MS Kathmandu NAK 5-333

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 5-333, [NCC identifier] (NCC).
  • Siglum: H

In the Cikitsāsthāna, Missing verses/Lines SS.4.1.2 SS.4.1.51 SS.4.1.90cd SS.4.1.90ef SS.4.1.91 SS.4.1.92 SS.4.1.93ab SS.4.1.100cd SS.4.1.107 SS.4.1.108 SS.4.1.137 SS.4.1.138 SS.4.1.139 Metre break SS.4.1.53 SS.4.1.58 SS.4.1.80 SS.4.1.84

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script|]
  • ba and va not distinguished|
Format pothi
Material palm-leaf
History
Date of production Nepala Saṃvat 663 (1465 CE)|
Place of origin [place of production]

  • H
(From folio 263v3)
athātaḥ śūkadoṣacikitsitam vyākhyāsyāmaḥ ||
vilikhya sarṣapīṃ samyak kaṣāyair avacūcrṇṇayet |
kaṣāyeṣv eva kurvvīta , tailañ ca vraṇa||| ||ropaṇam ||
aṣṭhīlikāṃ jalaukābhir grāhayed bahuśo bhiṣak |
tathā cānupaśāmyantīṅ kaphagranthivad uddharet ||
Lsvedayed grathitāṃ śaśvan nāḍīṃ svedena buddhimān |
sukhoṣṇair upanāhaiś ca , susvinnair upanāhayet ||
kumbhīkāṃ pākamāpannāṃ , cchindyāc chodhya ca ropayet |
tailena lodhratriphalā,tindukāmrakṛtena vā ||
jalāyukācbhir alajīṅ grāhayet svedayīta ca |
kaṣāyais teṣu siddhañ ca , tailaṃ ropaṇam iṣyate ||
balātailena siddhena mṛditam pariṣecayet |
sarppiḥ snigdhaiś ca cmadhuraiḥ sukhoṣṇair upanāhayet ||
sammūḍhapiṭakāṃ kṣiprañ jalaukābhir upācaret |
bhitvā paryāgatāñ cāpi , lepayen madhusarppiṣā ||
avamanthe gate cpākaṃ , bhinne tailam vidhīyate |
dhavājakarṇṇāśvakarṇṇasallakīkvāthasādhitaṃ ||
kriyām puṣkarikāyāṃ tu , śītāṃ sarvvām prayojayet |
sparśahāryāṃ harecd raktaṃ , madhuraiḥ pradihed api ||
kṣīrekṣurasasarppirbhiḥ secayec ca suśītalaiḥ |
uttamākhyāṃ tu piṭakām baḍisenoddhared bhiṣak ||
uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇṇayet |
rasakriyā vidhātavyā , likhite śatapośanake ||
pṛthak parṇṇyādisiddhañ ca , deLyaṃ tailam anantaraṃ |
kriyām prayuñjyāt kuśalaṃ tvakpākasya visarppavat ||
raktavidradhivac cāpi , kriyāṃ śoṇitaje 'rbbude |
kaṣāyakalkasarppīṃṣi tailacūrṇṇarasakriyāṃ ||
śodhane ropaṇe caiva vīkṣya vīkṣyāvacārayet |
chitañ ca sarppiṣaḥ pānaṃ , pathyañ cāpi virecanaṃ ||
hitaḥ śoṇitamokṣaś ca , yac cāpi laghu bhojanaṃ |
arbbudam māṃsapākañ ca , vidradhin tilakālackaṃ ||
pratyākhyāya hi kurvvīta , bhiṣak teṣām pratikriyām iti ||

cikitsā 21 || ||

(From folio 264v3)
(From folio dscn3242 fol 264)
athāto mukharogāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ ||
catucrvvidhena snehena madhūcchiṣṭayutena vā |
vātike 'bhyañjanaṃ kāryan nāḍīsvedam tathāpi ca ||
oṣṭhaprakope bhiṣajā sālvaṇañcopanāhanaṃ |
mastiṣkec caiva nasye ca tailam vātaharaiḥ śritaṃ ||
śrīveṣṭakaṃ sarjjarasaṃ gugguluṃ suradāru ca |
yaṣṭimadhukacūrṇṇañ ca hitamatra pralepane ||
pittaraktābhighātotthaṃ jalaukābhir upācaret |
pittavidradhivac cāpi kriyāṅ kuryād aśeṣataḥ ||
śirovirecanaṃ dhūLmaṃ svedaṃ kavaḍadhāraṇaṃ |
hṛtarakte prayoktavyam oṣṭhakope kaphātmake ||
trikaṭuṃ svarjjikākṣāraṃ kṣārañ ca yavaśūkajaṃ |
kṣaudrayuktama vidhātavyam etac ca pratisāraṇaṃ ||
medoje svedite bhinne śoṇite jvalano hitaḥ |
priyaṅgulodhractriphalā sakṣaudram pratisāraṇaṃ ||
etad oṣṭhaprakopānāṃ sādhyānāṃ karmmakīrttitaṃ |
dantamūlagatānān tu rogānāṅ karmma ucyate ||
śītāde hṛtaraktasya toyec nāgarasarṣapān |
niḥkvāthya triphalāñ cāpi kuryād gaṇḍūṣadhāraṇaṃ ||
priyaṅgavaś ca mustāś ca triphalā ca pralepanaṃ |
nasyañ ca siddhin triphalā madhukotpalacpadmakaiḥ ||
dantapuppuṭake kāryan taruṇe raktamokṣaṇaṃ |
sa pañcalavaṇaṃ kṣāraṃ sakṣaudram pratisāraṇaṃ ||
śirovirekaś ca hito nasyaṃ snigdhañ ca bhojanaṃ |
vicsrāvite dantaveṣṭe vraṇan tu pratisārayet ||
lodhrapatraṅgamadhukalākṣācūrṇṇair mmadhūttaraiḥ |
gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ ||
kākolyādau daśakṣīrasiddhaṃ sarppiś ca nastataḥ |
sauśire hṛtarakte tu lodhramustarasāñjanaiḥ ||
kṣīre daśaguṇe sarppiḥ siLddhaṃ nasye ca pūjitaṃ |
kriyāṃ paridare kuryāc chītādoktam vicakṣaṇaḥ ||
saṃśodhyobhayataḥ kāryaṃ śiraścopakule hitaḥ |
kākodumvarikāgojīpattrair vvisrāvayed asṛk ||
kṣaudrayuktaiḥ salavaṇaiḥ savyoṣaiḥ pratisārayet |
pippalyaḥ sacrṣapā svetā nāgaraṃ naiculaṃ phalaṃ ||
sukhodakena saṃsṛjya kavaḍan tasya yojayet |
ghṛtam madhurakaissiddhaṃ hitaṃ kavaḍanasyayoḥ ||
śastreṇa dantavaidarbbha dantamūclāni śodhayet |
tataḥ kṣāram prayuñjīta kriyāḥ sarvvāś ca śītalāḥ ||
uddhṛtyādhikadantantu tato 'gnim avacārayet |
krimidantakavaccātra vidhi kāryoc vijānatā |
chinnādhimāṃsaṃ sakṣaudrair imaiścūrṇṇaiḥ samācaret |
vacātejovatīpāṭhāsvarjjikāyāvaśūkajaiḥ ||
kṣaudradvitīyāḥ pippalyaḥ kavaḍaś cātra kīcrttitaḥ |
paṭolanimbatriphalākaṣāyāś cātra dhāvanaṃ ||
śirovirekaś ca hito dhūmo vairecanaś ca yaḥ |
sāmānyaṅ karmmanāḍīnām viśeṣaś cātra me śṛṇu ||
yaddantamadhijāyeta nāḍīdantan tam uddharet |
chitvā mānsāni śastreṇa yadi noparijo bhavet |
śodhayitvāL dahec cāpi kṣāreṇa jvalanena vā ||
upekṣite tu daśane gatihanvasthi dārayet |
tasmāt samūladaśanam uddhared bhagnamasthi ca |
uddhṛte tūttame dante śoṇitaṃ samprasicyate |
raktātiyogāt pūcrvvoktā rogā ghorā bhavanti ca ||
calamapyuttaman dantam ato nāpahared bhiṣak |
kaṣāyajātīmadanakaṭukasvādukaṇṭakaiḥ ||
lodhramañjiṣṭhakhadirayaṣṭyāhvaiś cāpic yatkṛtaṃ |
tailaṃ saṃśodhane taddhi hanyād dantagatāṃ gatiṃ ||
kīrttitādantamūleṣu kriyā danteṣu vakṣyate |
sukhoṣṇaḥ snehakavaḍāḥ sarppiṣastrivṛtasya vā ||
nicryūhaś cānilaghnānān dantaharṣapramarddanāḥ |
snaihikaś ca hito dhūmo nasyaṃ snaihikam eva ca ||
rasārase yavāgvaś ca kṣīrasantānikā ghṛtaṃ |
ahinsaṃ dacntamūlāni śarkkarām uddhared bhiṣak ||
lākṣācūrṇṇair mmadhuyutais tatastam pratisārayet |
dantaharṣakriyāñ cāpi kuryānniravaśeṣataḥ ||
kapālakaḥ kṛcchratamas tatrāpyeṣā kriyā hitā |
jayed visrāvaṇaiḥ svinnam acalaṅ krimidantakaṃ ||
tathāvapīḍair vvātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ |
bhadradārvādivarṣābhūr lepaiḥ snigdhaiś ca bhojanaiḥ ||
calam uddhṛtya vā sthānaṃ daheta suṣirasya vā |
tato vidārī yaṣṭyāhvaśṛṅgāṭakakaśerubhiḥ ||
tailan daśaguṇaṃ kṣīraṃ siddhaṃ nasye ca pūjitaṃ |
hanurmmokṣasacmuddhiṣṭāṃ kuryāc cārdditavat kriyāṃ ||
phalānyamlāni śītāmbu rūkṣānnadantadhāvanaṃ |
tathātikaṭhinām bhakṣāṃ dantarogī vivarjjayet ||
sādhyānān dantarocgānāñ cikitsitam udāhṛtaṃ ||
jihvāgatānāṃ sādhyānāṃ karmma vakṣyāmi siddhaye |
auṣṭhaprakope 'nilaje yaduktam prāk cikitsitaṃ ||
kaṇṭakeṣv anilotthecṣu tatkāryam bhiṣajā bhavet |
pittajeṣu vighṛṣṭeṣu nisṛte duṣṭaśoṇite ||
pratisāraṇagaṇḍūṣā nasyañ ca madhuraṃ hitaṃ |
kaṇṭakeṣu kaphottheṣu likhitecṣvasṛjaḥ kṣaye ||
pippalyādir mmadhuyutaḥ kāryas tu pratisāraṇaṃ ||
gṛhṇīyāt kavalam vāpi gaurasarṣapasaindhavaiḥ |
paṭolanimbavārttākukṣārayūṣaiś ca bhojayet ||
upajihvāṃ tu saṃlikhya kṣāreṇa pratisārayet |
Lśirovirekagaṇḍūṣa dhūmaiś cainām upācaret ||
jihvāgatānāṃ karmmoktaṃ tālavyānāṃ pravakṣyate |
aṅguṣṭhāṅgulisandaṃśair ggṛhītvā galaśuṇḍikāṃ ||
cchedayet maṇḍalāgreṇajihvopari tu yatsthitaṃ |
atyādānāt sraved raktan tannimicttam mriyeta saḥ ||
hīnacchedād bhavec chopho lālāsrāvo bhramastamaḥ |
tasmād vaidyaḥ prayatnena dṛṣṭakarmmā visāradaḥ ||
galaśuṇḍikāṃ cchedayitvā kuryāt prācptamidaṃ kramaṃ |
maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ |
kṣaudrayuktaiḥ salavaṇais tatatāṃ pratisārayet ||
vacām ativiṣām pāṭhaṃ rāsnāṅ kaṭukacrohiṇīṃ |
niḥkvāthyapicumarddañ ca kavaḍan tatra yojayet |
iṅgudīkiṇihīdantī saralan devadāru ca |
pañcāṅgī kārayed varttim etair ggandhottacrāṃśubhāṃ ||
tasyā dhūmam pibej jantur dvirahnaḥ kaphanāśanaṃ |
kṣārasiddheṣu mudgeṣu yūṣaś cāpy aśane hitaḥ |
tuṇḍikeryadhruṣe kūrmme saṃghāte tulupuppuṭe ||
eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmmaṇi |
tālupāke tu karttavyaṃ vidhānam pittanāLśanaṃ ||
snehasvedau tāluśoṣe vidhiś cānilanāśanaḥ |
kīrttitaṃ tālujānāṃ tu kaṇṭhyānāṅ karmma vakṣyate ||
sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇaṃ |
charddanaṃ dhūmrapānañ ca gaṇḍūṣo nastakarmma ca ||
vātikāntu gate rakte lacvaṇaiḥ pratisārayet |
sukhoṣṇāṃ snehakavalān dhārayec cāpy abhīkṣṇaśaḥ ||
pattaṃgaśarkkarākṣaudraiḥ paittikaṃ pratisārayet |
drākṣāpharūṣakakvātho hictañ ca kavaḍagrahe ||
agāradhūmamadhukaiḥ kaphajam pratisārayet |
svetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavaṃ ||
nasya karmmaṇi dātavyaṅ kavaḍañ ca kacphocchraye |
pittavat sādhayed vaidyo rohiṇīṃ raktasambhavāṃ ||
visrāvya kaṇṭhasālūkaṃ sādhayettuṇḍikerivat |
ekakālaṃ yavānnañ ca bhuñjīta snigdhamaclpaśaḥ ||
upajihvikavac cāpi sādhayed api jihvikāṃ |
ekavṛndantu visrāvyam vidhiṃ śodhanam ācaret ||
gilāyukāpi yo vyādhis tañ ca śastreṇa sādhayet |
amarmmasthaṃ susampakvaṃ bhedayed galavidradhiṃ ||
vātāt sarvvasarāṃ cūrṇṇair llavaṇaiḥ pratisārayet |
tailaṃL vātaharaiḥ siddhaṃ hitaṃ kavaḍanastayoḥ ||
tato 'smai snaihikaṃ dhūmam idaṃ dadyād vicakṣaṇaḥ |
śālarājādanairaṇḍacāreṅgudimadhūkajāḥ ||\
majjāno gugguludhyāmamānsīkālānuśārivā |
śrīsarjjarasacśaileya madhūcchiṣṭāni cāharet ||
tat sarvvaṃ sukṛtaṃ cūrṇṇaṃ snehenāloḍya yuktitaḥ |
ṭuṇṭūkavṛttāt sakṣaudrāt matimān tena lepayet ||
eṣa sarvvasare dhūmaḥ praśacstasnaihikottamaḥ |
kaphaghno mārutaghnaś ca mukharogavināśanaḥ ||
pittātmake sarvvasare śuddhakāyasya dehinaḥ |
sarvvaḥ pittaharaḥ kāryo vidhirmmadhuraśītalacḥ ||
pratisāraṇagaṇḍūṣā dhūmaṃ saṃśodhanāni ca |
kaphātmake sarvvasare kramāṅ kuryāt kaphāpahaṃ ||
pibed ativiṣām pāṭhaṃ mustāñ ca suradāru ca |
rohiṇīkaṭuckākhyāntu kuṭajasya phalāni ca ||
gavām mūtreṇa manujo bhāgān dharaṇasammitāṃ |
eṣa sarvvāṅ kaphakṛtāṃ rogān yogo 'pakarṣati ||
kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ |
vidadhyāt kavalām vīkṣya doṣaṃ tailaghṛtair api ||
rogāṇām mukhajātānāṃ sādhyānāṅ karmaLkīrttitaṃ |
asādhyām api vakṣyāmi rogā ye yatra kīrttitāḥ ||
auṣṭhaprakopo varjyāḥ syur mmāṃsaraktatridoṣajāḥ |
dantamūleṣu tu varjya tu triliṅgagatisauṣirau ||
danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ |
jihvāgateṣv alā santu tāclavyeṣv arvvudantathā ||
svaraghno valayaṃ vṛndaṃ valāsasahacāriṇāṃ |
galaugham mānsatānañ ca śataghnī rohiṇīgale ||
asādhyāḥ kīrttitā hyete rogā nava daśaicva ca |
teṣu cāpi kriyā vaidyaḥ pratyākhyāya samācared iti ||

cikitsā thaṃ dvi || ||

(From folio dscn3247 fol 269)
athātaḥ śophacikitsitam vyākhyāsyāmaḥ ||
tatra ṣaḍvidhocvayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratikārataś ca | sarvvasaraś ca pañcavidhaḥ | tadyathā vātapittakaphasannipātaviṣanimittaḥ |
tatrāpi tarppictasyārthamadhvagamanādatimātramabhyavaharato vā piṣṭānnaharitaśākalavaṇāni | kṣīṇasya cātimāttramamlam upasevato mṛtpaṅkaloṣṭakaṭaśarkkarānūpodakamāṃsasevino vā viruddhāhārasya hastyaśvakṣobhanādāyāsitā doṣā dhātūn pradūṣayitvā śoLphamāpādayanti akhilaśarīre |
tatra vātapittakaphasannipātaśvayathūnāmavayavasamutthe śophalakṣaṇāni vyākhyātāni | viṣanimittas tu garopayogād duṣṭatoyasevanāt prakupithitodakāvasekāt saviṣasatvasañcūrṇṇanādvā |c saviṣamūtrapurīṣaśukraspṛṣṭānām vā tṛṇakāṣṭhādīnāṃ saṃsparśāt | sa tu mṛduḥ kṣiprotthānaścalāvalambīdāhapākaprayaś ca bhavati ||
doṣāḥ śvayathumūrddhaṃ hic kurvvantayāmāsayāsritāḥ |
pakvāśayasthā madhye tu varccasthānagatāstvadhaḥ ||
kṛtsnandehamanuprāptāḥ kuryuḥ sarvvasarantathā |
yo madhyadeśe svayathuḥ sakaṣṭaḥ sarvvagacś ca yaḥ ||
arddhāṅgeriṣṭabhūtaṃ syād yaścorddham parisarppati |
śvāsaḥ pipāsācchardiś ca daurbbalyaṃ jvara eva ca ||
yasya cānne rucirnnāsti śvayathun tam vivarjjayet ||
csāmānyato viśeṣāc ca teṣām vakṣyāmi bheṣajaṃ ||
tatra śophinaḥ sarvva e parihareyuḥ | amlalavaṇamadhuguḍadadhivasātailapiṣṭagurūṇi viśeṣeṇa |
tatra vātaśvayathau tṛvṛtameraṇḍatailam vā māsamarddhamāsam vā pāyayet | nyagrodhādi siddhaṃ sarppiḥ pittaśvayathauL āragvadhādisiddhaṃ tailaṃ śleṣmaśvayathau | sannipātaśvayathau snuhākṣīrapātratulyan daśabhir amlapātraiḥ | pratisaṃsṛjya dantī dravantī prativāyaṃ sarppiḥ pācayitvā pāyayet | viṣanimittasya kalpeṣu pratīkāraḥ ||
ata ūrddhansāmānyān yogācn vakṣyāmaḥ | tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathūn u pahanti | mūtravarttikriyām vā seveta | navāyasam vāharahacrmmadhunā | viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricānām vā dharaṇuṣṇāmbunā | tri kaṭukakṣārayaścūrṇṇāni triphalākvāthena | mūtram vā tuclyakṣīraṃ harītakīm vā tulyaguḍām upayuñjīta | devadāruśuṇṭhīm vā | guggulum vā mūtreṇa | varṣā bhūkaṣāyānupānam vā tulyaguḍaṃ śṛṅgaveraṃ | vyoṣaṃ varṣābhūckaṣāyasiddhena vā | sarppiṣāmudgastumvāmbhakṣayet || pippalīmūlacitrakacavyāmayūrakavarṣā bhūsiddham vā kṣīram pibet | mahauṣadhamuruṅgīmūlasiddham vā | trikaṭukairaṇḍaśyāmāmūlasiddham vā | varṣābhūśṛṅgaveradevadārusiddham vā | tathālābuvibhītakaphalakalkam vā L | pippalīmaricaśṛṃgaverānusiddhena mudgayuṣeṇa lavaṇenālpaṃ snehaṃ bhojayet | yavagodhūmānnaṃ | vṛkṣakārkkanaktamālanimbavarṣābhūkvāthaś ca pariṣekaḥ | sarṣapasauva rccalasaindhavaśārṅgaṣṭābhiś ca pradehaḥ kāryaḥ | yathādoṣañ ca tīckṣṇāni vamanavirecanāsthāpanānuvāsanāni satatam upaseveta | svedopanāhau ca | sirāccābhīkṣṇaṃ śoṇitamavasecayet | anyatrapāṇḍuśophāditi ||
cpiṣṭānnam amlaṃ lavaṇāni madyaṃ mṛdan divāsvapnam ajaṅgalañ ca |
striyo guḍan telam atho gurūṇi śophaṃ jighānsuḥ parivarjjayīta ||

|| cikitsāthaṃ tric ||

(From folio dscn3247 fol 269)
athāto nāgatāvādhacikitsitam vyākhyāsyāmaḥ |
utthāyotthāyātmavatā svasthenārogam icchatā |
yad anūṣṭheyam askannaṃ || || tat sarvvan sampravakṣyacte ||
tatrādito dantakāṣṭhaṃ mvādvādaśāṅgulam āyataṃ |
kanīnikāpariṇāham ṛjvagranthim athāvraṇaṃ ||
ayugmagranthiṃ yadi vā sakṣīrañ ca praśasyate |
kaṣāyakaṭutiktam vā tat khādet prātar utthitaḥ ||
madhutrikaṭukāktam vā gomūtreṇātibhāvitaṃ |
tad daurggandhyopadehau tu śleṣmāLṇaṃ cāpakarṣati ||
vaiśadyam anne 'bhiruciṃ saumanasyaṃ karoti ca ||
snigdhāṃ śuṣkāṃś ca daśanāṃ jihvāyāpi ca lāghavaṃ |
na cātigalatālvoṣṭhajihvārogasamudbhavaḥ |
na khādet mukhaśoṣī tu śvāsahikkāvamīṣu ca |
durvvalojīrṇṇacbhaktaś ca mūrcchārtto madapīḍitaḥ ||
śirorujārttas tṛṣitaḥ śrāntayāśrānta pānaklamānvitaḥ |
ardditī karṇṇaśūlī ca dantarogī ca mānavaḥ ||
jihvānirllekhanaṃ rauc pyaṃ sauvarṇṇam vārkṣam eva ca |
tanmalāpaharaṃ śanastaṃ mṛduślakṣṇaṃ daśāṅgulaṃ ||
mukhavairasya vaigandhyaśophajāḍyāpahaṃ sukhaṃ |
dṛḍhīkarañ ca dantānāṃ snehagaṇḍūṣacdhāraṇaṃ ||
tāmbūlapatraṃ sakṣāraṃ pūgaṃ hṛdyaṃ kaphāpahaṃ |
mukhavaiṣadyasaugandhyakāntisauṣṭhavakārakaṃ ||
pathyaṃ suptotthite bhukte vānte srānte ca mānavaḥ |
rūkṣaducrvvalamartyānāṃ mahitañcāsyaśoṣiṇāṃ ||
keśabhūmigatān rogān śirobhyaṅgopakarṣati |
keśānāṃ mṛdutā snigdhaṃ dṛrukpraśāntiṅ karoti ca ||
karoti śirasas tṛptiṃ keśānāṃ dṛḍhatām api |
santarpaṇaścendriyāṇāṃ dalebhyaṅgas tu mūrddhni tu ||
keśaprasādhanī keśyā rajojantuLmalāpahā |
hanumanyāśiraḥkarṇṇaśūlaghnaṃ karṇṇapūraṇaṃ ||
abhyaṅgo mārddavakaraḥ kaphavātanirodhanaḥ |
dhātūnāṃ puṣṭijanano mṛjāvarṇṇavalapradaḥ ||
sekaḥ śramaghno 'nilahā bhagnasandhiprasādhakaḥ |
kṣatāgnidagdhābhihatavicghṛṣṭānāṃ rujāpahāḥ |
siktasyābhipravarddhante yathā puṣpoṅkarastaroḥ |
tathā dhāturvivṛddhirhisnehasiktasya jāyate ||
śirāmukhair llomakūpair ddhamanībhiḥcś ca tarppayan |
śarīre valam ādhatte sneho vai sādhu yojitaḥ ||
tatra prakṛtisātmyart tu deśadoṣavikāravit |
tailaṃ ghṛtam vā matimān yuṃjyādabhyaṅgacsekayoḥ ||
kevalaṃ tvāmadoṣeṣu na kathañcana yojayet |
taruṇajvaryajīrṇṇī ca nābhyaktavyo kadācana ||
tathā virikto vāntaś ca nirūḍho yaś ca mānavaḥ |c
pūrvvayoḥ kṛcchratā vyādhyor asādhyatvam athāpi vā ||
śeṣāṇān tadahaḥ proktastvagnisādayo gatāḥ |
kānti śarīropacayo gātrāṇāṃ suvibhaktatā ||
mṛjātha sthirakāyatvam agnidīptir arogatā
śramaklamapipāsānāṃ sahiṣṇutvam asīdanaṃ ||
ārogyaṃ cāpi paramaṃLvyāyāmenopajāyate |
na ca vyāyāmasadṛśam anyasthūlāpakarṣaṇaṃ ||
na ca vyāyāminaṃ marttyaṃ marddayanttyarayo valāt |
na cainaṃ sahasākramya jarā samadhirohati ||
sthirī bhavanti māṃsañ ca vyāyāmābhir atasya vai |
vyāyāmaṅ kurvvatocnityam viruddham api bhojanaṃ ||
vidagdham api dagdham vā nirddoṣam paripacyate |
raktapittī kṛṣaḥ śoṣī kāsī śvāsī kṣatāturaḥ ||
bhuktavān strīṣu ca kṣīṇoc vyāyāyam parivarjjayet |
vyāyāmo hi samam pathyo valināṃ snigdhabhojināṃ ||
sa ca śīte vasanteca teṣām pathyatamaḥ smṛtaḥ |
sarvveṣvṛtuṣu sarvvair hi martyainyair ātmahiteṣibhiḥ
śaktyarddhanopakarttavyo vyāyamo haṃnyato nyathā |
hṛdisthānasthito vāyur yadānāsāṃ prapadyate ||
vyāyāmaṅ kurvvato jantos tac chaktyarddhasya lackṣaṇaṃ |
vayovalaṃ dehavalan deśakālam athāpi ca ||
samīkṣya kuryād vyāyāmaṃ yuktyā śaktyā ca vuddhimān |
kṣayastṛṣṇā ruciccharddi raktapittaśramaklamāḥ ||
kāsaśoṣajvaraśvāsāś cātivyāyamasambhavāḥ |L
udvarttanam vātaharaṃ kaphamedo vilāpanaṃ ||
sthirīkaraṇamaṅgānāṃ tvakprasādhakaraṃ tathā |
sirāmukhaviviktatvaṃ tavkthasyāgneś ca dīpanaṃ ||
udgharṣaṇotsādanābhyām bhaveyāt āmasaṃśayaṃ |
tandrāpāpmopaśamanaṃ tuṣṭidaṃcpuṣṭivarddhanaṃ ||
raktaprasādanañcāpi snānam agneś ca dīpanaṃ |
tac cātisārajvaritakarṇṇaśūlārdditodiṣu ||
ādhmātārocakājīrṇṇabhuktavatsu cac garhitaṃ |
tandrāpāpmopaśamanaṃ prītyojo valavarddhanaṃ ||
svedadaurggandhyavaivarṇṇyaśramaghnam anulepanaṃ |
rakṣoghnam atha caujasyaṃ saubhāgyakaram uttacmaṃ ||
sumanomvararatnānān dhāraṇam prītivarddhanaṃ |
mukhālepād dṛḍhañcakṣuḥ pīnagaṇḍan tathānanaṃ ||
kāntam avyaṅgapiḍakaṃ bhavaty amvujasannibhaṃ |
pakṣmaclam viśadaṅ kāntam amalojvalamaṇḍalaṃ ||
netram añjanasaṃyogād bhavec cāmalatārakaṃ |
yaśasyaṃ svarggyam āyuṣyan dhanadhānyābhivarddhanaṃ ||
gurudaivataviprāṇāṃ pūjanaṃ gotravarddhanaṃ |
āhāraḥ prīṇanaḥ sadyo valakṛd dehadhāraṇaṃ ||
smṛtyāyuḥ paktitejojaḥ satvoLtsāhābhivarddhanāḥ |
pādaprakṣālanaṃ pādarogaśramamalāpahaṃ ||
cakṣuḥ prasādajananaṃ rakṣoghnaṃ prītivarddhanaṃ |
nidrākaro dehasukhañ cakṣuṣyaḥ pādarogahā ||
pādatvaṅ mṛdukarttā ca pādābhyaṅgaḥ praśasyate |
pādarogaharam vṛṣyam āyucṣyañ cakṣuṣe hitaṃ ||
sukhapracāram aujasyaṃ sadāpādatradhāraṇaṃ |
anārogyam anāyuṣyam indriyaghnam adṛṣṭikṛt ||
pādābhyām anupānadbhyāṃ nṛṇāñ caṅkramacṇaṃ sadā |
pāpmopaśamanaṃ keśanakharomāpamārjjanaṃ ||
harṣalāghavasaubhāgyakaramutsāhavarddhanaṃ |
pavitraṃ keśyam uṣṇīśaṃ vātātaparajonudaṃ ||
chactramvātātaparujo mārutāpaharaṃ śubhaṃ |
satvotsāhavalasthairyadhairyavīryābhivarddhanaṃ ||
avaṣṭambhakarañ cāpi rakṣoghnan daṇḍadhāraṇaṃ |
āsyāvarṇṇaśleṣmamecdaḥ saukumāryakarī sukhā ||
adhvāvarṇṇaśleṣamedaḥ saukumāryavināśanaḥ |
yat tu caṅkramaṇannādidehapīḍakaram bhavet ||
tadāyurvvalamedhāgnipradamindriyavodhanaṃ |
śramānilaharam vṛṣyaṃ puṣṭinidrādhṛtipradaṃ ||
sukhaṃ śayyāsanantasmād viparītamatonyathā |L
vālavyajanamaujasyaṃ makṣikādīnapohati |
svedadāhatṛṣāmūrcchāśramaghno vyajanānilaḥ |
prītinidrākaraṃ vṛṣyaṅ kaphavātaśramāpahaṃ ||
samvāhanam māṃsarasaṃ tvakprasādakaran tathā |
pravātaṃ raukṣyavaivarṇṇyastambhakṛddāhapaktinutc ||
svedamūrcchāpipāsaghnam apravātamato 'nyathā |
sukham pravātaṃ seveta grīṣme śaradi cāntarā ||
nirāvātaṃ hy āyuṣe sevyam ārogyāya ca sarvvadā |
ātapaḥ pittacraktāgniḥ svedamūrcchāhṛṣāvahaḥkṛṣāpahaḥ ||
dāhavaivarṇṇyajananasthāyā tv etān vyapohati |
agnir vvātakaphastambhī śītavepathunāśanaḥ ||
āmābhiṣyandaśamacno raktapittapradūṣaṇaḥ |
puṣṭivarṇṇavalotsāhamagnidīptir atandritāṃ ||
karoti dhātusāmyañ ca nidrākālaniṣevitāḥ ||
tatrādito nīcanakharomnā śucivācsasā laghūṣṇīṣacchatropānatkenādarakāriṇā | daṇḍapāṇinā kālahitamitamadhurapūrvvābhibhāṣiṇā vandhubhūtena bhūtānāṃ guruvṛddhānumatenānanyamanasā susahāyenopakarttavyaṃ | tadapi na rātrau | na keśāsśikakaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasthānavaLlibhūmiṣu | na viṣamendrakīlacatuṣpathasvabhrāṇām upariṣṭāt |
na rājadviṣṭapuruṣapaiśūnyānṛtāni vadet | devavrāhmaṇaguruvṛddhapitṛparivādām̐ś ca | na narendradviṣṭonmattapatitakṣuc ca bhī tān upāsīta |
vṛkṣaparvvataprapātaviṣamavalmīkaduṣṭacvājikuñjarārohaṇāni pariharet | pūrṇṇanadīsamudrāviditapalvalasvabhrakūpāvataraṇāni ca | bhinnā śūnyāgāraśmaśānavijanāraṇyagrāmasevāś ca | grāmacghātakalahaśastrasannipātāgnisambhramavyāḍasarīsṛpaśṛṅgikaṣāṃś ca |
nāgnivrāhmaṇaprekṣādampatyor antareṇātīyāt | na śavamanuyāyāt | devagovrāhmaṇaṃc caityadhvajarogipatitapāpakarttṛṇāñ ca chāyān nākrāmet | nāstaṃ gacchantam udyantam ādityam paśyet | gān dhayantīm parasyaṃ vā cayantīm parasyai nācakṣīta | nolkāpātāctpātendradhanūṃṣi vā | nāgnim mukhenopadhamet | nāpo bhūmim vā pāṇipādenābhihanyāt |
na vegāndhārayet | na vahirvbhāgāgrāmanagaradevatāyatanaśmaśānapathasalilāśayasannikṛṣṭhān utsṛjet | na vāyvagnisalilasomārkkagogurūnpratimukham vā
na bhūmim vilikhet | nāsaṃLvṛtamukhaḥ sadasi svāsakāsajṛmbhodbhārakṣavathūnna sṛjet | na paryavaṣṭikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt |
na vā karṇṇanasāsrotodaśanavivarāṇyabhiniṣkuṣṇīyāt | na vejayet keśanakhavastragātrāṇi | na gātravaktranakhac vāditraḥ kuryāt | na kāṣṭhaloṣṭhatṛṇādīnābhihanyāt | chindyād bhindyād vā |
nātipravāvānātipravātātapam upaseveta | na muktamātrā'gnimupāsīta | noctkaṭukāsanālpāsanānyadhyāsīt | na grīvām viṣamaṃ haret | na viṣamapatitakāyaḥ kriyāṃ seved vased bhuñjīta vā | na pratatam udīkṣeta | viśeṣājjotirbhāskacrasūṣmavalabhrāntāni | na bhāraṃ śirasā vahebhavet | na ca svapnaprajāgaraṇaśayanāsanasthānacaṅkramanayānavāhanapradhāvanalaṃghanaprataraṇahāsyabhāṣyavyayāyac vyāyāmādīn ucitān apy atimātraṃ seveta |
ucitād apy ahitāt kramaśo virameta | hitam anucitam apy āseveta kramaśaḥ |
nāvākchirā śayīta | na bhinnapātre bhuñjīta | nāñjalipuṭenāpaḥ pivet | kālahitamitasnigdhamadhuraprāyamāhāravaidyapratyavekṣitam aśnīyāt | grāmaLgaṇagaṇikāpatitaśatrubhojanāni pariharet | śeṣāṇy api cāniṣṭarūparasagandhaśavdasparśamānasāni anyān evaṃ guṇān api cāsambhramadattāni tāny api na makṣikāvālopahitāni | nāprakṣālitapāṇipādau bhuñjīta | mūtroccārapīcḍito vā | na saṃdhyayor nnāpāśrito nātikālahīnamatimātraṃ veti ||
yasmin yasmin ṛtau ye ye doṣāḥ kupyanti dehināṃ |
teṣu teṣu pradātavyā rasās te te vijācnatā ||
varṣāsu caturo māsān mātrāvadudakam pivet |
uṣṇaṃ himaṃ vasante ca sīdhvariṣṭau pivennaraḥ |
śritaśītam payogriṣme prāvṛṭkāle rasam pivet |
cṣam varṣati tasyānte prapivec chītalañ jalaṃ ||
svastha eva mato nyas tu doṣāhāragatānugaḥdāturāḥ |
snehaṃ pippalicūrṇṇena saindhavena ca saṃyutaṃ ||
pived agnivicvṛddhyarthan na ca vegān vidhārayet |
agnidīptir alan nṛṇāṃ rogāṇāṃ sramanam prati ||
prāvṛccharadvasanteṣu samyak snehādim ācaret |
kaphe praccharddanam pitte vireko vastir īraṇe ||
śasyate triṣvapihito vyāyāmo doṣanāśanaḥ |
utsarggamaithunāhāraśodhaLne syāt tu tanmanā ||
necchet pratibhayāṃ prāptum pīḍāśārīramānasīṃ |
atistrīsaṃprayogāc ca rakṣed ātmānam ātmavān ||
śoṣakāsajvarārśāṃsi śvāsakāsyāti pāṇḍutā |
ativyavāyājjāyante rogāś cākṣepakādayaḥ |
āyuṣmanto mandajacrā āyurvvarṇṇavalādhikāḥ |
sthiropacitamāṃsāś ca bhavanti strīṣu saṃsthitāḥ ||
tribhis tribhir ahobhis tu seveta pramadānnaraḥ |
sarvveṣv ṛtuṣu grīṣme tu pakṣāt pakṣācd vrajed budhaḥ ||
rajasvarāmakāmāñ ca malinām aprajām api |
varṇṇavṛddhām vayovṛddhān tathā vyādhiprapīḍitāṃ ||
hīnāṅgīṃ garvbhiṇīṃ dveṣyāṃ yonidoṣasamanvitāṃ |
sagoctrāṃ gurupatnīñ ca tathā pravrajitām api ||
sandhyayoḥ sarvvakāle ca nopeyāt pramadān naraḥ |
gosargge cārddharātre ca tathā madhyandine 'pi ca ||
lajjāsamāvahe deśecvivṛteśuddha eva ca |
kṣudhito vyādhitaś caiva kṣuvdhacittaś ca mānavaḥ ||
prāptamūtrapurīṣaś ca pipāsīdūūrvvalas tathā |
tiryagyonāvayonau ca prāptaśukravidhāraṇaṃ ||
duṣṭayonau visarggañ ca valavānapi varjjayet |
sthitānuttānaśayane viśeṣeṇa tu garhitaṃ ||
krīḍayāLnyaś ca medhāvī hitārthaṃ parivarjjayet |
rajasvalāṃ prāptavato narasyāniyatātmanaḥ ||
dṛṣṭyāyustejasāṃ hānir adharmmaś ca tato bhavet |
liṅginīṃ gurupatnīñ ca sagotrām atha parvvasu ||
vṛddhāñ ca saṃdhyayoś cāpi gacchato jīvitackṣayaḥ |
garvbhiṇyāṃ garvbhīḍā syād vyādhitāñ ca valakṣayaḥ ||
hīnāṅgīm malināṃ dveṣyāṃ kāmāṃ vaṃdhyām asaṃvṛte |
deśe śuddhe ca śukrasya manasaś ca kṣayoc bhavet ||
kṣudhitaḥ kṣuvdhacittaś ca madhyāhne tṛṣitovalaḥ |
sthitāyāṃ hānim āpnoti śukraṃ vāyuś ca kupyati ||
vyādhitāyāṃ plīhāmayo mūrcchā doṣaś cacjāyate |
pratyūṣe cārddharātre ca vātapittaprakupyataḥ ||
tiryagyonāv ayonau ca duṣṭayonau tathaiva ca |
upadaṃśas tathā vāyoḥ kopaḥ syād retasaḥ kṣacyaḥ ||
uccārite mūtrite ca retasaś ca vidhāraṇe |
uttāne ca bhavecchīghraṃ śukrāsmaryās tu sambhavaḥ ||
tasmāt sarvvam pariharedetallokadvayāhitaṃ |
vayor ūpaguṇopetāṃ kulyaśīlāṃ kulānvitāṃ ||
abhikāmoptikāmāṃś ca hṛṣṭo hṛṣṭāmalaṅkṛtāḥ |
sevetaLpramadānnityaṃ vyājīkaraṇapītavān ||
śarkkaropahitāṃ bhakṣyāṃ kṣīrañ cāpi saśarkkarāṃ |
vyajanaṃ svapnasevā ca vyavāyānte hitāni tu ||
sukhamātraṃ samāsena sadvṛtasyetamudvṛttasya dīritaṃ |
āyurārocgyam artho vā nāsadbhiḥ prāpyate tribhir iti ||

|| cikitsā

(From folio dscn3253 fol 275)
athāto miśrikam adhyāyam vyākhyāsyāmaḥ ||
pālyāmayācs tu visrāvyā ya uktaḥ prāṅnibodha tāṃ |
paripoṭas tathotpādo 'vamantho duḥkhavarddhanaṃ ||
pañcamaḥ parilehī ca karṇṇapālyāṃ gatāḥsadhā smṛtāḥ ||c
saukumāryāc cirotsṛṣṭā sahasābhipravarddhite |
karṇṇe śopho bhavet pālyāṃ sarujaḥ paripoṭavān ||
kṛṣṇo 'ruṇanibhastabdhaḥ savātāt paripoṭakaḥc |
gurvābharaṇasaṃyogāt tāḍanod gharṣaṇādibhiḥ ||
śophaḥ pālyām bhavec chyāvo dāhapākarujānvitaḥ |
rakto vā raktapittābhyām unmādaḥ sa gado mataḥ ||
karṇṇaṃ valād varddhayataḥ pālyā vāyuḥ prakupyati |
sakapham prāpya kurute śophaṃ stabdhamavedanaṃ ||
sovaLmanthaḥ sakaṇḍūko vidāruḥ kaphavātajaḥ |
varddhamāne tu durvviddhaḥ kaṇḍūdāharujānvitaḥ ||
śopho bhavati pākaś ca tridoṣo duḥkhavarddhanaḥ |
kaphāsṛkkrimayaḥ kruddhāḥ sarṣapābhāvicāriṇaḥ |
kurvvanti pālyāṃ srāviṇyaḥ kacṇḍūdāharajānvitāḥ |
kaphāsṛkkrimisambhūtaḥ savisarpānvitas tanuḥ ||
lihet saṣaṣkuliṃpālim parilehīti sa smṛtaḥ |
pālyāmayā hy amī ghorāc narasyāpratikāraṇaḥ ||
mithyāhāravihārasya pāliṃ hisyurupekṣitāḥ |
tasmād āśubhiṣak teṣu snehādikramamācaret ||
tathābhyaṅgaparīṣekacpradehāsṛg vimokṣaṇaṃ |
sāmānyato viśeṣāc ca vakṣyāmyabhyañjanam prati ||
kharamañjariyaṣṭyāhvā saindhavāmaradārubhiḥ |
supiṣṭaiḥ sāśvagandhaiścac mūlakāvalgujāphalaiḥ ||
sarppistailaṃṃ vasāmajjāmadhūcchiṣṭāni cāharet |
sakṣīrāṇyatha taiḥpālim pradihyāt paripoṭake |
mañjiṣṭhātilayaṣṭyāhvā śārivotpalapadmakaiḥ |
salodhraiḥ sakadamvaiś ca valājamvvāmrapallavaiḥ ||
siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpādanāśanaṃ |
tālapatryaśvagandhābhyāṃ saindhavāvalgujāphalaiḥ ||
tailaṃ kulīragodhābhyāṃ vasayā saha sādhitaṃ |
saralā lāṅgalībhyāñ ca hitamutmanthanāśanaḥ ||
athāśmantakajamvvāmrac patrakvāthaniṣevitāṃ |
prapauṇḍarīkamadhukamañjiṣṭhaṃ rajanīkṛtaiḥ |
cūrṇṇair durggandhane pāliṃ tailāktāmavacūrṇṇayet |
cūrṇṇairvviḍaṅgalākṣābhyān tailacm pakvāvacārayet ||
svinnāṃ gomayaniḥpiṇḍaiḥ pradihyāt parilehike |
kṛṣṇairvviḍaṅgair athavā parattrīmūtrapeṣimaiḥ ||
karañjaiṅgudivījair vvā kucṭajāragvadhāyutaiḥ |
sarvvair vā sārṣapan tailaṃ siddhaṃ maricasaṃyutaiḥ ||
sanimvapattrairabhyaṅge madhūcchiṣṭānvito hitaḥ |
vyādhikliṣṭāsu pālīṣu tanvīcṣu kaṭhināsu ca ||
puṣṭyartham mārddavārthañ ca kuryād abhyañjanaṃ śubhaṃ |
lopākānūpajāmajjāvasātailaṃ navaṃ ghṛtaṃ ||
daśakṣīram pacet samyagbhāvāpya madhuraṅgaṇaṃ |
apāmārggāśvagandhā ca tathā lākṣārasaṃ śubhaṃ ||
atha siddhañ ca pūtañ ca svanuguptan nidhāpayet |L
tenābhyañjāt sadā pāliṃ susvinnāmabhimardditāṃ ||
etena pālyo varddhante nirujā nirupadravā |
mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ ||
nīlīpatraṃ bhṛṅgarajo 'rjjunatvaktṛphalācūrṇṇaṃ sāhacarañ ca puṣpaṃ |c
śyāmāpuṣpaṅkṛṣṇapiṇḍītakañ ca śūkṣmañcūrṇṇaṃ sukṛtaṃ yāvadeva ||
tāvān deyaḥ karddamaḥ paṅkaṣaṇḍāt pakvañcaitat sthāpayel lohakumbhyāṃ |
paced etat tilatailenac sārddhan datvā kvāthan triphalāmārkkavābhyāṃ ||
māsādūrddham mrakṣaṇenaiva tailaṃ kuryād etat palitaṃ snigdhanīlaṃ |
jamvūpuṣpaṃ kāśmarīpārthivañ ca sairīyakaṃctriphalā karddamañ ca ||
dvauvarṣābhūśārivākaṇṭakāryau nīlāstilāsrotrajañcotpalañ ca |
āyaścūrṇṇaṃ cūtapakvasya majjā yaṣṭyāhvāyaṃ mārkkavo modayantī ||
csīsamagryaṃ sāraś cāsanasya varāhasāhvasya phalañ ca pāṇḍuṃ |
bhāgānetān kārṣikān pīṣayitvā sārodakenāsanasyaiva vidvān ||
kalkāne etān saptasuhyāsaptāḍhakeṣu sārodakasyākṣatailasya bhāgaṃ |
datvā samyag vipacellohapātre sthitampūrvvaṃ lohapātre daśāvahaṃ ||L
mṛdupākaṃ sādhitaṃ cāvatārya nyaset pātre vījake vāyase vā |
naraḥ śuddho nasyam etat prayuñjet yathā vatsyāt saṃyato māsamekaṃ ||
bhavec ca nityaṃ kṛsaropasevī bhuñjīta cānnaṃmāsayūṣeṇa cāpi |
māsādūrddhvan tasya keśā bhavanti yāvacjjīvam mṛduvat svañjanābhaṃ ||
bhavanty ete nendralupte ca keśā jarā cainaṃ sahasā nābhyupaiti |
balaṃparañcendriyāṇāṃ labheta sañjāyante nirvvalīkaṃ ca vaktraṃc ||
etat tailaṃ nāpriyāya pradeyaṃ rājñe deyaṃ kṛṣṇatailam pradhānaṃ ||
manaḥśilāharitālaṃ haridre lākṣālodhraṃ gairiko varṇṇakaś ca |
surāṣṭrajākuṣṭhamañjiṣṭhackalkāḥ sapataṅgārocanā kuṅkumañ ca ||
suvarṇṇāhvāpāṇḍupatram vaṭasya kāleyakam padmakam padmamadhyaṃ |
kūcandanam pāratañ ca kākolyādiḥ kṣīrapiṣṭaś ca sacrvva
vasāmajjā || madhūcchiṣṭaṃ ghṛtañ ca dugdhaṃ kvāthaḥ kṣīriṇāñ ca drumāṇāṃ |
etat sarvvam pakvam ekadhyatas tu mukhābhyaṅge sarpir uktapradhānaṃ ||
hanyād vyaṅgā nīlikāñ ca pravṛddhāṃ vaktre jātāḥ piṭakāyāś ca kāścit |
padmākāran nirvvalīkañ ca vaktraṃ kuryād etat pīnagaṇḍam manojñaṃL ||
rājñām etad yoṣitām vāpi teṣāṃ kuryād e vaidyas tat samānāñ ca nityam

iti || cikitsā

(From folio dscn3256 fol 278)
athātaḥ kṣīṇavalīyaṃ vyājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ ||
kalasyodagravayaso vyājīkaraṇasevinaḥ cḥ|
sarvveṣv ṛtuṣv aharahar vvyavāyo na nivāritaḥ |
strīṣv akṣāryyam mṛgayatāṃ vṛddhānāñ caritaṃ satāṃ | riraṃśatāṃ |
klīvānām alpaśukrāṇāṃ strīṣu kṣīṇāś ca ye narāḥ ||
vilāsinām arthavatāṃ rūpayauvanaśālināṃ |
nṛṇām vahvīpatīnāñ ca yogā vyājīkaro hitāḥ ||
bhojanāni ca citrāṇi pānāni vividhāni ca |
vācaḥ srotonugāmicnyas tvaksukhasparśanāni ca ||
gandhān manojñaṃ rūpāṇi citrāṇy upavanāni ca |
manasaś cāpratīvāto vyājīkurvvanti mānavaṃ |
tais tair bhāvair ahṛdyais tu riraṃsor mmanasi kṣate |
dhvajaḥ pataty adho nṛṇāṃ klaivyaṃ samupajāyate ||
annair amtvoṣṇalavaṇair atimātropasevitaiḥ |
saumyadhātukṣayo dṛṣṭaḥ klaivyan tad aparaṃ smṛtaṃ ||
ativyavāyaśīlo vā na ca vyājīkriyārataḥ |
dhvajabhaṅgam avāpnoti saśukrakṣayahetukaṃ ||
meḍhrarogeLṇa mahatā marmmachedena vā punaḥ ||
klivyaṃ caturtham bhavati nṛṇāṃ puṃstvopaghātajaṃ ||
asādhyaṃ sahajaṃ klaivyaṃ marmmacchedāc ca yad bhavet |
sādhyānām avaśiṣṭānāṃ kāryo vyājīkaro vidhiḥ ||
tilamāṣavidārīṇāṃ śālīnāñ cūrṇṇam eva ca |c
rasair ikṣurasair vvāpi mardditaṃ saindhavānvitaṃ ||
varāhamedasā yuktaṃ ghṛtenotkārikam pacet |
tām bhakṣayitvā gaccheyuḥ puruṣaḥ ṣaṣṭhim aṅganāṃ ||
vastrāṇḍacsiddhaṃ payasi bhāvitā na sakṛttilāṃ |
śiśumāravasāpakva tais tilaiḥ śaṣkulīśubhāḥ ||
yaḥ khādet sa pumān gacchet strīṇāṃ śatam apūrvvavat |
pippaclīlavaṇopetau vastāṇḍau kṣīrasarppiṣi |
sādhitau bhakṣayed yas tu sa gacchet pramadāśataṃ ||
māṣapippaliśālīnāṃ yavagodhūmayos tathā |
crṇṇabhāgaiḥ samastais tu ghṛte pūpalikām pacet ||
tām bhakṣayitvā pītvā ca śarkkarāmadhuram payaḥ |
naraś caṭakavad gacched daśavārān nirantaraṃ ||
cūrṇṇam vidāryāḥ sukṛtaṃ svarasenaiva bhāvitaṃ |
sarppiḥkṣaudrayutaṃ līḍhvā daśanāryo 'dhirohitaḥ ||
evam āmaLlakañ cūrṇṇaṃ svarasenaiva bhāvitaṃ |
śarkkarāmadhusarppirvbhir yuktaṃ līḍhvā payaḥ pivet ||
etenāśītivarṣāyur bhavec ca varṣo 'pi yute ca parihṛṣyati ||
pippalīlavaṇopetau vastāṇḍau ghṛtasādhitau ||
śiśumārasya vā khādet tau tu vyājīkacrau bhṛśaṃ ||
kulīrakūrmmanakrāṇām aṇḍāny evan tu bhakṣayet |
mahiṣarṣabhavastānām pivec chukrāṇi vānaraḥ ||
aśvatthaphalamūlatvaṅ chuṅgasiddham pacyo pi vā |
pītvā saśarkkarākṣaudraṃ kuliṅga iva hṛṣyati ||
vidārīmūlakalkan tu sritena payasā naraḥ |
udumvararasam pītvā vṛddho 'pi taruṇācyate ||
māṣāṇām palam ekan tu saṃyuktam madhusarppiṣā |
tiṃ līḍhvānupivet kṣīraṃ tena vyājī bhavet naraḥ ||
nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛctaṃ |
pādābhyaṅgena kurute vyājī bhūmin tu na spṛśet ||
yāvan na spṛśate bhūmin tāvad gacchen nirantaraṃ |
svayaṃ guptekṣurakayo rvvījapūrṇṇaṃ saśarkkaraṃ ||
dhāroṣṇenanara payaḥ pītvā payasā na kṣayaṃ vrajet |
uccaṭācūrṇṇam apy eva kṣīreṇoLttamam ucyate ||
śatāvaryuccaṭācūrṇṇam peyapayaḥmedo sukhārthinā |
svayaṃguptāphalayutaṃ māṣayūṣam pivet naraḥ ||
gṛṣṭīnāṃ vṛddhavatsānāṃ māṣacūrṇṇabhṛtāṅgavāṃ |
yat kṣīran tat praśansanti valakācmeṣu jantuṣu ||
ete vyājīkarā yogāḥ prītyapatyavalapradāḥ |
sevyāviśuddhāpacita viśuddhā paricita dehaiḥ kālādy apekṣayeti ||

|| cikitsāthaṃbhra || || ||

(From folio dscn3257 fol 279)
athātaḥ sarvvāvādhasaṃśamanīyaṃ rasāyanam vyākhyāsyāmaḥ ||
pūrvve vayasi madhye vā manuṣyasya rasāyanaṃ |
prayuñjīta bhiṣak prājñacḥ snigdhaśuddhatanoḥ sadā ||
aviśuddhaśarīrasya yukto rāsāyano vidhiḥ |
na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ ||
śarīrasyopaghātācya doṣajā mānasās tathā |
upadiṣṭopadeśena teṣāṃ vakṣyāmi vāraṇaṃ ||
śītodakam payaḥ kṣaudraṃ ghṛtamekaikaśo dviśaḥ |
triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ ||
tatra viḍaṅgataṇḍulam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathāvalaṃ śīLtatoyena upayuñjīta śītatoyaṃ cānupivet | aharahar mmāsan tad eva madhuyuktaṃ bhallātakakvāthena | drākṣākvāthena vā madhusaṃyuktaṃ | madhvāmalakarasābhyām vā |L guḍūcīkvāthena vā | evam ete pañcaprayogā bhavanti | jīrṇṇe mucdgayūṣeṇālavaṇena ghṛtaṃntam odanam aśnīyāditi ghṛtavantam odanam aśnīyāt | etaiḥ khalu durnnāmānaḥ kṣayaṃ yāntikrimayaścopaśāmyanti | grahaṇadhāraṇaśaktiś ca bhavati |c māsi māsi ca prayoge varṣaśataṃ varṣaśataṃ āyuṣo 'bhivṛddhirvbhavati ||
viḍaṅgataṇḍuladroṇaṃ piṣṭapavanapiṣṭavadusvedya vigatakaṣāyaṃ susvinnam avatāryac dṛśadi prapiṣṭamāyasyāṃ kumbhyāṃ madhūttarodakaṅ kṛtvā | bhasmarāśau prāvṛṣyabhyatarataś ca catu ro māsānnidadhyāt | varṣāvyavāye coddhṛtyopasaṃskṛtaśarīcraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥ prātaryathāvalam upayuñjīta | jīrṇṇe mudgayūṣeṇa ghṛtam odanam aśnīyāt | pāṃśuśayyāyāṃ śāyayīta | tasya māsādūrddhaṃ sarvvāṅgebhyaḥ krimayo niḥkrāmanti | tān anutailenābhyaktasya vidalenāpaharet | dvitīye pipīlikāLs tṛtīye yūkānān tathaivāpaharet | caturthe dantanakharomāṇyavasīryante | pañcame praśasta guṇalakṣaṇāni jāyante | amānuṣañcādityaprakāśam vapuradhigacchati | dūrācchravaṇa darśanāni cāsya bhavati | rajastamasī cāpohya sactvamadhitiṣṭhate | śrutanigādī | apūrvvotpādī puṣṭo vṛṣabhavalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti | tasyānutailamabhyaṅgārthe | kaṣāyacmājakarṇṇamutsādanārthe | sauśīraṃ kūpodakaṃ snānārthe | candanamanulepanārthe | bhallātataka vidhānavadupayogaḥ parihāraś ca |
kāśmarīṇānnicṣkulīkṛtānāmeṣa eva kalpaḥ | pāṃśuśayyābhojanavarjyaṃ | tatrāpi payasā śritena bhoktavyaṃ | āśiṣaś ca samānāḥ pūrvveṇa | śoṇitapittanimictteṣu vikāreṣveteṣām upayogaḥ |
yathoktamāgāram praviśya balāmūlārddhapalam palam vā payasyāloḍya pibet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuñjīta tato varṣaśatam vayastiṣṭhati | eṣa eva balātibalānāgabalāvidārīśaL tāvarīṇām upayogaḥ | viśeṣatas tu atibalām udakena | nāgabalācūrṇṇaṃ madhukṣīreṇa | śatāvarīmapyevaṃ | pūrvveṇāśiṣaś ca samānāḥ | ete hy auṣadhaprayogāḥ | balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitañccharddayatācm viricyamānānāñ copadiśyante ||
vārāhīmūlan tulācūrṇṇaṅ kṛtvā tato mātrām madhuyuktam payasāloḍya pibet | jīrṇṇe payaḥ sarppirodana ity āhācraḥ | prayogam imam upayevamāno varṣaśatam āyur avāpnoti || strīṣu cākṣayatā | etenaiva cūrṇṇaena payovacūrṇṇāśrita¦¦¦¦¦¦¦¦¦¦¦cśritaśītam abhimathyājyam utpādya | madhuyuktam upayuñjīta | jīrṇṇe payaḥ sarppirodana ity āhāraḥ ||
cakṣuḥ kāmaḥ prāṇakāmo vā jīvavījakasārāgnimanthamūlāni kvāthairmmāṣaprasthaṃ sādhayet | tasmin sidhyati citrakamūlānāmakṣaLmātraṃ kalkan dadyāt | āmalakarasacaturvbhāgan tataḥ susvinnam avatārya śītībhūtam madhusarppirbbhyāṃ saṃsṛjyopayuṃjīta | jīrṇṇe mudgayūṣeṇā lavaṇena ghṛtavantamodanam aśnīyāt | māsamātramevam anena prayogena cac kṣuḥ sauparṇṇam bhavati | alpabalābalāṃ strīṣu cākṣyyo varṣaśatāyurbbhavati || ||

¦¦¦¦cikitsā tha

(From folio dscn3259fol281.jpg_lower.jpg : 3)
athāto mecdhāyuḥ kāmīyaṃ rasāyanam vyākhyāsyāmaḥ ||
mehāyuḥ kāsaḥ svetāvalgujaphalātapaśuṣkāṇyādāya cūrṇṇāni kṛtvā guḍe || || na sāhālocḍya senhakumbhe nidadhyāt | tataḥ saptarātrād uddhṛtya hṛtadoṣasya yathāvalam piṇḍam prayacchet | anuditasūrye uṣṇodakañ cānupivet | bhallātakavidhācnavac cāgārapraveśaḥ | jīrṇṇauṣadhaś cāparāṇhve vihimābhir adbhiḥ | pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānām vā payasā śarkkarāmadhureṇaudanam aśnīyāt | evaṃ ṣaṇmāsān upayujya vigatapāpmā valāyetaḥ śrutanigādī bhavati | kuṣṭharogiṇām udariṇām vā kṛṣṇāLni gomūtreṇāloḍyārdhapalikaṃ piṇḍam uditasūrya pāyayet | cālavaṇenāmalakayūṣeṇa sarppiṣm antamodanam aśnīyāt | evam māsam upayujya smṛtimānarogo varṣaśatāyur bhavati | eṣa evopayogaḥ ścitrakamūlānāṃ rajanyā cś ca |
hṛtadoṣa evāgāram praviśya maṇḍūkaparṇṇīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathāvalam payasālo pivet | tilair vvā saha bhakṣayet | payo 'cnupānaṃ | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | vilvamātram vā piṇḍam payasālo pivet | evan daśarātram upayujya medhāvī varṣaśatāyur bhavati
hṛtacdoṣa evāgāram praviśya pratisaṃsṛṣṭabhaktau vrahmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathāvalam upayuñjīta | jīrṇṇauṣadhaś cāparāṇhe yavāgūmalacvaṇām pivet || kṣīrasātmyo vā payasā bhuñjīta || evaṃ saptarātram upayuṃjya vrahmavarccasvīmedhāvī bhavati | dvitīyaṃ saptarātram upayujya grantham īpsitam utpādayti naṣṭaś cāsya prādur bhavati | tṛtīyam uccāritaṃ śatam apy upadhārayati | evam ekaviṃśatirātram upayujya laLkṣmīrapakrāmati | śarīrāt mūrtimatī cainam vāgdevīm anupraviśati | sarvvāś cainaṃ śrutayo 'vatiṣṭhete | śrutidharaḥ pañcavarṣaśatāyur bhavati |
vrahmīsvarasaprasthadvaye ghṛtaprastham viḍaṅgataṇḍulānāṅ kuḍavam vacābhṛ vṛtayoḥ | dvādacśa dvādaśa ca harītakyāmalakavibhītakāni kalkapiṣṭānyavāpyaikadhyaṃ sādhayitvā svanuguptan nidadhyāt | tataḥ pūrvvavad yathāvalam upayuñjīta | jīrṇṇapūrvvavacd āhāraḥ parihāraś ca | etenordhvam adhaś ca krimayogacchanti | alakṣmīra apakrāmati | puṣkaravarṇṇaḥ śrutanigādī trivarṣaśatāyur bhavati | etad eva viṣackuṣṭhaviṣamajvaram apasmāronmādabhūtagraheṣu saṃśodhanam upadiśanti |
hṛtadoṣa evāgāram praniśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutacn kṛtvā payasālopivet | jīrṇṇe payaḥ sarppirodana ity āhāraḥ | evaṃ dvādaśarātram upayuṃjīta | tato 'sya śrotraṃ vidhiyate | dvirabhyāsāt smṛtimān bhavati | trirabhyasya śrutam ādhatte | caturdvādaśarātram abhyasya tatas tārkṣyan darśanam utpadyate | śatāyuś ca bhavaLti | dve pale itasyā vacāyāḥ kvāthyam pivet payasā pūrvvaśāśiṣaś ca samānāḥ |
vacāśatapākam vā sarppir droṇam upayñjya pañcavarṣaśatāyur bhavati | galagaṇḍāpacīślīpadasvararabhedāṃś cāpahanti || bhavanti ||
pāpmānam upahantyetāḥ śricyaṃ dadyut tathaauṣadhīḥ |
kuryun nāgavalam vāpi manuṣyam amaropamaṃ ||
satatādhyayanam vādaḥ paratantrāvalokanaṃ |
tad vidyācāryasevā ca vuddhimedhākarāḥ c gaṇaḥ |
āyuṣyaṃ bhojanañ jīrṇṇe vegānāñ ca vidhāraṇaṃ |
vrahmacaryam ahiṃsā ca sāhasānāñ ca varjjanam iti || ||
sā tha || ||
(From folio dscn3261 fol 283)
athāctaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanam vyākhyāsyāmaḥ ||
vrahmā yadajṛt pūrvvamamṛtaṃ somasaṃjñitaṃ |
jarāmṛtyuvināśāya vidhānan tasya vakṣyatec||
eka eva khalu bhagavān somaḥ sthānānām ākṛtir vviśeṣaiś caturvviṃṅśatidhā bhidyate ||
tadyathā || aṃśumān mūñjavām̐ś caiva candramārajataprabhaḥ |
pratānavām̐s tālavṛntaḥ karavīrāṅśusannibhāḥ ||
svayamprabho mahāsomo yaś cāpi garuḍāhṛtaḥ |
gāyatryas traiLṣṭubhaḥ pāṃktyo jāgrataḥ sātkaras tathā ||
agniṣṭomo revataś ca yaś coktha iti saṃjñitaḥ |
gāyatryā tripadā yukto yaś coḍupatir ucyate ||
ete somāḥ samākhyātā vedoktair nnāmabhiḥ śubhaiḥ |
sarvveṣām eva caiteṣāmeko vidhir upāsacne ||
sarvve tulyaguṇāś caiva vidhānaṃ sampravakṣyate ||
atho nyatama somam upayuyuṃkṣuḥ sarvvopakaraṇaparicārakopetaḥ | praśaste deśe trivṛtamagāraṅkācrayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśaste tithikaraṇamuhūrttaṅaaśumantam ādāyādhvarakalpenābhiṣṭutya yathoktāgāraskṛtamaṅgalaḥ | somacandraṃkandaṃsucvarṇṇasūcyā vidārya payo gṛhṇīyāt | sauvarṇṇe rājate pātreñjalimātraṃ tato sakṛdevopa yuṇjīto nāsvādayamānas ta upaspṛśya śeṣam apsv astv avasādya yam aniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantaraḥ | suhṛdbhir anvāsyamāno viharet |
rasāyanam pītavām̐s tu nirvvāte niyatātmanā
śucirāsītastiṣṭheccaṃkrampānna kathañcana samviśet |
sāyaṃ vā bhuktavānupaśrutaśāntiḥLkuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir anvāsyamānaḥ śayīta | tṛṣito vā śītodakaṃ mātrām pivet | tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīt | tasya jīrṇṇe some ccharddirutpadyatec | tataḥ śoṇitāktaṅ krimivyāmiśrañ chardditavataḥ | sāyaṃ sritaśītaṃ kṣīram vitaret tatas tṛtīye 'hani krimivyāmiśram atisāryate | sa tenāticsṛṣṭapratigrahabhuktaprabhṛbhir viśaiṣaiḥ pratimuktaḥ śuddhatanurvbhavati | tataḥ sāyaṃ snātasya pūrvvavadeva kṣīram vitaret | kṣaumavastrāstṛtāyācñcainaṃ śayyāyāṃ śāyayīta | tataś caturthe 'hani tasya śvayathurupajāyate | tataḥ sarvvāṅgebhyaḥ krimayo niḥkrāmanti | tadahaś ca pāṃśu śayyāyāṃ pāṃcśubhir avakīryamāṇaḥ śayīta | tataḥ sāyampūvvavadeva kṣīram vitared evaṃ pañcamaṣaṣṭhayor ddivasayor vvarteta | kevalannūbhayataḥ kālamasmai kṣīram vitaret tataḥ | saptamehani nirmmāṃsatvagastibhūtaḥ | somapratigrahād evocchasiti | tadahaḥ kṣīLhakṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet | tato 'ṣṭamehani prātareva kṣīraṣiktaścandanaparidigdhagātraḥ payaḥ pītvā pāṃśuśayyāmutsṛjya kṣaumāstṛtāyāṃ śayīta | tasya māṃsācnyāpyāyyante tvak cāvadalati | dantanakharomāṇi cāsyaśīryante | tasya navama divaL sāt prabhṛtyanutailamabhyaṅgaḥ | somavalkakaṣāyaḥ paricṣekaḥ | tato 'sya daśamehanyetad eva vitaret tatosya tvaksthiratām upaiti | eva mekāda śadvādaśayor vvartteta | tatastrayodaśāt prabhṛtinaiva somacvalkakaṣāyo dātavyaḥ | evamāṣoḍaśādvartteta | tatas saptadaśāṣṭādaśayor ddaśayor ddantājā yeta śikhariṇaḥ snigdhāvajravaidūryasphaṭikasannikācśāḥ sthirāḥ samāḥ sahiṣṇavaḥ | tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūmu paseveta | yāvadāpañcaviṃśatiriti | tato 'smai dadyācchālyodanaṃ mṛdumubhayataḥ kālaṃ | tatosya nakhā jāyante vidrumendragopakataruṇāditya prakāśāḥ snigdhāḥ sthirāḥ | lakṣaṇasampannāḥ keśāś ca śūkṣmā jāyante | tvak ca nīlotpalātasīpuṣpavaidūryaprakāśāḥ | urddhvañca māsāt keśān vāpayeta | vāpayitvā cośīracandanatilackalkaiḥ śiraḥ pradideta | payasā ca snehayīta | tatosyānantaraṃ saptarātrāt keśā jāyante | añjanavaidūryabhramaranibhāḥ kuñcitāgrāḥ | snigdhāśiracsopabhogānāmāharttāraiḥ | tatas trirātrāttatra śirā prathamaparisarānniṣkramya muhūrttaṃ sthitvā punarevāntaḥ praviśet | tato 'sya valātailamabhyaṅgo 'vacārya yacvapiṣṭamudvarttanārthe | sukhoṣṇampayaś ca pariṣekārthe | kaṣāyam ājakarṇṇam utsādanārthe | āmalakamiśrāś cāsya yūṣavikalpāḥ | kṣīramadhusicddhañ ca kṛṣṇatilam̐taila mabhihārāṇārthe | evaṃ daśarātraṃ dvitīye parisarevartteta | tatastṛtīye parisare sthirīkurvvann ātmānamany addeśarātramāsīta | kiñcid dātātapapavanam āseveta | punaś cāntaḥ praviśet | na cātmānam ādarśeLsyuvā nirīkṣeta | rūpaśālitvāt tato 'nyad addaśarātraṃ krodhādīn pariharet | eṣa sarvveṣām upayogaḥ | viśeṣatas tu vallīpratānakṣupādayaḥ somā bhakṣayitavyāḥ | bhavanti teṣām arthacaturthāmuṣṭayaḥ |
aṃśumantaṃ sauvarṇṇapātre 'bhiṣuyācyāccandramasaṃ rājate | tāv upayojyāṣṭaguṇam aiśvaryam avāpyaiś ānandevam paśyati | śeṣās tu tāmraL maye mṛnmaye vā śūdravarjyañ ca | bhabhir vvarṇṇaiḥ soma upayoktavyacḥ | tataś caturthe māsi paurṇṇamāsyāṃ vrāhmaṇānarccayitvā kṛtamaṅgalā niḥkramya yatheṣṭam vrajediti ||
auṣadhīnām patiṃ somamam upayujyaivamakṣata |
daśavarṣasachasrāṇi navān dhārayate tanuṃ ||
nāgnirn na tejaṃ na viṣaṃ na śastran nāśastram eva ca |
tasyālam āyuḥkṣapaṇe samarthāni bhavanti hi ||
bhadrāṇāṃ ṣaṣṭivarṣāṇām pracsūtānām anekadhā |
kuñjarāṇāṃ sahasrasya valaṃ samadhigacchati ||
kṣīrodaṃ śakrasadanamuttarāś ca kurūnapi |
yatrecchati sa gantuṃ vai tatrāsyāpratighāsati ||
kandarppa iva rūpeṇa kāntyā candra ivāparaḥ |L
prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ ||
sāṅgopāṅgāś ca nikhilāṃ vedān vindati tatvataḥ |
caraty amoghasaṃkalpo devavac cākhilañ jagat ||
sarveṣām eva somānām patrāṇi daśacpañca ca |
tāni śukle ca kṛṣṇe ca jāyante ca patanti ca ||
ekaikaṃ jāyate patraṃ somasyāharahastathā |
śuklasyāpūrṇṇamāsyāṃ tu bhavet pañcadaśacchadaḥ ||
divacse divase patramekaikaṃ śīryate punaḥ |
kṛṣṇe kṛṣṇadvayañcāpi latā bhavati kevalā |
aṃśumānājyagandhas tu kandavānrajataprabhaḥ |
kadalyākārakandastuc muñjavānlaśunacchadaḥ ||
candramā rajatābhāso jale carati sarvvadā |
garuḍāhṛtanāmā ca śyenākhyau cāpi pāṇḍurau ||
sarppanirmmokasadṛśau tau vṛkṣācgrāvalamvinau |
athānye maṇḍalaiś citraiś citritā iva bhānti te |
kṣīrakandalatāvanto mantrairnnānāvidhairvvṛtā |
himavaty arvvude sahye mahendre malaye tathā ||
pāriyātre ca vindhye ca devasūtre hṛde tathā |
uttareṇa vitastāyāḥ prabhavatyamahīdharāḥ ||
pañcapatreLteṣāmato madhye sindhurnnāma mahāhradaḥ |
haṭhavatplavate tatra candramāḥ somasattamaḥ ||
tasyoddeśeṣu cāpy asti muñjavān aṃśumān api ||
kaśmīre ca saro yantu nāmnā kṣudrakamānasaṃ |
gāyatryas traiṣṭubhaś cāpi jāgrataḥ sactkaras tathā |
tatra santyapare cāpi somāḥ somasamaprabhāḥ ||
na tām paśyantyadharmmiṣṭhāḥ kṛtaghnāś cāpi ye narāḥ ||
bheṣajadveṣiṇaś cāpi vrāhmaṇadveṣiṇacs tathā ||

||cikitsā thaü

(From folio dscn3264 fol 286)
athāto nivṛttasantāpīyaṃ rasāyanam vyākhyāsyāmaḥ ||
yathā nivṛttasantāpā modante divi devatāḥ |
tacthauṣadhyastvimāḥ prāpya modante bhuvi mānavāḥ ||
atha khalu saptavidhāḥ puruṣāḥ rasāyanan nopayuñjīran || tad yathā || anātmavānalaso daridraḥ pramādī vyacsanīpāpiṣṭho bheṣajāpamānī ceti || saptabhiḥ kāraṇairnna sampadyante || tad yathā || ajñānādanāraṃbhādasthiracittatvād dāridryādanāyatanādāyāsādauṣadhālābhācceti ||
athauṣadhīn vakṣyāmaḥ || tatrājagarī svetakāpotī gonasī kṛṣṇakapotī vārāhī cchatrāticchatrā kanyā kaL reṇu ajā takraka ādityaparṇṇinī vrahmasuvarccalā mahāsrāvaṇī golāmī mahāvegavatī cetyaṣṭādaśa somavīryā mahauṣadhayo vyākhyāḥ | tatra tāsāṃ somavat kriyāsīstutayaḥ śāstre 'bhihitāḥ | tāsāmagāre 'bhihitānāṃc yāḥ kṣīravatyas tāsāṃ kṣīrakuḍavaṃ sakṛdevopayuñjīta | yāstvakṣīrāmūlavatyastāsām pradeśinī pramāṇī triṇi kāṇḍāni pramāṇam upayoge | svetakāpotīc samūlavṛttābhakṣayitavyā | gonasyājagarīkṛṣṇakāpotīnāṃ sanakhammuṣṭiṅ kāṇḍasaḥ kalpayitvā kṣīreṇa visrāvya pratisāritamabhighāritamabhihuctañ ca sakṛdevopayuñjīta | tatastāsāṃ yānyāpayasā sakṛdeva vrahmasuvarccalā saptarātram upayoktavyā | bhakṣakalpena | śeṣāṇām pañca pañcapalāni kṣīrācḍhaka kathitāni prasthevasiṣe parisrāvya sakṛdevopayuñjīta | somena cāravihārā vyākhyātā || kevalan tu navanītamabhyaṅgārthe śeṣaṃ somavadānirggamāditi ||
bha || yuvānaṃ siṃhavikrāntaṃ sakṛcchrubhanigāditaṃ |
kuryuretāḥ krameṇaiva dvisahasrāyuṣaṃLnaraṃ ||
aṅgadī kuṇḍalī maulī divyasrakcandanāmvaraḥ |
caratyamoghasaṃkalpo nabhasyamvudanirggame ||
vrajanti pakṣiṇo yena ¦¦¦ jalalamvāś ca toyadāḥ |
gatistvauṣadhasiddhasya somasiddhigatiḥ parāḥ ||
atha vakṣyāmi vijñācnamoṣadhīnām pṛthak pṛthak |
maṇḍalaiḥ kapilaiścitrā sarppābhā pañcaparṇṇinī ||
pañcārannipramāṇā ca vijñeyājagarīrvvudhaiḥ |
niḥpatrāḥ kanakābhāsā mūclinyaṅguṣṭhasammitā ||
sarppākārā lohitākṣī svetakāpotirucyate |
dviparṇṇinī mūlabhavāmaruṇāṅ kṛṣṇamaṇḍalā ||
dvirannipramāṇāñjānīyāṅ gonasīṅ gocnasākṛtiṃ ||
sakṣīrāṃ romasām mṛdvīṃ rasecekṣurasopamāṃ |
evaṃ rūparasaṃ cāpi kṛṣṇakāpotimādiśet ||
kṛṣṇasarppasyarūpeṇa vārāhī kandasambhavā |
ekapatryā mahāvīryā bhinnāñjanasamaprabhā ||
chatrāticchattrike vidyādrakṣoghnā kandasambhavā |
jarāmṛtyunivāLriṇyau svetakāpotisaṃsthite ||
kāntair dvādaśabhiḥ pattrair mmayūravarahopamaiḥ |
kandajā kāñcanakṣīrī kanyā nāma mahauṣadhīḥ |
kareṇuḥ suvahukṣīrā kandena gajarūpiṇāṃ ||
hastikarṇṇapalāsaḥ syāt tūlyapatrādviparṇṇinī |
ajānacnābhakandā tu sakṣīrākṣuparūpiṇī ||
ajā mahauṣadhī jñeyā śaṅkhakundendu pāṇḍurā |
svetā vicitrā kusumā kākādani samacchadāḥ ||
takrakāmauṣadhīm vidyājjacrāmṛtyuvināśanīṃ |
mūlinīṃ pañcabhiḥ pattraiḥ suraktāṃśukakomalaiḥ ||
ādityaparṇṇinī jñeyā sadād ity ānuvarttinī |
kanakābhā jalānteṣu sarvvataḥ parisarppatic |
sakṣīrā padminīprakhyā devīvrahmasuvarccalā ||
ratnipramāṇākṣupavat pattrair dvyaṅgulasammitaiḥ |
puṣpair nnīlotpalākāraiḥ phalaiś cāñjanasaprabhaiḥ ||
srāvaṇī mahatīc jñeyā kanakābhā payasvinī |
srāvaṇīpāṇḍurā tu syāt mahāsrāvaṇīlakṣaṇā ||
golomī cājalomī ca romaśe kandasambhave |
haṃsapādī ca vicchinnaiḥ pattrair mmūlasamudbhavaiḥ ||
athavā śaṃkhapuṣpāyāḥ samānā sarvvarūpataḥ |
vegena ¦¦¦¦¦¦ mahatāviṣṭā sarppaniLrmmokasannibhāḥ ||
eṣā vegavatī nāma jāyate hy amvudakṣaye |
saptādau sarpparūpiṇyo yastvauṣadhyaḥ prakīrttitāḥ ||
tāsāmuddharaṇaṃ kāryam mantreṇānena sarvvadā ||
mahendrarāmakṛṣṇānāṃ vrāhmaṇānāṃ gavām api |
tapasā tejasā caiva praśāmyacdhvaṃ śitāya vai ||
anena mantreṇa sarva bheṣajāni parijapediti ||
aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakarttṛbhiḥ |
na śakyamāsādayituṃ somāḥ somasamāstathāc ||
pītāvaśeṣamamṛtan devair vrahmapurogamaiḥ |
nihitaṃ somavīryāsu some cāpyauṣadhīpatau ||
devasūtre hradavare tathā sindhu mahānade |
dṛśyate ca jalānteṣuc devī vrahmasuvarccalā ||
ādityaparṇṇinī caiva tathaiva himasaṃkṣaye |
dṛśyate 'jagarī nityaṃ gonasī cāmvudāgame ||
kaśmīre tu sadā yantra mānasannāmavicśrutaṃ |
kareṇus tatra kanyā ca chattrāticchatrike tathā ||
golomī cājalomī ca mahatī śrāvaṇī tathā |
hemante kṛṣṇasarppābhā vasante cātra dṛśyate ||
nadīṃ kauśikīm uttīrya saṃjayam̐nyāvaijayantyās tu pūrvvataḥ |
kṣitipradeśo valmīkair āvṛto yojanatrayaṃ ||
vidheyā tatra kāpotīLsveta valmīkamūrddhasu |
malaye nalasetau ca vegavaty auṣadhī dhruvā ||
kārttikyāṃ paurṇṇamāsyāṃ tu dṛśyate nātra saṃśayaḥ |
somavaccātra vartteta vidhinā nirggamāditi ||
sarvvā vidheyāstvauṣadhyaḥ somaś cāpyarvvude girau |
sa śṛṅgair ddecvacaritair amvudānīkabhedibhiḥ ||
vyāptastīthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ |
guhābhirvbhīmarūpābhiḥ siṃhonnāditanādibhiḥ ||
gajāloḍitatocyābhir āpagābhiḥ samantataḥ |
vividhair ddhātubhiś citraiḥ sarvvatraivopaśobhitaḥ ||
nadīṣu śaileṣu sarassu cāpi puṇyeṣv araṇyeṣu tathāśrameṣu |
sarvvatra sacrvvāḥ parimārggitavyāḥ sarvvatra bhūmir hi vasūn nidhattā iti ||
śūkam mukhaṃ śophamanāgatañ ca miśran tathā kṣīṇavalendriyañ ca |
āvādhasarvva pratiṣedhamedhā svacbhāvasantāpanivṛttakañ ca ||

cikitsiteṣu tṛtīyodaśa || ||cikitsāla || ||

(From folio dscn3267 fol 289)
athātaḥ snehopayogacikitsitaṃ vyākhyāsyāmaḥ ||
dviyoniścaturvvikalpo 'bhihitaḥ snehaguṇāś ca || tatra jaṅgamebhyo gavyaṃ snehaṃ pradhānatamaṃ | sthāvarebhyas tilasneha iLti || o ||
ata ūrdhvaṃ yathā prayojanato yathā pradhānataś ca | sthāvarasnehaṃ vakṣyāmaḥ || tatra tilvakair araṇḍakuśāmradantīpalāśaśaṃkhinīviṣāṇikāgavākṣīkaṃpillyakaśampākanīlinīsnehā viracayanti | jīmūtakakuṭajakṛtavedhanekṣvākucmadanasnehā vāmayanti | viḍaṅgasthūlamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatī snehāḥ śiro virecayanti | karañjapūtīkalavaṇamātulucṅgeṅgudīkirātatiktakasnehāḥ | duṣṭavraṇeṣūpayojyāḥ | turavakakapitthaka bhallātakapaṭolasnehā mahāvyādhiṣu | trapuṣervvārukerkkārutumvurukūṣmāṇḍasnehācmūtrasaṅgeṣu | kapotavaṅkaharītakīsnehāḥ śarkkarāśmariṣu | kusumbhasarṣapātasīpicumarddātimuktakakāṇḍīrasnehāḥ prameheṣu | nālikerapanasapiyālacbilvamadhūkaśleṣmāntakasnehāḥ pittasaṃsṛṣṭe vāyau | vibhītakapiṇḍītakabhallātakasnehāḥ pittasaṃsṛṣṭe vāyau | vibhītakapiṇḍītakabhallātakasnehāḥ kṛṣṇīkaraṇeṣu | sravaṇakaṃgukā snehāḥ pāṇḍūkaraṇeṣu | saralāpītadāruśiṃsapāsanaśānasārasnehāḥ | darddrūkiṭibheṣu | sarvva eva snehā vātam upahanti | tailaguṇāḥ samāsenaL vyākhyātāḥ ||
ata ūrdhvaṅ kaṣāyapākakramam upadekṣyāmaḥ | tatra kecidāhus tvakpatrapuṣpaphalādīnāṃ bhāgas tat caturgguṇam udakaṃ caturthāṃśāvaśeṣitaṃ kvāthyāvatārayet ityeṣa kaṣāyakalpaḥ || tat tu na samyak kasmād āgamasiddhatvāt
palakuḍavācḍīnām ityetat ca upadekṣyāmaḥ | tatra dvādaśadhānyamāṣā madhyamā suvarṇṇamāṣakas te ṣoḍaśasuvarṇṇaḥ | ataś ca ūrdhvañcaturgguṇam abhivarddhayataḥ | palakuḍavaprasthāḍhakadrocṇā abhiniṣpadyante | tulā punaḥ palaśatan tābhir vviṃśatirbbhāraḥ | śuṣkāṇām ādrāṇām dravāṇāñ ca dviguṇam iti |
snehakuḍave sādhye kvāthyadravyaprastho vidheyas tat catucrguṇam udakaṃ caturthāṃśāvaśeṣitaṃ kvāthyāvatārayet ityeṣa kaṣāyakalpaḥ | snehakuḍave sādhye bheṣajapalaṅkalkapiṣṭañcaturgguṇañ ca kaṣāyam āvāpya vipacect ityeṣa snehapākakalpa iti ||
bhava ||snehabheṣajatoyānām mānayantraṃ tu neritaṃ |
tatrāyaṃ viyaṃ vidhirāstheyo nirddiṣṭe tadvat eva tu ||
anukte dravakārye tu sarvvatra salilaṃ smṛtaṃ |
kalkakvāthyāvanirddeśe gaṇāt tasmāt samāvayet ||
ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ ||Lsa tu pākas trividho mṛduś cikkanaḥ kharacikkana iti || snehauṣadhavivekamātraṃ yatra bheṣajaṃ sa mṛduḥ | madhūcchiṣṭamiva lepayati yatrabheṣajaṃ sa cikkanaḥ | phenātimātra tailasya śeṣaṃ ghṛtavadāc diśet | kṛṣṇamavasannamīṣadviṣadaṃ cikkanañ ca yatra sa kharacikkaṇa iti | ataūrdhvam pradagdhasnehe bhavati | tam punas sādhayet | tatra yānābhya vahāracyor mmṛduḥ || nasyāñjanīyaścikkaṇaḥ | vastisnehāḥ kharacikkaṇa iti ||
śabdavyūparame prāpte phenasyopadame tathā |
gandhavarṇṇarasānāñ ca sampattau siddhacmādiśet ||
|| ataḥ snehapānakramam upadekṣyāmaḥ || atha laghukoṣṭhāyāturāya kṛtamaṃgalāyodayagiriśikarasamprasthite prataptakanakapītaclohite savitari yathāvalaṃ tailasya ghṛtasya vā mātram prayacchet ||
kevalam paittike sarppir vvātike lavaṇānvitaṃ |
deyam bahukaphe tailaṃ savyoṣakṣārasaṃyutaṃ ||
snehaḥ sātmyaḥ kleśasaho dṛḍhaḥ kāle ca śītale |
acchamevapivet sneham acchapānaṃ hi śobhanaṃ ||L
śīte kāle divā sneham uṣṇakāle piven niśi |
vātapittādhike rātrau vātaśleṣmādhike divā ||
vātapittādhikasyoṣṇe mūrcchotsāda tṛṣāvahaḥ |
śeta vātakaphārttasya gauravāru ca śūlakṛt |
snehapītas tu tṛṣṇāyāṃ picveduṣṇodakan naraṃ ||
evañcānupaśāmyantī snehamuṣṇāmvunoddharet |
yā mātrā parijīryeta caturvbhāgagate na hi ||
sā mātrā dīpayatyagnim alpadoṣe ca pūjitā |c
yā mātrā parijīryeta tatrārddhadivase gate ||
sā vṛṣṇāvṛṃhanīyā ca madhyadoṣe ca pūjitā |
yā mātrā parijīryeta caturvbhāgāvaśeṣite ||
snehanīyāc ca sā mātrā vahudoṣe ca śasyate |
yā snehamātrā jīryeta jantoḥ pariṇatehani ||
glānimūrcchāmadā hitvā sā mātrā snehanī matā |
ahorātrādasaṃtuṣṭāc yā mātrā parijīryati ||
sā tu kuṣṭhaviṣonmāda grahāpasmāranāśanī |
yathāgnim pratimām mātrāṃ yāpayeta vicakṣaṇaḥ ||
pīto hy ativahusneho janayet prāṇasaṃśayaḥ |
mithyācārādvahutvād vā yasya sneho na jīryati ||
viṣṭa¦bhya vāpi jīryeta vāLriṇoṣṇena vāmayet |
tataḥ snehaṃ punar ddadyāllaghukoṣṭhāya dehine ||
jīrṇṇejīrṇṇaviśaṅkāyāṃ piveduṣṇodakan naraḥ |
tenodgāro bhavec chuddho ruciś cānnam bhavet prati ||
pariṣicyādbhir uṣṇābhir jīrṇṇe sneho tatonaraṃ |
yavāgūm pāyacyeduṣṇāṃ suklinnām alpataṇḍulāṃ ||
deyau yūṣarau syātām akṛtau saindhavānvitau |
kṛtau cāpyalpasarppiṣkau vilepītā vidhīyate ||
pived dvyahaṃ tryaham vāpic pañcāhaṃ ṣaḍahāni vā |
saptarātrāt paraṃ snehaḥ sām̐tmībhāvāya kalpate ||
snehadviṣaḥ kṛṣām vṛddhāṃsukumārān śiśūn api |
kṛtṛṣṇālūm̐ñcoṣṇakāle ca saha bhacktena pāyayet ||
pippalyo lavaṇaṃ snehāś catvāro dadhimas tu ca |
pītamekadhyametat tu sadyaḥ snehanam ucyate ||
bhṛṣṭamāṃsarasasnigdhā yavāgū sūpakalpitā |c
sakṣaudrāḥ pīyamānā tu sadyaḥ snehanam ucyate ||
śarkkarāghṛtasaṃsṛṣṭe duhyād gāṅkalaśetha tat |
pāyayed ṛkṣam etaddhi sadyaḥ snehanam ucyate ||
yavakolakulatthānāṃ kvātho māgadhikā yutāḥ |
payo dadhi surā ceti ghṛtamapyaṣṭamam bhavet ||
siddhametad ghṛtaṃ pīLtaṃ sadyaḥ snehanam ucyate |
nṛpānān tat samānānān deyam etad ghṛtottamaṃ |
valahīneṣu vṛddheṣu mṛdvagnistrīmahātmani |
alpadoṣeṣu yojyāś ca ye yogāḥ samyagīritāḥ ||
vivarjjayet snehapānam ajīrṇṇī taruṇajvarī |
durvvalāc rocakī sthūlo mūrcchārtto madapīḍitaḥ ||
charddyābhibhūtas tṛṣitaḥ śrāntaḥ pānaklamānvitaḥ |
vastidatto virekāś ca vānyo yaś cāpi mānavāḥ ||
akālec durddine caiva na sneham pāyayed bhiṣak |
akāle ca prasūtā strī snehapānam vivarjayet |
snehapānād bhavanty eṣāṃ nṝṇāṃ nānāvidhā gadāḥ |
gadā vā kṛcchractāṃ yānti na sidhyantyatra vā yataḥ ||
rūkṣam purīṣaṃ grathitaṃ bhuktaṅkṛcchreṇa pacyate |
durvvarṇṇo durvvalaś caiva rūkṣo bhavati mānavaḥ ||
glāniḥ sadanam aṅgānācmadhastāt snehadarśanaṃ |
samyak snigdhasya liṅgāni snehodvegas tathaiva ca ||
bhaktadveṣo mukhāsrāvo gudadāha pravāhikāḥ |
purīṣātipravṛttiś ca tadatisnigdhalakṣaṇaṃ |
rūkṣasya snehanaṃ snehairatisnigdhasya rūkṣaṇaṃ |
śyāmākakoradūṣānnatakraLpiṇyākaśaktubhiḥ ||
dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturvvalavarṇṇayuktaḥ |
dṛḍhendriyo mandarujaḥ śatāyuḥ snehopasevī puruṣo bhaved hi ||
sneho hito durvvalavahnidehe sandhukṣaṇe vyādhinipīḍitasya |
valānvicnvito bhojanadoṣajātaiḥ pramardditun tau sahasā na śakyau

iti || || cikitsā ekaviṃśat ||||

(From folio dscn3271 fol 292)
athātaḥ svedāvacāraṇīyam vyāckhyāsyāmaḥ ||
tatra caturvvidhāḥ svedā bhavanti || tad yathā || tāpasvedo, bāṣpasvedaḥ | upanāhasvedo dravasvedaś ceti || tatra svedavikalpāvarodhaḥ |c
tatra tāpasvedo nāma pālikāṃ sakandaphalavālikāvastraiḥ prayujyate | śayānasya bāṣpatāpoṅgāraiḥ |
bāṣpasvedas tu kapālapāṣāṇeṣṭakalohacpiṇḍān agnivarṇṇān adbhir āsicyate rādravastrapariveṣṭitaiḥ | svedayed aṅgapradeśān | evam māṃsarasapayodadhisnehadhānyāmlavātaharapattrabhaṅgakvāpūrṇṇam vā kumbhīm abhiprataptām prāvṛtyoṣmāṇaṅ gṛhṇīyāt | pārśvacchidreṇa vā kumbhena tasyāḥ kumbhyāmukhena mukham abhiLsandhāya tasmiñchidre hastiśuṇḍākāraṃ nāḍīm praṇidhāya śayānaṃ svedayet
sukhopaviṣṭaṃ svabhyaktaṃ prāvṛtam vā || bha ||
hastiśuṇḍikayā nāḍyā svedayed vātaroginaṃ |
sukhaṃsarvvānugā hyeṣā na ca saṃṅkleśayen naraṃ ||
vyāmārddhamātratrivackrahastihastasamākṛtiḥ |
svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā ||
puruṣāyāmamātrām vā bhūmim utkīrya khādiraiḥ ||
kāṣṭair avadāhyacbhyukṣya vātahara
patrabhaṅgairavacchādya śayānaṃ svedayet
śilātalamavadāhyāpohya bhasmañ ca pūrvvavat |
kuṭīm vā caturdvārāṅ kṛtvā tasyām upaviṣṭasyācntaś caturdvārān anuparidhāya svedayet |
kāśadhānyāni vā samyagusvedyāstīrya kiliñjenyasmin vā tatpratirūpake śayānaṃ svedayed evaṃ pāṃśucgośakṛttuṣavuṣapalālosmabhiḥ svedayed iti ||
upanāhasvedas tu vātaharadravyakalkairamlapiṣṭair llavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiś ca pradihya svedayed evaṃ kākolyādirelāsu rasādim āhṛtya tilātasīsarṣapakalkair vvā kṛsaraveśavārapāyasoLtkārikābhir vvā etābhir eva vāyo dūlikām vadhvā svedayet ||
dravasvedas tu vātaharadravyakvāthapūrṇṇakoṣṭakaṭāhe droṇyām vāvagāhya svedayet | evaṃ payomāṃsarasayūṣatailaghṛtadhānyāmlamūtreṣvetair eva sukhoṣṇaiḥc pariṣiñcediti |
tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau | upanāhasvedo vātaghnaḥ | anyatarasmin pittasaṃsṛṣṭe dravasveda iti |
caturvvicdho yobhihito dvidhā svedaḥ prayujyate ||
sarvvasmin eva dehe tu dehasyāvayave tathā |
yeṣān nasyam vidhātavyam bastiś cāpihi dehināṃ ||
śocdhanīyāś ca ye kecit pūrvvasvedās tu te matā |
paś cāt svedāhṛte śalye mūḍhagarvbhānupadravā ||
samyak prajātā kāle ca paś cāt svedyaiva jānactāṃ |
pūrvvā svedyāś ca paś cāc ca bhagandaryarśasas tathā ||
aśmaryāñcāturo jaṃtu śeṣāñcāstre pravakṣyate ||
nānabhyakte nāpi cāsnigdhadehe yojyaḥ svedyaḥda svedavidbhiḥ kathañcit |
dṛṣṭaṃ loke kāṣṭham asnigdhamāśu yāyāt bhaṅgaṃ svedayogair ggṛhītaṃ |
Lsvedaklinnā dhātusaṃsthā tu doṣāḥ svasthānasthā ye ca mārggeṣu līnāḥ |
samyak svedair yojitais te dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yātyaśeṣāḥ ||
agner ddīpim mārddavaṃtvak prasādam bhaktaśraddhāṃ srotasān nirmmalatvaṃ |
kuryāt svedacstandrinidre ca hanyāt | sandhīkatvāṃśceṣṭayed āśuyuktaḥ ||
svedāsrāvo vyādhihānirllaghutvaṃ śītārthitvam mārddavañcāturasya |
samyaksvinne lakṣaṇam prāhuretancmithyāsvinne viparītantad eva ||
sphoṭotpattiḥ pittaraktaprakopo madāmūrcchābhramadāho klamaś ca |
atisvinne sandhipīḍā ca tṛṭcatṛṣṇā śītā kriyās tatra kuryācdvidhijñaḥ ||
pāṇḍumehī raktamehī tṛṣārttaḥ kṣukṣatakṣīṇo durvvalo jīrṇṇabhoktāḥ |
dakodarīgarvbhiṇīpānapañca naitesvedyā yaścamartyo 'tisārī ||
svedā teṣāṃc yānti dehāvināśaṃ masādhyatvaṃ yānti caiṣām vikārāḥ |
svedaiḥ sādyo durvvalojīrṇṇabhaktā yadi syātāṃ svedanīyau tatastau ||
sarvva svedān nivāte tu jīrṇṇān jīrṇṇe na vācāvacārayet |
snehābhyaktaśarīrasya śītairācchādya cakṣuṣī ||
atisvinnamathāsvābhya śītāmvutrāsanaṃ hitaṃ |
snānam uṣṇāmbunā caiva vivātaṃ cālayan nayet ||
bhojayec cānabhiṣyandi sarvvam vācāramādiśediti ||

|| cikitsāladvi||

(From folio dscn3273 fol 294)
athāto vamanavirecanasādhyopakramacikitsitam vyākhyāsyāmaḥ ||
docṣāḥ kṣīṇā bṛṃhayitavyāḥ | calitāḥ praśamayitavyāḥ | pravṛddhānirharttavyāḥ | svasthānasthānarakṣyāiti siddhāntaḥ |
prādhānyena vamanavirecane nirharaṇe varttate | tasmāt tayor vvidhānam ucyamānam upadhārayasva ||
tad yathāturaṃ snigdhasvinnamanabhiṣyandibhir āhārairanavabaddhadoṣamālocya svosto vamanam pāyayitāsmīticsambhojayet | sambhojyas tu tīkṣṇāgnir balavān bahudoṣo mahāvyādhiparigṛhīto vamanasātmyaś ca ||
peśalair vvividhairannair doṣamutkliśya dehinaḥ |
snigdhasvicnnāya vamanan dattaṃ samyak pravarttate ||
athāparedyuḥ pūrvvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇṇasnehenānyatamasya mātrām pāyayitvā vāmayet | asātmyabībhatsadurddarśanadurggandhāni vāmanīyāni vidadhyāt ato viparītāni virecanāni | tatra sukuLmārāṃ kṛśāṃ bālaṃ vṛddhāṃ bhīrum vā vamanasādhyavikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭham pāyayitvā vāmayet | pītauṣadhañ ca pāṇibhir agnitaptair upaspṛśyamānaṃ muhūrttamupekṣeta | tatra pravṛttaṃ hṛllāsaṃc jñātvā jānumātrāsanopaviṣṭam anyena hṛtpṛṣṭhayoḥ pāṇibhyām upari gṛhītamaṅguligandharvvahastapattravṛtyetnā lānām anyatamena kaṇṭhamanabhis pṛśacn vāmayet yāvat samyagvāntalakṣaṇāni bhavanti |
kaphaprasekaṃ hṛdayāviśuddhiṃ kaṇḍūñ ca duśchardditaliṅgam āhuḥ |
pittātiyogañ ca visaṃjñatāñ ca hṛtkacṇṭhapīḍām api cātivānte |
pitte kaphasyāndramukham pravṛtte śuddheṣu hṛtkamṭhaśirassu cāpi |
laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣam vyavacsyet ||
samyagvāntañcainamabhis amīkṣya snaihikavairecanikopaśamanīyānāṃ dhūmānām anyatamaṃ sāmarthyataḥ pāyayitvācārikam upadiśet ||
tato 'parāhṇe suvibhaktadeham uṣṇābhi vahniḥ pariṣiktagātraṃ |
kulatthamudgāḍhakijāṅgalānāṃ yuṣairasairvvāpyupabhoLjayīta ||
kaphaprasekaḥ svarabhedatandrā nidrāsyadaurggandhyaviṣopasarggāḥ |
gurutvakaṇḍūgrahaṇīpradoṣā na santi jantorvvamataḥ kadācit ||
chinne tarau puṣpaphalaprarohā yathā vināśaṃ sahasā vrajanti |
tathā hṛte śleṣmaṇiccharddanenac tajjā vikārā vilayam vrajanti ||
na vāmayet taimirikannagulminaṃ na caivapāṇḍūdararogapīḍitaṃ |
sthūlakṣatakṣīṇakṛṣātivṛddhā narśordditā kṣepakapīḍictāś ca ||
rūkṣampramehe taruṇe ca garbbhe gacchatyadhorddhaṃ rudhire ca tīvre ||
duṣṭe ca koṣṭhe krimibhir manuṣyan na vāmayed varccasi cātivṛddhe ||
etepyajīrṇṇavyathitāc vāmyā ye ca viṣāturāḥ |
atīva colbaṇakaphāste ca syur mmadhukāmbunā ||
virecanam api snigdhasvinnāya ca deyaṃ | avāntasya hi samyagviriktasyāpi satovacsrastaḥ śleṣmagrahaṇīñcādayati | gauravamāpādayati | pravāhikām vā kurute | tasmāt snigdha svinnāya vāntāya ca deyam
athāturaṃ || svo virecanam pāyayitāsmīti pūrvvāhṇe laghu bhojayet | phalāmlamuṣṇodakañcainam anupāyayet | athāpare 'hani vigataśleLṣmadhātāvāturopakramaṇīyādapekṣyāturamathāsmai virecanam mātram prayacchet |
tatra mṛduḥ krūro madhya iti trividhaḥ koṣṭho bhavati | tatra bahupitto mṛduḥ sa dugdhenā viricyate || bahuvātaśleṣmā krūro durvviricyaḥ | samadocṣo madhyaḥ sādhāraṇa iti || tatra mṛdau mṛdvī mātrā | tīkṣṇa krūre madhye madhyā karttavyeti || pītauṣadhaśca tanmanāḥ śayyābhyāse viricyeta na prāptavegam vidhārayet | cna cāprāptam prāṇenākāṃkṣeta |
yathā ca vamane krameṇa prasekauṣadhaḥ pittānilā gacchantyevam virecane vātamūtrapurīṣapittakaphā iti ||
bha || hṛtkukṣyākṣicśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgaś ca na sidvisadvirikte |
mūrcchāgudabhraṃsakaphātiyogāḥ śūlodgamāś cātiviriktaliṃgaṃ ||
gateṣu doṣeṣu kaphānttrakeṣu glācnyelaghutve manasaś ca tuṣṭau |
gate 'nile cāpy anulomabhāvaṃ samyag viriktaṃ puruṣam vyavasyet ||
mandāgnimakṣīṇamasadvirikten na pāyayet tad divasaṃ yavāgūṃ |
kṣīṇantṛṣārttaṃ sucirecitañ ca tanvīṃ sukhoṣṇaṃ laghu pāyayīta ||
buddheḥ prasādam balamindriyāṇān dhātusthiraLtvaṃ jvalanābhivṛddhiṃ |
cirāc ca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānaṃ ||
yathodakānāṃ suvijaṅgamānāṃ rodhevadīrṇṇe dhruva eva nāśaḥ |
pitte hṛtendhevam upadravāṇām pittātminām vihito vināśaḥ |
kṣīṇākṛśārūkṣictabālavṛddhādīnotha śoṣī bhayaśokataptaḥ |
śāntastṛṣārtto parijīrṇṇabhakto garbbhiṇyadho gacchati yasya cāsṛk ||
navapraviśyāya parītadeho navajvarīyā cac navaprasūtā |
kaṣāyanityā na virecanīyā snehādibhir ye tv anupaskṛtāś ca ||
atyarthapittābhiparītadehān virecayet tān api mandamandaṃ |
virecanair yānti narā vinācśam ajñaprayuktair avirecanīyāḥ ||
saratvasaukṣmyataikṣṇyauṣṇe vikāśitvād virecanaṃ |
vamanan tu hareddoṣān samyagugyuktam vṛthānyathā ||
yātyadharddoṣamādāya pacyamācnam virecanaṃ |
guṇodrekād vrajedūrddhvam apakvam vamanam punaḥ |
mṛdukoṣṇasya dīptāgner dattan tīkṣṇam virecanaṃ |
na samyaṅ nirhared doṣānsanty agnir ddahe iti pāṭhaḥ | ativegapradhāvitaṃ ||
prātar yad auṣadham pītaṃ bhaktapākasame kṣaṇe |
paktiṅ gacchati doṣām̐s tu nirhared avaśeṣataḥ ||
durbbalasya calān doṣāmaLlpān alpān punaḥ punaḥ |
prabhūtān alpatāṃ yāntu samayet pracyutānatha ||
hareddoṣāñcalān pakvaṃ balino durbbalasya vā |
calā hyupekṣitā doṣāḥ kleśayeyuś ciran naraṃ ||
mandāgniṃ krūrakoṣṭhañ ca sakṣāralavaṇair ghṛtaṃ |
sandhukṣitācgniṃ snigdhañ ca svinnañcaiva viśodhayet ||
snigdhasvinnasya bhaiṣajyair ddoṣas tu kleśito bhavet |
na cālīyeta mārggeṣu snigdhe bhāṇḍa ivodakaṃ ||
na cāctisnigdhakāyāya dadyāt snehavirecanaṃ |
doṣāḥ pracyāvitā bhūyo līyante tena vartmmasu ||
virūkṣya snehasātmyantu bhūyaḥ saṃsnehya recayet |
tecna doṣā hṛtāstasya bhavanti snehabandhanāḥ ||
prāgapītauṣadhaṃ śodhya pāyayet mṛda śodhanaṃ |
tato vijñātakoṣṭhasya kāryaṃ saṃśodhanam punaḥc ||
sukhan dṛḍhaphalaṃ hṛdyam alpamātram mahāguṇaṃ |
vyāpat svalpātyayañcāpi piben nṛpatirauṣadhaṃ ||
snehasvedāvakṛtvāgre yas tu saṃśodhanam pibet |
dāru śuṣkamivānāme dehastasya viśīryate ||
snehasvedapracavalito rasaiḥ snigdhair udīritāḥ |
doṣāḥ koṣṭhagatā jantoḥ sukhaṃ harttum viracanairiti ||

|| cikitsālatri ||

(From folio dscn3276 fol 297)
athāto vamanavirekavyāpaccikitsitam vyākhyāsyāmaḥ |
vaidyāturanimittam vamanam virecanañ ca || pañcadaśadhā vyāpadyate tatra vamanasyādho gacchaty ūrddhvacm virecanasya | sāmānyam ubhayoḥ sāvaśeṣauṣadhatvam alpadoṣahṛtatvaṃ jīrṇṇauṣadham vātaśūlam ayogātiyogau jīvādānamādhmānam parikarttaḥ parisrācvaḥ pravāhikā hṛdayasaraṇa vibandha iti |
tatra bubhukṣāpīḍitasya tīkṣṇāgner mmṛdukoṣṭhasya vāvatiṣṭhamānaṃ durvvāntasya vā guṇasāmānyād vamanam adho gacchacti | tatrepsitān avāptir ddoṣo kleśaś ca tam āśusnehayitvā bhūyastīkṣṇatarair vvāmayet iti ||
apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ sāvaśeṣān nasya vā'chṛdyam bahudhāvacāritam vā virecanam ūrddham tiṣṭhati tatrepsitān avāptibastidoṣān kleśatamulbaṇaśleṣmāṇamāśu || 1|| vāmayitvā bhūyas tīkṣṇatarair vvirecayet iti | āmāśaye tvāmavat samvidhānaṃ | ahṛdyetiprabhūte ca hṛdyam pramāṇayuktañ ca | tathā tathāpy uttiṣṭhaLti tṛtīye nna pāyayet ataś cainam madhughṛtaphāṇitayuktairllehayitvā virecayet iti |
doṣavigrathitamalpamauṣadham avasthitamūrddhabhāgikam adhobhāgikam vā na sraṃsayatidoṣān | tatra tṛṣṇāpārśvaśūlañccharddimūrcchāparvvabhedohṛllācsorucirudgarāviśuddhiś ca bhavati | tam uṣṇābhir adbhir āśu vāmayet | ūrddhvabhāgikam adhobhāgikam vā sāvaśeṣauṣadham apradhāvitadoṣam atibalamasamyacg viriktalakṣaṇam upayuktam alpam apy evam vāmayet iti ||
krūrakoṣṭhasyātitīkṣṇāgner alpamapyauṣadham alpaguṇam vā bhaktavat pākam upaiti | tatra samudīrṇṇac doṣāḥ | yathākālam anirhriyamāṇā vibhramaṃ kurvvanti | tamanalpamamandañcauṣadham pāyayet |
snigdhasvinnenālpam alpaguṇam vā bheṣajam upayuktam alpānc doṣān harati | taddoṣaśeṣam vamanagauravam upakleśa hṛdayāṃ viśuddhiṃ vyādhivivṛddhiñ ca karoti roga)| tatra yathāyogam pāyayitvā vāmayed dṛḍhataraṃ | virecanadoṣaśeṣaṃ gudaparikarttam ādhmānaṃ gauravamanisaraṇam vāyor vvyādhivivṛddhiñ ca karoti | tam upapāLdya snehasvedābhyāṃ bhūyo virecayed dṛḍhataraṃ | dṛḍhaṃ pracalitadoṣam vā tṛtīye divasa iti |
asnigdhasvinne rūkṣamauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati | tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśoṇitamanyāmarmma cmuśūlaṃ mūrcchā bhrama saṃjñānāśañ ca karoti | tadvātaśūlam ity ācakṣate | tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukasiddhena tailenānu vā vāmayed iti pāṭhaḥ |sayacti |
snehasvedābhyām avibhāvita śarīreṇauṣadhamalpaguṇam vā pītamūrddhamadho vā nābhyeti doṣām̐ścopakleśya taiḥ saha balakṣayamāpādayacti | tatrādhmānaṃ hṛdayagrahastṛṣṇāmūrcchādāhaś ca bhavati | tam ayogam ity ācakṣate |tam āśu vāmayed virecayed vā durvvāntasya tu samutklicṣṭā doṣāḥ | vyāpyaśarīraṃ kaṇḍūśvayathukoṭhapiṭakajvarāṅgasādanāni kurvvanti tatas tān aśeṣān sahauṣadhenāpaharet | durvviriktasya tu stabdhapūrṇṇodaratā bastiśūlomeḍhratodo vātamūtrapurīṣasaṅgaśaḥ kaṇḍūrmaṇḍalaprādurbbhāvaś ca bhavati | tamāsthaLpya punaḥ snehayitvā virecayet tīkṣṇeneti | nātipravarttamāne tiṣṭhati vā duṣṭasaṃśodhane tatsantejanārtham uṣṇodakam pāyayet | pāṇitāpaiś ca pārśvodaram upasvedayet tataḥ pravarttate doṣāḥ | anupravṛtte 'lpe doṣe jīrṇṇeccauṣadhe ca bahudoṣam antaḥ śailam balañ cāvekṣya bhūyo mātrāṃñ ca vidadhyād anupravṛtta bhenyūbhaṃ daśajātrādūrddham upasthitadehaṃ bhūyaḥ śodhayed durvviriktacmāsthāpya punaḥ snehayitvā virecayet | hrībhayalobhaiś ca vegāghātaśīlāḥ prāyaśaḥstriyo rājasamīpasthā vaṇijaḥ śrotriyāś ca bhavanti |c tasmād etair ddurvvirecyāḥ | bahuvātatvāt | ataścaināṃ susvinnasnigdhān virecayed iti ||
snigdhasvinnasyātimātramatimṛdukoṣṭhasyātitīkṣṇamadhikam vācbheṣajamatiyogaṅ kuryāt | tatra vamanātiyoge pittātipravṛttir bbalavisraṃso vātakopo balavām̐ś ca bhavati | tamabhyajyāvagāhya ca śītā svapsu śītaiḥ śarkkarāmiśrair llehair upacared iti | virecanātiyoge kaphātipravṛttiruttarakālañ ca saraLktasya tatrāpi balavisraṃsā vātakopo balavām̐ś ca bhavati | tamabhyajya śītābhir adbhiḥ pariṣicyāvagāhya śītais taṇḍulāmbubhir mmadhumiśrair vvāmayet | picchābastiñcāsmai dadyāt | kṣīrarasayoścainam anyatamena bhojayet kṣīrasarppicṣā cainam anuvāsayet | priyaṅgvādiñcāsmai taṇḍulāmbunā pātum prayacchet |
tasmin eva ca vamanotiyoge tipravṛtte śoṇitaṃ ṣṭhīvati ccharddayati vā raktaṃ tactra jihvāniḥsaraṇam avasarppaṇañ cākṣṇor vvyāvṛttihanusaṃhananaṃ tṛṣṇā hikkāṅgarau visaṃ jñatvam ity upadravā bhavanti | tam ativisrutaśoṇitavidhānena nocpacaret | jihvānniḥsarppitāntrikaṭukalavaṇacūrṇṇapraghṛṣṭāmantaḥ pīḍayet praviṣṭāyām anyemlamasya purastāt khādeyuḥ | vyāvṛtte cākṣiṇī ghṛtābhyaktaicḥ pīḍayet | hanusaṃhanane vātaśleṣmaharan nasyaṃ svedañ ca vidadhyāt | tṛṣṇādiṣu ca yathāsvaṃpratikurvvīta | visaṃjñam vā veṇuvīṇāgītasvenaṃ srāvayed iti |
virecanātiyoge sacandrakaṃLsalilam adhaḥ sravati tato māṃsadhāvanaprakāśamuttarakālaṃ jīvaśoṇitañ ca | tatra gudaniḥsaraṇaṃ vepathur vvamanātiyogopadravāś ca bhavanti | tam atisrutacvidhānenaivopacaret | niḥsarppitaṅ gudam abhyajya parisvedyān pīḍayet | kṣudrarogacikitsite gudasraṃsacikitsitañ cāvekṣyeta | vepathau vātavyādhividhānaṅ kurvvīta | jihvāniḥsarppaṇādiṣūktaḥ pratīkāraḥ | atipravṛtte vā nyagrodhādikaṣā yakṣīrekṣurasaghṛtasaṃsṛṣṭaiścainaṃ bastir upācaret |cśoṇitaniṣṭhīvane raktātisāraraktapittakriyāś cānyasya vidadhyān nyagrodhādiñcāsyapānabhojaneṣūpayuñjīta |
jīvaśoṇitaraktapittayoc jijñāsārtham picu plotam vātra prakṣipet tad uṣṇodakaprakṣālitam avarajyeta taj jīvaśoṇita m ity avagantavyam amṛgbhoktum vā śune dadyāt sa yady upayuñjyāt taj jīvaśoṇitam ity avagantavyam iti | tayoś ca raktipittātīsārakriyām vidadhīta |
sa śeLṣānnenānilaprāyakoṣṭhenāsnigdhena vā pītamauṣadham ādhmāpayati | tatrānilamūtrapurīṣasaṅgaḥ | samunnaddhodaratā pārśvabhaṅgo gudabastitudanañ ca bhavati | tamādhmānam ity ācakṣate | tam upasvedyānāha varttidīpanabastikricyābhir yojyā iti |
kṣāmeṇātimṛdukoṣṭhena tīkṣṇamatyuṣṇam atilavaṇ atirūkṣam vā bheṣajam upayuktam pittānilau pradūṣya nātibastigudaparikarttanam ācpādayati | tām parikarttiketyācakṣate || taṃ yaṣṭīmadhukakṛṣṇatilamadhughṛtayuktaiḥ picchābastibhir āsthāpayet | śītāmbupariṣiktañcainaṃ payasā bhuktavantaṃc ghṛtam aṇḍanayaṣṭīmadhukasiddhena vā tailenānuvāsayed iti |
krūrakoṣṭhasyātiprabhūtadoṣasya vā mṛdvalpamauṣadhamavacāritaṃ samutkleśya doṣānna niḥśecṣān apaharati | pākañcopaiti | tatra daurbbalyodaraviṣṭambhārucirggātrasadanāni bhavanti | sa vedanau cāsyapittaśleṣmāṇau sravatas tam parisrāvam iti ācakṣate | tamajakarṇṇadhavatiniśa palāsakaṣāyair mmadhuyuktair āsthāpayet | upaśāntadoṣam bhūyaḥL saṃśodhayed
atirūkṣetisnigdhe vā bheṣajam avacāritam aprāptaṃ purīṣam udīrayato vigevighātena pravāhikā bhavati | tatra sadāha śūlaṃ svetaṃ kṛṣṇaṃ raktam vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati | tam pratisrāvavidhānenopacaret
cyastūrddhamadhovā bheṣajaṃ vegapravṛttamajñānād vinihanti tasyopasaraṇaṃ hṛdi kurvvanti doṣas tatra pradhānamarmmasantāpād vedanābhir atyartham pīḍyamādantāṃ kaṭakacṭāyatyudvṛttākṣo jihvāṃ khādati pratāmyamānacetā ca bhavati | tamabhyajya dhānasvedena svedayitvā tīkṣṇena dviśiro virecanenopacared yaṣṭīmadhukamiśreṇac cainan taṇḍulāmbunā vāmayed yathā doṣaguṇocchreyaścainam bastibhir upācared iti |
yastūrddhamadhovā pravṛttadoṣaḥ śītāṅgāram udakam anilam anyad vā sevetac tasya doṣāḥ srotaḥ svavalīyamānā ghanībhāvam āpannā vātamūtrapurīṣagrahamāpādya vibadhyante || tasyāṭopo jvaro dāho vedanā ca tīvrā bhavati | tamāśu vāmayitvā prāptayitvā prāptakālaṃ kriyāṃ yojayed iti || adho bhāgetvabhāgaharadravye saindhavāmlalaLvaṇa mūtrasaṃsṛṣṭaṃ pāyayed āsthāpanamanuvāsanañ ca yathādoṣam vidadhyād yathādoṣamāhārakramaś ca | ūrddhvabhāge tu upadravaviśeṣāt yathāsvaṃ pratikurvvīta |
yā tūtu virecane gudaparikīrttitā tadvamāne kañcakaṣaṇaṃ yadadhaḥ parisravacṇaṃ sa ūrddhaṅ kaphaprasekaḥ | yā tvadhaḥ pravāhikā sa ūrddhaṅ śuṣkoṅkādgāra iti ||
bha || yāstvetā vyāpadaḥ proktā daśapañca ca tatvataḥ |
etā virekāti yogāc duryogā yogajāḥ smṛtāḥ ||

|| cikitsā lahya ||

(From folio dscn3280 fol 301)
|| athāto neetrabastipramāṇavibhāgacikitsitam vyākhyāsyāmaḥ ||
atra snehācdīnāṅkarmmaṇām bastikarmmapradhānatamam ācakṣate | kasmād anekakarmmaprakāratvāt | ba stirihakhalu nānāvidhadravyasaṃyogād doṣāṇāṃ saṃśocdhanaṃ saṃśamanasaṅgrahaṇāni karoti | kṣīṇam vyājīkaroti | kṛśaṃ bṛṃhayati | sthūlaṃ karṣayati | cakṣuḥ prīṇayati | balīpalitam upahanti | vayaḥ sthāpayati iti |
śarīropacayaṃ varṇṇabalamārogyaLmāyuṣaḥ
parivṛddhiñ ca karoti basti samyagupāsitāḥ |
tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārdditā kṣepakāghātaikāṅga sarvvāṅgarogādhmānodaraśūlavṛc ddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣasaṅgaśukrodāvarttaśukrārttabastanyanāśahṛddhanumanyāgrahaṇaśarkkarāśmarimūḍhagacrbbhaprabhṛtiṣu ca vikāreṣv atyartham upayujyata iti ||
bastirvvāte ca pitte ca kaphe rakte ca pūryate |
saṃsargge sannipāte ca bastireva sadā hitaḥ ||c
tatra samvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kanīnikānāmikāmadhyamāṅgulipariṇāhāni agreṅgulādhyarddhāṅguladhyarddhāṅgulatryaṅguclasanniviṣṭakarṇṇikāni śyenabarhikaṅkagṛdhrapatranāḍītulya praveśānāni mudgamāṣaka lāyamātrāsrotāṃsi vidadhyānnetrāṇīti | teṣu cāsthāpanadravyapramāṇamāturahastasammitausanmiśrau prasṛtau dvau catvārāṣṭau vidheyā |
varṣāntareṣu netrāṇāṃ bastimānasya cāLpyatha |
vayo balaśarīrāṇi samīkṣyotkarṣayed vidhiṃ ||
pañcaviṃśativarṣādūrddhvan dvādaśāṅgulalapramāṇam aṃguṣṭhodarapariṇāham agre tryaṅgulasanniviṣṭakarṇṇikaṃ gṛdhra patranāḍītulyapraveśaṃ kolāsthimātraṃ cchidraṃ klinnakalācyamātracchidramityeke || āsthāpanamātrapramāṇaṃ dvādaśaprasṛtā iti | saptasaptyānyās tu ūrddhannetrapramāṇametad eva | āsthāpanamātrāpramāṇantu dviraṣṭavarṣavacd iti ||
mṛdurbbastiprayoktavyā viśeṣād bālavṛddhayoḥ |
tayostīkṣṇaḥ prayuktas tu bastihiṃsyādbalaujasī ||
vraṇanetrāṅgulaṃ suṅgatulyasroto vāc hi vraṇam avekṣya ca snehakaṣāyo vidadhīta iti |
tatra netrāṇi suvarṇṇarajatatāmrāyasadantaśṛṃgamaṇisāramayāṇi ślakṣṇāni dṛḍhāni gopucchākṛtīnic | guṭikāmukhāni ceti |
bastayaś cātrāvabandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto mahiṣagovarāhāḍorabhrāṇāmanyatamam āsādyeti ||
netrālābhe hitā nāḍī nalavelvasthisambhavā |
bastyālābhe hitaścarmma śūkṣmam vā tāntavaṃ ghanaṃ ||L
tatra dvividho bastir nnairūhikaḥ snehikaś ca || āsthāpano nirūha ityanarthāntaraṃ | tasya vikalpo mādhutailikaḥ | tasya paryāyaśabdo yuktarathaḥ siddhabastiriti | sarvvadoṣanirharaṇāccharīrarohaṇādvā nirūhaḥ sthāpanādcāyuḥ sthānād vā āsthāpana iti | paś cāt mādhutailikavikalpān upadekṣyāmaḥ || tatra yathā pramāṇaguṇavihitaḥ snehabastiḥ pādāpakṛṣṭaḥ | snehabastic vikalporddhamātrāpakṛṣṭonuvāsanaḥ| anavasannapi na duṣyata ityanudivasam vā dīyata ityanuvāsanaḥ | tasyātivikalpo ' rddharthamātrāpakṛṣṭo 'pahāryo cmātrābastiriti ||
nirūhaḥ śodhano lekhaḥ snaihiko vṛṣyabṛṃhaṇaḥ |
nirūhaśodhitair mmārggaiḥ samyak sneho visarppati ||
tatronmāda bhaya śoka pipāsāroccakājīrṇṇa pāṇḍuroga bhramamada mūrcchā ccharddi kuṣṭha mehodarasthaulya kāsa śvāsa śoṣa śophopasṛṣṭa kṣata kṣīṇa nyūna trimāsagarbbhiṇī durvvalāgnyasahavātarogadṛte ca kṣīṇā nuvāsyānāsthāpyāś ca bhavanti iti ||
udarī ca pramehī ca kuṣṭhī sthūlaś ca mānavaḥ |
avasthāsthāpaLnīyāścaste nānuvāsyāḥ kathañcana ||
anuvāsanād bhavanty eṣām vikārāṇām asādhyatā |
asādhyatve pi bhūyiṣṭhaṃ gātrāṇām avasādanaṃ ||
pakvāsayādbastivīryaṃ khairddehamaLnusarppati ||
vṛkṣamūle niṣiktānām apām vīryam iva drumaḥ ||c
sarvvāpi bastiḥ sahasā kevalaḥ samalo pi vā ||
pratyeti vīryantvanilair apānādyaiḥ praṇīyate ||
ryeṇa bastirādatte doṣānāpādamastakān |
pakvāsayasthaḥckhastho 'rkka apo yadvat mahītalāt ||
sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya sañcayān |
utkhātamūlān harati doṣānvai sādhuyojitaḥ ||
vāyor vviṣahate vecgān nānyā bastimṛte kriyā |
pavanāviddhatoyasya velām iva mahodadheḥ ||

|| cikitsā lahṛ

(From folio dscn3282 fol 303)
athāto netrabastivyāpaccikictsitam vyākhyāsyāmaḥ ||
tatra netrañ calitam vivarttitam pārśvāvapīḍitam atyuttkṣiptam avasannan tiryakkṣiptam iti ṣaghraṇidhānadoṣāḥ | atisthūlaṅ karkkaśāgram avanatam anubhinnasannikṛṣṭakarṇṇikaṃ śūkṣmātimajacchidram alpam atidīrgham atihrasvam ity ekādaśanetradoṣāḥ ||L bahalatālpatā cchidratā prastdhānatā durbbaladurbbaddheti tveti pañca bastidoṣāḥ | atipīḍitatā śithilapīḍitatā bhūyo vapīḍitatā kālātikramateti catvāraḥ pīḍanadoṣāḥ | āmaṃ hīnam atimātram atiśītam atyuṣṇam atitīkṣṇaṇ ativṛddhacm atisnigdham atirūkṣm atisāndram atidravam ity ekādaśadravyadoṣāḥ | avāṅcīrṣo cchīrṣony ubjauttānasaṅkucitotthitasatthitādadakṣiṇapārśvaśāyinam avacnatapratānam ity aṣṭau śayyādoṣāḥ | evam etāḥ pañcacatvāriṃśad vyāpado vaidyanimattā bhavanti |āturanimittās tu pañcadaśa āturopadravīye vakṣyante | snechastvaṣṭābhiḥ kāraṇaiḥ praṇihito na pratyāgacchati | tad yathā tribhir doṣai rasanābhibhūto malavyāmiśro dūrānupraviṣṭo svinnasyānuṣṇolpaṃ bhuktavato lpāṃśacś cetyetāḥ | vaidyāturanimittā bhavanti | ubhayor bbastyor ayogaḥ | ādhmānaṃ parikarttaḥ parisrāvaḥpravāhikā hṛdayopasaraṇam aṅgapragraho tiyogo jīvādānam ity etān avavyāpado vaidyanimittā eva bhavanti || ṣaṭsaptabhiḥ samāsena vyāpadaḥ parikīrttitāḥ |Ltāsāṃ vakṣyāmi vijñānaṃ siddhiñ ca tadanantaraṃ ||
netre vicalite cāpi varttite gudaveṣṭanaṃ |
rukkṣatam vā bhavet tatra vidhiḥ pittakṣatāpahaḥ ||
atyutkṣipte 'vasanne ca netre pāyau ca vedanā |
bhavatyatrāpi pittacghno vidhiḥ snehaiś ca sevanaṃ ||
pārśvāvapīḍe tiryak ca kṣipte netre mukhāvṛte |
bastir nna kramate rukcagude siddhiś ca pūrvvavat ||
atisthūle karkkaśe ca tathāśrimaticgharṣaṇaṃ |
pāyau tato rukkṣatañ ca siddhis tatrāpi pūrvavat ||
nikṛṣṭakarṇṇike netre bhinnenau vāpyapārthakaḥ |
avaseko bhavedbastes tān doṣān parivarjjayetc ||
prakṛṣṭakarṇṇike raktaṃ gudamarmmaprapīḍanāt |
kṣaraty atrāpi pittaghno vidhir bbastiś ca picchilaḥ ||
hrasve tvaṇusrotasi ca kleśo bastiś ca pūrvvaśaḥ |
practyāgacchannataḥ kuryād ghorān rogān vighātajān ||
dīrghe mahāsrotasi ca jñeyam atyavapīḍavat |
prastyāne bahale cāpi bastau durvvaddhadoṣavat ||
jñeyam alpolpatā cāpi dravyasyātmaguṇā matā |
durvvaddhe caiva cchidre ca vijñeyam bhinnanetravat ||
atiprapīL
yaḥ |
snehabastinimittās tu vakṣyante vyāpadaḥ parā |
snehabastividhāv eva salakṣaṇacikitsitāḥ |
anuṣṇolpauṣadhī hīno bastir nneti prayojitaḥ ||
viṣṭambhādhmānaśūlaiś ca tam ayogam pracakṣa¦¦te |
tatra tīkṣṇo hito bastis tīkṣṇacñ cāpi virecanaṃ ||
hṛtadoṣapramāṇena saṃsarggaś ca vidhīyate ||
atyāsitañ cātibahur bbastir mmandoṣṇa eva ca ||
hṛtkaṭīpṛṣṭhapārśveṣu śūlās tatrātidāruṇāḥ ||
tatra tīkṣṇataro bastir hitañ cāpy anuvāsanaṃ |
atitīkṣṇoṣṇalavaṇo rūkṣo bastiḥ prayojitaḥ ||
sapittaṃ kocpayed vāyuṅ kuryāt saparikarttikān |
nābhibastir ggudan tatra kṛtyanta iti dehinaḥ ||
picchābastir hitas tatra snehaś ca madhuraiḥ śritaḥ |
atyuṣṇatīkṣṇalavaṇaḥ pacrisrāvāya kalpate |
daurbbalyam aṅgasādañ ca jāyate tatra dehinaḥ ||
parisravatyadhaḥ pittaṃ dāhaḥ sañjanayed gude ||
picchābastir hitas tatra bastiḥ kṣīraghṛtasya ca |
pravāhikā bhavettīkṣṇā nirūhāt sānuvāsanāt ||
sadāhaśūlaṃṃ kṛcchreṇa kaphantatropaveśyate |
picchābaLstir hitas tatra payasā caiva bhojanaṃ ||
sarppir madhukasiddhañ ca tailam vāpy anuvāsanaṃ |
atitīkṣṇo nirūho vā satatam vānuvāsanaṃ ||
hṛdayasyopasaraṇaṃ kurute 'thāṅgasādanaṃ |
doṣais tatra rujācstīvrā mado mūrcchāṃ sagauravaṃ ||
sarvvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet |
rūkṣasya bahuvātasya syād duḥkhaṃ śayitasya vā ||
bastipragraham aṅgānāṃc kuryād rukṣo lpabheṣajāḥ |
tatrāṅgasādaprastambha jṛmbhodveṣṭanavepakāḥ ||
sarvvabhedaś ca tatreṣṭāḥ svedābhyañjanabastayaḥ |
atyuṣṇatīkṣṇo 'tibahur ddattātisvedictasya vā ||
alpadoṣasya vā bastir atiyogāya kalpate |
virecanātiyogena samānan tatra lakṣaṇaṃ ||
picchābastiḥ samābhyāsas tasya śītaḥ sukhāvahacḥ |
atiyogāt paraṃ hanti jīvādānam viriktavat ||
dehaṃ deyāṃs tatra hitānāhuḥ picchābastiṃ saśoṇitaṃ |
pakṣād vireko vāntasya nirūhahyaś cānuvāsitaḥ ||
sadyo niruho 'nuvāsasya saptarātrād virecita iti ||

o || cikitsā lamtra||

(From folio dscn3284 fol 306)
athāto 'nuvāLsanottarabasticikitsitaṃ vyākhyāsyāmaḥ ||
virecanāt saptarātre gate jātabalāya vai |
kṛtāhārāya sā yāhne bastir ddeyo nuvāsanaḥ ||
yathāvayo nirūhāṇāṃ yā mātrāsamprakīrttitāḥ ||
pādāpakṛṣṭās tāḥ kāryāḥ snehabastiṣu decdehināṃ ||
utsṛṣṭānilaviṇmūtre nare bastin nidhāpayet |
etair hi vihito bastir nnaiva cāntaḥ prapadyate ||
snehabastir vidheyaś ca nāviśuddhasya dehinaḥ |
snehacvīryaṃ yathā datte dehenānuvisarppati ||
aśuddham api vātena kevalenātipīḍitaṃ |
ahorātrasya kāleṣu sarvveṣv evānuvāsayet ||
rūkṣasya bahuvātasyacdvau trīnvāpy anuvāsanāt |
datvā snigdhatanuṃ jñātvā tataḥ paścān nirūhayet ||
asnigdham api vātena kevalenātipīḍitaṃ |
snehapragāḍhair mmatimān nicrūhaiḥ samupācaret ||
atha samyaṅ nirūḍhañ ca vātādiṣv anuvāsanāt |
bilvayaṣṭyāhvamadanaphalatailair yathākramaṃ ||
rātrau bastir nna dadyāc ca doṣotkleśo hi rātrijaḥ |
snehavīryayutaḥ kuryād ādhmānaṃ gauravaṃ jvaraṃ ||
agnisthānagate doṣe vahnau cānurasenvite |L
sphuṭasrotomukhandehaṃ snehaujaḥ parisarppati ||
pitte 'dhike kaphe kṣīṇe rūkṣe vātarujārdite |
rātrāv api tu dātavyaṃ kāle coṣṇe 'nuvāsanaṃ ||
uṣṇe pittedhikevāpi divādāhādayo gadāḥ |
sambhavanti tadā stvenam pradocṣe yojayed bhiṣak ||
ahorātrasya kāleṣu sarvveṣv evānilocchrayāt |
tīvrāyāṃ rucijīrṇṇānnam bhojayitvānuvāsayet ||
na cābhuktavataḥ snehaḥ pracṇidheyaḥ kathañcana |
sūkṣmatvāc chūnyakoṣṭhasya kṣipram ūrddham athotpatet ||
sadānuvāsayedbhuktam ārdrapāṇin naram bhiṣak |
jvaram vidagdhabhuktasyac kuryāt snehaḥ prayojitaḥ ||
na cātisnigdham aśanaṃ bhojayitvānuvāsayet |
madaṃ mūrcchāñ ca janayed dvidhā snehaḥ prayojitaḥ ||
rūkṣam bhuktavato hy annacm balam varṇṇañ ca hīyate |
yuktasnehavato jantum bhojayitvānuvāsayet ||
yūṣakṣīrarasais tasmād yathāvyādhim avekṣya hi |
yathocitāt pādahīnam bhojayitvānuvāsayet ||
na tu bhuktavato deyam āsthāpanam iti sthitiḥ |
viśūcikāṃ sañjanayeLcccharddim vāpi sudāruṇāṃ ||
niḥśeṣāḥ sukhamāyānti bhojanenā prapīḍitāḥ ||
na cāsthāpanavikṣiptam annam agniḥ pradhāvati |
tasmād āsthāpanan deyan nirāhārāya jācnatā ||
athānuvāsyaṃ svabhyaktaṃ snānam uṣṇāmbubhiḥ śanaiḥ |
bhojayitvā yathoddiṣṭaṃ kṛtañ caṅkramaṇan tataḥ ||
visṛjya ca śakṛnmūtre yojayet snehabasticnā |
praṇidhānavidhānantu nirūhe sampravakṣyate ||
tataḥ praṇihitaḥ snehas tūttāno vākchatam bhavet |
prasāritaiḥ sarvvagātrais tathā vīryam visarppati ||c
tāḍayet talayor evaṃ trīm̐strīn vārām̐śchanaiḥ śanaiḥ |
sphijoś cainan tataḥ śayyān trīn vārān utkṣipet punaḥ ||
evam praṇihite bastau mandāyāmo 'tha mandavāk |
svācstīrṇṇo śayane kāmam āsītācārike tataḥ ||
tatra saindhavacūrṇṇena śatāhvena ca saṃyutaḥ |
bhavet sukhoṣṇaś ca tathā nirati sahasā sukhaṃ ||
yasyānuvāsano dattaḥ sakṛd anvakṣamāvrajet |
atyauṣṇād atitaikṣṇād vā vāyunā vā prapīḍitāḥ ||' |
savātodhikamātro vā guruLtvād vā'tibheṣajaḥ |
tasyātyalpataro deyo na hi snihyati tiṣṭhati ||
viṣṭabdhānilaviṇmūtrasnehahīnenuvāsane |
dāhaḥ klamaḥ pravāhārtti karaś cātyanuvāsane ||
sānilaṃ sapurīṣañ ca snehapratyeti yasya tu |
oṣācoṣau vinācśīghran na samyag anuvāsitaṃ ||
jīrṇṇānnam atha sāyāṃhne snehe pratyāgate punaḥ |
laghvannam bhojayet kāman dīptāgnin tu naro yadi ||
snehabastikraman tv etad evam āhur mmacnīṣiṇaḥ |
anena vidhinā yadvā sapta vāṣṭau pareṇa vā ||
vidheyā bastayo nṛṇām antarā tu nirūhaṇāt |
dattas tu prathamo bastiḥ snehayed bastivaṃkṣaṇau ||
sacmyag datte dvitīyas tu koṣṭhastham anilaṃ jayet |
balam varṇṇañ ca janayet tṛtīyas tu niṣevitaḥ ||
caturthaḥ snehanirasaṃ raktaṃ snehati pañcamaḥ |
ṣaṣṭhas tu snehayet māṃsaṃc medaḥ snehati saptamaḥ ||
aṣṭamo navamaś caiva sārammajjārasāmajjanamevame ca
evaṃ śukragatān doṣān dviguṇenātha sādhayet ||
aṣṭādaśāṣṭādaśakān bastīs tu yo nisevate |
yathoktena vidhānena parihārakrameṇa ca ||
sakuñjarabalo 'śvasya jave tulyo 'maraprabhaḥ |L
vītapāpmāśrutadharaḥ sahasrāyur nnaro bhavet ||
snehabastin nirūham vā nābhyased eka eva tu |
snehātpittakaphotkleśo nirūhāt pavanādbhayaṃ ||
tasmānnirūḍho 'nuvāsyo nirūḍhaś cānuvāsitaḥ |
naiva pittakaphotkleśo syātān na pavanācvanādbhayaṃ ||
rūkṣasya bahuvātasya snehabastin dine dine |
dadyādvaidyas tato 'nyeṣāṃ magnyābādhabhayātryahāt ||
sneholpamātro rūkṣāṇān dīrghakālamananyacyaḥ |
tathā nirūhaḥ snigdhānām alpamātraḥ praśasyate ||
ata ūrddhvam pravakṣyāmi vyāpadaḥ snehabastijaḥ |
balavanto yadā doṣāḥ koṣṭhāḥ syuranilādayaḥ ||c
alpavīryan tadā snehām abhibhūya pṛthagvidhāḥ |
kurvvantyupadravān snehaḥ sa cāpi na nivarttate ||
tatra vātābhibhūte tu snehavaktrakaṣāyatā |
jṛmbho vātacrujastāstā vepathur vviṣamajvaraḥ ||
pittābhibhūte snehe tu mukhyasya kaṭutā bhavet |
jvaradāhaḥ s tathā svedo netramūtrāṅgapītatā ||
śleṣmābhibhūte snehe tu praseko madhurāsyatā |
gauravaccharddirucchvāsaḥ kṛcchrāc chītajvaro ruciḥ ||
tatra doṣābhibhūte tu snehaLbastin nidhāpayet |
yathāsvan doṣaśam anānyupayojyāni yāni ca ||
atyāsitetvābhibhavāt sneho naiti yadā tadā |
gururāmāśayaḥ śūlo vāyoś cāpratisañcaraḥ ||
hṛtpīḍāmukhavairasyaṃ śvāso mūrcchājvaro 'rucciḥ |
tatrāpatarppitasyānte dīpano vidhiriṣyate ||
aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ |
tadāṅgasadanādhmāne śūlaḥ śvāśaś ca jāyacte ||
pakvāśayagurutvañ ca tatra dadyān nirūhaṇaṃ |
tīkṣṇātīkṣṇauṣadhair eva siddhañ cāpy anuvāsanaṃ ||
śuddhasya dūrānusṛte snehe snehonudarśanaṃc |
gātre sarvvendriyāṇāñ cāpy anulepo 'vapīḍanaṃ ||
snehasandhimukhañ cāpi kāsaśvāsāvarocakaḥ |
atipīḍitavat tatra siddhirāsthācpanan tathā |
asvinnasyāviśuddhasya sneho 'lpas tu prayojitaḥ |
śīto mṛduś ca nābhyeti tato mandam pravāhati ||
vibandhagauravādhmānaśūlaiḥ pakvāśayam prati |
tatrāsthāpanam evāśuL prayojyaṃ sānuvāsanaṃ ||
alpam bhuktavatolpāśaḥ sneho mandaguṇas tathā |
datto naiti klamotkleśo bhṛśañ cāritam āvahet ||
tatrāpyāsthāpanaṃ kāryaṃ śodhanīyena bastinā |
anuvāsanañ ca snehena śocdhane naiva śasyate ||
ahorātrād api snehaḥ pratyāgacchan na duṣyati |
kuryād bastiguṇām̐ś cāpi jīrṇṇasvalpaguṇo bhavet ||
anāyāntam ahorātrāt snehāṃ śaṃśocdhanair haret |
snehabastāvanāyāte nānyasneho vidhīyate ||
ity ukto vyāpadaḥ sarvvāḥ salakṣaṇacikitsitāḥ || o ||
basteruttarasaṃjñasya śṛṇu vakṣyācmyataḥ paraṃ |
caturddaśāṅgulan netraṃ kāryam vaidyena jānatā ||
mālatīpuṣpavṛntābhan taccchidrañ cchidram eva ca |
meḍhrayāmasamaṃ kecid icchanti khalu tadvidaḥ ||c
snehapramāṇaṃ paramam prasṛtaś cātra kīrttitaḥ |
pañcaviṃśati varṣāṇāṃ sa vāgbuddhivikalpitaṃ
nikṛṣṭakarṇṇikāṃ madhye nārīṇāñ caturaṅgulaṃ |
mūtrasrotaparīṇāhaṃ muṅgavāhi daśāṅgulaṃ ||
tāsāmapatyamārggeṣu nidadhyāc caturaṅgulaṃ |
dvyaṅgulam mūLtramārgge tu kanyānāṃ karṇṇikāṅgule ||
snehasya prasṛtaś cātra svāṃgulīmūlasammitaḥ |
param pramāṇam vihitam avāgbuddhivikalpitaṃ ||
aurabhraḥ saukarovāpi bastirājaś ca pūjatiḥ |
tasyālābhe dṛteḥ pādo mṛducarmma kṛcto pi vā ||
athāturam upasnigdhasvinnam praśithilāśayaṃ |
yavāgūṃ saghṛtakṣīrām pītavantaṃ yathābalaṃ ||
niṣaṇṇamājānusame pīṭhe sāpāśraye samaṃc |
svabhyaktabastiśirasaṃ tailanoṣṇena pūjitaḥ ||
tataḥ samaṃ sthāpayitvā nālamasyamasya praharṣitaṃ |
pūrvvaṃ salākayānvisya mārggannetram anantaraṃ ||
śacnaiḥ śanair ghṛtābhyaktaṃ nidadhyādaṅgulāni ṣaṭ |
tato 'vapīḍayed bastiḥ śanair nnetrañ ca nirharet ||
tataḥ pratyāgatasneham aparāhne vicakṣaṇaḥ |
bhojayet pacyasāmātrā yūṣeṇātharasena vā |
anena vidhinā dadyād bastīm̐strīn caturo 'pi vā |
anuvāsanasiddhiñ ca vīkṣya karmma prayojayet ||
uttānāyai striyai dadyācd ūrdhvajātvai samāhitaḥ |
kanyetarasyai kanyāyai dadyāt sumṛdupīḍitaṃ ||
vikarṇṇikena netreṇa dadyādyoLnimukham prati |
garbbhāśayaviśuddhyarthaṃ snehane dviguṇena tu ||
apratyāgacchati bhiṣag bastāvuttarasaṃjñite |
bhūyo bastin nidadhyāc ca saṃyutaṃ śodhanauṣadhaiḥ ||
pāyau varttiḥ nidadhyād vā proktaṅgulma cikitsite |
praveśayed vā matimān nācbastidvārameṣaṇīṃ ||
pīḍayed vāpyadho nābher bbaster upari muṣṭinā |
āragvadhasya patreṣu nirgguṇḍyāḥ surasasya ca ||
kāryā gomūtrapiṣṭeṣu varttir vvā saindhavecna vā |
mudgailāsarṣapasamā pravibhajya vayāṃsi ca ||
basternnāgamanārthāya tān nidadhyācchalākayā |
agāradhūmabṛhatī phalapippalīsaindhavaiḥ ||
kṛtāc vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ |
This hemistich is given at 114cd
śarkkarāmadhumiśreṇa śītena madhukāmbunā ||
bastau dahyati vā bāḍhaṃ pāyau bastim pradāpayet ||
śukran duṣṭaṃc śoṇitañcāṅganānām asṛgdarantasya nāśañ ca kaṣṭaṃ |
mūtrāghātam mūtradoṣān pravṛddhān yonau rogān aparāyāś ca saṅgāṃ ||
śukrāghātaṃ śarkkarām aśmarīñ ca śukraṃ bastau vaṃkṣaṇe mehane ca |
ghorān anyān bastijām̐ś cāpirogān mehodṛte tūttarau hanti bastiḥ ||
samyag dattaLsya vijñānam vyāpadaḥ krama eva ca |
baster uttarasaṃjñasya samānaṃ snehabastineti || o ||

cikitsālañ ||

(From folio dscn3289 fol 311)
athāto nirūhakramacikitsitaṃ vyākhyāsyāmaḥ ||
dhanvantarirddharmmabhṛtām variṣṭham amṛtodbhavaṃ |c
caraṇāvupasaṃṅgṛhya suśrutaḥ paripṛcchati ||
bhagavaṃ snehavastes tu tathaivāsthāpanasya ca |
pramāṇaṅkalpanaṅ kālam mātrāñ cāpi bravīhi me ||
tasya tadvacanaṃc śrutvā prābravīd bhiṣajām varaḥ ||
śuddhe muhūrtte karaṇe dine ca nakṣatrayoge ca tathānukūle |
viviktasaṃsṛṣṭamṛdāvalipte vicitrapuṣpāstṛtabhūpradeśe ||
sucvarṇṇarūpyāya satāmrajo vā mṛdūdbhavo vā kalaśo 'mbupūrṇṇaḥ |
sadhānyaratnādi samālyagandhair vastrādibhiś cāpy atha svastikaiś ca ||
taccāmṛtasthānam ato 'rccanīyaṃc pūrvvāt tatonyaddhṛṣayaḥ sadevāḥ |
saṃspṛśya ratnāni tathauṣadhīm̐ś ca devān dvijān pūjya ca dakṣiṇābhiḥ ||
dravāṇi sarvvāṇi tu vāmapārśve cūrṇṇāni kalkān atha dakṣiṇe tu |
tanmadhya saṃsthāyabhiṣak prasanna iti pāṭhaḥ |bhiṣag apramattaḥ sunirmmale syāt sudṛḍho viśāle ||L
suvarṇṇalohādi mṛdūdbhavo vā pragṛhyakāṃse 'pyatha rājate vā ||
datvād au saindhavasyākṣaṃ madhunaḥ prasṛtam mitaṃ |
pātre talena mathnīyāt tadvat snehaṃ śanaiḥ śanaiḥ ||
gūḍhasneham viditvā tu vinītaḥ kalkamāvacpet |
datvā samyak sumathite phalakalkamataḥ paraṃ ||
tato yathocitāñ ceṣān kārṣikān ślakṣṇapeṣimān |
gambhīre bhojane nyasya khajenābhimathet tataḥc ||
yathā ca sādhu manyeta na sāndro na tanuḥ samaḥ |
kaṣāyaḥ prasṛtāt pañca supūrṇṇāt tatra dāpayet ||
rasakṣīrāmlamūtrāṇān doṣāvasthām avekṣya ca |
evam añjalayaḥ ṣacḍtaiḥ kuryād vyādhitapāṇinā ||
dvādaśaprasṛtaṃ kecid viṅśatiḥ palikan tathā |
dvātriṅśat palikām̐ścaiva triṃśad aṣṭau tathaiva ca ||
evam bhinneṣu śāstreṣu saṃśayaḥ sucmahānabhūt || o ||
āturam anuvāsitam āsthāpayet | svabhyaktaṃ svinnaśarīram utsṛṣṭa bahirbbhāgamapravāte śucau deśe samavinyastāyāṃ śayyāyām adhaḥ | sapratigrahāyām āśroṇīpradeśe suvyūhāyāṃ śayānam vāmapārśve neti || bhavati cātra ślokaḥ || savyam prasārayet saLkthi dakṣiṇaṃ cāpasaṃharet | madhyāhne sumanājīrṇṇe niranno vāgyatonaraḥyataḥ || tato vāmapādopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulībhyāṅ karṇṇikopari nipīḍya bastāv auṣadhamāsicyocchrāsyauṣadhānte cāvavadhya mūtreṇa samyag baddhañ cāturāc ya ghṛtābhyaktanetrāgraṃ ghṛtābhyakta gudāya praṇayed anutsṛjannanupṛṣṭhavaṃśam anusukham ākarṇṇikam iti ||
bastiṃ savye kare kṛtvā dakṣiṇena avapīḍayet |
ekecnaiva ca pīḍena na drutan na vilambitaṃ ||
tato netram apanīya triṃśan mātrāpīḍanakālād upetyottiṣṭhetyāturam brūyāt | utkuṭukobhavatasterāgamanāyeti |
anecna vidhinā dadyād bastiṃ bastiviśāradaḥ ||
dvitīyam vā tṛtīyam vā caturtham vā yathārthataḥ ||
samyaṅ nirūḍhaliṅge tu prāptabastin nivārayet |
api hīnaṃ kramaṅ kucryān na ca kuryād atikramaṃ ||
viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ
alpālpavego vinvāta hīnohīno nirūhaṇaḥ ||
mūrcchāśūlakaphaprāyo mahāvegātiśabditaḥ |
yasya mūtrapurīṣañ ca kaphavāyuś ca gacchati ||
krameṇa laghutā caiva sunirūhaḥ samānavaḥ |L
sunirūḍhantato jantuṃ snātaṃ bhuktarasodanaṃ ||
yathoktena vidhānena yojayet snehabastinā |
tadahas tasya pavanād bhayam balavad iṣyate ||
rasodanastena śastas tadahaś cānuvāsanaṃ |
paś cādagnibalam matvā pavanasya ca veṣṭitaṃ ||
acnnopastambhite kāṣṭhe snehabastirvvidhīyate || o ||
viviktatāmanastuṣṭi snigdhatā vyādhinigrahaḥ ||
āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇaṃ ||
acnāyāntam muhūrttāt tu nirūhaṃ śodhanair haret |
nirūhair eva matimān kṣāramūtrāmlasaṃyutaiḥ ||
viguṇānilaviṣṭabdhaś ciran tiṣṭhan nirūhaṇaḥ |
śūlāratijvarācṭopāt maraṇam vā pravarttayet ||
na tu bhuktavate deyam āsthāpanam iti sthitiḥ |
āmaṃ hi tad haredbhuktaṃ ccharddim vā janayed bhṛśaṃ ||
kopayet sarvvadoṣān vā tacsmād dadyād anāsite |
āvasthikān kramān vāpi matvā kāryan nirūhaṇaṃ ||
malepahṛtadoṣāṇām balavattvanna vidyate |
kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasās tathā ||
lavaṇāni tathā kṣaudraṃ śatāhvā sarṣapā vacā |
kuṣṭan trikaṭakaṃ rāsnā saralā suradāru ca ||
rajaLne madhukaṃ hiṅgu elā saṃśodhanāni ca |
kaṭukāṃ śarkkarāṃ mustām uśīra¦¦¦ñ candanaṃ śaṭhīṃ ||
mañjiṣṭhām madanañ caṇḍāṃ trāyamāṇāṃ rasāñjanaṃ |
bilvamadhyaṃ yavānīñ caphalinī śakrajā yavān ||
kākolī kṣīrakākolī jīvakacrṣabhakau tathā |
medā caiva mahāmedā ṛddhi vṛddhir madhūlikā ||
nirūheṣu yathālābham eṣa varggo vidhīyate |
kvāthasya bhāgāś catvāraḥ snehabhāgaś ca cpañcamaḥ ||
svasthe 'nile caturthas tu kupitenyataroṣṭamaḥ |
sarvveṣu cāṣṭamo bhāgaḥ kalkānāṃlavaṇam punaḥ ||
kṣaudramūlaghṛtakṣīram amlamāṃsarasastacthā |
yuktyā pradāpayed dhīmān nirūhe kalpanātviyaṃ ||
klakasnehakaṣāyāṇāṃ mavivekād bhiṣagvaraiḥ |
bastis tu kalpitaḥ proktas tasya dānaṃ yathārthavakṛct
vātaghnauṣadhaniḥkvāthāḥ saindhavatrivṛtā yutāḥ |
sāmlāḥ sukhoṣṇā deyāḥ syur bbastayaḥ kupitenile ||
nyagrodhādigaṇaḥ kvāthāḥ kākolyādi samāyutā |
vidheyā bastayaḥ pitte sakṣaudraghṛtaśarkkarāḥ ||
āragvadhagaṇakvāthāḥ pippalyādi samāyutāḥ |L
sakṣaudramūtrā deyāḥ syur bbastayaḥ kupite kaphe ||
śarkkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ |
kṣīravṛkṣakaṣāyādyāḥ bastayaḥ śoṇite hitāḥ ||
śodhanadravyaniḥkvāthās tatkalkasnehasaṃyutāḥ |
khajena mathitā deyā bacstayaḥ śodhane matāḥ ||
priyaṃgvādigaṇakvāthāḥ piṣṭāmbasṣṭādisaṃyutāḥ |
sakṣaudrāḥ saghṛtāś cāpi bastayo grāhiṇo matāḥ ||
triphalākalkagomūtrackṣaudrakṣārasamanvitāḥ |
ūṣakādisamāvāpā bastayo lekhanā matāḥ ||
bṛṃhaṇadravyaniḥkvāthāḥkalkair mmadhurasaṃyutāḥ |
sarppir mmāṃsarasopetā bastayo bṛṃhacṇā matāḥ ||
caṭakāṇḍoccaṭakvāthāḥ sakṣīraghṛtaśarkkarāḥ |
ātmaguptaphalāvāpāḥ smṛtā vyājīkarā nṛṇāṃ ||
badaryairāvatīśelū śālmalī dhanvanāṅkurācḥ |
kṣīrasiddhās tu śītāsṛk saṃyuktaḥ picchilā matāḥ ||
eteṣveva ca yogeṣu snehaḥ siddhāḥ pṛthak pṛthak |
tatkarmmasādhanā vaidyair vvidheyā snehabastiṣu ||
vandhyānāṃ śatapākeśo śodhitānāṃ yathākramaṃ |
balātelaina deyāḥ syur bbastayas traivṛtena vā || o ||L
siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān |
daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ ||
siddhān ataḥ pravakṣyāmi bastīn nānāgadāpahān |
daśamūlājamāṃsasya kvāthamaṣṭāṃśaśeṣitaṃ ||
phalaṃ saindhavam amlañ ca saṃyojya khajacmūrcchitaṃ |
sukhoṣṇam vātarogaghnam balavarṇṇakaramparaṃ ||
bastirnniratyayamimaṃ vidadhyād daśamūlikaṃ |
trāyamāṇāpaṭolañ ca pañcamūlatrikaṇṭake ||
balāyacvaiś ca niḥkvāthya pādaśeṣañjalāḍhakaṃ |
chāgamāṃsarasārddhena yojitam vipacet punaḥ ||
prasthaśeṣan tataḥ piṣṭaiḥ kāntākṛṣṇādyanair yutaṃ |
sarppistailasamāckṣīrasaindhavair mmadanena ca ||
cakṣuṣyan dīpanam bastin dadyāt māṃsabalapradaṃ |
eraṇḍan triphalāṃmūlād bṛhatyau pragrahaṃ sthire ||
aśvagandhāmṛtā gandhā palāśācsuradāru ca |
rāsnā punarnnavabalāśvadaṃṣṭrā capalonmitāḥ ||
paktvā jalāḍhakaṃ cāmladvyāḍhake pādaśoṣite |
piṣṭaiḥ śatāhvāhapuṣā kāntā kṛṣṇā rasāñjanaiḥ ||
mustendrayavaṣaḍgranthā madhukaiś cākṣabhāgikaiḥ |
sasaindhavaghṛtakṣaudratailamūtraiś ca yojitaḥ ||
sandhyasthiLpārśvajaṃghoru pādapṛṣṭhatrikāśritaṃ |
śūlaṃ kaphāvṛtam vātaviṇmūtragrahaṇaṃ saruk ||
aśmarīśarkkarādhmānagrahaṇyarśogadān api |
eraṇḍādirayaṃ hanyād bastilekhanadīpanaḥ ||
mustā pāṭhāmṛtātiktā balā rāsnā punarnnavā |c
mañjiṣṭhāragvadhośīra trāyamāṇākṣagokṣurān ||
sahālpapañcamūlena palikāṃ madanāṣṭakāṃ |
jaladroṇe pacet kvātham pādaśeṣam punaḥ pacet ||
kṣīrapracsthena saṃyuktaṃ kṣīrapiṣṭam pariśrutaṃ |
jaṅgalānurasotpādaḥ sarppiṣo madanas tathā ||
śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ |
kārṣikaiḥ saindhavayuctaiḥ kalkair bbastiḥ suyojitaḥ ||
vātāsṛkmohaśophārśo gulmamūtravibandhanut |
visarppajvaraviḍbhaṅga raktapittavināśanaḥ ||
valyaḥ sandīpanovṛṣyaś cackṣuṣyaḥ śūlanāśanaḥ |
yāyanānānayaṃ rājā bastimustādiko mataḥ ||
narasyottamasatvasya tīkṣṇaṃ bastīn pradāpayet |
madhyam madhyamasatvasya hīnasatvasya vā mṛduṃ ||
evaṅ kālam balandoṣam vikārañ ca vikāravit |
bastidravyabalañ caiva vīkṣya bastim prayojayet ||
Ldadyādutkleśanaṃ pūrvvam madhye doṣaharaṃ punaḥ |
paś cāt saṃśamanīyañ ca bastiṃ bastiviśāradaḥ ||
|| nṛpāṇāṃ tat samānānāṃ tathā vasumatām api |
nārīṇāṃ sukumārāṇān tathaiva śiśuvṛddhayoḥ ||
doṣanirharaṇārthāya balavacrṇṇodayāya ca |
samāsenopadekṣyāmi vidhānam mādhutailikaṃ ||
yānastrīpānabhojyeṣu parihāro na rocyate |
phalañ ca vipulan dṛṣṭaṃ vyāpadañ cāpy asambhavaḥ ||c
yadicchati tadaiveṣa nirūhakramam arhati |
madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ ||
karṣaś ca śatapuṣpāṇān tato 'rddhaṃ saindhavasya ca |
phalanaikenac saṃyuktaḥ khajena suviloḍitaḥ ||
deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃyutaḥ |
vacā madhu ca tailañ ca kvāthaḥ sacasasaindhavaḥ ||
phalapippalisaṃyuckte vastir yuktarathaḥ smṛtaḥ |
suradāru vacā rāsnā śatapuṣpā tathaiva ca ||
hiṃgusaindhavasaṃyuktobastirddoṣaharaḥ smṛtaḥ |
pañcamūlīkaṣāyantu tailam māgadhikā madhuḥ ||
bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ |
yavakolakulatthānāṃ kvātho māgadhiLkāyutaḥ ||
sasaindhavaḥ samadhukaḥ siddhabastir iti smṛtaḥ |
avekṣya bheṣajam buddhyā vikārañ ca vikāravit ||
bījenānena matimān kuryād bastiśatānyapi |
ajīrṇṇena prayuñjīta divāsvapnañ ca varjjayet ||
āhārañ cārikaṃc śeṣam anyat kāmaṃ samācaret |
yasmāt madhu ca tailañ ca prādhānyenātra varttate ||
mādhutailika ityeṣa saṃjñito basticintakaiḥ |
ratheṣv api ca yukteṣu hacstyaśve vāpi kalpite ||
yasmānna pratiṣiddheyamato yuktarathaḥ smṛtaḥ |
bastau yuktarathe yasmāddhruvāsiddhiḥ prakīrttitāḥ ||
siddhabastiriti proktā municbhir nnaigamaiṣibhiḥ |
sukhinām alpadoṣāṇān nityasnigdhāś ca ye narāḥ ||
mṛdukoṣṭhāś ca ye teṣāṃ vidheyā mādhutailikaḥ |
mṛdutvāt pādahīnatvād akṛtsnavicdhisevanāt ||
ekabastipradānāc ca siddhabastiṣv ayantra ṇeti ||

|| cikitsāsthānam aṣṭatriṃśattamo 'dhyāyaḥ ||

(From folio 316v6)
athāta āturopadravacikitsitam vyākhyāsyāmaḥ ||
snehapīḍasya vāntasya viriktasyāśrutāsṛjaḥ |
nirūḍhasya ca kāyāgniṃ Lmaṃdo bhavati dehinaḥ ||
so nnair atyarthagurubhir upayuktaiḥ praśāmyati |
alpo mahadbhir vvasudhācchādite 'gnir ivendhanaiḥ ||
sa cālpair llaghubhiś cānnair upayuktair vvivarddhate |
ṣṭhair aṇubhir alpaiś ca sandhukṣita ivānalaḥ ||
hṛtadoṣapracmāṇena sa cāhāravidhiḥ smṛtaḥ |
trīṇi cātra pramāṇāni prastho 'rddhāḍhakam āḍhakam ||
tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame |
prasthe tv eke gate decyā yavāgūsvalpataṇḍulā ||
dve caivārddhāḍhake deye tisraś cāpy āḍhake gate |
vilepīmuci 3dbhaktāc caturthāṃśakṛtām bhiṣak ||
dadyāt klinnan tataḥ paś cāt mucdgayūṣeṇa bhojanaṃ |
tribhāgakalitaṃ samyag akṛtenārddhasammitaṃ |
arddhāṃśam ucitād bhaktād akṛtākhyena buddhimān ||
tatas tu kṛtasaṃjñena hṛdyenendriyabodhicnā |
trīn aṃśād vitared bhoktum āturāyodanam prati ||
tato yathocitam bhaktam bhoktum asmai vicakṣaṇaḥ |
lāvaiṇahariṇādīnāṃ rasair ddadyāt susaṃskṛtaiḥ ||
hīnamadhyottameṣv eṣu virekeṣu prakīrttitaḥ |
ekadvitriguṇaḥ samyag āhārasya kramo hitaḥ ||
vedanālābhaniyamaLśokavaicityahetubhiḥ |
narān upoṣitām̐ś cāpi viriktavad upācaret ||
āḍhakārddhāḍhakaprasthasaṃkhyā hy eṣā virecane |
śleṣmānto hi virekaḥ syād etad icchanti kecana |
eko virekaḥ śleṣmānto na dvitīyaḥ kadācana ||
balaṃ yact trividham proktaṃ matas tatra kramas tridhā |
tatrānukramam ekan tu balasthe sakṛd ācaret ||
madhyame dvau kramau kuryāt trīn vārān durbbale tathā |
kecid evaṃ kramam prāhur macndamadhyottamāgniṣu ||
kevalaṃ snehapīto vā vānto yaś cāpi kevalam |
sa saptarātram manujo bhuñjīta laghu bhojanaṃ ||
śirāvedhakṛto yaś ca vivikto yaś ca cmānavaḥ |
māsam parihared agnir yāvan na balavān bhavet ||
tryahan tryaham parihared ekaikam bastim āturaḥ ||
tṛtīye parihāre tu yathāyogaṃ samācaret ||
ctailapātrāmamṛdbhāṇḍasadharmmāṇo vraṇāturāḥ |
snigdhaśuddhāgnirogārttā jvarātīsāriṇaś ca ye ||
krudhyataḥ kupitaḥ pittaṃ kuryāt tām̐s tān upadravān |
āyāsyataḥ śocato vā cittam vibhramam arcchati ||
maithunopagamād ghorān vyādhīn arcchati durmmatiḥ |
Lākṣepakaṃ pakṣaghātam aṅgapragraham eva ca ||
guhyapradeśe śvayathuṅ kāsaśvāsau ca dāruṇau |
śukravac cāsya rudhirāṃ sarujaṃ sampravarttate ||
divāsvapnāt tu labhate tām̐s tān vyādhīn kaphātmakān |
pratiśyāyañ jvaraṃ śopham pāṇḍurocgaṃ plihodaraṃ ||
mohaṃ sadanam aṅgānāṃ sāvipākam arocakaṃ |
tamasā cābhibhūtāś ca svapnam evābhinandati ||
uccaiḥ sambhāṣaṇād vāyuḥ śirasy āpādayecd rujaṃ |
āndhyam vādhiryamaghratvaṃ mūkatā jaḍatām api ||
ardditaṃ sahanurmmokṣam adhīmanthañ ca dāruṇaṃ |
labhate dantacālañ ca tām̐s tām̐ś cānyān upadravān ||
yānayānāt tu labhate cchardim mūrcchām bhramaṃ klamaṃ |
tathāṅgapragrahaṃ ghoram indriyāṇāñ ca vibhramaṃ ||
cirāsanān tathā sthānāc chroṇyām bhavati vedanā |
aticaṅkramacṇād vāyur jjaṃghorvvoḥ kurute rujāḥ ||
sakthnoḥ praśoṣaṃ śopham vā pādaharṣam athāpi vā |
śītasambhogatoyānāṃ sevā mārutavṛddhaye ||
vātātapābhyāṃ vaivarṇṇyaṃ jvaram vāpi niga yacchati |
niruddhādhyaśanāt mṛtyum vyādhim vā ghoram arcchati ||
asātmyabhojanād dhanyāLd balavarṇṇāvasaṃśayaṃ |
anātmavantam paśuvad bhuñjate ye pramāṇataḥ ||
rogānīkasya te mūlam ajīrṇṇāt prāpnuvanti ha ||
vyāpadāt kāraṇam vīkṣya vyāpatsv eteṣu buddhimān |
prayatetāturārogyai pratyanīkena hetunā ||
viriktavāntair hariṇaiṇalāvakāḥ śaśāś ca sevyāḥ samayūratittirāḥ |
saṣaṣṭikāś cāpi purāṇaśālayas tathaiva mudgā laghu yac ca kīrttitam iti ||

|| cikitsāsthāne ekonacatvāriṃśattamo dhyāyaḥ ||

(From folio 318v3)
(From folio 318v3)
athāto dhūmanastakavalacikitsitam vyākhyāsyāmaḥ ||
pañcavidho dhūmo bhavati || tad yathā || prāyogickaḥ snaihiko vairecanikaḥ kāsaghno vāmanīya iti ||
tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṃgulaṃ śarakāṇḍaṃ daśāṅgulagarbbham aṃguṣṭhodaraparicṇāhaṃ kṣaumeṇāṣṭāṅgulam pariveṣṭyālepayed eṣā varttiḥ prāyogikaḥ || snehaphalasāramadhūcchiṣṭasarjjarasagugguluprabhṛtibhiś ca snehamiśraiḥ snaihikaiḥ | śirovirecanadravyair vvairecanikaiḥ | bṛhatīkaṇṭakārikātrikaṭukakāsamarddahiṃgviṅgudītvaṅmanaḥśilāLchinnaruhākarkkaṭakaśṛṅgīprabhṛtibhiḥ kāsaharaiś ca kāsaghnaiḥ | snāyucarmmakhuraśṛṅgakarkkaṭakāsthiśuṣkamatsyavallūrakrimibhir vvāmanīyaiś ca vāmanīya iti |
tatra bastinetradravyair ddhūmanetradravyāṇi vyākhyātāni bhavanti | dhūmanetracn tu kanīnikāpariṇāham agre kalāyamātrasroto mūle ṅguṣṭhapariṇāhaṃ dhūmavarttipraveśasroto ṅgulāni catuścatvāriṃśat prāyogike | dvātriṃśat snaihike | ccaturvviṅśati vairecanike | ṣoḍaśa kāsaghne | daśa vāmanīya iti |
atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭir atandritaḥ | snehapradīptāgrām varttinetrasroctrasi praṇidhāya dhūmam pibed iti ||
mukhena tam pibem pūrvvan nāsikābhyān tataḥ pibet |
mukhapītaṃ mukhenaiva vamet pītañ ca nastataḥ ||
yo vamen nastato dhūman nacstapītam mukhena vā |
sa netrakarṇṇanāsāsyasaṃśrayāl labhate gadān ||
viśeṣatas tu prāyogikaṃ ghrāṇenādadyāt | snaihikaṃ mukhanāsābhyāṃ | nāsikābhyāṃ vairecanikaṃ | mukhenaivetarāv iti |
tatra śramabhayāmarṣoṣṇaviṣaraktapittamadamūrcchāpipāsāLtāluśoṣamūrddhābhighātodgāratimiramehodarādhmānorddhavātontravṛddhibālavṛddhadurbbalaviraktāsthāpitajāgaritagarbbhiṇīrūkṣakṣatakṣīṇoraskā madhughṛtad adhidugdhamadyayavāgūpītāḥ svalpakaphāś ca dhūman na severann iti ||
cakālapīto bhramarī śirorogaṅ karoti hi |
nāsāsrotro 'kṣijihvānām upaghātañ ca dāruṇaṃ ||
dhūmaḥ snaihiko vairecanikaḥ | prāyogiko dvādaśasu kālecṣūpayogo bhavati | tad yathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunaccharddanamūtroccārābhir uṣitaśastrakarmmānteṣv iti | tasya vibhāgo cmūtroccārakṣavathuruṣitamaithunānteṣu snaihikaḥ | divāsvapnaccharddanāntayor vvairecanikaḥ | dantaprakṣālanasya snānabhojanaśastrakarmmānteṣu prāyogika citi |
tatra snaihiko vātaṃ śamayati | snehād upalepayitvāc ca | vairecanikaḥ śleṣmāṇam utkliśyāpakarṣati raukṣyāt taikṣṇyād auṣṇyād vaiṣadyāc ca prāyogikaḥ śleṣmāṇam utkleśayaty utkliṣṭañ cāpakarṣati | śamayati vā sādhāraṇatvāt pūrvvābhyām iti ||
dhūmaprayogāt puLruṣaḥ prasannendriyavāṅmanāḥ |
dṛḍhakeśadvijaśmaśrusugandhiviśadānanaḥ ||
tathā kāsaśvāsārocakāsyapralepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrīhanumanyāstambhapīnasaśicrorogalocanaśūlāvātakaphanimittāś cāsya mukharogān apahanti na bhavanti |
tasya yogāyogātiyogā vijñātavyā bhavanti | yogas tu dṛṣṭaphalārthaḥ | acyogo yogānirjjayaḥ | atiyogas tāluśoṣaparidāhapipāsābhramamadamūrcchākarṇṇakṣveladṛṣṭirogādaurbbalyayuta i m iti |
tatra prāyogikaṃ trīm̐s trīn uccchvāsān ādadyāt paryāgatām̐s trīm̐s trīm̐ś caturo veti | snaihikaṃ yāvad asrupravṛttiḥ | vairecanikam ādoṣadarśanāt | grāsāntareṣu kāsaharaṃ | vairecanikavact tilataṇḍulayavāgūpīto vāmanīyaṃ yathāyoga iti |
tatra vraṇanetrabastinetreṇa vraṇadhūmanetraṃ vyākhyātam bhavati || śarāvasampuṭayutaṃ vraṇadhūman nayed vraṇaṃ |
dhūmanetreṇa matimān vedanāsrāvaśāntaye ||
vidhir eṣa samāsena dhūpa masyābhihito mayā |
nasyasyāLtaḥ pravakṣyāmi vidhiṃ kuśalasammitaṃ ||
auṣadham auṣadhapakvo vā sneho nāsikābhyāṃ pradīyate | nasyan tatpañcavikalpam bhavati || tad yathā || nasyaṃ ‸˅śirovirecanam pratimarśo vapīḍaḥ pradhamanam iti || teṣān nasyaṃ pradhānaṃ śirovirecanaṃ yena nasya x iti x vikalpaḥ pratimarśaḥ | śirovirecanavikalpo vapīḍaḥ pradhamanañ ceti | tato nastaśabdaḥ pañcavidhā nipatati |
ctatra yaḥ snehārthaṃ śūnyaśirasāṃ grīvāskandhorasām balajananārthan dṛṣṭiprasādajananārtham vā sneha upādīryate | tasmin vaiśeṣike nastaśabdaḥ | tat tu deyaṃ cvātābhipanne śirasi | tad yathā | tathā dantakeśaśmasruṇātadāruṇakarṇṇakṣvelatimirasvaropaghātanāsārogamukharogaśoṣāvabāhukākālajavalīcpalitaprabodheṣu vātapaittikeṣu ca mukharogeṣu vātapittaharadravyasiddhena sneheneti |
śirovirecanam api śleṣmaṇābhivyāptatālugataśirasān tathācrocakaśirogauravaśūlapīnasāvabhedakakrimipratiśyāyāpasmāraghrāṇājñāneṣv anyeṣu corddhvajatrugateṣu vikāreṣu śirovirecanadravyasiddhena snehenaiveti ||
tat tv etad dvividham apy uktaṃ ||
tatroccārita tamūtrapurīṣāyābhuktavate dravyatre kāle pāṇiLtāpopasveditamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmani uttānaśāyine kiñcit pravilambitaśirase vastrāvacchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotacse dakṣiṇahastena śuktyā picunā vā sukhoṣṇam adrutam ava vi2cchinnadhārā sā siñced iti | yathā ca netreṇa prāpnoti ||
snehe 'vasicyati śiro na ckañ cana kampayet |
na bhāṣen na ca kupyec ca na kṣudhān na sahed api ||
etair hi vihataḥ sneho na samyak pratipadyate |
tataḥ kāsapratiśyāyaḥ śicrokṣigadasambhavaḥ ||
tasya pramāṇan tv aṣṭau bindavaḥ || pradeśinīparvvadvayaniḥsrutāḥ | eṣā mātrā prathamā | dvitīyā śuktiḥ | tṛtīyā pāṇiśucktir ity etās tisro mānāḥ | yathābalam prayojyā bhavantīti |
śṛṅgāṭakam abhiplāvya nireti vadanād yathā |
kaphotkleśabhayāccainan niṣṭhīved abhidhārayan ||
dante punar api saṃsvedya galakapolādīn dhūmam āseveta | bhojayec cainam anabhiṣyanti di | ya athāLsyācārikam upadiśet | krodhādim pariharec ca | rajodhūmamanastāpadravapānaśirasnānādīni |
tasya yogāyogātiyogavijñānaṃ bhavati ||
lāghavaṃ śiraso yoge sukhasvapnaprabodhanaṃ |
vikāropaśamaḥ śucddhir indriyāṇām paraṃ sukhaṃ ||
ayoge rogānirjjayaḥ kaphaprasekaḥ śiraso gurutendriyavibhramaḥ | atiyoge tāluśoṣapipāsābhramamadamūcrcchā ceti || lakṣaṇam mūrddhny atisnigdhe rūkṣan tatrāvacārayet |
śirovirecanasyāpi catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam śirovirecakasnehasya cpramāṇam abhinirddiśet |
tasya trīṇy abhivarṇṇyante , lakṣaṇāni prayogataḥ ||
śuddhihīnātisaṃjñāni viśeṣāc chāstracintakaiḥ |
lāghavaṃ śirasaḥ śuddhiḥ csrotrasāṃ vyādhinirjjayaḥ || cittendriyaprasādaś ca , śirasaḥ manasaḥ 2 śuddhilakṣaṇaṃ |
kaṇḍūpradehagurutā , srotrasāṅ kaphasambhavaḥ ||
hīnāviśuddhe śirasi lakṣaṇam parikīrttitaṃ |
mastuluṅgāgamo vā ta,d dṛṣṭir indriyavibhramaḥ ||
śūnyatā śirasaś cāpi ,, mūrdhni gāḍhaviLrecite |
hīnātiśuddhe śirasi kaphavātaghnam ācaret ||
samyak virecite cāpi , sarppir nnaste 'nuṣecayet ||
nasye tu pariharttavyā bhavanti || tad yathā ||
bhuktavān apatarppitotyarthan taruṇapratiśyāyī garbbhiṇī madyadravacpīḍito jīrṇṇīvastidantaḥ kruddho rāgārttaḥ | tṛṣṇābhibhūto bālo vṛddhaḥ śrānto vegāvarodharataḥ śirasnātukāmaś ceti ||
nasye śirovireke ca vyāpado dvivicdhāḥ smṛtāḥ |
doṣotkleśakṣayāc caiva vijñeyā ca yathākramaṃ ||
tatrotkleśanimittāsu yuñjyāc chāmanaśodhane c chamanakopane 3 |
atha kṣayanimittāsu yathāsvaṃ bṛṃhanaṃ hitaṃ ,,||
pratimacrśas tu caturddaśasu kāleṣūpadeyo bhavati | tad yathā | kālyotthitena | prakṣālitadantena | gṛhā nirggacchatā | vyāyāmavyavāyapariśrātena | mūtroccārakavalāñjanānācnte bhuktavatā | chardditavatā | divāsvapnotthitena sāyañ ceti ||
tatra kālyotthitenāsevitaḥ pratimarśo rātrāv upacitaṃ nāsāsrotrogatam malam upahanti | prakṣālitadantena dantānān dṛḍhatā vadanasaugandhyañ cāpādayati | gṛhān nirggacchatā nāsāsrotrasāṃ snehaklinnatayā | rajoLdhūmo vā na prabādhate | vyāyāmavyavāyapariśrāntena śramam apahanti | mūtroccārānte dṛṣṭigurutvam apanayati | kavalāñjanānte dṛṣṭim prasādayati | bhuktavatā srotro viśuddhiṃ laghutvaṃ cāpādayati | chardditavatā srotrovilagnaṃ cśleṣmāṇam apohya bhaktacchandaṃ kurute | divāsvapnotthitena nidrāśeṣaṃ gauravañ cāpahṛtya cittaikāgryañ janayati | sāyaṃ sukhanidrāprabodham āpādayatīti |
cīṣad ucchiṅghanāt sneho yadā vaktum prapadyate |
naste niṣiktan tam vidyāt pratimarṣam pramāṇataḥ ||
tena rogāḥ praśāmyanti , narāṇām ūrddhvajatrujāḥ |
indriyācṇāñ ca vaimalyaṃ kuryād āsyasugandhi ca ||
hanudantaśirogrīvā,trikabāhūrasām balaṃ,, |
valīpalitakhālityavyaṅgānāñ cāpy asambhavaḥ ||
tailaṅ kaphe ca vāte ca,, ckevalam pavane vasāṃ , |
dadyān nastaḥ sadā pitte , sarppirmajjāsamārute ,,||
caturvidhasya snehasya ,, vidhir eṣa prakīrttitaḥ |
śleṣmasthānāvirodhitvāt teṣu tailam viśiṣyate ||
avapīḍan tu śirovirecanavad abhiṣyaṇṇasarppadaṣṭamūrcchitavisaṃjñebhyo dadyāc chirovirecanaLdravyāṇām anyatamam āsādyāvapīḍam iṣyateti |
cetovikārakrimiviṣābhipannānāñ cūrṇṇaṃ pradhamed iti ||
śarkarekṣurasakṣīrā , ghṛtamāṃsarasam pṛthak |
kṣīṇānān nastato dadyād raktapittagadeṣu ca ||
|| ataḥ param pravakṣyāmi , kacvaḍagrahaṇe vidhiṃ , |
caturddhā kavaḍasnehī prasādī śodhiropaṇau ,||
sngidhoṣṇaiḥ snaihiko vāte , svāduśītaiḥ prasādanaḥ |
pitte kaṭvamlalavaṇai , rūkṣaiḥ saṃśocdhanaḥ kaphe ||
kaṣāyatiktamadhuraiḥ kaṭūṣṇo ropaṇo vraṇe ,
||
tatra trikaṭukāśitasarṣapasiddhārthakakalkam āloḍya tailamūtrakṣārasurāśukramadhūnām anyatamena salavacṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśe dhārayet ||
sukhaṃ sañcāryate yā tu sā mātrā sā kavalāḥ smṛtāḥ |
asañcāryā tu yā mātrā ,gaṇḍūṣacḥ sā prakīrttitāḥ ||
tāvac ca dhārayitavyo nanyamanasānunnatadehena yāvad doṣapratipūrṇṇagalakapolatvan nāsāsrotronayanapariplavaś ca bhavati | tadā vimoktavyaḥ punaś cānyo grahītavyaḥ |
evaṃ snehapayaḥkṣaudrarasamūtrāmlasambhṛtāḥ |
kasāyoṣṇodakābhyāñ caL kavaḍā doṣato hitāḥ ||
vyādher apacayas tuṣṭi,r vviṣadaṃ vaktralāghavaṃ |
indriyāṇām prasādaś ca , kavaḍe śuddhilakṣaṇaṃ ||
hīne jāḍyakaphotkleśā,varasajñānam eva ca |
atiyogāt mukhe pākaḥ śoṣas tṛṣṇāruciklamāḥ ||
cśodhanīye viśeṣeṇa bhavaty etat tu lakṣaṇaṃ |
tilān nīlotpalā sarppiḥ śarkkarā kṣīram eva ca ||
sakṣaudro dagdhavaktrasya gaṇḍūṣo dāhanāśana,ḥ |
kavaclasya samāsena vidhir eṣa prakīrttitaḥ ||
vibhajya bheṣajam buddhyā kurvvīta pratisāraṇaṃ |
kalko rasakriyā kṣaudraṃ cūrṇṇaṃ ceti caturvvidhaṃ ||
aṅgulyagrapraṇītan tu , yathāsvam mukharogiṇāṃ |
tasya yogam ayogañ ca , kavaloktam vibhāvayet ||
bhojayec cānabhiṣyandi , doṣaghnam aśanan naram iti ||

|| cikitsāsthāne catvāriṃśattamo 'dhyāyaḥ ||

snehasvedotha 2 vamana,m virekam vyāpadaṃ tathā |
netre pramāṇam vyāpac cā,nuvāsanasahottaraṃ ||
nirūhottarapīḍā ca ,, dhūmanastena vai daśa || 0 ||
yad uktañ catvāriṅśac cikitsitānīti tat sarvvaṃ samāptam iti || ❈ ||