MS Kathmandu NAK 5-333: Sūtrasthāna 1-31

Published in by in .

  • Kaiser Library
  • Kathmandu, Nepal
  • Known as: 5-333.
  • Siglum: H

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script Sanskrit in Nepalese script.
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production Nepala Saṃvat 663 (1465 CE).
Place of origin

  • H

[Sūtrasthāna 32-end]

L(From folio )oṃ namo dhanvantaraye ||
athāto vedotpattiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ ||
...
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenava vairaṇorabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya ūcur
bhagavac chārīramānasāgantubhir vvyādhibhir vvividhavedanābhighātopadrutāṃ sanāthān anāthavad viceṣṭamānān vikrośataś ca mānavānām abhisamīkṣya manasi naḥ pīḍābhavat |
teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyurvvedam icchāma upadiśyamānam attrāya uttam auhikam āmuṣmikañ ca śreyas tad bhagavantam upasannā smaḥ śiṣyatveneti ||
tān uvāca bhagavān svāgatam vaḥ sarvva evāmīmāṃsyā adhyāpyāś ca bhagavanto vatsāḥ |
iha khalv āyurvvedo nāma yad upāṅgam atharvvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ ca alokya narāṇām bhūyo 'ṣṭadhā praṇītavān |
tad yathā śalyaṃ śālākyaṅ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantra rasāyanatantraṃL(From folio ) vājīkaraṇatantram iti |
athāsya pratyekāṅgalakṣaṇasamāsas
tatra śalyan nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśuloṣṭāsthibālanakhapūyāśrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair iti |
śālākyatantran nāmordhvajātrugatānāṃ vikārāṇāṃ śravaṇanayana vadana vadanaghrāṇādisaṃśritānāṃ vikārāṇām upaśamakaraṇārthaṃ |
kāyacikītsā nāma sarvvaśarīrāvasthitānāṃ vyādhīnām upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātīsārādīnāñ ca |
bhūtavidyā nāma devadānavagandharvvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
kaumārabhṛtyan nāma kumārābharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārthaṃ |
agadatantran nāma sarppakīṭalūtādaṣṭasarīsṛpaviṣavyañjanārtham vividhaviṣavegopaśamanārthañ ca ||
rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ vyādhyupaśamakaraṇārthañ ca |
vājīkaraṇatantran nāma svalpaduṣṭakṣīL(From folio )ṇaviśuṣkaretasāṃ śukrāpyāyatanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |
evam ayam āyurvvedo ṣṭāṅga upadiśyate atra kasmai kim varṇyatām iti
ta ūcur asmākaṃ sarvvam eva śalyajñānam alaṃ kṛtvopadiśatu bhagavān iti
sa uvācaivam astv iti
ta ūcur bhūyo 'smākaṃ sarvveṣām evaikamatīnā matam abhisamīkṣya suśruto bhagavantam pratyakṣasyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
sa uvācaivam astv iti |
iha khalv āyurvvede prayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svastharakṣaṇañ ca āyur asmin vidanty anena cāyurvvedas tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam
etad dhy aṅgam prathamam pradhānam prāg abhihitatvād vraṇasaṃrohaṇakaratvād yajñaśiraḥpradhānasandhānāc ca śrūyate hi yathā purā rudreṇa yajñaśiraś chinnam aśvibhyām punaḥ sandhitam ity
aṣṭānām api cāyurvvedatantrāṇām etad evādhikam āśu kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt sarvvatantrasāmānyāc ca |
tad idaṃ śāśvatam puṇyaṃ svargyāṃ yaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca |
tad brahmovāca tat prajāpatir adhijageL(From folio ) tasmād aśvināv aśvibhyām indra indrād aḥaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ
|| bha ||
ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo 'marāṇāṃ |
śalyam mahac chāstravaraṃ gṛhītvā prāpto 'smi gam bhūya ihopadeṣṭuṃ ||
tatrāsmiñ śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so 'dhiṣṭhānaṃ kasmāl lokadvaividhyāl loko hi dvividhan sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvvidho bhūtagrāmaḥ saṃsvedajo hridajarāyujāṇḍajasaṃjñās tasmin puruṣaḥ pradhānas tasyopakaraṇam anyat tasmāt puruṣo 'dhiṣṭhānaṃ
tadduḥkhasaṃyogā vyādhaya ity ucyante te caturvvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti | teṣv āgantavo 'bhighātanimittāḥ śārīrās tv annamūlā vātapittakaphaśoṇitavaiṣamyanimittāḥ mānasās tu krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥ svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ ta ete manaḥśarīrādhiṣṭhānā bhavanti | teṣāṃ lekhanabṛmhanasaṃśodhanasaṃśamanāhārācārāḥL(From folio ) samyak prayuktā nigrahahetavo bhavanti
prāṇināṃ punar mmūlam āhāro balavarṇṇaujasāñ ca sa ṣaṭsu raseṣv āyattarasāḥ punar ddravyāśrayiṇaḥ | dravyāṇi punar auṣadhyaḥ | tā dvividhāḥ | sthāvarā jaṅgamāś ca |
tāsāṃ sthāvarāś caturvvidhāḥ | vanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | pratānavatyo vīrudha iti ||
jaṅgamāḥ khalv api catuvidhāḥ | jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ | khagasarīsṛpasarppās tv aṇḍajāḥ | krimikuṣṭhapipīlikāprabhṛtayaḥ saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
tatra sthāvarebhyas tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ | jaṅgamebhyaś carmmaromanakharudhirādayaḥ ||
pārthivas tu suvarṇṇarajatādayaḥ ||
kālakṛtās tu pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ | kālaviśeṣās tu nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
svabhāvata eva doṣāṇāṃ sañcayaprakopopaśamapratīkārahetavoL(From folio ) bhavanti | prayojanavantaś ca ||
bha ||
śārīrāṇām vikārāṇām eṣa vargaś caturvvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
āgantavas tu ye rogās te dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
śarīrapatitānān tu śārīravad upakramaḥ |
mānasānāṃ tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla iti samāsena catuṣṭayaṃ vyākhyātam bhavati || tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktaḥ | tadaṅgapratyaṅgā vikalpāś ca | tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarvva eva vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipāko nāmādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākālakāladeśaḥ ||
bha
bījañ cikitsitasyaitat samāsena prakīrtitaṃ |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
tac ca viṃśam adhyāyaśatam pañcasu sthāneṣu cetiL || tatra ślokasthānanidānaśārīracikitsitakalpeṣv arthavasād vibhajya uttare vakṣyāmaḥ ||
bha bhavati cātra |
svayaṃbhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitaṃ |
sa puṇyakarmmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||1||
athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
brāhmaṇakṣatriyavaiśyānām anyatamam anvayaḥ| vayasaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti pratipattiyuktaṃ tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet| sa hi guṇavān tasmai deyam ato viparītaguṇam nopanayet ||
śūdram api guṇavantam anupanītam adhyāpayed ity eke| upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrttanakṣatreṣū praśastāyān diśi śucau deśe go ca sma mātraṃ sthaṇḍilam upalipya darbhasaṃstarahitaṃ kṛtvā puṣpair ś ca pūjayitvā palāśodumbarabilvānāṃ samidbhir ghṛtam aktābhir ddārvīhaumikenāgnim upasamādhāyājyaṃ juhuyāt | pratidaivatam ṛṣībhyaḥ śiṣyaṃ svāhākāraṃ kārayet ||
brāhmaṇas trayāL(From folio )*ṇāṃ rājanyo dvayasya vaiśyo vaiśyasyaiva
tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt| kāmakrodhalobhamohamānāhaṃkārerṣyāmātsaryapāruṣya paiśunyānṛtālasyāyaśasyāni hitvā kaṣāyavāsasā nīcanakharomnāṃ trivāraṃ śucinā satyabrahmacaryābhivādanapareṇa bhavitavyaṃ mamānumate sthānagamanaśayanāśanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu varttitavyaṃ ato nyathā varttamānasyādharmmo bhavati aphalā ca vidyā na ca prākāsyaṃ prāpnuyāt |
ahaṃ vā tvayi samyakvarttamāne yady ananyathādarśā syāt tadaiva na sau bhāgyavidyāphalabhāk ca bhaveyaṃ |
yasmād rogavatā dharmmārthakāmamokṣāḥ prāthyante |
tasmā dvijadaridrasādhvanāthābhyupagatapāṣaṇḍsthitānām ātmabāndhavānām iva ātmabheṣajaiḥ | pratikartavyam evaṃ sādhur bhavati | vyādhasākunikapatitayāpakarttṝṇāñ ca na pratikarttavyaṃ evaṃ vidyā prakāśate | mittra dharmma kāma yaśansi vāprāpnoti ||
bha ||
kṛṣttaṣūmīn tannidhane hanī dve
... śukle daye py evam ahar dvisandhyaṃ |
akālavidyutstaL(From folio )nayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu ||
śmaśānayānādyatanāhaveṣu
tathotsavotyātikadarśaneṣu |
nādhyoyam anyeṣu ca yeṣu viprā
dhīyate nāśucinā ca nityam
iti || 2 || ||
athāto 'dhyayanasaṃpradānīyaṃ vyākhyāsyāmaḥ ||
prāgabhihitaṃ saviṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti || tatra ...sthāne dhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍśa nidānāni | daśa śārīcrāṇi | catvāriṃśac cikitsitāni | aṣṭau kalpāḥ || ... bhavanti cātra ślokāḥ ||
vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ |
prabhāṣaṇāgraharaṇaḥ caryātha yāntrikaḥ ||
śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam |
agnikarmmajalaukākhyāvadhyāyo raktavarṇṇanam ||
doṣadhātumalādyānāṃ vijñānādhyāya eva ca |
karṇṇavyadha āmapakvamālayo vraṇitāsanaḥ ||
hitāhitau vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ |
kṛtyākṛtyavidhirvvyādhisamuddeśīya eva ca ||
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
śalyoddhṛtirvvraṇajñānaṃ dūtasvapnanidarśanam ||
pañcendriyaṃ tathā cachāyā svabhāvādvaikṛto' pi caL(From folio )
vāraṇo yuktasenīya āturākramamiśrakau ||
sūmibhāgyo dravyagaṇaḥ saṃśuddhau samane ca yaḥ |
dravyādīnāñ ca vijñānaṃ viśeṣe dravyagoparaḥ ||
rasajñānaṃ vamanārthamadhyāye recanasya ca |
dravadravyavidhis tadvad annapānavidhiḥ śubhaḥ ||
sūcanāt sūtraṇāccaiva savanāccārthasantateḥ |
ṣaṭcatvāriṃśadadhyāyaṃ sūtrasthānaṃ pracakṣyate ||
vātavyādhikamarśānsi sāśmariś ca bhagandaraḥ |
kuṣṭhamehodarā mūḍha vidradhāḥ parisarpaṇam ||
granthivṛddhikṣudraśūka...bhagnāś ca mukharogikam |
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||
bhūtacintā rajaḥśuddhirgnarbhāvakrāntireva ca ||
garbhasya ca vyākaraṇaṃ śarīrasya ca yatsmṛtam ||
pratyekamarmmanirddeśaḥ sivarṇanameva ca |
sirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā ||
nirddiṣṭāni daśautāni śārīrāṇi maharṣiṇā |
vijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi ||
dvivraṇīyo vraṇa sadyo bhagnānāṃ vātarogikam |
mahāvātikamarśāṃsi sāśmariś ca bhagandaraḥ ||
kuṣṭhānāṃ mahatāñ cāpi maihikaṃ paidikan tathā |
madhumehacikitsā ca tathā codariṇāmapi ||
mūḍhagarbhacikitsā ca vidradhīnāṃL(From folio ) visarppiṇāṃ |
granthīnāṃ vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ ||
śūkadoṣacikitsā ca tathā ca mukharogiṇām |
śophasyānāgatānāñ ca niṣedho miśrakan tathā ||
vyājīkarañ ca yat kṣīṇe sarvvābādhaśamopi ca |
medhāyuṣkaraṇañ cāpi ... svabhāvācca nivāraṇam ||
nivṛttasantāpakaraṃ kīrttitañ ca rasāyanaṃ |
mnehopayogikaḥ svedā vamane sa virecane || bhra
tayor vyāpaccikitsā ca netrabastivibhāgikaḥ |
netrabastivibhāgikaṃ | netrabastivipatsiddhis tathā cottarabastikaṃ ||
nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ |
dhūmanastovidhiś cogryaś catvāriṃśad iti smṛtāḥ ||
prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca |
paryāyāstasya nirdeśāccikitsāsthānamucyate ||
annasya rakṣā vijñānaṃ sthāvarasyetarasya ca |
sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ ||
daundubhir mmūṣikāṇāñ ca kīṭānā kalpa eva ca |
aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
saviṃśamadhyāya śatam evam etad udīritaṃ |
ataḥ paraṃ svanāmnāntu tantramuttaramucyate ||
adhikṛtya kṛtaṃ yasmāt tantram etad upadravān |
aupadravika ityeṣa tasyāgratvān nirucyate ||
sandhauL(From folio ) vartmasu śukle ca kṛṣṇe sarvatra dṛṣṭiṣu |
saṃvijñānārtham adhyāyā gadānāṃ tu prati prati ||
cikitsāpratibhāgīyo vātābhiṣyandavāraṇaḥ |
paittasya śleṣmalasyāpi raudhir asya tathaiva ca ||
lekharoganirodhaś ca chedyānāṃ vartmadṛṣṭiṣu |
kriyākalpobhighātaś ca tthās tac cikitsitaṃ ||
ghrāṇotthānāñ ca vijñānaṃ tad gada pratiṣedhanaṃ |
pratiśyāyaniṣedhaś ca śirogatavijānanaṃ ||
cikitsā tad gadānāñ ca śālākye tantra ucyate |
navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ ||
apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak |
pūtanāyās tathāndhāyā maṇḍikā śītapūtanā ||
naigameṣacikitsā ca grahotpattiḥ sayonijāḥ |
kumāratantram ity etac chārīreṣu ca kīrttitaṃ ||
jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ śvāsakāsayoḥ |
svarabhedacikitsā ca krimyudāvartinoḥ pṛthak ||
vicikārācakayormmūtrāghātavikṛcchrayoḥ |
iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ||
amānuṣaniṣedhaś ca taL(From folio )thāpasmārikoparaḥ |
unmādapratiṣedhaś ca bhūtavidyā nirucyate ||
rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ |
doṣabhedā iti jñeyā adhyāyās tatra bhūṣaṇāḥ ||
śreṣṭhatvāduttattaraṃ hy etat tantram āhurmmaharṣayaḥ |
bahvarthaṃ sagrahāc chreṣṭham uttaraṃ vāpi paścimaṃ ||
śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca yā |
bhūtavidyeti catvāri tantre tūttarasaṃjñite ||
vyājīkarā cakitsā ca ... rasāyanavidhis tathā |
viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ |
ñ vidhinādhītya yuñjānā ... bhavanti prāṇadā bhuvi ||
etad avasyamadhyeyaṃ adhītya ca karmmāpy avasyam upāsitavyaṃ ubhayajño hi bhiṣagrājārho bhavati || bha ||
yas tu kevalaśāstrajñaḥ karmmasvapariniṣṭhataḥ |
sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ ||
yastu karmmasu niṣṇāto dhāṣṭyācchāstrabahiṣkṛtaḥ |
sa satsu pūjān nāpnoti vadhañ cārcchati jataḥ ||
ubhāvevanipuṇāvasam arthau cikitsittaṃ |
ardhavedadharāvetāvekapakṣāv iva dvijau ||
oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ |
ajñenoL(From folio )upahitāstāsyusmāttamparivarjayet ||
snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu |
mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ ||
yas tūbhayajño matimān sa samartho'thasādhane |
āhave karmma nirvvoḍhuṃ dvicakra syandano yathā ||
vatsa yathā adhyeyaṃ tathopadhāraya svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya kṛtottarāsaṅgāyopasthitāyādhyayanakāle śiṣyāya | yathāśaktito gururupadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame yaśa bhūyaḥ sandheyāḥ | evam ekaikaśo ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam ananunāsikaṃ nāvyaktātinipīḍitavarṇṇam akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ sva paṭhet tayor adhīyānayor nna cāntareṇa kaś cid vrajed iti || .........
śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ |
paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt ||
ksauṣṭhaverthavijñāne prāgalbhye karmmanaipuṇe |
tadabhyāse ca siddhau ca yatetādhyayanāntaga iti || 3 ||
athātaḥ prabhāṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
adhigataL(From folio )m apy adhyayanam ananubhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaro bhavati ||
tasmāt saviṃśam adhyāyaśatam anupadapādaślokam avasyam anuvarṇṇitavyaṃ | kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmmacsirāsnāyusandhyasthivibhāgāḥ | garbhasaṃbhavadravyasamūhavibhāgāś ca | tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalḥ | sādhyayāpy apratyākhyeyatā ca vikārāṇāmecvadayaś ca sahasraśo 'nye viśeṣāḥ | ye cintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddhes tasmād avasyam anuvarṇṇayitavyaṃ ||
anyaśāstravicṣayopapannānāñ cārthānām ihopanītānām arthavaśāt teṣān tadvidyaibhya eva vyākhyānam anuśrotavyaṃ || na hy ekasmiñ chāstre m sarvvaśāstrāṇām avarodhaḥ karttuṃ śakya iti || 0 ||
śāstram ekam adhīyāno na vidyāc chāstraniścayaṃ |
tasmād bahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ ||
śāstraṃ gurumukhodgīrṇṇam ādāyopāsya cāsakṛt |
yaḥ karmma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ ||
opadhenavam aurabhraṃ mau sauśrutaṃ pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ lāny etāni nirddiśed iti ||
L (From folio )

... ||

|| 4 || athāto 'gropaharaṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
trividhaṃ karmma pūrvvakarmma pradhānakarmma paścātkarmmaiti | tadvyādhīṃ pratyupadekṣyāmaḥ ||
asya tu śāstrasya śastrakarmmaprādhānyāt | pūrvvaśastrasaṃbhārānevopadekṣyāmaḥ ||
tacca śastrakarmmāṣṭavidhaṃ bhavati | tadyathā || c chedyaṃ bhedyaṃ lekhyaṃ vedhyameṣyaṃ āhāryaṃ viśrāvyaṃ sīvyamiti ||
ato'nyat karmma cikīrṣuṇā pūrvvamevopakalpayitavyāni bhavanti || tadyathā yantraśastrakṣārāgniśalākāpicuplotapatracsūtraghṛtamadhupayastailatarppaṇakaṣāyālapanakalkaśītodakavyajanakaāhādīni parikarmmiṇaś ca snigdhāsthirā balavantaḥ |
tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatrecṣu dadhyakṣatānnapānaratnair vviprān ś cārccayitvā kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ prāgmukhamupaveśya yantrayitvā marmmamisisnāyumasandhyasthidhamanīḥ pariharann acnulomaṃ śastran nidadhyādāpūyadarśanāt sakṛdevopaharecchastramāśu ca | mahatsvapi ca pākeṣu dvyaṅgulantryaṅguṅgulāntaraṃ vā śastrapadamuktaṃ ||
tatrāyato viṣāla smamassuvibhakta iti vraṇāḥ
ekena vā vraṇena na viśudhyati tato'parāṃbudvyāpekṣāntaraṃ vraṇaṅkuryāt ||
bha ||
L (From folio )
āyataś ca viśālaś ca sūvibhakto nirāśrayaḥ |
prāptakālakṛtaś caiva vraṇaḥ karmmaṇi saśyate ||
sauryamāśukriyātīkṣṇaṃ śastramasvedavepathuḥ |
amasaṃmohaś ca vaidyasya... śastrakarmmaṇi pūjyate ||
yato yato gatiṃ vidyādutsaṅgo yatra yatra cac |
tatra tatra vraṇaṅ kuryādyathā doṣo na tiṣṭhati ||
tatra bhrūgaṇulalāṭākṣikūṭakakṣāvaṃkṣaṇeṣu tiryak cheda uktaḥ |
ḍeanyathā tu sirāsnāyukṣaṇanād atimātraṃ | vedanā cirācca vraṇasaṃrocho mānsakandīprādurbhāvaś ca bhavati ||
mūḍhagarbhaudarāśmarībhagandaramukharāgeṣvabhuktavatāṃ kurvvīta... ||
tataḥ śastramavacārya śītābhir adbhiḥ pariṣiṃcya cāturamāśvāsya ca masamacntāt paripīyāṃgulyā vraṇamabhimṛsṛjya prakṣālya kaṣāyeṇa plotenodakamādāya tilakalkamadhusarppiḥpraḍhāṃ varttiṃ praṇidhāya patreṇācchādya kavalikān datvā bandhanopapādacyet || vedanārakṣoghnair ddhūpaitvā ||
guggulvagurumasarjjarasavacāgaurasarṣapalavaṇanimbapatrājyamiśrai rājyaśeṣeṇa cāsya prāṇān samālabheta ||
udakumbhāccāpo gṛhītvāprokṣayan rakṣākarmma kuryāt ||
kṛtyānāṃparirakṣārthan tathā rakṣobhayasya ca |
rakṣākarmma kariṣyāmi... brahmā tadanumaL(From folio )nyatāṃ ||
nāgā piśācā gandharvvā yakṣārkṣāṃsyathagrahāḥ |
abhidravanti ye ye tvā brahmādyā ghnantu tān madā ||
pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ |
dikṣu vāstuni ye cānye pāntu tvā te namaskṛtāḥ ||
pāntu tvāmṛṣayo brāhamā vidyā rājarṣayastathā |
parvvatācś caiva nadyaś ca sarvvāḥ sarvve ca sāgarāḥ ||
agnī rakṣatu te jihvāṃ prāṇaṃ vāyustathaiva ca |
somo vyānamapāna nte parjjanyaḥ parirakṣatu ||
udānaṃ vidyutaḥ pāntu samānaṃ m stanayin tnavaḥc |
balamindro balapatirmmatiṃ vācaspatistathā ||
kāmānte pāntu gandharvvāḥ satvamindro'bhirakṣatu |
prajñān te varuṇo rājā samudro nābhimaṇḍalaṃ ||
cakṣuḥ sūryo diśaḥ śrotrañ cacndramāḥ pātu te manaḥ |
nakṣatrāṇi sadā rūpaṃ cchāyāṃ pātu niśā tava ||
retastvāpyāyayantvāpo romāṇyauṣadhayas tathā |
ākāśaṃ khāni te pātu dehan tava vasundharā ||
vaiśvānacraḥ śiraḥ pātu viṣṇustava parākramaṃ |
pauruśaṃ puruṣaśreṣṭho brahmātmānaṃ bhuvau dhruvaḥ ||
etā dehe viśeṣeṇa tava nityā hi devatāḥ |
etāstāḥ satataṃ pāntu... dīśantu ca nirāmayaṃ ||
etair vvedātmakair mmantraiḥ kṛtyāvyādhivināśanaiḥ |
mayaivaṅ kṛtarakṣastvan dīrghamāyuravāpnuhi ||
tataḥ kṛtaraL(From folio )kṣākarmmamāturamagāraṃ praveśyācārikamupadiśet
tatastṛtīye'hani vimucyaivameva badhnīyān na cainaṃ tvaramāṇai rparedyurmmokṣayet
dvitīyadivasamokṣaṇādvigrathito vraṇaḥ | cirādupasaṃrohatyugraruk bhavati |
ata ūrddhandeśakālabalācdīnyavekṣya kaṣāyālepanabandhāhārādvidadhyān ||
na cainaṃ tvaramāraṇaḥ sāntadoṣaṃ rohayet | sa hyalpeonāpyapacāreṇābhyantaramutsaṅgaṅ kṛtvā bhūyo vikaroti |
tasmāctsuśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃrohayet|
rūḍhepyajīrṇavyāyāmavyavāyādīn vivarjjayet ||
|| bha ||
hemante ca vasante ca śiśire cāpi mokṣayet |
tryahācdvyahāccharadgrīṣmavarṣāsvapi ca buddhimān ||
atiyātiṣu rogeṣu nekṣatainaṃ vidhiṃ bhiṣak |
pradīptāṅgāravacchīghran tatra kuryāt pratikriyāṃ ||
yāvedanā śastranicpātajātā tīvrā śarīre pratanoti jantoḥ |
ghṛtena śāntimupaiti siktā koṣṇena yaṣṭīmadhukānvite neti || hya||

... ||

athāto tucaryāṃ vyākhyāmsyāmaḥ ||
kālo hi bhagavān svayaṃbhūr anādimadhyanidhano 'tra ramasavyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām āyante mmassaLkṣmām api kalān na līyata iti kālaḥ || saṅkālayati kalayati vā bhūtānīti kālaḥ ||
tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsarttcayanasaṃvatsarayugapratibhāgaṅ karoti ||
tatra laghvakṣinicpātamātro nimeṣaḥ | pañcadaśanimeṣāḥ kāṣṭhā | triṃśatkāṣṭhā kalā | viṃśatikalā muhūrttaḥ kalāyā daśabhāgaś ca | triṃśatmuhūrttam ahorātraṃ | pañcadaśāhorātracḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ ||
tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimāsikam ṛtuṅ kṛtva ṣaḍṛtavo bhavanti | te ca śiśiravasantagrīṣmacvarṣāśaraddhemantāḥ teṣan tapastapsyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ | nabhonabhasyau varṣāḥ | iṣorjau śarat | sahaḥsahasyau hemanta iti ||
ta ecte śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam uttarañ ca | tayor ddakṣiṇaṃ varṣāśaraddhemantāḥ | teṣu bhagavān āpyāyyate somaḥ | amlalavaṇamadhurāś ca rasā balavanto bhavanti | uttarottarañ ca sarvvaprāṇināṃ balam abhivardhate | uttaraṃ śiśiraL(From folio )vasantagrīṣmāḥ | teṣu bhagavān āpyāyyate 'rkkaḥ | kaṭutiktakaṣā yaś ca rasā balavattarā bhavanti | uttarottarañ ca prāṇināṃ balaṃ parihīyate ||
bha bhavati cātra ||
somaḥ kledayate bhūmīṃ ryaḥ śoṣayate punaḥ |
tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
athac khalv ayane yugapat saṃvatsaro bhavati | te dve ayane varṣaḥ saṃvatsaraḥ parivatsaraḥ | iḍā vatsaraḥ | ivatsaḍoraḥ | vatsara ity evaṃ pañca pañca varṣāṇi | te pañca yugam iti saṃjñā labhacnte sa eṣa nimeṣādir yugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ity ucyate ||
evan dakṣiṇāyaene rātrir vvyākhyātā ||
iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛcṣaḥ ṣaḍṛtavo bhavanti | doṣopacayaprakopapraśamanimittaṃ | te tu bhādrapadādyair dvimāsike naivaṃ vyākhyātāḥ || tadyathā bhadrapadāśvayujau varṣāḥ | kārttikamārggaśīrṣau śacrat | pauṣamāghau hemantaḥ | phālgunacaitrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ | āṣāḍhaśrāvaṇau prāvṛḍ iti ||
tatra varṣāsv auṣadhyas taruṇyo 'lpavīryā āhāratvam upagatā vidahyante | āpaś cāprasannāḥ kṣitimalaprāyās tās tūpayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmauL(From folio )...... klinnadehānān dehināṃ śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | sa vidāhāt pittasañcayam āpādayanti | sa sañcayaḥ śaraidi praviralameṇa vilayaty upaśuṣyati paṅkārkakiraṇapravilāpinaḥ paittikānc vyādhīn janayati | tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemaṃte bhavanti | āpaś ca praśāntāḥ | snigdhā atyarthaṅ gurvvyastā upayujyamānāḥ | c mandakiraṇatvād bhānoḥ satuṣāropaṣṭaṃbhitadehānān dehināma vidagdhāḥ mnehād gauravād upalepitvāc ca śleṣmaṇaḥ sañcayam āpādayanti | sa sañcayo vasante 'crkkakiraṇapravilāpinaḥ śleṣmikān vyādhīn janayati | tā evauṣadhyo grīṣmaniḥsārā rūkṣā atimātra laghvyo bhavaty āpaś ca tā upayujyamānāḥ | mūryapratācpopaśoṣitadehānāṃ dehināṃ raukṣyāl lāghavāc ca vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthañ jalopaklinnāyāṃ bhūmau yāti klinnadehānāndehināṃ śītavātavarṣerito vātikān vyādhīn janayati | evam eṣan doṣāṇāṃ sañcayaprakopahetur uktāḥ ||
tatra varśāhemantaL(From folio )grīṣmeṣu sañcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ |
tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ | ślaiṣmikānāṃ nidāghe vātikānāṃ śaradi | svabhāvatas tv eḍote sañcayaprakopopaśamākhyātāḥ ||
tatra divasa pūrvvāhṇe vasantacsya liṅgaṃ | madhyāhne grīṣmasya | aparāhṇe prāvṛḍliṇgaṃ | pradoṣe vārṣikāṃ | śāradam ardharātre | pratyuṣadvimisi hemantam upalakṣayet | evam ahorātram api varṣam iva śītocṣṇavarṣadoṣopacayaprakopopaśamair jjānīyāt ||
tatra vyāpanneṣv ṛtuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tāṃ tūpayujyamānāḥ prāṇāyurbbalavīryaujaskaryo bhavantic |
ṃ punar vyāpado dṛṣṭakāritāni ṣītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr vyāpādayanty āpaś ca ||
m upayogād vividharogaprādurbhāvo marakoc vā bhavati ||
kadācid avyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhād adharmair uṣasyante janapadāḥ | viṣauṣadhipuṣpagandhena vā vāyunopanītena | kāsaśvāsapratisyāyaśirorogajvarair upatapyante prajāḥ | grahanakṣatracaritair vvā | śayanāmasanayānavāhanamaṇiraL(From folio )tnopakaraṇagarhitalakṣaṇaprādurbhāvair vvā
jāto 'tra | parityāga śānti prāyaścitta bali maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyam e aṃ sādhur bhavati ||
bha bhavati cātra ||c
svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti|| bhra||

|| ||

athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ ||
tvahyāctsasandhiśrotaḥ snāyvasthikoṣṭhagataśalyād dharaṇārtham upadiśyate |
yantraśatam ekottaram atra hastayantram eva pradhānatamaṃ yantrāṇām avagaccha tadadhīnatvād yantrackarmmaṇāṃ ||
tatra manaḥśarīrābādhakarāṇi śalyāni teṣāmābharaṇopāyo yantrāṇi
tāni ṣaṭprakārāṇi bhavanti | tad yathā || svastikayantrāṇi | sandaṃśayantrāṇi | tāḍayantrāṇi | nāḍīyantrāṇi | śalākāyantrāṇi | upayantrāṇi ceti ||
tatra caturvviṃśatiḥ svastikayantrāL(From folio )ṇi | dve sadaṃśayantre | dve eva tāḍayantre | viṃśatināḍyaḥ | aṣṭāviṃśati śalākāḥ | pañcaviṃśatir upayantrāṇiṇīti |
tāni prāyaśo lohāni bhavanti | tatpratirūpakāṇi vā tadalābhe
tatra nānāprakārāṇāṃ vyāḍoḍānāṃ mṛgapakṣiṇāṃ mukhair mmuckhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti | tasmātt sārūpyād āgamādupadeśād anyatradarśanāt | tṛ yuktitaś ca kārayet ||
samāhitāni yantrāṇi kharaślakṣṇamuckhāni ca |
sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet ||
svastikayantrāṇy aṣṭādaśāṅgulāni | siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervvārukākackaṅkakuraracāsabhāsaśaśadyātyulūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikarṇṇāvabhañjananandimukhamukhāni | masūrākṛtibhiḥ kīlair avaddhāni | mūleṅkuśavaṭavṛttavāraṅgāṇi | asthividaṣṭaśalyoddharaṇārtham upadiśyante ||
sanigrahānugrahau saṃdaṃśau ṣoḍaL(From folio )śāṅgulau | tvagmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete |
tāḍayantre dve | dvādaśāṅgule matsyanālakavadekanāla.......................................ke karṇṇanāsāśrotrogataśalyoddharaṇārthaṃ |
nāḍīyantrāṇyanekacprakārāṇya nekaprayojanānyanekatomukhānyubhayatomukhāni | śrotogataglaśalyoddharaṇārthaṃ kriyāsaukaryārthamācūṣaṇārthaṃ rogadarśanārthañ ca | tāni srotocdvārapariṇāhāni yathāyogapradīrghāṇi bhavanti | tatra bhagandarārṇo'rbbudavraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakāśasanniruddhagudayantrācṇy alāśṛṅgayantrāṇi copariṣṭād vakṣyāmaḥ |
śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṃ gaṇḍūpadacśarapuṅkhasarppahanu | baḍiśamukhe dve dve | eṣaṇadavyūhanacālanāharaṇārtham upadiśyante | masūradalamātramukhe dve | kiṃcid ānatāgre srotogataśalyāddharaṇārthaṃ ṣaṭ kārpyāmasakṛtoṣṇīṣṇāṇi | pramārjjanakriyāsu | kṣārauṣadhapraṇidhānārthan trīṇi darvvyākṛtīni khallamuL(From folio )khāni | jaṃbbaṣṭajambujasavadanānyagnikarmmāṇi trīṇi trīṇi | nāmārbbudaharaṇārtham ekaṃ kolāsthidalabhaya3mātraṃ khallatīkṣṇoṣṭhaṃ | añjanārtham ekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ | mūḍotramārggaviśudhyartham ekaṃ mālatīpuṣpa...vṛttāgrapramāṇaparimaṇḍaclam iti |
upayantrāṇyapi rajjuveṇikācarmmāntavalkalalatāvastrāṣṭhīlāmsmāntam udgarapāṇipādatalāṅgulijihva(hvā)dantanakhamukhalāśmaśākhāṣṭhīvanapravāhanacharṣāmaskārttagatani kṣārāgnibheṣajāni ceti ||
etāni dehe sarvvasmin dehamssyāvayave tathā |
sandhau koṣṭhe dhamanyā ca ... yathāyogaṃ prayojayet ||
yantrakarmmāṇi tu duṣṭacvraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvanamārggaśodhanavikarṣaṇāharaṇāñchanonnamanaviramaṇabhañjanonmathanacūṣaṇaiṣacṇadāraṇaṛjūkaraṇaprakṣālanapradhamanapramārjjanāni caturvviṅśatir bhavati ||
svaburdhyā vibhajedyujyāyantrakarmmāṇi buddhimān |
asaṃkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
tatrātisthūlam asāram atidīrgha matihrsvaL(From folio )...magrāhi vakraṃ sithilam atyunnataṃ mṛdukīlaṃ mṛdupāsaṃ mṛdumukham iti dvādaśa yantrantrādoṣāḥ ||
etair ddoṣair vvimuktaṃ tu yantram aṣṭādaśāṅgulaṃ |
praśastaṃ bhiṣajā jñeyaṃ tadvi karmmasu yojayet ||
dṛśyaṃ siṃhamukhādyais tra gūḍhaṃ kaṅkamukhādibhiḥ |
śalyaṃ svacstikyantraistra nirharet ta bhiṣakchanaiḥ ||
vivarttate sādhv avagāhate ca gṛhṇāti gṛhyoddharate ca yasmāt |
yasmāt smṛtaṃ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarvveṣv avikāriyac cetic || ṅ ||

athātaḥ śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ ||
ekaviṃśatiḥ śastrāṇi bhavanti | tadyathā || maṇḍalāgrārddhamaṇḍalagra | karapatravṛddhipatranakhaśastramucdrikotpalapatrakādhyarddhadhārācīkuśapatrāṭāmukhaśarārīmukhāntarmmukhatrikūrccakakuṭhārikā | vrīhimukhārā | vetasapatrabaḍiśadantaśaṃkveṣaṇya iti ||
tatrac maṇḍalāgramarddhamaṇḍalāgrakarapatrāṇi cchedane lekhane copadiśyante | vṛddhipatranakhaśastramudrikotpalapatrakādhyarddhadhārāṇi bhedane cchedane copayujyante | sūcīkuṭhārikāvrīhimukhārāvetamasapatrāṇi vedhane | eṣaṇyeṣaṇe | anulāmāḥ karīrāḥ śastravṛttāś ca | sūcī baḍiśaLdantaśañjaś cāharaṇe | kuśapatrāṭāmukhaśarārimukhāntarmmukhatrikurccakāni viśrāvaṇe | cī sīvayna ity aṣṭavidhaḥ | śastrāṇāṃ karmmāṇyupayogo vyākhyātaḥ ||
teṣāṃ yathā yogaṃ grahaṇaṃ ḍo | karmmasveṣaśstragrahaṇasamāsaḥ | vṛddhipatraṃ tu vṛttaphalasādhāracṇe bhāge gṛhṇīyāt | bhedanānyevaṃ sarvvāṇi | vṛddhipatravadarddha maṇḍalāgraṃ kiṃciduttāna pāṇinā lekhane bahuśo vacārya vṛttāgreṇa visrāvaṇāni | viśeṣeṇa tu bālavṛddhacsukumārabhīrunārīṇāṃ rājñāṃ rājamātrāṇāṃ vā trikūrccakena visrāvayet | talapracchāditavṛttāgramaṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ | kuṭhārikāṃ vāmahastagṛhītapucchāndakṣicṇahastāṅguṣṭhāvaṣṭavdhayāmadhyamayāṅgulyānihanyāt | tatra karapatrāveta saptrabaḍiśadantaśaṃkveṣaṇīrmmūle pradeśinī prayuktaṃ |
mudrikāsadṛśannakhākāraśastramukhañ ca turddhacdhanaṃ sūkṣmatorāvabaddhaṃ mudrikāśastran teṣān
teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
tatra nakhavarddhanaiṣaṇyāvaṣṭāṅgulyau sūcyo vakṣyante | śeṣāṇi tu ṣaḍaṅgulāni
tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni sudhautāni samāñcitamukhāni ceti śastrasaṃpat |
tatra dhārā bhedanānāṃL māsurī | lekhanānāmarddhamacī | vedhyānām viśrāvaṇāñca kaiśikī | chedanānāmarddhakaiśikī | ||
baḍiśadantaśaṃku cānatāgre | tīkṣṇakaṇakaprathamayavapatramukhīyavapatrā eṣaṇīgaṇḍūpadākāramukhī ceti
tatra vakraṃc| kuṇṭhaṃ khaṇḍa kharadhārāti sthūlam atyalapam atidīrgham atihrasvam ity aṣṭau śastradoṣāḥ | ato viparītaguṇamādadyād anyatra karapatrāt | tad dhi kharadhāram asthicchedanācrthaṃ |
teṣān nimānī ślakṣṇasilikā dhārāsaṃpādanārthaṃ śālmalīphalakañ ceti || 0 ||
yadā suniścitaṃ śastraṃ romavāhi susaṃsthitaṃ |
sugṛhītaṃ pramāṇena tacdā śastran nipātayet ||
anuśastrāṇi tvakkṣārasphaṭikakācakuravindajalaukāgninakhapatrāṇi
śiṣūnāṃ śastrabhīrūṇāmanu śastrāṇi yojayet |
tvakksārādicacturvvarggaṃ bhedyec chedye ca buddhimān ||
āhāryacchedyabhede ca nakhaṃ śakyeṣu yojayet |
vidhiḥ pravakṣyate paścā...d agni kṣārajalaukaṃ ||
ye syur mmukhagatā rogā netravarmmagatāś ca ye |
gojīśephālikāśākapatrair vvisrāvayet tu tāṃ ||
śastrāny etāni matimān śuddhasaikṣāyasāni tu |
kāraLyet karaṇaprāptaḥ karmmāraḥ karmmakovida iti || || 0 || ||

athāto yogyātrīyam adhyāyaṃ vyākhyāsyāmaḥ ||
adhigatasarvvaśāstram api śiṣyaṃ yogyāṃ kārayet | cchedyādīṣu snehādi ca karmmapatham upadiśyet | bahuśruto'py akṛtayogyaḥ karmmasvacyogyo bhavati ||
tatra puṣpaphalālāvutrapuṣervvārukaprabhṛtiṣu cchedyaviśeṣān darśayet | utkarttanāpakarttanāni copadiśyet | dṛtibastiprasevakarṇeṣu bhedyayogyāṃc | saromṇi carmmātane lekhyasya mṛtapaśumahiṣāśvaśirātpalanāleṣu vedhyasya | ghuṇopahatakāṣṭhabhraveṇunalanāḍīśuṣkālābumukheṣveṣyasya | panasabiṃbīphalamacjjāmṛtapaśudanteṣvāhāryasya | kṣmaghanavastrāntamṛducarmmāntayoḥ sīvyasya | mṛduvadhramāṃsapesyutpalanāleṣu ca karṇṇasandhibandhayogyāṃ | pumstamayapuruśāṅgapractyaṅgeṣu bandhanayogyāṃ | ghaṭālāvumukheṣu vastivraṇavastipīḍanayogyāṃ | netrapraṇidhānabastipīḍanayor iti || 0 ||
evam ādiṣu medhāvī yogyā karmmaṇya śeṣataḥ |
yasya yasyeha sādharmmyan tatra yogyāñ ca kārayet || ḍe ||
athāto viśikhānupraveL...śanīyaṃ vyākhyāsyāmaḥ ||
adhigatatantreṇaupāsitatantrārthena dṛṣṭakarmmaṇā kṛtayogyena śāstrārthaṃ nigadatā rājānujñātena vaidyena viśikhā caritavyā | nīcanakharomṇā ṣucinā śucivastraparihitena cchatracvatā sopānatkenānuddhataveṣena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ sahāyavatā |
tato dūtanimittaśakunamaṅgalānulomyenācturagṛhamāgamyopaviśyā turamabhipaśyet spṛśet pṛcchec ca tribhir etair vvijñānopāyaiḥ | dīrghamāyuṣo'lpāyuśo veditavyā |
tatra dṛṣṭvā śarīropacayāpayaucvaṇṇavaikṛticchāyāñ cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīn sparśaviśeṣā viparītā viparītān jvaraśophādīn || pṛṣṭvā deśaṃ kālañ cātitmyacmātaṅkamutpatti vedanāsamucchrāyo balābalamagniṃ vātamūtrapurīṣāṇāma pravṛttipravṛttīñ ceti ||
bha ||
mithyādṛṣṭyā vikārā hi durākhyātāstathaiva ca |
tathā duṣparispṛṣṭāś ca mohayeyuś cikitsakaṃ ||
tasmāt parīkṣyaḥ satataṃbhiṣajāsiddhimicchatā | yuktito vyādhayaḥL sarvve pramāṇair ddarśanādibhiḥ ||
evam abhisamīkṣya sādhyāṃ sādhayed yāpyān yāpayed asādhyān nopakramet | parisaṃvatsaroṣitānś ca vikārān prāyaśaḥ parivarjjayet ||
tatra sādhyā api ḍo vyādhayaḥ prāyaśo duścikitsā bhavanti | śrotriyanṛpatistrībālacvṛddhabhīrudurbbalavaidyavidagdhavyādhigūhakadaridrakṛpaṇakrodhanānātmavatāt ||
bhavati cātra ||
strībhiḥ ñ sahāmsyaṃ saṃvādaṃ parihāsañ ca varjjayet |
dattantābhir nna gṛhṇīyād acnnād anyad bhiṣadeti || ḍo ||
vedotpattiśiṣyadīkṣādānam adhyayanasya ca |
prabhāṣaṇañ cāgraharaṃ mṛtucaryā tathaiva ca ||
yantraṃ śastrāvacārañ ca yogyā trīyam eva ca |
viśickhānupraveśañ ca proktaṃ vai prathamo daśa || ḍo ||
athātaḥ kṣārapākavidhim adhyāyaṃ vyākhyāsyāmaḥ ||
anuśastrebhyaḥ kṣāraḥ pradhānatamo bhavati | cchedyabhedyalekhyakaraṇādvicśeṣakriyāvacāraṇācca |
tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ |
nānauṣadhisamavāyāttridoṣaghnaḥ | śuklatvā... t saumyas tasya saumyasyāpi sato dadahanapacanadāraṇaśaktir aviruddhā | sa khalv āgneyauṣadhibhūyiṣṭhāt kaṭukaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ | śoLdhano ropaṇaḥ śoṣaṇaḥ stambhanollekhana krimyāmakaphaviṣamedasām upahantā puṃstvasya cātisevitaḥ |
sa dvividhaḥ pratisāraṇīyaḥ | pānīyaś ca
tatra pratisāraṇīyaḥ | kuṣṭhakiṭibhadardrumaṇḍalakilāsabhagandarārśo'rbbudaduṣṭavraṇanāḍīcarmakīlactilakālakanacchavyaṅgabāhyakrimiviṣādiṣu copadiśyate || saptasu ca mukharogeṣūpajihvopakuśadantavaidarbhamedajoṣṭhaprakopeṣu trisṛṣu ca rohiṇīṣu eteṣvecvānuśastrapātanamuktaṃ |
pānīyastu gulmodarāgnisaṅgājīrṇṇānāhaśarkkarāśmaryabhyantarakrimiviṣārśaḥcopayujyate ||
tasya vistaro'nyatra
arthetara cikīrṣuḥ śacradi śucir upavasan praśastadeśajātam anupahataṃ madhyamavayasaṅ kāla muṣkakam adhivāsyāparedyuḥ pātayitvā kāṇḍasaḥ prakalpya nivātadeśe citiṅ kṛtvātilanāclair ādīpayet | yathopaśānte'gnau tadbhasma pṛthaggṛhṇīyāt | bhasmaśarkkarāś ca || athānenaiva kalpena kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkkasnuhāpāmārgganaktamālavṛṣakadalīcitrakendranduyavṛkṣāsphotāśvamārakasaptacchadāgnimanḥ || catasraḥL kośātakyaḥ samūlaphalaśākhāpatrān dahet tataḥ kṣāradroṇam udakadroṇaiḥ ṣaḍbhir āloḍya mūtraiś ca yathoktair mmahati kaṭāhe śanaiḥ śanair ddarvyāvaghaṭṭayan vipacet sa yadā bhavatyaccho raktastīkṣṇāḥ picchilaś ca tam ādāyeta raṃ saṃsṛjya punar api pākac yādhiśrayet tata eva cakṣārodaka kuḍavamadhyarddhaṅ kṛtvā panayet tataḥ kaṭaśarkkarābhasmaśarkkarā ś ca | ḍo kṣīre pakaśaṃkhanābhīragnivarṇṇāḥ kṛtyāyase pātre tasmin kṣācrodake niṣicya | piṣṭvā tathaiva ca
pratīvāyo yathā lābhaṃ dantīcitrakalāṅgalīpūtīkapravālatālapattrī viḍasauvarccikākanakakṣīrīhiṃguvacātiviṣāśuktīcḥślakṣṇacūrṇṇāṅ kṛtvā nidadhyāt |
satatamapramattaś ca darvvyāvaghaṭayan vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta | athainamāgatapākamavatāryānucguptamāyase kumbhe nidadhyāt |
kṣīṇabale ca kṣārodakamāvapedbalakaraṇārthaṃ ||
bhavati ||
naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ ||
atyauṣṇamatipaicchilyamatitaikṣṇyavisarppitā |
atyarthaṃ mārddavaṃ śaityamatyarthaṃ sāndrameLva ca || hīnauṣadhyavipakvatvaṃ kṣāra doṣa nava smṛtāḥ ||
tatra kṣārasādhyavyādhiṃvyādhitam upaveśya nivātā saṃbādhe deśe agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamamavaghṛṣyāvalikhya pracchayitvā vā śalāka...yā kṣāraṃ pratisārya vākchactamātram upaikṣeta ||
tasmin nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ |
tatrāvarggaḥ samanaḥ sarppirmmadhusamāyutaḥ ||
atha cet sthiramūlatvāt kṣāradagdhan na dīryate |
idamālecpanan tatra śīghraṃ samavacārayet ||
amlakāñjikabījānāṃ tilāṃ madhukameva ca |
prapiṣya samabhāgāni tenaivamanulepayet ||
tilakalkaḥ samadhuko ghṛtākto vraṇalecpaṇaḥ |
rasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca ||
āgneyai...nāgni sadṛśaḥ kathaṃ kṣāraḥ praśāmyati |
evañ cenmanyase vatsa procyamānaṃ śṛṇuṣva me ||
amlavarjyācrasāṃ kṣāre sarvvāneva vibhāvayet |
kaṭukas tatra bhūyiṣṭho lavaṇonurasas tathā |
amlena masaha saṃyuktaḥ sutīkṣṇolavaṇo rasaḥ |
mādhūryamāśu vrajati tīkṣṇabhāvañ ca muñcati ||
mādhūryayogān na dahed agnir agnir ivāplutaḥ || ...L
tatra samyagdagdhe vikāropasamo lāghavamanāśrāvaś ca || hīnetodadakaṇḍūjāḍyādi vyādhivṛddhiś ca |...ḍo atidagdhe dāhapākaśrāmāṅgamarddaklamāḥ pipāsāmaraṇañ cecti |
kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiñ copakrameta ||
atha kṣārakṛtyā bhavanti || durbbalaḍebālasthavirabhīrusarvvāṅgaśūnodarīgarbhbhiṇītumatīpravṛcddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā uddhṛtodvṛttaphalayonayaś ca
tathā marmmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasephaḥśroctaḥsvalpamāṃsa pradeśeṣvakṣṇoś ca na dadyādanyatra varmmarogāt ||
tatra kṣārasādhyeṣv api vyādhiṣu nagātram asthiśūlinam annadveṣiṇaṃ hṛdayasandhipīḍopadrutañ cac kṣāro na sādhayati ||
bha ||
viṣāgniśastrāśanimṛtyutulpaḥ kṣāro bhavatyalpamatiprayuktaḥ |
satvapramattena sadāprayukto rogān nihanyād acireṇa ghorānn iti || ḍo e ||
... ||

athāto 'gnikarmmavidhim vyākhyāsyāmaḥ ||
kṣārādagnirggarīyān kriyāsu vyākhyātās taddagdhāLnāṃ rogāṇāmapunarbhavāt | svedaśastratakṣārairaśakyānāntat sādhanāc ca ||
athaimāni dahanopakaraṇāni bhavanti | pippalyajāsakṛdgodantaśaraśalākājaṃbboṣṭhetaralāha kṣaudraguḍasnehādīni | tatra pippalyajāśakṛdgocdantaśaraśalākāstvaggatānāṃ | jaṃbboṣṭhetaralāhā mānsagatānāṃ | kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānāṃ |
tatrāgnikarmma sarvvarttuṣu kuryād anyatra śaracdgrīṣmābhyāṃ | tatrāpyātyayike 'gnisādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā
sarvvavyādhiṣv ṛtuṣu ca picchilam annaṃ bhuktavataḥ |
tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ mācnsadagdhañ ca | iha tu sirāsnāyuṣusandhyasthiṣv api na pratiṣiddho 'gniḥ ||
tatra śabdaprādurbhāvo durggandhatā tvaksaṃkocaś ca tvagdagdhe | kapotavarṇṇatālpaśvayathuvedanatā śuṣkasaṃkukuñcicitavraṇatā ca māṃmasadagdhe | kṛṣṇonnatavraṇatā srāvamasannirodhaś ca misisnāyudagdhe rūkṣatāruṇatā karkkaLśasthiravraṇatā ca sandhyasthidagdhe ||
tatra śirorogādhimanthayorlalāṭaśaṃkhadeśeṣu dahed vartmmarogeṣvārddranaktakapraticchannān dṛṣṭiṃ kṛtvā vartmmaromakūpāṃ |
tvadyāṃsasirāsnāyusandhyasthigatamugrarujaṃje vāyuṃvāyau | duṣṭavraṇamucchritakaṭhinamāṃ sagranthyarbbucdāpacīgalagaṇugṛddhrasīmasakagulmodarabhagandarārśaḥsandhiślīpadacarmmakīlatilakālakasithaṃrāccheda nāḍīśoṇitātipravṛttiṣu cāgnikarmma kuryāt |
tatra vaclayabindurekhāpratisāraṇañ ceti | dahanaviśeṣāḥ ||
bha ||
rogasya saṃsthānamavekṣya dhīmān narasya marmmāṇi balābalañ ca |
vyādhin tatharttuñ ca samīkṣya sacmyak tato vyavasyed bhiṣagagnikarmma ||
tatra samyagdagdheṣu madhusarppirabhyaṅgoḥ ||
athemāni pariharet pittaprakṛtimantaḥśoṇitaṃ | bhinnakoṣṭhamanuddhṛtaśalyaṃ bālavṛddhabhīrudurbbalamanekavyādhipīḍitamasvedyāṃś ca ||
ata ūrddhvamitarathādagdhaṃ vakṣyāmaḥ || tatra snigdhaṃ rūkṣañ cāLśritya dravyamagnirddahati | atisantapto hi snehaḥ sūkṣmamārggānusāritvāttvagādīnanupraviśyāśu dahati | tasmāt snehadagdhedhikā rujā bhavati ||
tatra pluṣṭaṃ durddagdhaṃ samyagdagdhamatidagdhamiti caturvvidhamagnidagdhaṃ bhavati | tatra yadvivarṇṇaṃ uṣyate 'ticmātrantat pluṣṭaṃ | yatrotpatti sphoṭanāstīvradāhadoṣavedanā cirāccopaśāmyati tadduruddagdhaḥ | samyakdagdhamanavagāḍhaṃ pakvatālavarṇṇaṃ susaṃsthita pūrvvalakṣaṇasaṃyuktañ ca |c atidagdhe tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ sandhi vaiguṇyaṃ sirāsnāyusandhyasthivyāpādanaṃ jvaradāhapipāsāmūrcchā copadravā bhavanti || sakrimiś cet | vraṇaś cācsya cireṇopaharotyuparūḍhaś ca vivarṇṇo bhavati | tadetaccaturvvidhamagnidagdhalakṣaṇamānupūrvvoktaṃpūrvvakarmmaprasādhakaṃpradhānaṃ bhavati ||
bha ||
agninā kopitaṃ pittaṃ bhṛśañ jantoḥ pradhāvati |
tatastenaiva vegena raktañ cāpyupadīryate ||
tulyavīrye 'pyubhe hyete rasato dravyatas tathā |
L
tenāsya vedanātīvrā prakṛtyā ca vidahyate ||
sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca bādhate |
dagdhasyopaśamārthāya ... cikitsā saṃpravakṣyate ||
pluṣṭasyāgnipratapanaṃ... kāryamuṣṇan tathaucṣadhaṃ |
śare svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitaṃ ||
prakṛtyā hyudakaṃ śītaṃ skandayatyathaśoṇithaṃ etaṃ |
tasmāt sukhayati hyuṣṇan natu śītaṃ kathañcana ||
śītāmuṣṇāñ cac durddagdhe kriyāṃ kuryāt tataḥ punaḥ |
ghṛtālepanasekāstu śītānevāsya kārayet ||
samyagdagdhe tukākṣīrīplakṣacandanagairikaiḥ |
sāmṛtaiḥ sarppiṣāyuktai rālepacṅ kārayed bhiṣak ||
grāmyānūpaiḥ sajalajaiḥ piṣṭair mmāṃsaiś ca lepayet |
pittavidradhivaccainaṃ praśāṃtyoṣmānamācaret ||
atidagdhe tu śīrṇṇāni māṃsānyuddhṛtya śītaclāṃ |
kriyāṃ kuryāccūrṇṇakāle... śālitaṇḍulakaṇḍanaiḥ ||
tindukyātvakkaṣāyair vvā mṛdubhṛṣṭhair upācaret |
vraṇaṃ guḍūcīpatrair vvā chādayed athacoḍakaiḥ ||
kriyāṅ kuryāc ca nikhilāṃ bhiṣak pittavisarppavat ||
athedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ |
śvasityādhmāti cātyarthaṃ kāsatekṣaLvate bhṛśaṃ |
cakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate ||
samadhūkan niśvasiti ghreyam anyanna vetti ca |
tathaiva ca rasān sarvvān smṛtiś cāsyopahanyate ||
tṛṣṇādāhajvarayutaḥ sīdatyarthañ ca mūrcchati |
dhūmopahata ityeṣac śṛṇu tasya cikitsitaṃ ||
sarppirikṣuraso drākṣā payo vā śarkkarāṃbu vā |
madhurāmlān rasāś cāpi vamanārthāya dāpayet ||
vamataḥ śudhyate koṣṭhadhūma gacndhaś ca naśyati |
anena vidhinā tasya kāsaś cāsau praṇasyataḥ ||
ādhmānajvaraś caiva tṛṣṇā dāhas tathaiva ca |
madhurair llavaṇāmlaiś ca ... kaṭukaiḥ kavaḍagrahaiḥ ||
c
ntasya kaṇṭhaśuddhiḥ syāddhūmagandhaś ca naśyati |
samyaggṛhṇātī viṣayān manaś cātra prasīdati ||
c
śirovirecanaṃ cāsmai dadyādyogena śāstravit |
tenāsya śudhyate dṛṣṭiḥ śiraś caivāsya dehinaḥ ||
avidāhi laghu snigdhamāhārañ cāsya kalpayet |
uṣṇavāL...tātapair ddagdhe śītaḥ kāryo vidhiḥ sadā ||
śītavarṣānilahate uṣṇa snigdhaś ca śasyate |
tathātitejasā dagdhe siddhir nnaikāntikī bhaved iti || ḍodvi || 0 ||
(From page )
athāto jalāyuṣkādhyāyaṃ vyāckhyāsyāmaḥ ||
nṛpāḍhya sukumāra bāla sthavira bhīru nārīṇām anugrahārthaṃ paramasukumāro yaṃ śoṇitāvasenopāyo 'bhihito jalaukasaḥ ||
tatra vātapicttakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet | sarvvāṇi sarvvair vvā viśeṣas tu visrāvyaṃ ||
bha || snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ prackīrttitaṃ |
tasmād vātopasṛṣṭe tu hitan tad avasecane ||
arddhacandrākṛtimahattanusaptāṅgulāyataṃ |
pracchite dāpayet pūrvvam āsyenācūṣayed balī ||
śītādhivāsāc madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitās tā avasecane ||
kaṭurūkṣañ ca tīkṣṇañ ca alābu parikīrttitaṃ |
tasmāc chleṣmopasṛṣṭe tu hitan tad avasecane ||
tatra pracchite tanu basti paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayet | ācūṣaṇād antarddīptenālāvuL (From folio )nā |
jalam āsām āyur ity ato jalāyukāḥ || oko nivāso jalam āsām oka ity ato jalaukasaḥ ||
tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva nirvviṣāḥ |
kṛṣṇā karbburā alagarddā indrāyudhā sāmudrikā govandanā ceti | tāsv añjanavarṇṇā pṛthucśirṣā kṛṣṇā nāma | carmmimatsyavad āyatā cchinnonnatakukṣiḥ karbburā nāma | romaṣā mahāpārśvā kṛṣṇamukhā alagarddā nāma | indrāyudhavad ūrddhvarājī citrā indrāyudhā c nāma | īṣadasitapītikā vicitrapuṣpākṛticitā sāmudrikā nāma | govṛṣaṇavad adhobhāge dvidhābhūtākṛtir aṇumukhī govandanā nāma | tābhir ddaṣṭe daṃśe śvacyathur atimātraṃ kaṇḍūmūrcchā jvaro dāhaś charddir iti liṅgāni bhavanti || tatra mahāgadaḥ | pānālepanādiṣūpayojyāḥ | indrāyudhādaṣṭam asādhyam ity etāḥ saviṣāḥ saccikitsitā vyākhyātāḥ ||
atha nirvviṣāḥ | kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇṇā kapilā nāma || ...L kiñcidraktā vṛttakāyā piṅgalyāśugā piṅgalā nāma | yakṛdvarṇṇā śīghrapāyinī dīrghamukhī śaṅkumukhī nāma|... mūṣikākṛtivarṇṇāniṣṭagandhā mūṣikānāma mudgavarṇṇā puṇḍarīkactulyavaktrā puṇḍarīkā nāma padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikā nāma | sā paśvarthe tv aviṣā vyākhyātāḥ ||
tāsāṃ yavanapāṇḍyasahya potanādīni kṣetrāṇi bhacvanti | tāsāṃ mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirvviṣāś ca viśeṣeṇa bhavanti |
1.13.14tatra saviṣakīṭadardduramūtrapurīṣakothajātāḥ kaluṣeṣv ambhaḥsu ca sacviṣāḥ | padmotpalakumudasaugandhikaśevālakothajātā vimale 'mbhaḥsu ca nirviṣāḥ ||
bhabhavati cātra ||
kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacācriṇyo na ca paṃkeśayāḥ smṛtāḥ ||
tāsāṃ grahaṇam ārdracarmmaṇānyair vvā prayogair ggṛhītvā |
athaitā nave mahati ghaṭe sarastaḍākodakapaṅkān āvāpya nidadhyāt | bhaktyārthañ cāsām upaharet | śevālaṃ vallūraṃm odakām̐ś ca kandām̐ś cūrṇīkṛtya | śayyārthe tṛṇam odakāni patrāṇi tryahāt tryaL(From folio )hāc cāsāṃ jalabhaktan dadyāt | saptarātrāt saptarātrād ghaṭa ṭām anyaṃ saṅkrāmayet ||
bhavati cātra ślokaḥ |
sthūlamadhyā parikliṣṭā tanvyaś cākṣetrajāś ca yāḥ |
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na poṣayet ||
atha jalaukāvasekasādhyaṃ vyādhiṃ vyādhitam ucpaveśya saṃveśya vā virūkṣya tam avakāśaṃ mṛdgomayacūrṇṇair yad yat sarujā syād atha jalaukasaḥ sarṣaparajanī pradigdha gātryaḥ salilasarakamadhyasañcāriṇī vigatacmalāḥ kṛtvā... | rogaṅ grāhayet | atha na gṛhṇatyāḥ kṣīrabinduṃ śoṇitabinduṃ vā nidadhyāt | śastrapadāni vā kurvvīta | athaivam api na gṛhṇīyāt | anyāṅ grāhayed
yadāc niviśate śvakhuravad ānanaṅ kṛtvonnāmya ca skandham eva pāṭhaḥ | 3 kandhaṃ evañ jānīyātd gṛhṇātīti | athainām ārddraplotāvacchannaṅ kṛtvā dhārayet ||
atha daṃśe toda kaṇḍū prādur bhāvā jānīyācc chuddham ādadātīti tām apanayet | atha śoṇitagandhena na muñcet | mukham asyāḥ saindhavacūrṇenāvakiret |
athaināṃ śāli taṇḍula kāṇḍana praliptān taila lavaṇonbhyaktamukhīṃ vāmahastāgṛhītapucchān dakṣiṇahastāṃgulībhyāṃ śanaiḥ śanair anulomamārjjayann ā mukhād vāma(From folio )Lyed yāvat samyagvānteti | samyagvāntā salilasarake nyastā bhoktukāmā masatī cared yā sīdati na ceṣṭate | sā durvvāntāṃ punaḥ samyag vāmayet | durvāntāyās tu indrapado nāma vyādhir asādhyo bhavati ||
aprahṛṣṭaśiraḥ pātya... kāyenodveṣṭate sackṛt | yā coṣṇaṃ kurute toya...n tasyām indrapadaḥ smṛtaḥ ||
athaināṃ pūrvvavat sannidadhyāt |
śoṇitasya ca yogāyogam avekṣya jalaumukhaṃ madhunāvaghaṭṭayet...|c
badhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti ||
bhavati cātra || pītamātre jalaukābhir ghṛtena pariṣecayet | śoṇitasthāpanīyaiś ca śoṇitaṃ pariṣecacyet
kṣetrāṇi grahaṇañ cāpi poṣaṇa sāvacāraṇam |
jānīyād yojalaukānāṃ sa rājñaḥ karttum arhati || ḍotri ||
athātaḥ śoṇitavarṇṇanīyaṃ vyākhyāsyācmaḥ ||
pāñcabhautikasya caturvvidhasyāhārasya ṣaḍrasopetasya dvividhavīryasyāṣṭavidhavīryasya vāanekaguṇopayuktasyāhārasya samyakpariṇatasya yas tejoguṇabhūtaḥ sāraḥ paramaśūkṣmaḥ sa rasa ity ucyate | tasya hṛdayaṃ sthānaṃ | masa hṛdayāc caturviṃśatir ddhamanīr anupraviśyoLrddhvagā daśa daśa cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ śarīram aharahas tarpayati jīvayati yāpayati varddhayati cādṛṣṭahaitukena karmmaṇā | tasya śarīram anusaratonumānāṅ gatir upalakṣayitavyā kṣayavṛddhihetukī | tasmin sacrvvaśarīrāvayavadoṣadhātumalāsanusāriṇi rase jijñāsā | kim ayaṃ saumyas tejasa iti | sa khalu dravād anusaraṇe snehanajīvanatarppaṇadhācraṇādibhir vviśeṣaiḥ saumya ity avagamyate |
sa khalv āpyo raso yakṛtplīhānau prāpya rāgam upaiti ||
bha ||
rañjitās tejasā tv āppaḥ śarīrasthena dehināṃc |
avyāpannāḥ prasannena... raktam ity eva tad viduḥ ||
rasād eva striyā raktam ṛtusaṃjñaṃ pravarttate | dvādaśād varddhate varśād yāti pañcāśataḥ kṣayaṃ ||
ārttavaṃ śocṇitaṃ tv āgneyam āhuḥ | agnīṣomīyatvād garbhbhasya
pāñcabhautikatvam apare jīvaṃ raktam āhur ācāryāḥ ||
bha ||
viśratā dravatā rāgaḥ spandanan tanutā tathā |
pṛthivyādi guṇās tv ete dṛśyante śoṇite yataḥ || ...
L
rasād raktaṃ tato māṃsaṃ māṃsāt medaḥ pravarttate | pañcaśatrāni | medaso 'sthi tato majjā majjāc chukran tataḥ prajāḥ ||
tatraiṣān dhātūnām annapānarasaḥ... prīṇayitā bhavati ||
bha || rasajaṃ puruṣaṃ vidyād rasaṃ rakte tackṣeta yatnataḥ | annapānaprayogena āhāreṇa suyantritaḥ ||
tatra rasa gato dhātur ahar ahar ggathaṃcchatīti rasaḥ |
sa trīṇi kalāsahasrāṇi | pañcadaśakalāś ca tā ekaikasmin dhātāv avatiṣṭhante | evaṃ māsena rasaḥ śukrībhavati strīṇāñ cārttavahṛm iti
bha || bhavati cātra | aṣṭādaśasahasrāṇi saṃkhyā hyasmin samucccaye | kalānān navatiś cāpi svatantraparatantrataḥ ||
rase gativiśeṣo 'yaṃ mandāgner avamānikaḥ | anayaivoditāgneś ca... vijñeyaḥ kālasaṃkhyayā ||
sa śabdārccicjalasantānavad anunā viśeṣeṇānusaraty evaṃ śarīraṃ kevalaṃ
vyājīkeraṇyas tv auṣadhayaḥ svaguṇabalotkarṣād virecanavadupayuktāḥ śukraṃ virecayanti |
yathā hi puṣpamukulastho gandho na śakyaṃ ihāstīti vaktuṃ | naiva nāstīti | atha cābhti śatāṃ bhāvānām utpaLttir iti kṛtvā kevalaṃ tu saukṣmyān nābhivyajyate | sa eva vivṛtakesare puṣpe kālāntareṇābhivyakto bhavati | evaṃ bālānām api vayaḥpariṇāmāc chukraprādurbhbhāvo bhavati || romarājyārttavādiś ca viśeṣau nārīṇāṃ |
sa evānnaraso 'bhivṛddhānāṃ pacripakvaśarīratvād aprīṇano bhavati |
ta ete śarīradhāraṇād dhātava ity ucyante ||
teṣāṃ kṣayavṛddhī śoṇitanimitte tamsmāt tad adhikṛtya vakṣyāmaḥ || tatra saphenilam acruṇaṅ kṛṣṇaṃ parūṣaṃ tanu śīghragam askandi ca vātaduṣṭaṃ | nīlaṃ pītaṃ haritaṃ śyāvaṃ viśram aniṣṭaṃ pipīlikāmakṣikāṇāñ ca pittena | gairikodakaprakāśaṃ snicgdhaṃ śītaṃ bahalaṃ picchilaṃ viśrāvi māṃsapeśīsamaprabhañ ca śleṣmaṇā | sarvvalakṣaṇasaṃyuktaṃ sannipātena | pittavad raktenātikṛṣṇaś ca | dvidoṣaliṃgasaṃsṛṣṭaṃ dvicdoṣaṃ |
indragopakaprakāśam asaṃhatam avivarṇṇañ ca prakṛtisthaṃ iti jānīyāt ||
viśrāvyān anyatra vakṣyāmaḥ |
athāviśrāvyāḥ | sarvvāṅgaśophaḥ kṣīṇasya vā cāmlabhojananimittaḥ pāṇdurogyarśasyudariśoṣigarbhbhiṇīnāñ ca śvayathavaḥ ||
tatra jvasaṅkīrṇṇaṃ kṣmaṃ samaLm anavagāḍham anuttānam āśu śastrañ ca pātayet |
hṛdaya basti guda nābhi kakṣa vaṃkṣaṇākṣi kūṭa pāṇi pādatalāś ca varjjayet |
pūyagarbhbhāṃ punar yathoktair evopacaret |
tatra durvviddhe śītavātayor asvinne bhukte ca skannatvāc choṇitan na śravati | alpaṃ vā śravacti ||
bhavati cātra ||
vātavimūtrasaṅgeṣu madamūrcchāśrameṣu ca | nidrābhibhūte śīte vā nṝṇān nāsṛvethaṃd iti ||
tad duṣṭaśoṇitam anirhriyamāṇaṃ vyādhivṛddhiṅ karoti |
actyuṣṇātisvinnātividdheṣv ajñasrāvitam atipravarttate | tad atipravṛttaṃ śiro 'bhitāpam āndhyatimirabhraprādurbhbhāvan dhātukṣayākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ hikkāṃc kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ vāśu karoti |
tan nātiśīte nātyuṣṇe nātitāpite yavāgūs pratipītasya śoṇitaṃ mokṣayed bhiṣak ||
samyag gatvā yadā raktaṃ m svayam evāvactiṣṭhate | śuddham evaṃ vijānīyāt samyag visrāvitañ ca tat ||
lāghavaṃ vedanāśāntir vyādhivegaparikṣayaḥ | samyag visrāvite liṅgaṃ prasādo manasas tathā ||
tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś ca ye | raktamokṣaṇaśīlānān na bhavanti kadācana ||
atha khalv apravarttamāneL | elāśītaśivaḥkuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiś caturbhbhiḥ ...samastair vvā lavaṇapragāḍhair vvraṇamukham avagharṣayed evaṃ sādhu bhavati ||
c
athātipravṛtte lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣagodhūmasarjjarasacūrṇṇair anārdrair vvraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet | śāclasarjjārjjunārimedagranthidhacadhanvanatvagbhir vvā cūrṇṇīkṛtābhiḥ kṣaumeṇa va dhyāsitena samudraphenena lākṣācūrṇṇair vvā yathoktair bbandhanadravyair ggāḍhaṃ badhnīyāt | vyadhānantaracṃ punar vvyadhayet | śītāccchādanabhojanāgārapariṣekaiḥ | śītair ālepaiḥ pradehair vvāpacared agninā vā dahed yathoktaṅ kākolyādikvāthaṃ vā śarkkarāmadhumadhuraṃ pāyayetc eṇahariṇorabhramahiṣaśaśavarāhāṇāṃ vā rudhiraṃ kṣīraṣaṃ rasaiś cāśnīyāt | upadravāś ca yathoktān upacaret ||
bha || dhātukṣayāt srute rakte mandaḥ saṃjāyate 'nalaḥ | pavanaś ca paraṃ kopaṃ yāti tasmāt prayatnataḥ ||
tan nātiśītair llaghubhiḥ snigdhaiḥ śoṇitevarddhanaiḥ | īṣaLdamlair anamlair vvā bhojanaiḥ samupācaret ||
caturvvidhaṃ yad etad dhi rudhiramsya nivāraṇaṃ | sandhāna skandanañ caiva pācanaṃ dahanaṃ tathā ||
vraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayate himaṃ | tathā saṃpācayed bhasma dāhaḥ saṃkocayet sirāṃ ||
askandamāne rudhire sacndhānāni prayojayet | sandhānair bhraśyamāne tu pācanaiḥ samupācaret |
kalpair ebhis tribhir vvaidyaḥ prayathaṃteta yathāvidhiḥ || asiddhimatsu caiteṣu dāhaḥ parama iṣyate |
c
saśeṣadoṣe rudhire na vyādhir ativarttate || saśeṣaṃ sthāpayet tasmān na ca kuryād atikriyāṃ |
dehasyañ rudhiraṃ mūlaṃ rudhireṇaiva dhāryate || tasmād rakṣed dhi rudhiraṃ rudhiracñ jīva ucyate |
śrutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile || śophaṃ satodaṃ koṣṇena sarppiṣā pariṣecayed iti || ḍohva ||
athāto doṣadhātumalakṣacyavṛddhiṃ vyākhyāsyāmaḥ ||
doṣadhātumalamūlaṃ hi śarīraṃ | tasmāt phalalakṣaṇam eteṣām upadhārayasva |
tatraspandam odvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ | pañcadhā pravibhaktaḥ śarīran tantrayti |
... L
rāgaḥpaktisteja ūṣmakṛtpittaṃ |
sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ śleṣmā |
rasaḥ prīṇayati | raktaṃ jīvayati | māṃsaṃ lepayati | medaḥ snehayati | asthi dhārayati | majjā pūrayati | bījārthaharṣakṛcchukraṃ kledayati |
bastipūraṇakṛt mūtraṃ | prāṇavācyvagnidhāraṇāvaṣṭaṃbhakṛt purīṣaṃ | svedaḥ kledayati ||
garbbhalakṣaṇam ārttavaṃ | stanyaṃ stanāpīnajanana jīvanamiti |
tatra vidhivat parirakṣaṇaṃ kurvvīta ||
ataḥ sarvveṣāṃ kṣayalackṣaṇaṃ vyākhyāsyāmaḥ || tatra vātakṣaye mandaceṣṭatā | alpavāktvam alpapraharṣo mūḍhasaṃjñatā ca | pittakṣaye mandoṣmāgnitā niṣprabhatāca | śleṣmakṣaye rūkṣatāntarddāhacāmāsayetarāsayaśūnyatā śirasaś ca ||
tatra svayonivarddhanāny eva pratīkāraḥ ||
rasakṣaye hṛdayapīḍā kampaḥ śoṣaḥ śūnyātā tṛṣṇā ca | śoṇitakṣaye tvakpācruṣyam amlaśītaprārthanā sirāśaithilyañ ca | māṃsakṣaye sphiggaṇḍoṣṭhopasthoruvakṣaḥ kakṣaśuṣkatā dhamanīnāñ ca śaithilyaṃ | medaḥkṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca | asthikṣaye asthiśūlo dantanakhabhaṅgo raukṣyañ ca | majjakṣaye 'lpaśuLkratā parvvabhedo 'sthinodaḥśūnyatā | śukrakṣaye meḍhravṛṣaṇavedanāśaktir mmaithune cirād vā prasekaḥ praseke cālpaśukraraktadarśanaṃ |
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrddhvagamanaṅ kukṣau saṃcaraṇañ ca | mūtrakṣaye bastitodoclpamūtratā ca || atrāpi svayonivarddhanadravyopayogaḥ || svedakṣaye stabdharomakūpatā sparśavaiguṇyathaṃ drañ ca | tatrābhyaṅga svedopayogaś ca |
ārttavakṣaye yathocitakāclādarśanam alpatā yonivedanā ca | tatra saṃśodhanam āgneyānāñ ca dravyānām upayogaḥ... || stanyakṣaye stanayor mlānatā stanyāsaṃbhavaś ca | tatra śleṣmavacrddhanadravyopayogaḥ || garbhbhakṣaye garbhbhāspandanam anunnatakukṣitā ca | tatra prāptabastikālāyāḥ kṣīrabastiprayogo medhyānnaprayogaś ca ||
ata ūrddhvam atipravṛddhācnāṃ doṣadhātūnāṃ lakṣaṇam upadekṣyāmaḥ | ... tatra vātavṛddhau kārśyaṃ | kārṣṇyaṃ gātrasphuraṇatā uṣṇakāmatā nidrānāśo 'lpabalatvaṃ gāḍhavarccaskatā ca || pittavṛddhau pītāvabhāsatā santāpaḥ śītakāmitvamalpanidratā mūrcchā balahāniḥ pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃL śaityaṃ sthairyaṃ gauravam agnisādas tandrā nidrā sandhyati śliṣtatā ca ||
raso 'tipravṛddho hṛdaye kledaṃ prasekaṃ cāpādayati | raktaṃ raktāṅgākṣitāṃ || māṃsaṃ sphiggaṇḍoṣṭhopasthorubāhujaṃghāsu vṛddhiṅ gurugātratāṃ ca || medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kācsaśvāsaudaurgandhyaṃ ca | asthyadhyasthītyadhidantāś ca || majjā sarvvāṅganetragauravaṃ || śukraṃ śukrāsmaryatiprādurbhbhāvaṃ ||
purīṣamāṭopaḥ kukṣau śūlaṃ ca || mūtraṃ muhurmmuhuḥ pracvṛttintodamañ ca || svedaḥ kaṇḍū daurgganddhyañ ca ||
stanyaṃ stanayorratipīnatvaṃ muhurmmuhu pravṛttimati todaṃ ca || ārttavamaṅgamarddodaurbbalyañ ca || garbhbho jaṭharābhivṛcddhiṅ karoti |
teṣāṃ kṣapaṇam aviruddhaiḥ kriyāviśeṣaiḥ kurvvīta balakṣayaṃ |
...ata ūrdhvamanvyākhyāsyāmaḥ || rasādīnāṃ śukrāntānān dhātūnāṃ yat paran tejastat khalvocjas tad eva balam ity ucyate | śāstrasiddhāntāt
tatra balena sthiropacitamāṃsatā sarvvaceṣṭāsvapratīighā...taḥ svaravarṇṇaprasādo bāhyābhyantarāṇāñ ca karaṇānām ātmakāryaprattipattir bhbhavati ||
bha ||
ojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇaṃ sthiL...raṃ saraṃ |
viviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam utttamaṃ ||
dehaḥ sāvayavastena vyāpto bhavati dehināṃ |
abhighātātkṣayātkopādvyānācchokācchramātkṣudhaḥ ||
ojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥcbhṛtam ||
tatra visraṃso vyāpat kṣaya iti liṅgāni bhavanti | sandhiviśleṣo gātrāṇāṃ sadanaṃ dothaṃṣacyavanaṃ kriyo sannirodhaś ca visrase | stabdhatāgurugātratācśopho varṇṇabhedo glānis tandrā nidrā vyāpanne | māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣīḍeṇe |
tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair bbalam acdhyāyayet mūḍhasaṃjñām itarañ ca varjjayet ||
yasya dhātukṣayād vāyuḥ saṃjñā karmma vināśayet |
prakṣiṇaṃ ca balaṃ yasya tau na śaktyau cikitsituṃ ||
rasanimittameva sthaulyaṃc kārśyañ ca | tatra śleṣmalāhārasevino 'dhyasanaśīlasyāvyāyāmino divāsvapnaratasya ma evānnaraso madhurataraś ca śarīram anukramamāṇotisnehān medo janayati | medaso 'tipravṛddhatvād vāṭharyam āpādayati | tam ativaṭharaṃ kṣudrasvāsapipāsākṣutsvapnasvedadaurggandhyaLkrathanatrasādagadgadatvāni kṣipramevāviśanti | saukumāryātmedasaḥ sarvvakriyāsvasamarthatvam bhavati | kaphamedonuruddhamārggatvā...ccālpavyavāyo bhavati | āvṛtamārggatvād eva ca śeṣā dhātacvo nāpyāyante 'tyartham ato 'lpaprāṇo bhavati | pramehapīṭakājvarabhagandaravidradhivātavikārāṇām anyatamaṃ prāpya maraṇam upayāti | sarvva eva cāsya rogāc balavanto bhavanti | kasmād āvṛtamārggatvāt srotasām atas tasyotpattihetuṃ parihared utpanne tu śilājatuguggulumūtratriphalāloharajorasāñjanamadhuyacvamudgakoradūṣoddālakādīnāṃ virūkṣaṇacchedanīyānān dravyānāṃ vidhivad upayogo vyāyāma lekhanabastyupayogaś ceti |
tatra punar vvātalāhārasevino 'ctivyavāyavyāyāmādhyayanacistābhayaśokarātrijāgaraṇapipāsākṣutkṣāyālpāsanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram anukramamāṇo 'lpatvān na prīṇayati tasmād atikārśyaṃ bhavati | so 'tikṛṣaḥ kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahiLṣṇurvvātarogaprāyo 'lpaprāṇaḥ kriyāsu ca bhavati | kāsaśvāsaplīhodarāgnisādagulmaraktapittānām anyatasamaprāpya maraṇam upayāti sarvva eva cāsya rogā balavanto bhavanti | kasmād alpaprāṇatvād atas tasyotpattihetuṃ pariharet | utpanne tuc payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsañ cauṣadhīnāṃ la vidhivad upayogaḥ | kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavacgodhūmānāñ ca divāsvapnabrahmacaryāvyāyāmabṛhaṇabastyupayogaś ceti |
yaḥ punar ubhayasādhāraṇāny upaseveta tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhāctūn upacinoti samadhātutvāt madhyaśarīro bhavati | sarvvakriyāsu ca samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho balavānś ca bhavati saḥ | satatam anupālacyitavya iti ||
bha ||
dvāv apy etau vigarhitau sadā sthūlakṛṣau narau |
śreṣṭho madhyaśarīras tu kṛśaḥ sthūlāt tu pūjitaḥ ||
doṣaḥ prakupito dhātūn kṣapayaty ātmatejasā |
idvaḥ svatejasāvahnirug vāgatam ivodakaṃ ||
... L
vailakṣaṇyāccharīrāṇām asthāyitvāt tathaiva ca |
doṣadhātumalānāṃ tu parimāṇan na vidyate ||
eṣāṃ samatvaṃ yaccāpi bhiṣagbhir abhidhīyate |
na tat svāsthyād ṛte śakyaṃ vaktum anyena hetunā ||
doṣādīnāṃ tu samatāmanumānena lakṣayet |
prasannātmecndriyaṃ jñātvā paramaṃ tatra buddhimān ||
kṣapayed bṛṃhayec cāpi doṣadhātumalān bhiṣak |
tāvad yāvad arogaḥ syād etat sātmyasya lakṣaṇaṃ |
samadoṣaḥ samāgniś ca samadhāctumalakriyaḥ |
prasannātmendriyamanāḥ svastha ity upadiśyatety abhidhīyate || ḍohū || 0 ||
L (From folio )
athātaḥ karṇṇavyadha vidhim vyākhyāsyāmaḥ ||
rakṣābhūṣaṇanimittam vālasya karṇṇau cvyadhayet | tau ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalaṃ | svastivācanan dhātryaṅke kumāram upaveśyābhisāntvayamānaḥ | c bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte chidre dakṣiṇahastena ṛjum vidhyet | pūrvvan dakṣiṇaṃ kumārasya bāmaṅ kanyāyāḥ pratanū sūcyā vahalam ārayā
śoṇita bahutve tivedanāyāñ cānyadeśaviddham iti jānīyāt | nirupadravatā taddeśaviddhaliṅgaṃ
tatra yadṛcchāviddhāyāṃ sirāyāL(From folio )m ajñena jvara dāha śvayathur vvedanā granthi manyāstambhāpatānakaśirograhakarṇṇaśūlāni bhavanti |
doṣasamudayād apraśastavyadhād vā tatra varttim apahṛtya yava madhuka mañjiṣṭhā gandharvva hasta mūlair mmadhughṛtapragāḍhair ālepayet | surūḍhañ cainam punar vvidhyet |
samyagvicddham āmatailapariṣekaṇopacaret | tryahāt tryahād varttiṃ sthūlatarīṅ kurvvīta | pariṣekañ ca tam eva |
atha vyapagatadoṣopadrave karṇṇe lampravarddhanārthaṃ laghupravarddhanakā mai muṃcect |
evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā nṛṇāṃ|
doṣaṭo vābhighātād vā sandhānān tasya me śṛṇu||
tatra samāsena pañcadaśasandhānākṛtayo bhavanti || tad yathā | c nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimaḥ | gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ| vyāyojimaḥ | kapāṭasandhikaḥ | arddhakapāṭasandhikaḥ | saṃkṣiptacḥ hīnakarṇṇaḥ | vallīkarṇṇaḥ | yaṣṭīkarṇṇaḥ | kākauṣṭhabhaḥ ti | teṣu tatra pṛthulāyasamobhayapālir nemīsandhānakaḥ | vṛttāyatasamobhayapālir utpalabhedakaḥ | hrasvavṛttasamobhayapālir vallūrakarṇṇakaḥ | abhyantaradīrghaikapālir āsaṅgimaḥ | bāhyaika dīrghaikapāliL(From folio )r ggaṇḍakarṇṇakaḥ | apālir ubhayato'py āhāryaḥ | pīṭhopamapālir nnirvvedhimaḥ | aśusthūlasamaviṣamapālir vyāyojimaḥ | abhyantaradīrghaikapālir itarālpapāliḥ | kavāṭāsandhikaḥ| vāhyadīrghaikapālir itarālpapāliś vārddhackavāṭasandhikaḥ | tatraite daśakarṇṇasandhivikalpā vandhyā bhavanti | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkacśaṣkulir itarālpapāliḥ saṃkṣiptaḥ | anadhiṣṭhānapāliḥ paryantayoś ca kṣīṇamāṃso hīnakarṇṇaḥ tanuviṣamapālir vvallīkarṇṇaḥ | granthitamānsaḥ stabdhasirātactasūkṣmapāliḥ | yaṣṭīkarṇṇaḥ | nirmmānsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddheṣv api dāha pāka śrāva śopha yuktā na siddhim upayānti |
...
...
...
...
...
...
...
ato nyatamasya bandhañ cikīrṣuḥ | agropaharaṇīyoktopasambhṛtasambhāraḥ | viśeṣataś cāgropaharaṇīyāt |L surāmaṇḍakṣīram udakaṃ dhānyāmlakapālacūrṇṇañ ceti | tato 'ṅganāṃ puruṣam vā grathitakeśāntaṃ laghubhuktavantam āptaiḥ suparigṛhītaṃ bandhān upapādya cchedyabhedyalekhyavyadhanair upapādya karṇṇaśoṇitam avekṣyaitad duṣṭam aduṣṭañ ceti | tato vātaduṣṭe dhānyāmlodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ | śleṣmaduṣṭe surāmaṇḍodakābhyāṃ prakṣālya karṇṇam punar avalikhet | anunnatam ahīnam aviṣamañ ca karṇṇasandhin niveśya sthitaraktaṃ sandarśya madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhyo nātigāḍhan nātiśithilaṃ sūtreṇāvabadhya kapālacūrṇṇenāvakīryācārikam upadiśet | dvivraṇīyoktena cānnenopacaret |
...
vighaṭṭanan divāsvapnaṃ vyāyāmam atibhojanaṃ |
vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||
...
...
nātiśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā sandadhyāt |sa hi vātaduṣṭe raktabaddho rūḍho paripuṭanavāLm bhavati | pittaduṣṭe gāḍhapākarāgavān | śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān | atipravṛttaśrāvaḥ śophavān | kṣīṇālpamāṃso na vṛddhim upaiti |
sa yadā rūḍho nirupadravaḥ karṇṇo bhavati tadainaṃ śanaiḥ śanair abhivarddhayet | anyathā saṃrambhadāhapākavedanāvām bhavati | punar api chidyeta |
athāsyāḥ praduṣṭasyābhivarddhanārtham abhyaṅgaḥ | godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ ca yathālābhaṃ saṃbhṛtyārkkālarkkabalātibalānantāvidārīmadhukajalaśūkaprativāpan tailam pācayitvā svanuguptan nidadhyāt ||
svedito mardditaṅ karṇṇam anena mrakṣayed budhaḥ |
tato nupadravaḥ samyag balavāṃś ca vivarddhate ||
ye tu karṇṇā na varddhante snehasvedopapāditāḥ |
teṣām apāṅge tv avahiḥ kuryāt prachannam eva ca ||
amitāḥ karṇṇabandho stu vijñeyāḥ kuśalair iha |
yo yathā suniviṣṭaḥ syāt tat tathā yojayed bhiṣak ||
jātaromā suvarmmā ca śliṣṭasandhiḥ samaḥ sthiraḥ |
surūḍho vedano yas tu tat karṇṇaṃ varddhayec chanaiḥ ||
viśleṣitāyām atha nāsikāyāṃ vakṣyāmiL sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ patraṃ gṛhītvā tv avalamvi tasya ||
tena pramāṇena hi gaṇḍapārśvād
utkṛtya vandhra tv atha nāsikāgraṃ |
vilikhya cāśu pratisandadhīta
taṃ sādhuvaddham bhiṣag apramattaḥ ||
suśīvitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya nahyet |
unnāmayitvā tv avacūrṇṇayīta
pattrāṅgayaṣṭīmadhukāñjanaiś ca ||
saṃchādya samyak picunā vraṇan tu
tailena siñced asakṛt tilānāṃ |
ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe
snigdho virecya sva yathopadeśaṃ ||
rūḍhañ ca sandhānam upāgataś cai
tad vadhraśeṣaṃ tu punar nnikṛntet |
hīnam punar vvarddhayituṃ yateta
samañ ca kuryād ativṛddhamāṃsam iti || om ||
athāta āmapakveṣaṇīyam vyākhyāsyāmaḥ ||
atha śophasamutthānā gra...nthividradhyalajīprabhṛtayaḥ | prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ | tair vvilakṣaṇaḥ pṛthur ggra...thitaḥ samo viṣamo vā tvadmāṃsasthāyī saṃghātaḥ śarīraikadeśotthitaḥ śopha ity ucyate |
sa ṣaḍvidho bhavati | vātapittakaphaśoṇitasannipātāgantuLkanimittaḥ | ...| tatra vātaśvayathur aruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitastodādayaś cātra vedanāviśeṣā bhavanti | pittaśvayathuḥ pītaḥ sarakto vā śīghrānusārī mṛdur ddādayaś cātra vedanāviśeṣā bhavanti | śleṣmaśvayathuḥ pāṇḍuḥ śucklo vā kaṭhinaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti | sannipātaśvayatua sarvvadoṣaliṅgaviśeṣopeteḥ | pittavacchoṇitajotikṛṣṇaś cac | pittaraktalakṣaṇaś cāganturlāhitābhāsaś ca |
sa yadā bāhyābhyantaraiḥ kriyāviśeṣairn na śakyate praśamayituṃ kriyāviparyayād bahutvād vā doṣāṇāṃ pākayābhimuckho bhavati | tasyāmasya pacyamānasya pakvasya lakṣaṇam ucyamānam upadhārayasva | tatra mandoṣmatā tvaksāvvarṇya sthairyam alparujatālpaśophatā cāmalakṣaṇam uddiṣṭaṃ | c|cībhir iva nistudyate daśyata iva ca pipīlikābhiś cchidyate bhidyata iva ca śastreṇa tāḍyata iva ca daṇḍena niḥpīḍyata iva ca pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyāṃ mūṣacoṣaparīdāhāś ca bhavanti | vṛścikaviddha iva ca sthānāsanaśayaLneṣu na śāntim upaiti | ādhmātabamstir ivātataś ca śopho bhavati | tvakvaivarṇṇyaṃ śophātivṛddhir jjvarodāhaḥpipāsā bhaktāruciś ca pacyamānaliṃgaṃ || vedanopaśāntir nnirllohitālpaśophatā ca valīprādurbhbhāvatvakparipoṭanan nimnadarśanam aṅgulyāc ca pīḍite bastāviva codakasañcaraṇaṃ pūyasya prapīḍayaty ekam antam ante cāvapīḍite muhurmuhus todaḥ la kaṇḍūranunnatatā vyādher upadravaśāntir bhbhaktābhikāṃkṣā ca pacripakvaliṅgaṃ ||
kaphajeṣu khalu rogeṣu gambhīrānugatatvād abhighātajeṣu ca keṣucid asamastam pakvakvalakṣaṇan dṛṣṭvā pakvam apakvam iti manyamāno bhiṣaham upaiti | ctatra hi tvaksavarṇṇatā śītaśophatālparujatāspavac ca ghanatā na tatra moham upeyāt ||
bha ||
āmaṃ vidahyanañ ca samyak pakvañ ca yo bhiṣak |
jānīyāt sa bhavecd vaidyaḥ śeṣās taskaravṛttayaḥ ||
vātād ṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphāc ca pūyaḥ... |
tasmāt samastāḥ paripākakāle pacanti śophan traya eva doṣāḥ ||
nartte rūjāvātamṛte ca pittaṃ pākaḥ kaphañ cāpi vinā na pūyaḥ |
tasmād vipākaṃ paripākakāle prayāntiL śophās tribhir aiva doṣaiḥ |
kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā vase vātakaphau prasahya... |
pacatyataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ dvitīyaḥ ||
dravyānāñ candanādīnān dagdhānāṃ svetatā yathā |
tadvat pittoṣmaṇādagdhaṃ raktam pūcyam ihocyate ||
tatrāmacchede sirāsnāyuvyāpādanaṃ śoṇitātipravṛttir vvedanāprādurbhbhāvovadaraṇam anekopadravadarśanaṃ kṣatavidradhirvvā bhavati | sa yadā tuc bhayamohābhyāṃ pakvam apakvam iti manyamānaś ciram upekṣate vyādhiṃ vaidyaḥ | sa gambhīrānugato dvāram alabhamānaḥ pūyaḥ svamāsayamavadāryotsaṅgaṅ kṛtvā nācḍīñ janayitvā bhavaty asādhyaḥ ||
bha ||
yaś chinatty āmam ajñānādyaś ca pakvam upekṣate |
śvapacāviva sampaśyet tāvaniścitakāriṇau ||
prāk śastrakarmmaṇaś ceṣṭaṃ bhojayedāturambhiṣak |
pāneyam pāyayet madyaṃ tīkṣṇaṃ yo vedanāsahaṃ ||
na mūrcchatyannasaṃyogāLt mattaḥ śastran na budhyate |
tasmād avaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmmaṇi ||
prāṇo hy ābhyantaro nṝṇāṃ bāhyaprāṇaguṇānvitaḥ |
dhārayaty avirodhena ucchrayaṃ pāñcabhautikam ||
yohyutthito 'lpo yadi vā mahān syāt kriyāṃ vinā pākamupaitic śophaḥ | la
viśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ ||
ālepaviśrāvanaśodhanais tu samyak prayuktair yadi nopaśāmyet | hu
śīghraṃ vipacyect samamalpamūlaḥ san piṇḍitaś copari lpaaidoṣaḥ ||
kakṣān samāsādya yathā ca vahnir vācitaḥ sandahati prasahya |
tathaiva yo 'pyaviniḥsṛto hi māṃcsaṃ sirā snāyu ca khādatīha ||
ādau vimlāpanaṅ kuryā dvitīyamavasecanaṃ |
tṛtīyam upanāhan tu caturthīm pāṭanakriyāṃ ||
pañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇamiṣyate |
ete kramā vraṇasyoktās saptamaṃ vaikṛtāpaham iti || ḍoñ ||
athāta ālepanavraṇabandhaL.......................vidhim vyākhyāsyāmaḥ ||
ālepana ādya upakrama eṣa sarvvaśophānāṃ sāmānyataḥ pradhānatamaś ca | taṃ prati pratirogaṃ vakṣyāmaḥ |
tatra pratilomamālimpennānulomamaḥ | pratilome hi samyagauṣadhacmavatiṣṭhate | praviśati ca romakūpaistasya pramāṇam bhiṣārdracarmmotsedham upadiśanti |
na ca śuṣkam upekṣitavyam anyatra pīḍayitavyāt | śuṣkam apārthakaṃ rujākacrañ ca bhavati |
ālepa pradehayor antaram ālepaḥ śītastanur aviśoṣīvā | pradehastūṣṇaḥ śīto vā bahalobahvaviśoṣī ca | tatra raktapittaprasādakṛd ālepaḥ |c śodhano ropaṇaśophavedanāpagamaś ca tasyopabhogaḥ kṣatākṣateṣu yas tu kṣateṣūpayujyate | sa bhūyaḥ kalka iti saṃjñāṃ labhate | nirudhyālepanasaṃjñā tenāśrāvacsannirodhau mṛdu pūtimāṃsāpakarṣaṇam antarddoṣatā śur vraṇaśuddhiś ca bhavati | na cā lepanaṃ rātrau prayuñjīta śaityānuśleṣmaṇaḥ | ūrddhvavivṛtarāmakūpatvād ūṣmānanireti |
avidagdheṣu śopheṣu hitam ālepanaṃ bhavet |
yathāsvaṃ doṣaśamanaṃ... dāhakaṇḍūrujāpahaṃ ||
maLrmmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ |
saṃśodhanāya teṣān tu kuryād ālepanaṃ bhiṣak ||
ata ūrddhvaṃ vraṇabandhanadravyāṇy upadekṣyāmaḥ || kṣaumakārppāsikāvikadukūlakauśeyapattaurṇṇācīnapaṭṭacarmmāntarvvalkalalatāvidalarajju vāc lagūlasantānikālohādīny eṣāṃ vyādhiṅ kālañ cāvekṣyopayogaḥ | pramāṇataś ceṣām ādeśaḥ... |
la bhra kośadāmasvastikānuvellitaṃ śākhāsu grīvāmeḍhra mūtolīcmaṇḍalamsthavikāyamalakakhaṭvācīnavibandhavitānagosphaṇāḥ pañcāṅgī ceti caturddaśa bandhaviśeṣāḥ | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ ||
tactra kośañjaṅghāṅguliparvvasu vidadhyāt | dāmamasaṃbādheṅge sāndhikūrccakastanāntarakarṇṇeṣu svastikama nuvellitaṃ śākhāsu grīvāmeḍhrayon ctolīṃ vṛtteṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthavikā | yamalavraṇābhyāṃ yamalakaṃ | hanuga...ṇḍaśaṃkheṣu khaṭvām aṅgayoś cīnaṃ | pṛṣṭhodaroraḥsu vibandhaṃ rddhni vitāmaṃ | cipukanāmauṣṭhāṃsabastiṣu goṣphaṇā jatruṇiL pañcāṅgīm iti | yo vā yasmin pradeśe suniviṣṭo bhavati tattasmin nidadhyāt |
yantranam ūrddhamadhastiryak ca bhavati |
tatra ghanāṅ kāvalikān datvā maparikṣepam ṛjum anāviddham asaṅkucitaṃ mṛdu paṭṭan niveśya badhnīyāt | na ca vraṇasyopacri kuryāt | granthim ābādhaṅ karoti |
athāsya na ca vikeśikauṣadhetisnigdhetirūkṣe viṣame vā kurvvīta | kasmād atisnehāt kledayati | raukṣyāc chinatti durnyāstacvraṇacarmmāvagharṣaṇaṃ karoti | yukta snehatyādāśu rohati |
tatra vraṇāyatanaviśeṣād bandhastrividho bhavati | gāḍhassamaḥ śithila iti |
tatra sphikkukṣivaṃkṣaṇacśiraḥ sugāḍhaḥ | śākhāvadanakarṇṇakaṇṭhameḍhramuṣkapārśvodarorasmu samaḥ | akṣṇoḥ sandhiṣu ca śithilaḥ |
tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt | samasthāne śithilaṃ | śithilasthāne naiva śoṇitaduṣṭañ ca || ślaiṣmikaṃ śithilasthāne samaṃ | samasthāne gāḍhaṃ | Lgāḍhasthāne gāḍhataraṃ | vātaduṣṭañ ca ||
tatra paittikaṃ grīṣme dvirahne badhnīyāt | raktopadrutamapyevaṃ | ślaiṣmikaṃ hemante tṛtīye 'hni | vātopadrutamapyevaṃ | evaṃ mūhya baṃdhamviparyayañ ca kurvvīta |
samaśithilasthāneṣu gāḍha baṃdhe vikesickauṣadhanair arthakyaṃ śophavedanāprādurbhbhāvaś ca | gāḍhasamasthāneṣu sithila bandhe vikesikauṣadhapala ñtanam paṭṭasañcārād vraṇavagharṣaṇañ ca |
aviparītabandhe vedanācśāntir asṛkprasādo mārddavañ ca |
abadhyamāne śītavātātaparajovarṣadaṃśamasakamakṣikāprabhṛtibhir abhighātaviśeṣair hanyate vraṇaḥ | vividhavedanocpadrutaś ca duṣṭatām upaiti | ālepanādīni cāsya viśopam upayānti ||
cūrṇṇitam mathitam bhagnaṃ viśliṣṭam atipāditaṃ |
asthisnāyusirācchinnam āśu bandhena rohati ||
sukhañ ca vraṇitaḥ śete sukhaṅ gacchati tiṣṭhati |
sukha śayyāsanasthasya kṣipraṃ saṃrohati vraṇaḥ ||
L
abandhyā pittaraktābhighātanimittā yadātodadāhavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitaprasīrṇṇamāṃsāś ca bhavanti ||
kuṣṭhinām agnidagdhānāṃ piṭakā madhumehināṃ |
karṇṇikāś conduruviṣe viṣajuṣṭavraṇāś ca ye ||
māṃsapācke na badhyante gudapāke ca dāruṇe |
svabuddhyār vapi vibhajet kṛtyākṛtyeṣu buddhimān ||
doṣan dehañ ca vijñāya vraṇan ś ca vraṇakovidaḥ |
tūñ ca parisaṃkhyāya... tato bandhīn niveśayediti || ḍoḍa ||
(From folio )
|| athāto vraṇitopāsanīyam vyākhyāsyāmaḥ ||
atha vraṇitasya prathamam evāgāram anvicchet || praśastavāstusuni viṣṭaṃ śucyavātāctapañca |
apraśastavāstunigṛhe sambādhe 'śucinyātape
cātivāte ca rogāḥ syuściraṃ śārīramānasāḥ |
tasmiñ chayanam asambādhaṃ svāstīrṇaaṇaṃ manojñam prākchīrṣan saśastraṅ kucrvvīta |
sukhaceṣṭāpracāraḥ syāt | svāstīrṇṇe śayane vraṇī
prācyādiśi sthito devās tat pūjanārthan tataḥśiras
tasmin suhṛdbhir anukūlaiḥ priyamvadair upāsyamāno yatheṣṭamāśīteti ||
bha ||
suhṛdo vikṣipanty āśu kathābhir vvraṇavedanāḥ |
āśvāsayanto bahuśaḥ svanukūLlāḥ priyamvadāḥ ||
na ca divānidrāvaśagaḥ syād
utthāsamvesanaparimārjjanādiṣu cātmaceṣṭāsvapramatto vraṇaṃ rakṣet || bha ||
sthānāsanañcaṅkramaṇaṃ divāsvapnan tathaiva ca |
vraṇito na viniṣeveta śaktimān api mānavaḥ ||
gamyānāñ ca strīṇāṃc sandarśanasambhāṣaṇasaṃsparśanāni dūrata eva pariharet || bha ||
strīṇāṃ sandarśanāc chukraṅ kadācid balitaṃ sravet |
grāmyadharmmakṛtān doṣān so 'saṃsargge 'pyavācpnuyāt ||
navadhānyamāṣatilakaśāyakulatthaniṣpāvakaharitaśokāmlalavaṇaguḍapiṣṭavikṛtaśuṣkaśākājāvimāṃsaśīto dakadadhidugdhatakraprabhṛtīnic pariharet || bha ||
takrānto navadhānyādiryoyamvargga udāhṛtaḥ |
doṣasañjanano hyeṣa vijñeyaḥ pūyavarddhanaḥ ||
madyapañyamaireyāriṣṭāsavamadhusurāvihārācm pariharet ||
madyamamlañ ca rūkṣañ ca tīkṣṇamuṣṇañ ca vīryataḥ |
āśukāri ca tatpītaṃ kṣipram vyāpādayed vraṇaṃ ||
vātātaparajodhūmātibhojanāniṣṭaśravaṇadarśanāmarṣaśokaviṣamaśayanāsanarātrijāgaraṇātmakṣikādibhiś cābādhām pariharet ||
vraṇitasyopataLptasya kāraṇair eva mādibhiḥ |
kṣīṇaśoṇitamāṃsasya bhuktaṃ samyag na jīryati ||
ajīrṇaaṇāt pavanādīnāṃ vibhramobalavān bhavet |
tataḥ śopharujāśrāvadāhapākānavāpnuyāt ||
sadā ca nīcanakharomṇāśucināśucivāsasāśācntimaṅgaladevatābrāhmaṇagurupareṇabhavitavyaṃ || tat kasya hetoḥ hiṃsāvihārāṇi tu rakṣānsipaśupatikuberakumārānucarāṇi mānsaśoṇitapratvāt kṣactajanimittam vraṇitam upa sarppanti satkārārthañ jighāṃsūni vā kadācid bhavanti ||
teṣāṃ satkārakāmānām prayatetāntarātmanā |
dhūpamālyopahārām̐ś ca bhakṣām̐ś caivocpahārayet ||
te tu santarppitā ātmavanna hiṃsyus tasmāt satatam atandritajanaparivṛto nityadīpodakaśastrasragdāmālaṅkṛta veśmani sampan maṅgalamano 'nuckūlāḥ kathāḥ śṛṇvannāsīta ||
sampatmaṅgalayuktābhiḥ kathābhiḥ prītamānasaḥ |
āsāvān vyādhimokṣāya kṣipraṃ sukham avāpnuyāt ||
ṛksāmayajurbhir mmantrairaparaiś cāśīrvvādair upādhyāyabhiṣajāś ca sandhyayo rakṣāṅkuryuḥ ||
Lsarṣapāriṣṭapatrābhyāṃ sarppiṣālavaṇena ca |
dvirahnaḥ kārayed rūpaṃ saptarātramatandritaḥ ||
chattrāticchattralāṅgulīñ jaṭilāṃ brahmacāriṇīṃ | lakṣmīguhāmatiguhāvacāmativiṣāntathā || śatavīryāṃ sahac sravīryāṃ siddhārthām̐ś cāpi dhārayet || bha ||
anena vidhānā yuktam ārād eva niśācarāḥ |
vanaṃkesariṇākrāntaṃ varjjayanti mṛgā iva ||
bālośīrair vraṇambīcjair nna ca nam parighaṭūyet |
na tuden na ca kaṇḍūyāc chayānaḥ paripālayet ||
jīrṇaśālyodanaṃ snigdhamalyamuṣkan dravottaraṃ |
bhuñjāno jāṅgalair mmāsaiḥ śīcghraṃ vraṇam apohati ||
taṇḍulīyakajīvantī suniṣarṇṇakavāstukaiḥ |
bālamūlakavārttākī paṭolaiḥ kāravallakaiḥ ||
sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥcḥ |
anyair eva ṅguṇair vvāpi mudgādīnāṃ rasena vā ||
divā na nidrā vaśago nivātagṛhagocaraḥ |
vraṇī vaidyavase tiṣṭhac chīghraṃ vraṇam apohati ||
evaṃ vṛttasamācāro vraṇī sampadyate sukhī |
āyuś ca dīrgham āpnoti dhanvatarivaco yathā ||
(From folio )
|| athāto hitāhiLtīyaṃ vyākhyāsyāmaḥ ||
yadvāyoḥ pathyan tatpittasyāpathyam ity anena hetunā na kiñcidravyam ekāntena hitamahitam vāstīti kecid ācāryā bruvate || taṃ tu na samyak | iha khalu dravyāṇi svabhāvataḥ saṃyogataś ca ekācntahitāni ekāntā hitāni hitāhitāni ca bhavanti ||
tatraikāntāhitāni jātisātmyatvāt | salilaghṛtadugdhvaudanaprabhṛtīni | ekāntāhitāni tu dahanapacanacmāraṇādiṣu pravṛtttānyagnikṣāraviṣādīni saṃyogatastvaparāṇi viṣatulyāni bhavanti | hitāhitāni tu yadvāyoḥ pathyan tatpittasyāpathyamiti
etaddvitvānna sacrvvavraṇināmayamāhārārthe vargga upadiśyate | raktaśāliṣaṣṭikāṅgukamukundakapāṇḍukakalama nīvārodravoddālakaśyāmākavāḥ || eṇahariṇakuracṅgāmṛgamātṛkāsvadaṃṣṭrīkrakaralāvatittirikapiñjalavarttīrakavarttakāḥ || mudgavanamasūramukuṣṭhahareṇaavāḍhakīsatīnāḥ || cillīvāstūkasuniṣarṇṇakajīvantī taṇḍulīyakamaṇḍūkaparṇṇāḥ | gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamity eṣa varggaḥ sarvvavraṇinyaḥL sāmānyataḥ pathyatamaḥ |
tathā brahmacaryanivātaśayaṇoṣṇodakādivāsvapnāvyāyāmādhūmasevā ca ekāntaḥ pathyatamāni |
ahitāni prāgupadiṣṭāni | hitāhitāni tu yadvāyoḥ pathyantatpittasyāpathyam iti ||
saṃyogatastvaparācṇi viṣatulyāni bhavanti | vallīphalajavakakarīraāmlaphalalavaṇakulatthapiṇyāka tailaśuṣkaśākamadyajāmvajāṅgalacilimilimatsyacgodhāvarāhānacaikadhyamaśnīyāt | payasā prākpayaso 'nte vā payasaḥ |
kapotām̐ś ca sarṣapatailasiddhām̐ś ca nāśnīyāt | kapiñjalamayūralāvatittirigocdhāś cairaṇḍakāṣṭhasiddhā eraṇḍatailana nādyāt | madhughṛtasamaghṛtamadhucāntarikṣaudakānupānaṃ | kāṃsabhājane daśarātraparyuṣitaṃ sarppiḥ | madhunoṣṇena vā dacdhimadyañ ca | pittena cāmamāṃsāni | surākṛsarapāyasām̐śca naikadhyamaśnīyāt | sauvīreṇa sahatilasaṣkulī | takreṇa madhughṛtadhānāpṛṣatamāṃsāni | godhāmmadhunā | kṣaudrāsavena matsyāṃ | pṛṣatamāṃsam vā maireyamādhvīkābhyāṃ | matsyānupotakayā sahaikṣuvikṛtīś ca sarvvāḥ |L guḍaṅkākamācyāmadhunā mūlakāni ca | naikadhyamadhunā varāhaṃ | dadhnā kukkuṭaṃ | madyena balākāṃ |
taratamayogayuktāṃś ca | bhāvānatirūkṣam atisnigdham atyuṣṇam atiśītam evamādīn vivarjjayet | na madhunoṣṇaṃ | noṣṇa noṣṇārtto | na madhunātilackalkenopotakāṃ | na pippalīmatsyavesayā | priyaṅgvanuliptena pāyasamaśnīyāt ||
bha ||
viruddhāny evam ādīni vīryato yāni kānicit |
tāny ekāntācny eva śeṣam vidyād hitāhitaṃ || bha ||
vyādhimindriyadaurbbalyam maraṇ vā niyacchati |
viruddharasavīryāṇi bhuñjāno 'nātmavān naraḥ ||
yatkiñcid docṣamutkleśya bhuktaṃ kāyān na nirharet |
rasādiṣu rasārthatvāt tad vikārāya kalpate ||
viruddhāśanajānrogān pratihanti virecanaṃ |
vamanaṃ śamanam vāpi pūrvvam vāc hitasevanaṃ ||
sātmyato 'lpatayā vāpi dīptāgnes taruṇasya ca |
snigdhavyāyām iva linām viruddham vitatham bhaved iti ||
|| kṣāram agniñ jalāyuś ca tathā śoṇitavarṇṇanaṃ |
doṣadhātumalañ caiva karṇṇatāḍanam eva ca ||
āmapakveṣaṇīyañ ca ālepanavidhin tathā |L
vraṇitopāsanīyañ ca viruddhānnena viṃśatiḥ ||

dvitīyo daśa || thaṃ ||

c|| athāto vraṇapraśnaṃ vyākhyāsyāmaḥ ||
vātapittaśleṣmāṇa eva dehe sambhavahetavo bhavanti || tair evāsyāvyāpanair adhomadhyorddhasanniviṣṭaiḥ śarīram idan dhāryate| agāram icva sthūṇābhir ataś ca tristhūṇam ity āhur ity eke| ta eva ca vyāpannāḥ pralayahetavo bhavanti tad ebhiḥ śoṇitacaturtthaiḥ sambhavasthitipralayeṣv apy avirahitaṃ śarīram bhavati || c
bha bhavati cātra ||
nartte dehaḥ kaphād asti na ca pittān na mārutāt |
śoṇitād api vā nityan deham etais tu dhāryate ||
tatra vā gatigandhopādāno dhātuḥ | tapa santāpe | śliṣa āliṅgacne | eṣāṃ kṛdvihitaiḥ pratyayair vvātaṃ pittaṃ śleṣmā iti rūpāṇi bhavanti ||
teṣāṃ sthānāny ata ūrddhvam vakṣyāmaḥ || tatra samāsena vāyuḥ śroṇīgudasaṃśrayaḥ | pakvāmāsayamadhyasthacm pittasya | āmāsayaḥ śleṣmaṇaḥ ||
ataḥ param pañcadhā vibhajyante | tatra vātasya vātavyādhike vakṣyāmaḥ | pittasya yakṛtplīhānau hṛdayan dṛṣṭis tvag iti | pūrvvoktan tu śleṣmaṇas tūrasaḥ kaṇṭhaḥ śiraḥ sandhaya iti || etāni khalu doṣasthānāny avyāpannānām bhavanti | pūrvvoktañ ca ||
visargāL...dānavikṣepaiḥ somasūryānilā yathā |
dhārayanti jagaddehaṅ kaphapittānilās tathā ||
tatra jijñāsyate || kim pittavyatirekeṇānyo 'gnirutāho pittam evāgnir iti | atrocyate | na khalu pittavyatircekeṇānyo 'gnir upalabhyate | āgneyatvāt pitte dahanapacanādiṣu pravarttamāno 'gnivad upacāraḥ kriyante ntaragnir iti | kṣiṇe vāgniguṇe tatsamānadracvyopayogād ativṛddhe śītakriyopayogād āgamāc ca paśyāmo na khalu pittavyatirekeṇānyo 'gnir iti |
tat tu dṛṣṭahetukena viśeṣeṇa pakvāmāsacyamadhyasthaṃ caturvvidham apy annam pacati vivecayati ca doṣarasamūtrapurīṣāṇi | tatrastham eva cātmaśaktyā śeṣāṇām pittasthānānāṃ śarīrasya cāgnikarmmaṇācnugrahaṅ karoti | tasmin pitte pācako 'gnir iti saṃjñā || yakṛtplīhnoḥ pittan tasmin rañjako gnir iti saṃjñā sa rasasya rāgakṛd uktaḥ | yat tu hṛdistham pittan tasmin sādhako 'gnir iti saṃjñā śobhitaprārthitamanorathasādhanakṛd uktaḥ || yat tu dṛṣṭyām pittaṃ tasminn āLlocako 'gnir iti saṃjñā sa rūpagrahaṇe dhikṛtaḥ || yat tu tvaci pittan tasya bhrājako 'gnir iti saṃjñā so'bhyaṅgaparisekāvagāhālayanādīnāṃ kriyādravyādīnāṃ pācayitā ||||
bha bhavati cātra || pittaṃ tīkṣṇan dravam pūtinīlam pītan tathaiva ca |
uṣṇaṅ kaṭurasañ caicva vidagdhan tv amlam iṣyate ||
ata ūrdhvaṃ śleṣmasthānāny anuvyākhyāsyāmaḥ || tatrāmāsayaḥ pittāsayasyopari tatpratyanīkatvād ūrdhvagatitvāt tejasaś candra ivādictyasya sa caturvvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇaiḥ praklinno bhinnasaṃghātas sukhajaro bhavati ||
mādhuryāt picchilatvāc ca prakleditvāt tathaiva ca |
āmāsaye sacmbhavati śleṣmā madhuraśītalaḥ ||
sa tatra sthitaḥ svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasyodakakarmmaṇānugrahaṅ karoti || uraḥsthas tu trikasandhāraṇam ātmacvīryyeṇānnarasasahitena hṛdayāvalambanam varaṇañ ca karoti | kaṇṭhasthas tu jihvendriyasya saumyatvāt 𑑛 samyagrasajñāne vivarttate || śiraḥsthas tu snehasantarppaṇādhikṛtatvād indriyāṇām ātmavīryyeṇānugrahaṃ karoti || sandhisthas tu sandhisaṃśleLṣāt sarvvaṃ sandhisaṃśleṣāt sarvvasandhyagranuhaṅ karoti ||
bhavati bhavati cātra ||
śleṣmā śveto guru snigdhaḥ picchilaḥ śīta eva ca |
madhuraś cāvidagdhaḥ syād vidagdho lavaṇaḥ smṛtaḥ ||
śoṇitasthānaprāgabhihitaṃ |
anuṣṇaśītam madhuraṃ snigdhaṃ raktañ ca varṇataḥ |
śoṇitaṅ gucru visraṃ syād vidāhaś cāsya pittavat ||
etāni khalu doṣasthānāny atra sañcīyante doṣāḥ | prāk sañcayahetur uktaḥ || sañcitānāṃ khalu doṣāṇāṃ stabdhapūrṇṇakoṣṭhatā pīctāvabhāsatā mandoṣmatā cāṅgānāṃ gauravam ālasyañ ceti liṅgāni bhavanti | tatra prathamaḥ kriyākālaḥ ||
ata ūrdhvam prakopakāraṇāni vakṣyāmaḥ | tatra balavadvigrahātivyavāyavyāyāmapratapanapradhāvanābhighātalaṅghanaplavanaprataraṇajāgaraṇahayagajarathaprayāṇātikaṭukakaṣāyatiktalaghurūkṣaśītavīryyaśuṣkaśākavallūrakoradūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇuniṣpāvānaśanavātamūtrapurīṣaśuLkravathūdgāraccharddibāṣpavegavighātādibhir vviśeṣair vvāyuḥ prakopam āpadyate ||
sa śītābhraprayāteṣu gharmmārtte ca viśeṣataḥ |
pratyūṣasy aparāhṇe ca jīrṇṇānte ca prakupyati ||
krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇocṣṇatīkṣṇarūkṣalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitaśākavarāhamatsyājāvikamāṃsadadhimastutakrasauvīrakasurāmlaphalakaṭvaraprabhṛtibhicr vviśeṣaiḥ pittam prakopam āpadyate ||
taduṣṇe voṣṇakāle ca ghanānte ca viṣeśataḥ |
madhyāhne cārddharātre ca jīryyaty anne ca kupyati ||
divāsvapno vyāyāmālasyamadhurāmlalavaṇacsnigdhaśītagurupicchilābhiṣyandihāyanakayavanaiṣadhotkaṭamāṣagodhūmatilapiṣṭavikṛtadugdhadadhikṛśarapāyasekṣuvikārānūpodakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamasanādhyaśanaprabhṛtibhir vviśeṣaiḥ śleṣmā prakopam āpadyate ||
sa śīte śītaLkāle ca vasante ca viśeṣataḥ |
pūrvvāhṇe ca pradoṣe ca bhuktamātre prakupyati ||
pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhiś cāhārair ddivāsvapnakrodhānalātapaśramābhighātājīrṇṇaviruddhādhyaśanaprabhṛtibhir vviśeṣair raktam prakopam āpadyatec ||
yasmād raktam vinā doṣair nna kadācit prakupyati |
tasmāt tasya yathādoṣaṅ kālam vidyāt prakopanaiḥ ||
teṣān tu prakopāt koṣṭhatodasañcaraṇāmlīkādāhapipāsānnadveṣachṛdayotkledā bhavanti | tatra dvitīyaḥ kriyākālaḥ ||
ata ūrdhvam prasaraṃ vakṣyāmaḥ | teṣām ebhir ātaṅkaviśeṣaiḥ prakupitānām piṣṭakiṇvodakasamavāya ivābhyudgatācnām prasaro bhavati | teṣām vāyur ggatimattvāt prasaraṇahetuḥ | saty apy ācaitanye sa hi rajobhūyiṣṭhaḥ | rajaś ca pravarttakam bhāvānām yathā mahānudakasañcayo 'tipravṛddhatvāt | setum avadāryāparair udakair vvyāmiśraḥ sarvvataḥ pradhāvaty evan doṣāḥ | 𑑛 Lekaikaśo dvandvaśaḥ samastāḥ śoṇitasahitā vā tatra vātaḥ pittaṃ śleṣmā śoṇitaṃ | 𑑛 vātapitte | vātaśleṣmāṇau | pittaśleṣmāṇau | vātaśoṇite |pittaśoṇic pittaśoṇite | śleṣmaśoṇite | vātapittaśoṇitāni | vātaśleṣmaśoṇitāni | pittaśleṣmaśoṇitāni | vātapittakaphāḥ | vātapittakaphaśoṇitānīti | c evam pañcadaśadhā prasaranti ||
kṛtsne 'rdhe 'vayave cāpi dehasya kupito bhṛśam |
doṣo vikāram bhajate megho vṛṣṭim ivāmbare ||
nātyarthaṅ kupitaś cāpi līno mārggeṣu ticṣṭhati |
niḥpratyanīkaḥ kālena hetum āsādya kupyati ||
tatra vāyoḥ pittasthānagatasya pittavat kriyā | pittasya ca kaphasthānagatasya kaphavat | kaphasya ca vātasthānagatasya vātavat kriyāvibhāgaḥ ||
evam prakṣubhitānām prasaratām vimārggagamanam āṭopo dhūmāyanam arocakaLś charddir iti liṅgāni bhavanti | tatra tṛtīyaḥ kriyākālaḥ ||
ata ūrddhvasthānasaṃśrayaṃ vakṣyāmaḥ | evaṃ khalu prasṛtas tām̐s tāñ charīrapradeśān āgamya tāṃs tān vyādhīñ janayanti | tam prati pratirogam vakṣyāmaḥ | ye doṣās te 'dhaḥ sanniveśaṅ kurvvanti te gulmavṛddhyucdarāgnisaṅgānāhavisūcikātīsāraprabhṛtīn janayanti | bastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn || gudagatās tu bhagandarārśaḥprabhṛtīn || meḍhragatācs tu parivarttikāpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn || ūrddhvajatrugatā ūrddhvagā galagaṇḍāpacīprabhṛtīn || tvaṅmānsaśoṇitagatāḥ kṣudrarogānc kuṣṭhādīn visarppām̐ś ca || māṃsagatā granthyapacyarbbudagalagaṇḍālajīprabhṛtīn || asthigatā vidradhyanuśayīprabhṛtīn || pādagatāḥ ślīpadavātaśoṇitaprabhṛtīcn || sarvvagatāḥ | jvaraśukradoṣasarvvāṅgarogaprabhṛtīn || evam anyeṣv api sthāneṣu rogānāṃ doṣasanniveśañ jānīyāt || teṣām evam abhisanniviṣṭānām pūrvvarūpaprādurbbhāvo bhavati | tatra caturthaḥ kriyākālaḥ ||
ata ūrdhvam vyādhidarśanam vakṣyāmaḥ || śophārbbudagranthividradhivisarppādīLnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāñ ca | tatra pañcamaḥ kriyākālaḥ ||
ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam āpannasya ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dīrghakālānubaddhaḥ | tatrāpratikriyamāṇo 'sādhyatām upaiti ||
bhavacti bhavati cātra ||
sañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ |
vyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣak ||
sañcaye 'pahṛtā doṣā labhante nottarā gatīḥ |
te tūttarāsu gactiṣu bhavanti balavattarāḥ ||
sarvvair bbhāvais tribhir vvāpi dvābhyām ekena vā punaḥ |
saṃsarge kupitaḥ kruddha doṣan doṣo 'nudhāvati ||
saṃsargge yo garīyān syād upakramya sa vaic bhavet |
śeṣadoṣāvirodhena sannipāte tathaiva ca ||
vraṇe tu yasmād rūḍhe 'pi vraṇavastu na naśyati |
ādehadhāraṇāj jantor vvraṇas tasmān nirucyata iti || 21 ||
(From folio )
athāto vraṇāśrāvavijñānīyam vyākhyāsyāmaḥ ||
tvaṅmāṃsasirāsnāyvasthisandhikoṣṭhamarmmāṇy aṣṭau vraṇavastūni bhavanti | atra sarvvavraṇasanniveśaḥ ||
tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaro bhavati | śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭhaLnty avadīvyante ca |
āyataś caturasro vṛttas tripuṭaka iti vraṇākṛtisamāsaḥ | viśeṣatas tu vikṛtākṛtayo durupakramā bhavanti ||
sarvva eva vraṇāḥ kṣipraṃ saṃrohanty ātmavatāṃ subhiṣagbhiś copakrāntāḥ | anātmavatām ajñaiś copakrāntācḥ praduṣyanti pravṛddhatvād doṣāṇāṃ |
tatrātisamvṛto vivṛtaḥ kaṭhino 'timātram atimṛdur utsannovasannaḥ | śīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādivarṇṇeṣv apy arthacvarṇṇaḥ pūtimāṃsasirāsnāyupratipūrṇṇaḥ pūtipūyāśrāvī ūnmārgy utsaṅgy amanojñadarśanagandhotyarthavedanāvān dāhapākarāgakaṇḍūśophapiṭakopadruto 'tyacrthaduṣṭaśoṇitasrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni | tatra doṣocchrayam avekṣya yathāsvam prakurvvīta ||
atha sarvvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu jhinnāsu vā tvakṣu tvaksphuṭite bhinne 'vadārite vā salilaprakāśo bhavaty āsrāvaḥ | kiñcid visraḥ pītāvabhāsaś ca | Lmāṃsagate tu sarppiḥ prakāśaḥ sāndraḥ svetaḥ picchilaś ca || sirāgatas tu sadyaś chinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir ivāgamanaṃ pūyasya āśrāvaś cātra tanur vvicchinnaḥ sapheno vasāpratimaḥ saraktaś ca | snāyugatacs tu snigdho ghanaḥ siṃghāṇakapratimaḥ saraktaś ca || asthigatas tu asthiny abhihate sphuṭite bhinnevadārite vā doṣabhakṣitatvāc chuktidhautam ivābhāti asthinissācraś ca bhavati | āśrāvaś cātra tanur vvicchinnaḥ picchilo 'valambī sarudhirotmathitaś ca bhavati | koṣṭhagatas tu mūtrapurīṣapūyarudhirodakāni sravati | marmmagatas tu nocyate tvagādiṣv evāvaruddhatvāt ||
atha sarvvavraṇavedanām vakṣyāmaḥ || todanabhedanacchedanatāḍaLnāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapanākuñcanāṅkusikāḥ sambhavanti || vividhā vā yatra muhurmmuhur vvedanā āgacchanti tacm vātikam iti vindyāt | ūṣācoṣaparidāhadhūmāyanāni yatrāṅgārāvakīrṇṇam iva vedanā sarujan tīkṣṇasampātipacyate | yatra coṣmābhir vvṛddhir bbhavati kṣate kṣārāvasiktavacc ca yatra vedanāviśeṣā ghotātam paittikam iti vindyāt | pittavad raktasamutthañ jānīyāt | viśeṣo raktado raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ suptatā svedo 'lpavedanatvaṃ stacmbhaḥ śaityañ ca yatra taṃ ślaiṣmikam iti vindyāt | yatra sarvvavedanāsamutpattis taṃ sānnipātikam iti viṃdyāt ||
ata ūrddhvaṃ sarvvavarṇṇam vakṣyāmaḥ | bhasmakapotāsthivarṇṇaḥ paruṣo 'ruṇavarṇṇaḥ kṛṣṇa iti mārutajasya | nīlaḥ śyāvo haritaḥ pītaḥ kṛṣṇo raktaḥ piṅgala iti pittaraktasamutthayoḥ | śvetaḥ snigdhaḥ pāṇḍur iti śleṣmajasya | sarvvavarṇṇopetaḥ sānnipātikaḥ ||
bhavati cātra ślokaḥ |
na kevalam vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ |
sarvvaśophavikāreLṣu vraṇaval lakṣayed bhiṣag iti || 22 ||
(From folio )
athātaḥ kṛtyākṛtyavidhiṃ vyākhyāsyāmaḥ ||
tatra vayaḥsthānān dṛḍhānām prāṇavatāṃ satvavatām ātmavatāñ ca sucikitsyā vraṇā bhavanti || ekaikasmin vā puruṣe yatraitad guṇapañcakam bhavati | tasya khalu sācdhanīyatamāḥ | tatra vayaḥsthānām pratyagradhātutvād āśu vraṇasaṃroho bhavati | dṛḍhānāṃ sthirabahumāṃsatvāc chastram avacāryamāṇaṃ sirāsnāyvādīn viśeṣān na prāpnoti prāṇacvatām vedanābhighātāhārayantraṇādibhir nna glānir bbhavati | satvavatān dāruṇair api kriyāviśeṣair nna vyathā bhavati | ātmavatām punar mmitāhāravihārādibhir upadeśair nnānyacthā matiḥ pravarttate | sarvvañ caiṣāṃ sādhur bbhavati | tasmād eṣāṃ sukhasādhanīyatamāḥ ||
ta eva viparītaguṇāḥ | vṛddhakṛṣālpaprāṇabhīruṣv anātmavatsu ca draṣṭavyāḥ ||
sphikpāyucprajananalalāṭagaṇḍauṣṭhaphalakoṣodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ ||
akṣidantanāsāapāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣistanakakṣasandhibhāgagatāḥ saphenapūyānilaraktavāhinontaḥśalyāś ca duścikitsyāḥ || romāntopanakhamanmajaṅghāsthiLsaṃśritāś ca bhagandaram api cāntarmmukhaṃ sevanīkakcupasthasaṃśritam iti ||
kuṣṭhinām viṣajuṣṭānāṃ śoṣiṇām madhumehinām |
vraṇāḥ 𑑛 kṛcchreṇa sidhyanti yeṣāñ cāpi vraṇe vraṇāḥ ||
avapāṭikācniruddhaprakāsasanniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇām pramehiṇām vā ye pratikṣateṣu dṛśyante śarkkacrā sikatāmehī vātakuṇḍālikāṣṭhīlā dantaśarkkaropakuśakaṇṭhakāśālūkaniṣkoṣaṇadūṣitā dantaveṣṭā visarppāsthikṣatoraḥkṣatayaś ca yācpyāḥ ||
|| bha bhavanti cātra || sādhyā yāpyatvam āyānti yāpyāś cāsādhyatām iyuḥ |
asādhyāś cādaduḥ prāṇān narāṇām akriyāvatāṃ ||
evaṃ yāpyam vijānīyāt kriyā cdhārayate hitaṃ |
kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati ||
prāptā kriyā dhārayate yāpyavyādhitam āturaṃ |
prapatantam ivāgāram viṣkambhaḥ sādhu yojitaḥ ||
kriyāyān tu nivṛttāyāṃ sadya eva vinaśyati |
viṣkambhapatanād yadvad gṛhasya patanaṃ dhruvaṃ ||
L ata ūrddhvam asādhyān padekṣyāmaḥ || māṃsapiṇḍo avad udgatāḥ prasekinontaḥpūyā vedanāvantaḥ | aśvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad udgatāḥ | mṛdumāṃsaprarohāḥ | apare duṣṭarudhirāśrāviṇaḥ | tantupicchilāsrāviṇoc vā madhyonnatāḥ | kecid avasannaśuṣiraparyantāḥ | śaṇatūlavat snāyujālavanto durddarśanāḥ | vasāmedomajjāmastuluṅgāśrāviṇaś ca | doṣasamutthā tāsitamūtrapurīṣavātavāhinaś ca koṣṭhaprāptāḥ | ta evobhayato bhāgaṃ vraṇamukheṣu pūyaraktanirvvāhiṇaḥ kṣīṇamāṃsānāñ ca sarvvato gatayas tv aṇumukhān māṃsabudbudacvantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ | kṣīṇamāṃsānāñ ca pūyarudhiranirvvāpinaḥ | arocakāvipākakāsaśvāsopadravayuktāḥ | bhinne ca śiracḥkapāla yatra mastuluṅgadarśanan tridoṣaliṅgaprādurbhāvaḥ | kāsaśvāsau vā yasyeti || [conspicuous filling sign]
bhavanti cātra ślokāḥ ||
vasāmedo 'tha majjānam mastuluṅgañ ca yaḥ sravet |
āgantujo vraṇaḥ sidhyen na sidhyed doṣasambhavaḥ || 𑑛
L amarmmopahite deśe sirāsaṃdhyasthivarjjite |
vikāro yo 'nuparyeti tad asādhyasya lakṣaṇaṃ ||
krameṇopacayaṃ prāpto 𑑛 dhātūn anugataḥ śanaiḥ |
na śakyam unmūlayituṃ vṛddho vṛkṣa ivācmayaḥ ||
sa sthiratvān mahattvāc ca dhātvanukramaṇena ca |
nihantyauṣadhavīryāṇi balavattvāt tathaiva ca ||
ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate |
abaddhamūlaḥ ckṣupako yadvad utpāṭane sukhaṃ ||
tribhir ddoṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ |
avedano nirāsrāvo vraṇaḥ śuddha iti smṛtaḥ ||
kapotavarṇṇapratimo yasyānte ckledavarjjitāḥ ||
sthirāś ca piṭakāvanto rohatīti tam ādiśet ||
rūḍhavarmmāṇam agranthim aśūnam arujam vraṇaṃ |
tvaksavarṇṇaṃ samatalaṃ samyag rūḍham vinirddiśet ||
doṣaprakopād vyāyāmād abhighātād ajīrṇṇataḥ |
harṣāt krodhād bhayād vāpi vraṇo rūḍho 'pi dīryate || 23 ||
(From folio )
athāto vyādhisamuddeśīyam vyākhyāsyāmaḥ ||
dvividhā vyādhayaḥ | śastrasādhyāḥ snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate | Lsnehādisādhyeṣu śastrakarmma na kriyate ||
asmim̐s tu śāstre sarvvatra sāmānyāt | sarvveṣāṃ vyādhīnāṃ yathāsthaulyenāvarodhaḥ kriyate | prāgabhihitaṃ tadduḥkhasaṃyogād vyādhir iti | tac ca duḥkhan trividhaṃ | ādhyātmikam ādhibhautikam ādhidaivikam icti | tac ca duḥkhaṃ saptavidhe vyādhāv upanipatati | saptavidhās tu vyādhayaḥ | tad yathā ādibalapravṛttāḥ | janmabalapravṛttāḥ | doṣabalapravṛttāḥ | kālabalapravṛttācḥ | saṃghātabalapravṛttāḥ | daivabalapravṛttāḥ | svabhāvabalapravṛttāś ceti ||
tatrādibalapravṛttā śukraśoṇitadoṣānvayāḥ | kuṣṭhārśaḥprabhṛtayaḥ | te pi dvivicdhā mātṛjāpitṛjāś ca | janmabalapravṛttā nāma | ye mātur apacārāt paṅgujaḍajātyandhamūkavadhiramirmmiṇavāmanaprabhṛtayo jāyante | te dvividhā rasackṛtā dauhṛdāpacārakṛtāś ca || doṣabalapravṛttā nāma | ya ātaṅkāpacārakṛtās ta dvividhāḥ śārīrā mānasāś ca ||
kālabalapravṛttā nāma | ye śītoṣṇavātavarṣaprabhṛtibhiḥ samutpannās tepi dvividhā 𑑛 Lvyāpannā avyāpannāś ca ||
saṃghātabalapravṛttā nāma | ya āgantava ādhibhautikās ta dvividhāḥ | durbbalasya balavadvigrahāc chastrādikṛtāś ca ||
daivabalapravṛttā nāma | ya aupasarggā dvividhāḥ | abhicārābhiśāpābhiṣaṅgajāḥ || svabhācvabalapravṛttā nāma | kṣutpipāsājarāmṛtyunidrāprabhṛtaya iti | tepi dvividhā raktakṛtā araktakṛtāś ca | raktakṛtaḥ kālakṛtaḥ | araktakṛtaḥ | cakālakṛtaḥ || atra sarvvavyādhyuparodhaḥ ||
sarvveṣāñ ca vyādhīnām vātapittaśleṣmāṇa eva mūlaṃ | talliṅgatvād dṛṣṭaphalatvād āgamāc ca paśyāmaḥ | yathā chi kṛtsnaṃ vikārajātam vaisvarūpyeṇa vyavasthitaṃ satva rajas tamāṃsy avyatiricya varttante | evam eva kṛtsnam vikārajātaṃ vaiśvarūpyeṇāvasthitam avyactiricya vātapittaśleṣmāṇo varttante doṣadhātumalasaṃsarggād āyata2naviśeṣān nimittataś caiṣām vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu jijñāsā bhavati | rasajo yaṃ raktajo yaṃ māṃsajo yaṃ medojo yaṃ asthijo yaṃ majjājo yaṃ śukrajo yam vyādhiLr iti ||
aśraddhārocakapipāsāṅgamarddajvarahṛllāsātṛptigauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ | akālapalitatimiradarśanarasadoṣajā vikārāḥ kuṣṭhavisarppapiṭakās tilakālakanacchavyaṅgamasakacnīlikākoṭhaplīhagulmavidradhyarśo'rbbudāsṛgdararaktapitti aprabhṛtayo raktadoṣāt | gudamukhameḍhrapākāś cādhimāṃsārbbudārśo'pajihvāpakuśagalaśuṇḍickāmāṃsasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣāt || granthivṛddhigalagaṇḍārbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medodoṣāt | cadhyasthidantāsthitodaśūlādayo 'sthidoṣāt || tamodarśamūrcchābhramapārśvagauravahṛcchūlasthūlamūlorujambheti | majjadoṣāt | klaibyam apraharṣaś ca śuckradoṣāt | tvagdoṣaḥ saṅgo 'tipravṛttir vvā malānām malāyatana3doṣāt || indriyāṇām ayathā pravṛttir apravṛttir vvā indriyāyatanadoṣād ity eṣa samāso vistaranimittāni caiṣām pratirogam vakṣyāmaḥ ||
bha bhavati cātra ||
kupitānāṃ hi doṣāṇāṃ śarīre paridhāL𑑛vatām |
yatra saṅgāḥ savaiguṇyād vyādhis tatropajāyate ||
bhūyo 'tra jijñāsyate | kim vātapittaśleṣmāṇāṃ jvarātīsārādīnāñ ca nityaṃ saṃśleṣaḥ paricchedo veti | yadi nityaṃ saṃśleṣaḥ syān nictyāturā eva sarvvaprāṇinaḥ syuḥ | athāpy anyathābhāvo vātādīnāṃ jvarādīnāñ cānyatra varttamānasyānyasya liṅgan na bhavatīti kṛtvā vātādayo jvarādīnām mūlācnīti tan na || atrocyate || doṣān pratyākhyāya jvarādayo na bhavanti || atha ca nityaṃ sambandhaḥ | yathā hi vidyudvātāśanivarṣaṇyākāsa̅m pratyākhyāya na bhavanti | sacty apy ākāśe kadācic ca na bhavanti | atha ca nimittato bhavanti | taraṅgabudbudādayaś codakaviśeṣāḥ | evam vātādīnāñ jvarādīnāñ ca na nityasaṃśleṣo na vicchecdaḥ śāśvatikaḥ | atha ca nimittatas tebhya evotpattir iti ||
vikāram parimāṇañ ca saṃkhyā caiṣām pṛthak pṛthak |
vistareṇottare tantre sarvvabādhām pracakṣmaha iti || 24 ||
(From folio )
athāto 'ṣṭavidhiśastrakarmmavidhiniścayam vyākhyāsyāmaḥ ||
chedyās tu bhaLgandarārśo' rbbudaduṣṭavraṇanāḍīcarmmakīlatilakālakamedogranthiśleṣmanimittāś cāmas tathā māṃsasirāsnāyukothamāṃsakandīmāṃsāsthigatam api ca śalyam utsaṅgaḥ śataponako jatumaṇir vvalmīkamadhuṣodhimānsaḥ | māṃsasaṃcghātagalaśuṇḍikā ity evamādayo vikārāḥ ||
bhedyās tu sarvvajāmṛte vidradhyanuśayī pramehapiṭakāṃ granthayaś ca visarppāś cāditas trayas trayo vṛddhayaś ca vidācrikāvamanthau puṣkarikānāḍya stanarogāś ca sahopadaṃśaiḥ śophāś cāsarvvasarāḥ prāyaśaḥ kṣudrarogās tālupuppuṭatuṇḍikerīgilāyuprabhṛtayo 'ntaḥ pūyacśalyāḥ pañca medaḥsamutthā aśmarīhetor bbastiś ca |
lekhyāś catasro rohiṇyavraṇanetravarmmāṇyadhijihvopajihve māṃsocchrayaḥ kilāso dantavaidarbbhaḥ pañca cmedojāś ca ||
vedhyās tu sirodaravṛddhiprabhṛtayaḥ ||
eṣyās tu gatimanto vraṇā nāḍyaḥ śalyāni ca |
𑑛āharttavyās tu dantāntaḥ śarkkarāśmarīmūḍhagarbbhakarṇṇamalaśalyāni pādaśarkkarā ca ||
visrāvyo vidradhiḥ sarvvo bhaLved anyatra sarvvajāt |
kuṣṭhāni vāyuḥ sarujaḥ śophaś cāpy ekadeśajaḥ ||
pālyāmayā ślīpadāni viṣajuṣṭaś ca śoṇitam |
arbbudāni visarppāś ca granthayaś cāditaś ca ye ||
trayas trayas te viśrāvyā stanarocgās tathaiva ca |
sauśiraḥ kaṇṭhaśālūkāḥ kaṇṭakāḥ kṛmidantakaḥ ||
dantaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ |
pittāsṛkkaphajāś cyauṣṭhyāḥ kṣudrarogāś ca cbhūyaśaḥ ||
sīvyā medaḥsamutthās tu bhitvā vilikhitan tathā |
kaphagranthir alpapāliḥ karṇṇasadyovraṇaś ca yaḥ ||
śirolalāṭākṣikūṭakarṇṇoṣṭhanāsāgacṇḍakṛkāṭikā | bāhūdarasphikyāyuprajananamuṣkādiṣu pradeśeṣv acaleṣu mānsavatsu sīvyet |
jānukurpparajaṃghādiṣu ca prabaleṣv alpamāṃseṣu na sīvyet c|
vāyunirvvāhino 'ntarllohitaśalyāḥ saviṣāṃś ca tatra vā sīvyaṃ vraṇam abhisamīkṣya colāsthipāṃsutṛṇaromaśuṣkaraktādīny apohyautkṛtyākṛṣya yathāsthānaṃ sthāpayitvā snāyusūtrabālānām anyatamena sīvyet |
stṛṇāsmantakamūrvvātasīnām vā valkalaiḥ Lsūcyas tu tisra upadiśyante | dvyaṅgulā tryaṅgulā dhanurvvakreti | tatra māṃsaleṣv avakāseṣu tryasrāḥ saṃdhyasthisvalpamāṃseṣu ca dvyaṅgulāvṛttā pakvāmāsayayor mmarmmasu ca dhanurvvakrārddhatṛtīyāṅguleti ||
goṣphaṇikā tūnasevanyā vellitakaṃ rājagranthibacndhañ ceti |
samāsena sevanavikalpāḥ |
teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | teṣām prahāram āsādyopayogaṃ buddhyāvekṣya na cātisannikṛṣṭām viprakṛcṣṭām alpagrāhiṇīm atibahugrāhiṇīm vā sūcīm pātayet ||
bha bhavati cātra ||
dūre nipatitābādhaṃ sannikṛṣṭe viluñcanaṃ |
alpagrahāt tadvad eva vraṇe kuryād ates tyajet ||
samyak sīvitam avekṣya madhughṛtayutair añjanamadhukalodhrapriyaṃguśallakīphalarasāñjanakṣaumamasīcūrṇṇaiḥ pratisārya bandhenopacaret ||
bhavanti cātra ślokāḥ ||
ectad aṣṭavidhaṅ karmma samāsena prakīrttitaṃ |
cikitsiteṣu kārtsnyena vistaras tasya vakṣyate ||
hīnātiri𑑛ktan tiryak ca gātracchedanam ātmanaḥ |
etāś catasro 'ṣṭavidhe karmmaṇi vyāpadaḥ smṛtāḥ ||
ajñānalobhāhitavākyayogair
bbhayapramohair aparaiś ca bhāvaiḥ |
vaidyo yadā Lśastram abhiprayuñjan
saśeṣadoṣān kurute vikārān ||
taṃ kṣāraśastrāgnibhir auṣadhaiś ca
bhūyo 'bhiyuñjan tam ayuktiyuktaṃ |
jijīviṣur dūrata eva vaidyam
vivarjayed ugraviṣāhitulyaṃ ||
tad eva yuktaṃ tvaci marmmasandhīn
hiṃsā sirā snāyucm athāsthi caiva |
mūrkhaprayuktam puruṣaṃ kṣaṇena
prāṇair vviyuñjyād atha vā kadācit ||
bhramaḥ pralāpaḥ patanam pramoho
viceṣṭanaṃ līyanam uṣṇatā ca |
suptāṅgatā mūrchanacm ūrddhvavātas
tīvrā rujo vātakṛtāś ca tās tāḥ ||
māṃsodakābhaṃ rudhitañ ca gacchet
sarvvendriyārthoparamas tathaiva |
daśārddhasaṃkhyeṣv atha vikṣateṣu
sāmānyato marmmasu liṅgacm uktaṃ ||
surendragopapratimam prabhūtaṃ
raktaṃ sravet tatkṣatajaś ca vāyuḥ |
karoti rogān vividhān yathoktān sirāsu chinnāsv atha vikṣatāsu ||
kaubjaṃ śarīrāvayavāvasādaḥ
kriyāsv aśaktis tumulā rujaś ca |
cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ 𑑛Lmanujaṃ vyavasyet ||
śophābhivṛddhis tumulā rujaś ca
balakṣayaḥ sarvvata eva śophaḥ |
kṣateṣu sandhiṣv acalācaleṣu
syāt sarvvakarmoparamaś ca liṅgaṃ || 𑑛
ghorā rujo yasya niśādineṣu
sarvvāsv avasthāsu ca naiti śānticṃ |
bhiṣag vipaścid viditārthasūtras
tam asthividdhaṃ manujaṃ vyavasyet ||
yathāsvam etāni vibhāvayec ca
liṃgāni marmmasv abhitāḍiteṣu |
pāṇḍur vvivarṇṇaḥ sparśan na veti
cyo māṃsamarmmaṇy abhitāḍitaḥ saḥ ||
ātmānam evātijaghanyakārī
śastreṇa yo hiṃsati karmma kurvvan |
tam ātmavān ātmanudaṅ kuvaidyam
vivarjayed āyur abhīpsamānacḥ ||
tiryakpraṇihite śastre doṣāḥ purvvam udāhṛtāḥ |
tasmāt pariharan doṣān kuryāc chastranipātanam ||
mātaram pitaram putrān bāndhavān api cāturaḥ |
apy etāñ chaṅkate nityaṃ vaidye viśvāsam eti ca ||
visṛjaty ātmanātmāna na cainam pariśaṅkate |
tasmāt putravad eveha pālayeLd āturam bhiṣak ||
karmmaṇā kaścid ekena dvābhyāṃ kaścit tribhis tathā |
vikāraḥ sādhyate kaścic caturbbhir api karmmabhiḥ || 25 || ❈ || 𑑛
(From folio )
athātaḥ praṇaṣṭaśalyavijñānīyaṃ vyākhyāsyāmaḥ ||
atha śalya chiṃsāyān dhātus tasya yatpratyayasya śalyam iti rūpam bhavati |
tad dvividhaṃ śārīram āgantukaś ca
sarvvaśarīrābādhā ihopadṛśyaṃta ity ataḥ śalyaśāstraṃ ||
tatra śārīrācṇi dantanakharomādīni dhātavo nnamalā doṣāś ca duṣṭāḥ | āgantūni śarīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti ||
bha bhavati cātra ||
śarīre sarvvaśaclyānāṃ gatayaḥ pañcadhā smṛtāḥ |
ṛjvāgatam avāñcīnan tiryag ūrddhvam adhogataṃ ||
tāni tu yadā vegakṣayāt pratīghātād vā tvagādiṣu vraṇavastuṣv avatiṣṭhante | dhamanīcsroto'sthipesīvivaraprabhṛtiṣu vā śarīrapradeśeṣu tatra lakṣaṇam ucyamānam upadhārayasva || śyāvam piṭakācitaṃ śophavedanāvantam muhurmmuhuḥ śoṇitāsrāviṇam budbudavad udgatam mṛdumānsañ ca vraṇañ jānīyāt saśalyo yam iti || sāmānyato lakṣaṇam uktaṃ | Lviśeṣatas tvaggate vivarṇṇaḥ śopho bhavanty āyataḥ kaṭhinaś ca | māṃsagate śophābhivṛddhir asaṃrohaḥ pīḍanāsahiṣṇutā coṣaprapākau ca māṃsānām peśyantaragate 'py eva coṣaśoṣavarjjaṃ | sirāgate cādhmānaṃ śūlañ ca | snāyugate snāyujāclā'sukṣepaṇaṃ | srotogate srotasāñ ca karmmaguṇahāniḥ | dhamanīgate saphenaṃ raktam īrayan samīraṇaḥ | saśabdo nirggacchaty aṅgamarddapipāsā hṛllāsaś ca | asthigate vicvidhavedanāprādurbhāvaḥ saśophaś ca | asthivivaragate tv asthicūrṇṇapūrṇṇatāṃ saṃharṣo vegavām̐ś ca | sandhigate 'py evaṃ ceṣṭoparamaś ca | koṣṭhagate tv āṭopānāhau purīṣāchāradarśanāni ca vraṇamukhād bhavanti | marmmagate tu marmmaviddhavad ācakṣate | sūkṣmagatiṣu śalyeṣv etāny eva lakṣaṇāni vispaṣṭāni bhavanti |
mahānty alpāni vā śuddhacdehānām anulomasanniviṣṭāny uparohanti | viśeṣataḥ kaṇṭhagatasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmād abhighātāt | kṣatād api sthānāt tu calitaṃ | śalyam punar ābādhakam bhavet | 𑑛
Ltatra tvakpraṇaṣṭe mṛdgomayacūrṇṇapramṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati | tatra śalyam iti jānīyāt | tatra styānaghṛtamṛccandanakalkair vvā pradigdhe śalyoṣmaṇāśu visacrati ghṛtam upaśuṣyati cālepo yatra tatra śalyañ jānīyāt | māṃsapraṇaṣṭe snehādibhir āturam upapādayet | karṣitasya tu śithilīkṛtam anavabaddhaṃ kṣubhyacmānaṃ yatra saṃrambhī vedanām vā janayati | tatra śalyañ jānīyāt koṣṭhāsthisandhipeśīvivareṣv avasthitam evam parīkṣet | sirādhamanīsrotaḥsu ca || snāyupracṇaṣṭe khaṇḍacakrasaṃyukte yāne tv āturam āropyāśu viṣame dhvani yāyāt | yatra saṃrambho vedanā vā bhavati tatra śalyañ jānīyāt || asthipraṇaṣṭe snehasvedocpapannāny asthīni bandhanapīḍanābhyāṃ bhṛśam upācaret | yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt || sandhipraṇaṣṭe snehasvedopapannān sandhīn prasāraṇākuñcanabandhapīḍanair bbhṛśam upācaret | yatra saṃrambho vedanā vā bhavati tatra śalyañ jānīyāt || marmmapraṇaLṣṭe tv ananyabhāvān marmmaṇām uktam parīkṣaṇam bhavati |
sāmānyalakṣaṇam api hastiskandhāśvapṛṣṭhaparvvatadrumārohaṇadrutayānalaṃghanaplavanavyāyāmajṛmbhoṅgārakṣavathuṣṭhīvanahasanaprāṇāyāmair vvātamūtrapurīṣaśukrotsarggair vvā yatra vedanā bhacvati tatra śalyañ jānīyāt ||
bhavanti cātra ślokāḥ ||
āturaś cāpi yan deśam abhīkṣṇam parirakṣati |
saṃvāhyamāno bahuśas tatra śalyam vinirddiśet ||
alpatām apacśūnañ ca nirujan nirupadravaṃ |
prasannamṛduparyantan nirāghaṭūm avedanaṃ ||
eṣaṇyā sarvvato dṛṣṭvā yathālābhañ cikitsakaḥ |
prasārākuñcane nyūnan niḥśalyam iti nirddiśect ||
asthyātmakam bhidyate tu śalyamantaś ca śīryate |
prāyo nirbbhujyate śārṅgam āyasañ ceti niścayaḥ ||
vārkṣañ ca vaiṇavañ caiva tālajañ cāpy anirhṛtaṃ |
pacanti raktam māṃsacñ ca kṣipram etāni dehinām ||
kanakaṃ rajatan tāmraṃ kṛṣṇāyastrapusīsakaṃ |
cirasthānād vilīyante pittate𑑛jaḥpratāpanāt ||
svabhāvaśītā mṛdavo ye cānye 'py evamādayaḥ ||
dravībhūtā śarīre 'sminn ekatvaṃ yānti dhātubhiḥ ||
viṣāṇadantakeśāsthiveṇudārūpalāLni tu |
śalyāni na viśīryante śarīre mṛnmayāni ceti || 26 ||
(From folio )
(From folio )
c|| athātaḥ śalyāpanayanīyaṃ vyākhyāsyāmaḥ ||
tatra samāsena tv avabaddhaśalyoddharaṇārthan nava hetūn vakṣyāmaḥ || tadyathā | svabhāvaḥ pācanaṃ | pramārjjana,n nirddhamanam praticmarṣaḥ pravāhaṇam ācūṣaṇam ayaskāntākarṣaṇaṃ harṣaṇam iti ||
tatrāśrukṣavathukāsodgāramūtrapurīṣānilaiḥ svabhāvapravṛttair nnayanādibhyaḥ prapatanti eṣa svabhācvo nāma || māṃsāvagāḍham avidahyamānam pācayitvā prakothayet | pūyaśoṇitavegāṅ gauravād vā patati etat pācanan nāma || aṇūny akṣiśalyāni pariṣecaṇopacdhamanabālavastrapāṇibhiḥ pramārjjayed etat pramārjjanan nāma || āhāraśeṣaṃ kaṇṭhagataṃ śleṣmagataṃ siṃghāṇakan niśvāsotkāsanābhyān nirddhamed etan nirddhamanan nāma || canna 2nyaśalyāni tu vamanāṅgulisparśanaprabhṛtibhiḥ pramṛsyoddhared eṣa pratimarśo nāma || vātamūtrapurīṣagarbbhasaṅgeṣu virecanair vvā pravāhaṇenoddhared etat pravāhaṇan nāma || | mārutodakastanyarudhiraviṣaśalyāny ācūṣaṇenoddhared āsyena viṣāṇena vā etad āLcūṣaṇan nāma || anulomam anavabaddham akarṇṇam analpavraṇamukham ayaskāntenoddharet | hṛdy avasthitam anekakāraṇotpannaṃ śokaśalyaṃ harṣaṇeneti ||
sarvvaśalyānāṃ śarīragatānām mahatām aṇūnāñ ca dvāv evāharaṇahetū bhavataḥ pratilomānulomacś ca ||
tatra pratilomam avāñcīnam apanayet | anulomam parācīnam uttuṇḍitaṃ chitvā nirghātayet |
chedanīyamukhāny acchedanīyamukhāni kakṣavakṣaḥparaśukāntarapatitācni ca yathāmārggeṇāharttum prayateta ||
hastena vā harttum aśakyam visasya yantreṇa śastreṇāharet ||
bha bhavati cātra ||
śītalena jalenainam mūrcchantam avasecayet |
saṃrakṣec cāsya marmmācṇi muhur āśvāsayec ca taṃ ||
tataḥ śalyam uddhṛtya nirllohitam vraṇaṅ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ svedayitvā madhusarppirbbhyām baddhvācārikam upadiśet |
hṛdayam acbhivarttamānaṃ śalyaṃ śītajalādibhir udvejitasyodvignahṛdayasyāpaharet yathāmārggadurāharaṇam anyato na parādhyamānam pāṭayitvāpaharet ||
asthivivarapraviṣṭam asthividaṣṭaṃ cāvagṛhya padbhyāṃ yantreṇāpaharet | evam aśakyaṃ guṇena pariveṣṭya badhvāśvavaktrakaṭake | pañcāLṅgyāṃ vṛkṣaśākhāyām vā acchedyadeśottuṇḍitamaṣṭhīlāsmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārggata eva yantreṇa mṛditakarṇṇam akarṇṇañ ceti |
anābādhakaradeśottuṇḍitāni purastād eva |
jātuṣe tu kaṇṭhaśakte kaṇṭhanāḍīpracveśyāgnitaptayā śalākāntayā vigṛhya śītābhir adbhiḥ pariṣiñcya sthirībhūtaṃ śalyam uddharet ||
ajānuṣaṃ jatunā liptayā pūrvvakalpenāsthiśalyam anyad vā tiryak kacṇṭhaśaktam avekṣyañ ca keśoṇḍukadṛḍhaikadīrghasūtrabandhanaṅ kṛtvā dravabhaktopahitaṃ | pāyayed ākaṇṭhāc ca pūrṇṇakoṣṭham vāmayet vamataś ca śalyaikadeśaśaktaṃ sūtraṃ sahasā tv āckṣipet | mṛdunā dantadhāvanakūrccakenāharet | praṇuded vāntaḥkṣatakaṇṭhāya ca madhusarppirleham prayacchet triphalācūrṇṇam vā madhuśarkkarāmiśram udakapūrṇṇam avāñcchiracsam avapīḍayet | dhunuyād vāmayec ca grāsaśalye tu kaṇṭhaśakte niḥśaṅkām anavabaddhaṃ skandhe muṣṭhinā nihanyāt | snehasukhodakam vā pāyayet ||
bhavanti bhavanti cātra ||
śalyākṛtiviśeṣām̐ś ca sthānañ cāvekṣya naikadhā |
tathā yantrapṛthaktvañ ca samyak chalyam athāharet ||
karṇṇavanti ca Lśalyāni duḥkhāny āharaṇe viduḥ |
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
etair upāyaiḥ śalyan tu naiva nirhāryate yadi |
matyā nipunayā vaidyo yantrayogaiś ca nirharet ||
śophapākau rujaś cogrāḥ kuryāc chalyam anirhṛtam |
vaikalyam maraṇaṃ ccāpi tasmād yatnād vinirhared iti || 27 ||
(From folio )
(From folio )
athāto viparītavraṇavijñānīyam vyākhyāsyāmaḥ ||
phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
khyācpayanti bhaviṣyatvaṃ riṣṭāni maraṇan tathā ||
tāni saukṣmyāt pramādād vā tathaivāśu vyatikramāt |
gṛhyante nodgatāny ajñair mmumūrṣor nna tv asaṃbhavāt ||
dhruvaṃ hi riṣṭe maraṇaṃ brāchmaṇyais tat kilāmalaiḥ |
rasāyanatapojapyatatparair vvā nivāryate ||
nakṣatrapīḍā bahudhā yathā kālād vipacyate |
riṣṭapākan tathā kecit bruvate bahavo janāḥ ||
acsiddhim prāpnuyāl loke pratikurvvaṅ gagatāyuṣaḥ |
tasmād yatnena riṣṭāni lakṣayet kuśalo bhiṣak ||
gandhavarṇṇarasādīnām viśeṣāṇāṃ svabhāvataḥ ||
vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇaṃ ||
kaṭus tīvraś ca visraś ca gandhas tu pavanādibhiḥ |
lohagandhis tu raktena vyāmiśraḥ sānniLpātikaḥ ||
lājātasītailasamāḥ kiñcid visrāś ca gandhataḥ |
jñeyāḥ prakṛtigandhās tu tato 'nyad gandhavaikṛtaṃ ||
madyājyayoḥ sumanasāṃ padmacandanayor api |
sugandhā divyagandhāś ca mumūrṣūṇām vraṇāḥ smṛtāḥ ||
śvavājimūcṣikādhvāṃkṣapūtivallūramatkuṇaiḥ |
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
kuṅkumadhyāmakaṃguṣṭhaḥ savarṇṇāḥ pittajāś ca ye |
dahyante_ na śuṣyanti varjjayet tān cvicakṣaṇaḥ ||
kaṇḍūmantaḥ sthirāḥ snigdhāḥ svetāḥ kaphanimittajāḥ |
dahyante vedanāvanto bhiṣak tān api varjjayet ||
kṛṣṇā ye tv aruṇāsrāvā vātājā marmmatāpinaḥ |
csvalpām api na kurvvanti rujan tān api varjjayet ||
kṣveḍanti ghurghurāyanti jvalantīva ca ye vraṇāḥ |
tvaṅmāṃsasthāś ca pavanaṃ saśabdam visṛjanti ye ||
ye ca marmmasvasaṃbhūtā bhavanty atyarthavedanāḥ |
dahyante cāntarātyartham bahiḥ śītāś ca ye vraṇāḥ ||
dahyante bahir atyartham bhavanty antaś ca śītalāLḥ |
śaktikuntadhvajarathā vājivāraṇapakṣiṇaḥ ||
yeṣu cāpy eva bhāṣeyuḥ prāsādākṛtayas tathā |
cūrṇṇāvakīrṇṇā iva ye bhānti cānavacūrṇṇitāḥ ||
prāṇamāṃcsakṣayaśvāsakāsārocakapīḍitāḥ |
pravṛddhapūyarudhirā vraṇā yeṣāñ ca marmmasu ||
kriyābhiḥ samyag ārabdhā na siddhyanti ca ye vraṇāḥ |
varjjayed api tām prājñaḥ csaṃrakṣann ātmano yaśaḥ || 28 ||
(From folio )
(From folio )
athāto viparītadūtasvapnadarśanīyam vyākhyāsyāmaḥ ||
dūtadarśanasambhāṣā veśaceṣṭitam eva ca |
ṛkṣavelā ctithiś caiva nimittaṃ śakuno 'nilaḥ ||
gehe vaidyasya vāgdehamanasāñ ca viceṣṭitaṃ |
kathayanty āturagataṃ śubham vā yadi vāśubhaṃ ||
pāṣaṇḍāśramavarṇṇānāṃ sacvarṇṇāḥ karmmasiddhaye |
ta eva viparītāḥ syur ddūtāḥ karmmavipattaye ||
napuṃsaka strī bahavo nyathā kāryānusūyakāḥ |
garddabhoṣṭrarathārūḍhā rudantyaḥ sandhyayos tathā ||
vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ |
pāśadaṇḍāyudhadharāḥ śuklaitaranivāsaLnaḥ ||
ārddrajīrṇṇāvasavyekamalinodhvastavāsasaḥ |
nyūnādhikāṅgātikṛṣṇā vikṛtā raudrarūpiṇaḥ ||
rūkṣaniṣṭhuravaktāras tv amaṅgalyābhidhāyinaḥ |
chindantas tṛṇakāṣṭhāni spṛśanto nāsikāstanaṃ ||
vastrāntānāmikākeśanakharomadaśāṃ spṛcśan |
kapālopalabhasmāsthituṣāṅgārakarāś ca ye ||
likhanto vā mahīṃ kiñcin muñcanto loṣṭabhedinaḥ |
tailakarddamadigdhāṅgā raktasraganulepanāḥ ||
phalam pakvam acsāram vā gṛhītvā'nyac ca tadvidhaṃ |
nakhair nakhāṅkarañ cāpi kareṇa caraṇan tathā ||
upānaccarmmahastā vā vikṛtā vyādhipīḍitāḥ |
vāmācārā rudanto vā śvāsino vivṛteckṣaṇāḥ ||
yāmyān diśam prāñjalayo viṣam aikapadaiḥ sthitāḥ |
vaidyaṃ ya upasarppanti dūtās te cāpi ga rhitāḥ ||
dakṣiṇābhimukhan deśe maline krūrakarmmiṇaṃ |
bhūmau cśayānan nagnam vā vegotsargeṣu vāśuciṃ ||
prakīrṇṇakeśam abhyaktaṃ svinnam viklavam eva vā |
vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ ||
pitrye vā bahukārye vā tathā cotpātadarśane |
madhyāhne cārddharātre vā sandhyayoḥ kṛttikāsu vā ||
ārddrāśleṣāmaghāmūlāpūrvvāsu bharaLṇīṣu vā |
navamyām atha ṣaṣṭhyām vā pakṣasandhidineṣu vā ||
vaidyaṃ ya upasarppanti dūtās te cāpi garhitāḥ |
svinnābhitaptā madhyāhne jvalanasya samīpataḥ ||
garhitāḥ pittarogeṣu dūtā vaidyaṃ samāgatāḥ |
ta eva kapharogeṣu karmmasiddhikarāḥ smṛctāḥ ||
etena śeṣaṃ vyākhyātaṃ svabuddhyā vibhajed bhiṣak |
raktapittātisāreṣu prameheṣu tathaiva ca ||
praśasto jalasaṃrodho vaidyāturasamāgamaḥ |
evam vibhāgam vicjñāya śeṣam budhyeta paṇḍitaḥ ||
śuklavāsāḥ śucigauraḥ syāśyāmo vā priyadarśanaḥ |
svasyāñ jātau svagotro vā dūtaḥ kārjakaraḥ smṛtaḥ ||
goyāneganāgatacs tuṣṭaḥ padbhyām vā kliṣṭaceṣṭitaḥ |
dhṛtimām̐ś ca vidhijñaś ca kālajñaḥ pratipattimān ||
alaṅkṛto maṅgalavāg dūtaḥ kāryakaraḥ smṛtaḥ ||
svastham prāṅmukham āsīcnaṃ same deśe śucau śuciṃ ||
upagacchanti ye vaidyan te ca kāryakarāḥ smṛtāḥ |
māṃsakumbhodakacchattravipravāraṇagovṛṣāḥ ||
śuklavarṇṇāś ca pūjyante prasthāne darśanāgatāḥ |
strī putriṇī savatsā gaur varddhamānam alaṅkṛtā ||
kanyā matsyāḥ phalañ cāmaṃ svastīkā modakā dadhi |
hiraṇyāLkṣatapātram vā ratnāni sumano nṛpaḥ |
apraśāntabalo vājī haṃsaś cāsaḥ śikhī tathā |
brahmadundubhipuṇyāhaḥ śaṅkhaveṇurathasvanāḥ ||
siṃhameghaninādāś ca heṣitaṅ gajabṛṃhitaṃ |
śastaṃ haṃsarutan nṝcṇām vācaś ca hṛdayaṃ priyāḥ ||
pattrapuṣpaphalopetān sakṣīrān nīrujān drumān |
āsthitā vā navo bhoveśmadhvajatoraṇavedikāḥ ||
dikṣu śastāsu vaktāro madhuracm pṛṣṭhato nugāḥ |
vāmā vā dakṣiṇā vāpi śakunāḥ karmmasiddhaye ||
śuṣke 'sanihate 'patre vallīnaddhe sakaṇṭake |
vṛkṣe tha vāśmabhasmāsthibhūtuṣāṅgārapāṃśuṣu ||
ccaityavalmīkaviṣamasthitā dīptakharasvanāḥ |
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ ||
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ |
prasthāneṣv cavase vā syur vviparītāḥ praveśane ||
dakṣiṇād vāmagamanam praśastaṃ śvaśṛgālayoḥ |
cāsakauśikayor evan nobhayaṃ śaśasarppayoḥ ||
darśanam vā rutam vāpi na godhākṛkalāsayoḥ |
dūtair ariṣṭais tulyānām aśastan darśanan nṛṇāṃ ||
kulatthatilakarppāsatuṣapāṣāLṇabhasmanāṃ |
pātraṃ neṣṭan tathāṃgāratailakarddamapūritaṃ ||
vinā surayā madyānāṃ pūrṇṇaṃ vā raktasarṣapaiḥ |
śavakāṣṭhapalāśānāṃ rūḍhānām pathi saṅgamāḥ ||
neṣyante patitāntasthadīnāndharipavas tathā |
mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ cśubhaḥ ||
kharoṣṇo niṣṭha mba2gandhaś ca pratilomo na śasyate |
granthyarbbudādiṣu sadā cchedaśabdas tu pūjitaḥ ||
vidradhyudaragulmeṣu bhedaśabdas tathaiva ca |
raktapittātisāreṣu cruddhaśabdaḥ praśasyate ||
etena śeṣam vyākhyātaṃ svabudhyā vibhajet tu taṃ |
pratiṣiddhaṃ tathā lagnaṃ kṣutaṃ skhalitam āhataṃ ||
daurmmanasyañ ca vaidyasya yātrāyān naiva pūjictaṃ |
praveśe 'py evam etat syād avekṣya ca yathāturaṃ ||
pratidvāre gṛhe cāsya idam bhūyo na pūjyate |
bhāṇḍānāṃ saṅkarasthānāṃ sthānasañcaraṇan tathā ||
nikhātotpāṭacnam bhaṅgaḥ śastrāṇān nirggamas tathā |
vaidyāsanāvasādo vā āturo vāpy adhomukhaḥ ||
vaidyaṃ sambhāṣate 'ṅgāni kuḍyam āstaraṇāni vā |
anusṛjya dhunuyād vā pragṛhītaśiras tathā ||
hastam vākṛṣya vaidyasya nyasec chirasi corasi |
na sa sidhyati vaidyo pi Lgṛhe yasya na pūjyate ||
vaidyam muhurmmuhuḥ pṛcchan mārṣṭi vā svāṅgam āturaḥ |
bhūyaḥ saṃpūjyate yasya gṛhe vaidyaḥ sa sidhyati ||
śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca |
āturasya dhruvan tasmād dūtādīn samparīkṣayet ||
svapnān ataḥ pracvakṣyāmi maraṇāya śubhāya ca |
paśyanti suhṛdo yām̐s tu svapnān svayam athāpi vā ||
snehābhyaktaśarīrasya karabhavyāḍagarddabhaiḥ |
varāhair mmahiṣair vvāpi yo yāyād dackṣiṇāmukhaṃ ||
kṛṣṇā raktāmbaradharā hasantī muktamūrddhajāḥ |
yam vā karṣati badhvā strī hasantan dakṣiṇāmukham ||
ante nivāsibhir yo vā py ākṛṣyed dakṣiṇāmukhaṃ |
paricṣvajeyur yañ cāpi pretāḥ pravrajitās tathā ||
āghrāyyate yaś ca muhuḥ śvāpadair vvikṛtānanaiḥ |
piben madhu ca tailañ ca yo vā paṅke vasīdati ||
paṅkapradigdhagātro vā nṛtyecd vātha haseta vā |
nirambaraś ca yo raktaṃ dhārayec chirasā srajaṃ ||
yasya vaṃśo nalo vāpi vṛkṣo vorasi jāyate |
mastakādyaś ca tālo vā ucchritā veṇuvīrudhaḥ ||
yam vā matsyo grased yo vā jvalanam praviśen naraḥ |
parvvatāgrāt pated yo vā śvabhre vā tamasāvṛte ||
hriyate srotasā Lyo vā yo vā mauṇḍyam avāpnuyāt |
parājayeta yuddhair vvā kākādyair vvābhibhūyate ||
patanaṃ tārakādīnāṃ praṇāśo dīpacakṣuṣoḥ |
yaḥ paśyed devatānām vā prakampam patanan tathā ||
yasya ccharddir vvireko vā dasanāḥ prapatanti vā |
śālmaliṅ kiṅśukaṃ yūcpaṃ valmīkam pāribhadrakaṃ ||
puṣpāḍhyaṃ kovidāram vā citam vā yo 'dhirohati |
karppāsatailapiṇyākalohāni lavaṇan tilān ||
svasthaḥ sa labhate vyādhim vyādhito mṛctyum arcchati |
yathāsvam prakṛtisvapno vismṛto vihatas tathā ||
cintākṛto divā yaś ca bhavanty aphaladās tu te |
jvaritānāṃ śunā sakhyaṃ kapisakhyan tu śoṣiṇāṃ ||
unmācde rākṣasaiḥ pretair apasmāre tu narttanaṃ |
mehātisāriṇān toyasnehapānan tu kuṣṭhinaḥ ||
gulme tu sthāvarotpattiḥ koṣṭhe mūrddhni śiroruji |
pipāsāśvāsayor adhvā ccharddyāṃc śaṣkulibhakṣaṇaṃ ||
hāridram bhojanam vāpi yad bhavet pāṇḍurogiṇaḥ |
raktapittī pibed yaś ca śoṇitaṃ sa vinaśyati ||
yo naro bahubhir mmuṇḍaiḥ kruddhaiś ca pratibodhyate |
hanyate bahubhiḥ śastrair bbrāhmaṇaṃ yo na paśyati ||
dantaprakṣālanasnānaṃ svapne keśavilekhanaṃ |
rogāgamanimittan tad dhanvantaLrivaco yathā ||
aparvvāṇīkṣuga daṇḍāni guḍam vā yo vibhakṣayet |
pratibuddho vijānīyād aṅgavyādhim upasthitaṃ ||
ayuktaṃ yānam āruhya śuṣkavṛkṣañ ca sarvvataḥ |
plavate toyamadhye vā sarogaṃ prāpnuyān mahat ||
tilakalkena māṃsena vasayā karddamena vā |
gātraṃ yasyopalicpyeta sa rogam prāpnuyāt mahat ||
cāṇḍālair vvā śvapākair vvā cauraiḥ pravrajitais tathā |
anyaś ca nīcabībhatsaiḥ prahāro na praśasyate ||
madyasyānnasya māṃsasya tilatailasya sarppiṣaḥ |
svacpne kiñcid yadi prāṣya paśyed vyādhim upasthitaṃ ||
raktavarṇṇan tu yat kiñcit sarvvan tan na praśasyate |
raktaṃ yad āmakaṃ māṃsañ candanañ ca praśasyate ||
yad vā śuklena varṇṇena sarvvam etat praśasyacte |
karppāsamaṃthyatho bhasma dadhi caivātra varjjitaṃ ||
yat tu kṛṣṇena varṇṇena sarvvan tan na praśasyate |
bhūmilābho hiraṇyañ ca hastī caiva praśasyate ||
ata ūrddhvam pravakṣyāmi praśastaṃ csvapnadarśanaṃ |
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān ||
samṛddham agniṃ sādhūm̐ś ca nirmmalāni jalāni ca |
paśyet kalyāṇabhāvāya vyādher apagamāya ca ||
māṃsam matsyaṃ srajaḥ svetā vāsāṃsi ca phalāni ca |
labhate dhanalābhāya Lvyādher apagamāya ca ||
nadīnadasamudrām̐ś ca kṣubhitān nirmmalodakān |
taret kalyāṇalābhāya vyādher apagamāya ca ||
prāsādān saphalān vṛkṣān vāraṇān parvvatān tathā |
āruhed dravyalācbhāya vyādher apagamāya ca ||
īdṛgvidhāñ chubhān yo vā svapnān paśyet sadāturaḥ |
sa dīrghāyur iti khyātas tasmai karmma samācaret || 29 ||
(From folio )
(From folio )
athātaḥ pañcecndriyārthavipratipattim vyākhyāsyāmaḥ ||
śarīraśīlayor yasya prakṛtir vvikṛtir bbhavet |
tadāriṣṭaṃ samāsena vyāsatas tu nibodha me ||
śṛṇoti vividhān śabdān yo cdivyān asato bahūn |
samudrapurameghānām asampattau ca tān svanān ||
tān svanām vā na gṛhṇīte gṛhṇīte cānyaśabdavat |
grāmāraṇyasvanām̐ś cāpi gṛhṇāti viparītavact ||
dviṣacchabdena ramate suhṛcchabdena kupyati |
yac cākasmān na gṛhṇīte gatāsun tam pracakṣate ||
yat tūṣṇam iti gṛhṇāti śītam uṣṇañ ca śītavat |
sañjātaśītapiṭakau yaś ca dāhena pīḍyate ||
uṣṇagātro 'tigātrañ ca yaḥ śītena pravepate |
prahārāt nābhijānāti sa gaccheta yamālayaṃ ||
pāṃLśunaivāvakīrṇṇāni yaś ca gātrāṇi manyate |
varṇṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
snātānuliptaṃ yañ cāpi bhajante nīlamakṣikāḥ |
sugandho vāti cākasmāt taṃ bruvanti gatāyuṣaṃ ||
viparītena gṛhṇāti rasān yaś copayojitān |
kracmopayuktām̐ś ca rasān yasya doṣābhivṛddhaye ||
yasya doṣāgnisāmyañ ca kuryur mmithyopayojitāḥ |
yo vā rasan na samvetti tam bruvanti gatāyuṣaṃ ||
surabhin durabhim vectti durabhiṃ surabhīti ca |
yo vā gandhan na gṛhṇāti śānte dīpe ca mānavaḥ ||
divā jyotīṃṣi yaś cāpi jvalitānīva paśyati |
rātrau candraṃ jvalantam vā sūryam vā candravarccacsaṃ ||
ameghopaplave yaś ca śakracāpataḍidguṇān |
taḍidvato guṇān yac ca nirmmale gagane ghanān ||
vimānayānaprāsādair yaś ca saṅkulam ambaraṃ |
yaś cāpy anirmmalaṃ mūrttim antarikṣe prapaśyati ||
dvandvāni śītam uṣṇañ ca kālāvasthā diśas tathā |
viparītena gṛhṇāti bhāvān anyām̐ś ca yo Lnaraḥ ||
dhūmanīhāravāsobhir āvṛtām iva medinīṃ |
pradīptam iva lokañ ca yo vāplutam ivāmbhasā ||
bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati |
yo vā mayūrakaṇṭhābham vidhūmam vahnicm īkṣate ||
na paśyati svanakṣatraṃ yaś ca devīm aruṃdhatīṃ |
dhruvam ākāśagaṅgām vā taṃ bruvanti gatāyuṣaṃ ||
yo jyotsnādarśatoyeṣu svacchāyāñ ca na paśyati |
paśyaty ekāṅgachīnāṃ vā vikṛtām vā 'nyasatvajāṃ ||
śvakākakaṅkagṛdhrāṇām pretānāṃ yakṣarakṣasāṃ |
piśācoraganāgānām bhūtānāṃ vikṛtān api ||
svasthaḥ sa labhate vyādhiṃ vyādhicto mṛtyum arcchati || ... ||
vraṇapraśnam vraṇāsrāvaṃ kṛtyākṛtyavidhin tathā |
vyādhyuddeśīyam adhyāyaṃ śastrakarmmāṣṭakan tathā ||
praṇaṣṭaśalyavijñānaṃ śalyāpanayanacm eva ca |
viparītavraṇajñānaṃ dūtasvapnaviparyayaṃ ||
pañcendriyārthavibhrāntim proktaṃ vai tṛtīyo daśa || || 30 ||
(From folio )
(From folio )
athātaś cchāyāvipratipattim vyākhyāsyāmaḥ ||
śyāvā lohitikā nīlāḥ pītikā cāpi dehināṃ |
abhidravanti yañ chāyā sa parāsur asaṃśayaṃ ||
hrīr apakrāmati L yataḥ kāntismṛtidhṛtiśriyaḥ |
akasmād yam bhajante ca sa parāsur asaṃśayaṃ ||
yasyādharauṣṭhaḥ patitaḥ kṣiptañ corddhaṃ tathottaraḥ |
ubhau vā jāmbavābhāsau sa parāsur asaṃśayaṃ ||
ā raktā daśanā yasya śyāvā vā syuḥ patanti vā |
khañjanapratibhā vācpi taṅ gatāyuṣam ādiśet ||
kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai |
karkkaśā ca bhaved yasya so 'cirād vijahāty asūn ||
kuṭilā sphuṭitā vāpi śūnā vā yasya cnāsikā |
bhagnā vā sphurate cāpi sa parāsur asaṃśayaṃ ||
saṃkṣipte viṣame stabdhe rakte supte ca locane |
yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ ||
na dhārayan__ti yaḥ śīcrṣan nāharan__ty annam āsyagaṃ |
ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ ||
balavān durbbalo vāpi sammohaṃ yo dhigacchati |
utthāpyamāno bahuśaḥ sa parāsur asaṃcśayaṃ ||
uttānaḥ sarvvadā śete pādau vikurute ca yaḥ |
viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ ||
śītapādakarocchvāsaś chinnaśvāsaś ca yo bhavet |
kākocchvāsaś ca yo marttyaḥ sa parāsur asaṃśayaṃ ||
nidrā na cchidyate yasya yo vā jāgartti sarvvadā |
muhyed vā vaktukāmaś ca pratyākhyeL yaḥ sa jānatā ||
parilihed uttaroṣṭham uṅgarām̐ś ca karoti vā |
pretair vvā bhāṣate sārddhaṃ sa parāsur asaṃśayaṃ ||
khebhyaḥ saromakūpebhyo yasya raktaṃ pravarttate |
puruṣasyāviṣārttasya sa pa rāsur asaṃśayaṃ ||
vātāṣṭhīlā tu hṛdaye yasyorddham anuyāyinī |
crujānnavidveṣakarī sa parāsur asaṃśayaḥ ||
ananyopadravakṛtaḥ pādaḥ śophasamutthitaḥ |
puruṣaṃ hanti nārīñ ca mukhajo guhyajo dvayaṃ ||
atīsāro jvaro dhmānañ chacrddiḥ sūnāṅgameḍhratā |
kāsinaḥ śvāsino vāpi yasya taṃ kṣīṇam ādiśet ||
svedo dāhaś ca balavān hikkā śvāsaś ca mānavaṃ |
balavantam api prāṇair vviyuñjanti na saṃśayaṃ c||
śyāvā jihvā bhaved yasya savyañ cākṣi nimajjati |
mukhañ ca jāyate pūtir yasya tam parivarjjayet ||
netre cāmreṇa pūryete svidyete caraṇau tathā |
cakṣuś cākulatāṃ yāti cyamarāṣṭraṅ gamiṣyataḥ ||
atimātraṃ laghūni syur ggātrāṇy atigurūṇi vā |
yasyākasmāt sa vijñeyo gantā caiva yamālayaṃ ||
paṅkamatsyavasātailaghṛtagandhām̐ś ca ye narāḥ |
viṣṭagandhām̐ś ca ye vānti gatās te yamasādanaṃ ||
yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ |
yeṣāṃ L cāpi ratir nnāsti gatās te yamasādanaṃ ||
jvarātīsāraśophāḥ syur yasyānyonyāvasādinaṃ |
prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ ||
kṣīṇasya yasya kṣuttṛṣṇe hṛdyair mmṛṣṭair hitais tathā |
annapānair nna śāsyeta tasya mṛtyur upasthitaḥ ||
cpravāhikā śiraḥśūlaṃ koṣṭhaśūlañ ca dāruṇaṃ |
pipāsā balahāniś ca tasya mṛtyur upasthitaḥ ||
viṣameṇopacāreṇa karmmabhiś ca purākṛtaiḥ |
anityatvāc ca jantūcnāṃ jīvitan nidhanaṃ vrajet ||
pretā dūtāḥ piśācāś ca rakṣāṃsi vividhāni ca |
maraṇīyan naran nityam upasarppanti sarvvadā ||
tāni bhaiṣajavīryāṇi pratinighnanti sarvvadā c|
tasmāt mohāḥ kriyāḥ sarvvā bhavantīha gatāyuṣam iti || 31 ||
(From folio )