yatpratyayasya śalyam iti rūpam bhavati |
tad dvividhaṃ śārīram āgantukaś ca
śārīrāgantavaś ca sarvaśarīrābādhā ihopadṛśyanta city ataḥ śalyaśāstraṃ ||
tatra śārīrāṇi dantanakharomādīni | dhātavo nnaṃmalā doṣāś ca duṣṭāḥ āgantūni śarīraśalyavyatirekeṇa yāvanto bhāvāḥ duḥkhaṃ duḥkham utpādayanti ||
bhabhavati cātra ||
śarīre sarvacśalyānāṃ gatayaḥ pañcadhā smṛtāḥ |
ṛjvāgatam avāñcīnaṃ tiryag ūrdhvam adhogataṃ ||
tāni tu yadā vegakṣayāt pratīghātād vā tvagādicṣu vraṇavastuṣv atiṣṭhante | dhamanīsrotosthipesīvivaraprabhṛtiṣu vā śarīrapradeśeṣu tatra lakṣaṇam ucyamānam upadhārayasva | śyāvam piṭakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāvicṇam budbudavad udgatam mṛdumāṃsaṃñ ca vraṇañ jānīyāt saśalyo yam iti | sāmānyato lakṣaṇam uktaṃ | viśeṣas tvaggate vivarṇṇāḥ śopho bhacvanty āyataḥ kaṭhinaś ca | māṃsagate śophābhivṛddhir asaṃrohaḥ pīḍanāsahiṣṇutā coṣaprapākau ca māṃsānām peśyantaragate py evaṃ coṣaśoṣavarjjaṃ | sirāgate cādhmānaṃ śūlañ ca | snāyugate snāyujālācvakṣepaṇaṃ | srotogate srotasāṃś ca karmaguṇahāniḥ | dhamanīgate saphenaṃ saraktam īrayan samīraṇaḥ saśabdo nirgacchaty aṅgacmardapipāsā hṛllāsaś ca | asthigate vividhavedanāprādurbhāvaḥ saśophaś ca | asthivivaraga𑑛te tv asthicūrṇṇapūrṇṇatā saṃharṣo vegavāṃś ca | sandhigate py evaṃ cceṣṭoparamaś ca | koṣṭhagate tv āṭopānāho purīśāhāradarśanāni ca vraṇamukhād bhavanti | marmagate tu marmaviddhavad ācakṣacte | sūkṣmagatiṣu śalyeṣv etāny eva lakṣaṇāni vispaṣṭāni bhavanti |
mahānty alpāni vā śuddhade(From folio 24v7)
(From folio 26r1)
L𑑛ṣicya sthirībhūtaṃ cśalyam uddharet ||
ajātuṣaṃ jatunā liptayā pūrvakalpenāsthiśalyam anyad vā tirya saktam avekṣyañ ca keśoṇḍuvaṃ dṛḍhaikadīrghasūctrabandhana kṛtvā dravabhaktopahitaṃ pāyayed ākaṇṭhāc ca pūrṇṇakoṣṭham vāmayet vamataś ca śalyaikadeśasaktaṃ sūtraṃ anyad vā sahasā tv ākṣipet | mṛdunā dantadhāvanakūrcakenāharet | praṇuded vāntakṣatackaṇṭhāya ca madhusarpirlehaṃ prayacchet triphalācūrṇṇam vā madhuśarkkarāmiśraṃ udakapūrṇṇam avāñcchirasam avapīḍayet | dhunuyācd vāmayec ca grāsaśalye tu kaṇṭhasakte niḥśaṅkam anavabaddhaṃ skandhe muṣṭino nihanyāt snehasukhodakaṃ vā pāyayet ||
bhavatibhavati cātra ||
śalyākṛtiviśeṣāṃś ca sthānañ cāvekṣya naikadhā |
tathā yantrapṛthacktvañ ca samyak chalyam athāharet ||
karṇṇavanti ca śalyāni duḥkhāny āharaṇe viduḥ |
ādadīta bhiṣak tasmāt tāni yuktyā sacmāhitaḥ ||
etair upāyaiḥ śalyan tu naiva nihāryate yadi |
matyā nipuṇayā vaidyo yantrayogaiś ca nirharet ||
śophapākau rujaś cogrāḥ kuryāc chalyam anirhṛtam |
vaikalyaṃ maraṇaṃ cāpi tasmācd yatnād vinirhared iti || 27 || ❈ ||
(From folio 26r4)
(From folio 26r4)
athāto viparītavraṇavijñānīyaṃ vyāvyākhyāsyāmaḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā cyathā |
khyāpayanti bhaviṣyatvaṃ riṣṭāni maraṇan tathā ||
tāni saukṣmyāt pramādād vā tathaivāśu vyatikramāt |
gṛhyante nodgatāny ajñair mumūrṣor na tv asambhavāt ||
dhruvaṃ hi riṣṭe maraṇaṃ brāhmaṇais tat kiclāmalaiḥ |
rasāyanatapojapyatatparair vā nivāryate ||
nakṣatrapīḍā bahudhā yathā kālād vipacyate |
riṣṭapākan tathā kecit cbruvate bahavo janāḥ ||
asiddhim prāpnuyāl loke pratikurvaṅ gatāyuṣaḥ |
tasmād yatnena riṣṭāni lakṣayet kuśalo bhiṣak ||
gandhavarṇṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ ||
vaikṛtaṃ yat tad ācacṣṭe vraṇinaḥ pakvalakṣaṇaṃ ||
kaṭus tīvraś ca visraś ca gandhas tu pavanādibhiḥ |
lohagandhis tu raktena vyāmiśraḥ sānnipātikacḥ ||
lājātasītailasamāḥ kiñcid visrāś ca gandhataḥ |
jñeyāḥ prakṛtigandhāḥ syur ato nyad gandhavaikṛtam ||
madyājyayoḥ sumanasāṃ padmacandanayor api |
sugandhā divyagandhāś ca mumūrṣūṇām vraṇācḥ smṛtāḥ ||
śvavājimūṣikādhvāṃkṣapūtivallūramatkuṇaiḥ |
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
kuṃkumadhyāmackāaṃguṣṭhasavarṇṇāḥ pittajāś ca ye
na dahyante na śuṣyanti varjayet tān cvicakṣaṇaḥ ||
kaṇḍūmantaḥ sthiLrāḥ snigdhāḥ śvetāḥ kaphanimittajāḥ |
dahyante vedanāvanto bhiṣak tān api varjayet ||
kṛṣṇā ye tv acruṇāsrāvā vātajā marmatāpinaḥ |
svalpām api na kurvanti rujan tān api varjayet ||
kṣveḍanti ghurghurāyanti jvalantīva ca ye vraṇāḥ
ctvaṅmāṃsasthāś ca pavanaṃ saśabda visṛjanti ye ||
ye tv amarmasvasaṃbhūtā bhavanty atyarthavedanāḥ |
dahyante cāntaratyarthaṃ bahiś śītāś ca ye vraṇāḥ ||
dahyante bahir atyarthaṃ bhavanty antaś ca śītalāḥ |
śaktikuntadhvajarathā vācjivāraṇapakṣiṇaḥ ||
yeṣu cāpy avabhāseyuḥ prāsādākṛtayas tathā |
cūrṇṇāvakīrṇṇā iva ye bhānti cānavacūrṇṇitāḥ ||
prāṇamāṃsackṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhirā vraṇā yeṣāñ ca marmasu ||
kriyābhiḥ samyag ārabdhā na siddhyanti ca ye vraṇāḥ |
varjayed api tāṃ prājñaḥ saṃrakṣann ātmano yaśaḥ || 28 c|| ❈ ||
(From folio 26v3)
(From folio 26v3)
athāto viparītadūtasvapnadarśanīyam vyāvyākhyāsyāmaḥ ||
dūtadarśanasambhāṣā veśaceṣṭitam eva ca |
ṛkṣavelā tithiś caiva nimictta śakuno nilaḥ ||
gehe vaidyasya vāgdehamanasāṃ ca viceṣṭitaṃ |
kathayanty āturagataṃ śubham vā yadi vāśubham ||
pāṣaṇḍāśramavarṇṇānāṃ savarṇṇāḥ karmmasiddhaye |
ta eva viparītāḥ syu dūtāḥ kacrmavipattaye ||
napuṃsakaḥ strī bahavo nyathā kāryānusūyakāḥ |
gardabhoṣṭrarathārūḍhā rudantyaḥ sandhyaayos tathā ||
vaidyaṃ ya upacsarpanti dūtās te cāpi garhitāḥ |
pāṣadaṇḍāyudhadharā śuklaitaranivāsanaḥ ||
ārdrajīrṇṇāvasavyekamalinodhvatavāsasaḥ |
nyūnādhikāṅgātikṛṣṇā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuracvaktāras tv amaṅgalyābhidhāyinaḥ |
chindantas tṛṇakāṣṭhāni spṛśanto nāsikāstanam ||
vastrāntānāmikākeśanakharomadaśāṃ spṛśan |
ckapālopalabhasmāsthituṣāṅgārakarāś ca ye ||
likhanto vā mahīṃ kiṃcin muñcanto loṣṭabhedinaḥ |
tailakarddamadigdhāṅgā raktasraganulepanāḥ ||
phalaṃ pakvam asāram vā gṛhītvānyac ca tadvidhaṃ |
nakhair nackhāṅkarañ cāpi kareṇa caraṇan tathā |
upānaccarmahastā vā vikṛtāḥ vyādhipīḍitāḥ |
vāmācārā rudanto śvāsino vikṛctekṣaṇāḥ ||
yāmyān diśaṃ prāñjalayo viṣam aikapadaiḥ sthitā |
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ ||
dakṣiṇābhimuckhaṃ deśe maline krūrakarmmiṇaṃ |
bhūmau śayānaṃ nagnaṃ vā vegotsargeṣu vāśuciṃ ||
prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā |
cvaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ
pitrye vā bahukārye vā tathā cotpātadarśane |
madhyāL...rdharātre vā sandhyayoḥ kṛttikāsu vā |
ārdrāśleṣāmaghāmūlāpūrvāsu bharaṇīṣu vā |
cnavamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā |
vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
svinnābhitaptā madhyāhne jvaclanasya samīpataḥ |
garhitāḥ pittarogeṣu dūtā vaidyaṃ samāgatāḥ |
ta eva kapharogeṣu karmmasiddhikarāḥ smṛtāḥ |
etena śeṣa vyākhyātaṃ svabudhyā vibhajed bhiṣak |
raktapittāticsāreṣu prameheṣu tathaiva ca |
praśasto jalasaṃrodho vaidyāturasamāgamaḥ |
evam vibhāgam vijñāya śeṣam budhyeta paṇḍictaḥ |
śuklavāsā śucigauraḥ śyāmo vā priyadarśanaḥ |
svasyāñ jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ |
goyānenāgatas tuṣṭaḥ padbhyām vā kliṣṭaceṣṭitaḥ |
dhṛtimāṃś ca vidhijñaś ca kāclajñaḥ pratipattimāṃ |
alaṅkṛto maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ |
svastham prāṅmukha māsīnaṃ same deśe śucau śucciṃ |
upagacchanti ye vaidyaṃ te ca kāryakarāḥ smṛtāḥ ||
māṃsakumbhodakacchattravipravāraṇagovṛṣāḥ |
śuklavarṇṇāś ca pūjyante prasthāne darśanāgatāḥ |
strī putriṇīṃ savatsā gaur vardhamācnam alaṅkṛtāḥ |
kanyā matsyāḥ phalañ maṃ svastīkā modakā dadhi |
hiraṇyākṣatapātram vā ratnāni sumano nṛpa |
apraśācntabalo vājī haṃsaś cāśaḥ śikhī tathā |
brahmadundubhipuṇyāhaḥ śaṅkhaveṇurathasvanāḥ |
siṃhameghaninādaiāś ca heṣitaṅ gajabṛṃhitaṃ
praśastaṃ haṃsarutaṃ nṝṇām vācaś ca hṛdayaṃ priyāḥ |
patrapucṣpaphalopetāṃ sakṣīrān niīrujān drumāṃ |
āsthitā vā nabhoveśmadhvajatoraṇavedikāḥ ||
dikṣu śastāsu vaktāro madhuraṃ pṛṣṭhacto nugāḥ |
vāmā vā dakṣiṇā vāpi śakunāḥ karmmasiddhaye |
śuṣke sanihate patre vallīnaddhe sakaṇṭake |
vṛkṣe tha vāśmabhasmāsthibhūtuṣāṃgārapāṃśuṣu |
caityavalmīkaviṣamasthitā dīptackharasvanāḥ |
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ |
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇā śubhāḥ |
prasthānecṣv avase yā syur viparītāḥ praveśane |
dakṣiṇād vāmagamanaṃ praśastaṃ śvasṛgālayoḥ |
śakauśikayor evan nobhayaṃ śasasarpayoḥ ||
darśanam vā rutam vāpi na godhākṛkalāsayoḥ
cdūtair aniṣṭais tulyānām aśastaṃ darśanaṃ nṛṇāṃ |
kulatthatilakarpāsatuṣapāṣāṇabhasmanān |
pātraṃ neṣṭaṃ tathāṅgāratailakacrdamapūritaṃ |
vinā surayārām vā madyānāṃ pūrṇṇaṃ vā raktasarṣapaiḥ |
Lśavakāṣṭhapalāṣānāṃ rūḍhānām pathi saṅgamāḥ |
neṣyante patitāntasthadīnāndharipavas tathā |
mṛcdu śīto nukūlaś ca sugandhiś cānilaḥ śubhaḥ |
kharoṣṇo niṣṭhagandhaś ca pratilomo na śasyate |
graṃthyarbudādiṣu sadā cchedaśabdas tu pūjitaḥ |
vidradhyudaragulmeṣu bhedaśabdas tathaiva cca |
raktapittātisāreṣu ruddhaśabdaḥ praśasyate |𑑛
etena śeṣaṃ vyākhyātaṃ svabudhyā vibhajet tu taṃ |
pratiṣiddhaṃ tathā lagnaṃ kṣutaṃ skhalitam āhataṃ |
daurmanacsyañ ca vaidyasya yātrāyāṃ naiva pūjitaṃ |
praveśy__e py evam etat syād avekṣya ca yathāturaṃ |
pratidvāre gṛhe cāsya idam bhūyo na pūjyacte ||
bhāṇḍānāṃ saṃkarasthānāṃ sthānasañcaraṇan tathā |
nikhātotpāṭanam bhaṅgaḥ śastrāṇān nirgamas tathā |
vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ |
vaidyaṃ saṃbhāṣate ṅgāni kuḍyam āstacraṇāni vā |
anusṛjya dhunuyād vā pragṛhītaśiras tathā |
hastaṃ vākṛṣya vaidyasya nyasec chirasi corasi |
na sa sidhyati vaidyo pi cgṛhe yasya na pūjyate ||
vaidyam muhurmuhuḥ pṛcchan mārṣṭi svāṅgam āturaḥ |
bhūyaḥ sampūjyate yasya gṛhe vaidyaḥ sa sidhyati |
śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca |
āturasya dhruvan tasmād dūtācdīṃ samparīkṣayet ||
svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca |
paśyanti suhṛdo yāṃs tu svapnāṃ svayam athāpi vā |
snehābhyaktacśarīrasya karabhavyāḍagardabhaiḥ |
varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaṃ |
kṛṣṇā raktāmbaradharā hasantī muktamūrdhajā |
yam vā karṣati badhvā strī hasantan dakṣiṇāmukham |
ante nivāsicbhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ |
pariṣvajeyur yaṃ cāpi pretā pravrajitān tas tathā |
āghrāyyate yaś ca muhuḥ śvāpadair vikṛtānanaicḥ |
piben madhu ca tailañ ca yo vā paṅke vasīdati |
paṅkapradigdhagātro vā nṛtyed vātha haseta vā |
nirambaraś ca yo raktāṃ dhārayec chirasā srajaṃ |
yasya vaṃśo nalo vāpi vṛkṣo vorasi jāyate |
macstakādyaś ca tālo vā ucchritā veṇuvīrudhaḥ |
yam vā matsyo grased yo vā jvalanaṃ pravise naraḥ |
parvatāṇgrāt pated yo vā svabhre vā ctamasāvṛte |
hriyate srotasā yo vā yo vā mauṇḍyam avāpnuyāt ||
parājīyeta yuddhair vā ...kādyair vābhibhūyate |
patanan tārakādīnāṃ praṇāśo dīpacakṣuṣoḥ |
yaḥ paśyed devatācnām vā prakampam patanan tathā |
yasya ccharddir vireko vā daśanā prapatanti vā |
śālmaliṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakaṃ |
cpuṣpāḍhyaṃ kovidāram vā citām vā yo dhirohati |
karpāsatailapiṇyākalohāni lavaṇaṃ tiLlān ||
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum arcchati ||
yathāsvam prakṛtisvapno vismṛto vihactas tathā |
cintākṛto divā yaś ca bhavanty aphaladās tu te ||
jvaritānāṃ śunā sakhyaṃ kapisakhyan tu śoṣiṇāṃ |
unmāde rākṣacsaiḥ pretair apasmāre tu nartanaṃ |
mehātisāriṇān toyasnehapānan tu kuṣṭhinaḥ |
gulme tu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji |
pipāsāśvāsayor adhvā cchardyāṃ śaṣkulibhakṣaṇaṃ |
haridraṃ cbhojanam vāpi yad bhavet pāṇḍurogiṇaḥ |
raktapittī pibed yaś ca śoṇitaṃ sa vinaśyati |
yo naro bahubhir muṇḍaiḥ kruddhaicś ca pratibodhyate |
hanyate bahubhiḥ śastrair brāhmaṇaṃ yo na paśyati |
dantaprakṣālanasnānaṃ svapne keśavilekhanaṃ |
rogāgamanimittaṃn tad dhanvantarivaco yathā |
aparvāṇīkṣukhaṇḍāni guḍaṃ vā yo ctibhakṣayet |
pratibuddho vijānīyād aṅgavyādhim upasthitasthitaṃ |
ayuktaṃ yānam āruhya śuṣkavṛkṣañ ca sarvataḥ |
plavate toyamacdhye vā sarogaṃ prāpnuyān mahat |
tilakalkena māṃsena vasayā karddamena vā |
gātraṃ yasyopalipyeta sa rogam prāpnuyān mahat |
cāṇḍālair vā śvapākair vā coraiḥ pravrajitais tathā |
anyaicś ca nīcabhībhatsaiḥ prahāro na praśaāsyate |
madyasyānnasya māṃsasya tilatailasya sarpiṣaḥ |
svapne kiṃcid yadi prāṣya paśyecd vyādhim upasthitaṃ |
raktavarṇṇan tu yat kiṃcit sarvan tan na praśasyate |
raktaṃ yad āmakaṃ māṃsaṃ candanañ ca praśasyate |
yad vā śuklena varṇṇena sarvam etat praśasyate |
karpāsamadhyatho bhasma dadhi caivātra vacrjitaṃ |
yat tu kṛṣṇena varṇṇena sarvan tan na praśasyate |
bhūmilābho hiraṇyañ ca hastī caiva praśasyate ||
ata ūrdhvam pravakṣyāmi pracśastaṃ svapnadarśanaṃ |
devāṃ dvijāṃ govṛṣabhāṃ jīvataḥ suhṛdo nṛpāṃ |
samṛddham agniṃ sādhūṃś ca nirmalāni jalāni ca |
paśyet kalyāṇabhāvāya vyādher apagamāya ca |
māṃsam matsyaṃ srajaḥ śvetā vācsāṃsi ca phalāni ca |
labhate dhanalābhāya vyādher apagamāya ca |
nadīnadasamudrāṃś ca kṣubhitāṃ nirmalodakāṃ |
taret kalyācṇalābhāya vyādher apagamāya ca |
prāsādāṃ saphalāṃ vṛkṣāṃ vāraṇāṃ parvatāṃs tathā |
āruhed dravyalābhāya vyādher apagamāya ca ||
īdṛgvidhāñ chubhān yo nvai svapnāṃ paśyet sadāturaḥ |
sa dīrghāyur iti ckhyātas tasmai karma samācared iti || 29 || ❈ ||
(From folio 28r7)
(From folio 28r7)
athātaḥ paṃcendriyārthavipratipattiṃ vyāvyākhyāsyāmaḥ ||
śarīraśīlacyor yasya prakṛtir vikṛtir bhavet |
tadaāriṣṭaṃ samāsena vyāsatas tu nibodha me ||
śṛṇoti viLvidhān śabdān yo vidyān asato bahūn |
samudrapurameghānām asampattau ca tāṃ svanāṃ |
tāṃ svanām vā na gṛchṇīte gṛhṇīte cānyaśabdavat |
grāmāraṇyasvanāṃś cāpi gṛhṇāti viparītavat |
dviṣacchabdena ramate suhṛcchabdena kupyati c
yac cākasmān na gṛhṇīte gatāsun taṃ pracakṣate |
yat tūṣṇam iti gṛhṇāti śītam uṣṇañ ca śītavat |
sañjātaśītapiṭako yaś ca dāhena pīḍyate |
uṣṇagātro tigātrañ ca yaḥ śītena pravepate |
prachārān nābhijānāti sa gacchetat tu yamālayam |
pāṃsunaivāvakīrṇṇāni yaś ca gātrāṇi manyate |
varṇṇānyatā vā rājyo vā yasya gāctre bhavanti hi ||
snātānuliptaṃ yaṃ cāpi bhajaṃte nīlamakṣikāḥ |
sugandho vāti cākasmāt taṃ bruvanti gatāyuṣaṃ |
viparītena gṛhṇāti rasāṃ yaś copayojitāṃ |
kramopayuktāṃś ca rasān yasya docṣābhivṛddhaye |
yasya doṣāgnisāmyañ ca kuryur mithyopayojitā |
yo vā rasaṃ na samvetti taṃ bruvanti gatāyuṣaṃ |
surabhiṃ duracbhiṃ vetti durabhiṃ surabhīti ca |
yo vā gandhan na gṛhṇāti śānte dīpe ca mānavaḥ |
divā jyotīṃṣi yaś cāpi jvalitānīva paśyati |
rātrau candraṃ jvalantaṃ vā sūryam vā candravarccasaṃ |
ameghopaplave cyaś ca śakracāpataḍidguṇāṃ |
taḍidvato guṇān yac ca nirmale gagane ghanāṃ |
vinayānaprāsādair yaś ca saṃkulam ambaraṃ |
yaś cācpy anirmalaṃ mūrttim antarikṣe prapaśyati |
dvandvāni śītam uṣṇañ ca kāvasthā diśas tathā |
viparītena gṛhṇāti bhāvān anyāṃś ca yo naraḥ |
dhūmanīhāravāsobhir āvṛtām iva medinīṃ |
pradīptam iva lockañ ca yo vāplutam ivāmbhasā |
bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati |
yo vā mayūrakaṇṭhābhaṃ vidhūmam vahnim īkṣate |
cna paśyati svanakṣatraṃ yaś ca devīm arundhatīṃ |
dhruvam ākāśagaṅgāṃ vā taṃ bruvanti gatāyuṣaṃ
| yo jyotsnādarśatoyeṣu yaś ca cchāyāñ cana paśyati |
paśyaty ekāṅgahīnām vā vikṛtām vānyasatvajāṃ |
śvakākakaṅkacgṛdhrāṇām pretānāṃ yakṣarākṣasāṃ |
piśācoraganāgānāṃ bhūtānāṃ vikṛtān api |
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum arcchacti || ❈ ||
vraṇapraśnaṃ vraṇāsrāvaṃ kṛtyākṛtyavidhiṃ tathā |
vyādhyuddeśīyam adhyāyaṃ śastrakarmāṣṭakaṃ tathā |
praṇaṣṭaśalyavijñānaṃ śalyāpanayanam eva ca |
viparītavraṇajñānaṃ dūtasvapnavipacryayaṃ |
paṃcendriyārthavibhrāntiṃ proktaṃ vai tṛtīyo daśa || ❈ ||
(From folio 28v7)
(From folio 28v7)
athātaś cchāyāvipratipattim vyāvyākhyāsyāmaḥ ||
śyāvā lohitikā nīc pītikā vāpi dehināṃ |
abhidravanti yañ chāyā sa parāsur asaṃśayaṃ |
hrīr apakrāmati yataḥ Lkāntismṛtidhṛtiśriyaḥ |
akasmād yaṃ bhajante ca sa parāsur asaṃśayam |
yasyādharauṣṭhaḥ patictaḥ kṣiptaś cordhan tathottaraḥ |
ubhau vā jāmbavābhāsau sa parāsur asaṃśayam |
āraktā daśanā yasya śyāvā syuḥ patanti vā |
ckhāñjanapratibho vāpi taṃ gatāyuṣam ādiśet |
kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai |
karkaśā ca bhaved yasya so cirād vijahāty asūn |
kuṭilā sphuṭitā vāpi śūnā vā yasya nāsikā |
bhagnā cvā sphurate vāpi sa parāsur asaṃśayaṃ |
saṃkṣipte viṣame stabdhe rakte supte ca locane |
yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ |
na dhācrayan__ti yaḥ śīrṣan nāharanty annam āsyagaṃ |
ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ |
balavān durbalo vāpi sammohaṃ yo dhigacchati |
utthāpyamāno bahuśaḥ sa parāsur asaṃśayaṃ |
uttānaḥ sarvadā śecte | pādau vikurute ca yaḥ |
viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ |
śītapādakarocchvāsaḥ chinnaśvāsaś ca yo bhavet |
ckocchvāsaś ca yo martyaḥ sa parāsur asaṃśayaṃ |
nidrā na cchidyate yasya yo vā jāgartti sarvadā |
muhyed vā vaktukāmaś ca pratyākhyeyaḥ sa jānatā |
parilihed uttaroṣṭham uṅgarāṃś ca karoti vā |
pretair vā bhāṣate csārdhaṃ sa parāsur asaṃśayaṃ |
khebhyaḥ saromakūpebhyo yasya raktaṃ pravarttate |
puruṣasyāviṣārttasya sa parāsur asaṃśayaṃ |
vātācṣṭhīlā tu hṛdaye yasyordhvam anuyāyinī |
rujānnavidveṣakarī sa parāsur asaṃśayaṃ |
ananyopadravakṛtaḥ pādaḥ śopha samutthitaḥ
puruṣaṃ hanti nārīñ ca mukhajo guhyajo dvayaṃ |
atīsāro jvaro cdhmānaṃ charddiḥ śūnāṅgameḍhratā |
kāsina svāsino vāpi yasya taṃ kṣīṇam ādiśet |
svedo dāhaś ca balavāṃ hikkā śvāsaś ca mānavaṃ |
cbalavantam api prāṇair viyuñjanti na saṃśayaṃ |
śyāvā jihvā bhaved yasya savyaṃ cākṣi nimajjati
mukhaṃ ca jāyate pūtir yasya taṃ parivarjayet |
netre cāmreṇa pūryete svidyete caraṇau tathā |
cakṣuś cāckulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ |
atimātraṃ laghūni syur gātrāṇy atigurūṇi vā |
yasyākasmāt sa vijñeyo gantā caiva yacmālayaṃ |
paṅkamatsyavasātailaghṛtagandhāś ca ye narāḥ |
piṣṭagandhāṃś ca ye vānti gatās te yamasādanaṃ |
yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ |
yeṣāñ cāpi ratin nāsti gatās te yamasācdanaṃ |
jvarātīsāraśophā syur yasyānyonyāvasādinaḥ |
prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ |
kṣīṇasya yasya kṣuttṛṣṇe hṛcdyair mṛṣṭair hitais tathā |
annapānair nna sāsyete tasya mṛtyur upasthitaḥ |
pravāhikā śiraḥśūlaṃ koLṣṭhaśūlaś ca dāruṇa |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ |
viṣameṇopacāreṇa ckarmabhiś ca purākṛtaiḥ |
anityatvāc ca jantūnāṃ jīvitaṃ nidhanam vrajet |
pretā dūtāḥ piśācāś ca rakṣāṃsi vividhācni ca |
maraṇīyan naran nityam upasarpanti sarvadā
tāni bheṣaja_vīryāṇi pratinighnanti sarvadā |
tasmān mohāḥ kriyās sarvā bhavantīha gatāyuṣam iti || 31 || ❈ ||
(From folio 29v2)