User Tools


MS Kathmandu NAK 5-333

Published in by in .

  • [collection]
  • https://www.klib.gov.np/
  • Kaiser Library
  • Kathmandu, [region], Nepal
  • Known as: 5-333, [NCC identifier] (NCC).
  • Siglum: H

In the Cikitsāsthāna, Missing verses/Lines SS.4.1.2 SS.4.1.51 SS.4.1.90cd SS.4.1.90ef SS.4.1.91 SS.4.1.92 SS.4.1.93ab SS.4.1.100cd SS.4.1.107 SS.4.1.108 SS.4.1.137 SS.4.1.138 SS.4.1.139 Metre break SS.4.1.53 SS.4.1.58 SS.4.1.80 SS.4.1.84

More ▾
Title Suśrutasaṃhitā
Author Suśruta
Physical description
Language/Script [Sanskrit in Nepalese script|]
  • śa and sa not distinguished|
  • ba and va not distinguished.
Format pothi
Material palm-leaf
History
Date of production Nepala Saṃvat 663 (1465 CE)|
Place of origin [place of production]

  • H
athāto dvivraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ |
dvau vraṇau bhavataḥ | śarīrasamutthaś cāgantuś ca tayoḥ śarīrasamuttho vātapittakaphaśoṇitasannipātanimitta āgantukaḥ puruṣa mṛga paśu pakṣi vyāḍasarīsṛpa patanapīḍana prahārācgniviṣāsthi sakalakapālakhaḍga cakreṣu paraśuśaktikuntādyāyudhaprahareṇābhighātanimittaḥ | tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyācd dvivraṇīyaḥ ity ucyate |
sarvvasminn eva cāgantau vraṇe tat kālam eva kṣatoṣmaṇaḥ | prasṛtasyaupaśamārtham pittavacchītakriyāvibhāgaḥ | sandhānārthañ ca madhughṛtopayoga icti | etad vikāraṇotthānaprayojanam uttarakālan tu doṣopaplavaviśeṣād avasthāntaraviśeṣāḥ śārīravat pratīkāraḥ |
doṣopaplavaviśeṣaḥ punaḥ samāsactaḥ pañcadaśaprakāro bhavati | yathokte vraṇapraśnādhyāye prasaraṇasāmarthyāc chaddhaś ceti ṣoḍaśaprakāra ity ucyate |
tasya lakṣaṇaṃ dvividhaṃ | sāmānyalakṣaṇam viśeṣalakṣaṇañ ca | tatra vraṇe vṛṇotīti vraṇaḥ | viśeṣalakṣaṇampunarvvātādisvalakṣaṇaviśeṣaḥ |
tatra śyāvāruṇābhaLbhas tanu śītapicchilālpasrāvīrūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyām atodabhedavedanāvahulo nirmmāṃsaś ceti vātāt || kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākavikārī pītapiṭakājuṣṭaś ceti pittāt || pratataḥ kaṇḍuvahulaḥ sthūloṣṭhaḥ stavdhasirāsnāyujālāvanaddhaḥ kaṭhinaḥ pāṇḍvāvabhāso mandavedanaḥ | śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt || pravālānalanicayacprakāśaḥ kṛṣṇasphoṭapiṭakājālopacitasturaṃgasthānagandhī savedanaḥ | pradhūpanaśīlo raktasrā vī pittaliṅgaś ceti raktāt || pratodadāhadhūpāyanaprāyaḥ pītāruṇābhastadvarṇṇasrāvī ceti vātapittābhyāṃ || kaṇḍūyanaśīlaḥ sanistodavātrūkṣaḥ kharastaddho muhurmmuhuḥ śītapicchalāsrāvī ceti vātaśleṣmābhyāṃ || guruḥ sacdāhoṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmābhyāṃ || tanurūkṣastodavahulaḥ prasupta iva ca kṛṣṇāruṇā bhastadvvarṇṇasrāvī ceti vātaśoṇitābhyāṃ || ghṛtamaṇḍābho mīnadhāvanagandhīmṛdurvvisarppīkṛṣṇoṣṇasrāvī ceti pittaśoṇitābhyāṃ || rakto gurusnigdhaḥ kaṇḍūprāyaḥ picchilaḥ saraLktasrāvī ceti śleṣmaśoṇitābhyāṃ | sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ || kaṇḍūsphuraṇacumucumāyamānaprāyaḥ pāṇḍutanuraktasrāvī ceti vātaśleṣmaśoṇitebhyaḥ || dāhapākarāgakaṇḍūprāyaḥ pācṇḍūraktapītāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ || vividhadoṣavarṇṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ || nirddarśakanirmmathanasphuraṇatodadāhapāckarāgakaṇḍūvāṃsvāpavahulo nānāvidhavarṇṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhya iti || jihvātalābho mṛdu ślakṣṇaḥ snigdho vigatavedanaḥc suvyavasthito nirāsrāvaś ceti śuddho vraṇaḥ |
tasyaitasya vraṇasya ṣaṣṭirupakramā bhavanti | tad yathāpatarpaṇamālepanaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāyanam upanācho visrāvaṇaṃ sneho vamanam virecanaṃ | cchedyaṃ bhedyandāraṇaṃ lekhya meṣyamāhāryaṃ vyadhyaṃ sevyaṃ pīḍanaṃ sandhānam visrāvyaṃ śoṇitasthāpanannirvvāpaṇa mūtkārikā kaṣāyo varttiḥ kalkaḥ sarppistailam piṇḍīkaraṇaṃ rasakriyācūrṇṇam vraṇadhūpanamutsādanamavasādanaṃ mṛdukarmma dāLruṇakarmma kṣārakarmmāgnikarmma kṛṣṇakarmma pāṇḍūkarmma samavarṇṇalomasañjananaṃ lomasaṃharaṇaṃ vastikarmmottaravastikarmma vandhena patradānaṃ krimighnaṃ vṛṃhaṇam viṣaghnaṃ śirovirecanannasyaṃ kavaladhāraṇaṃ dhūpo madhusarppiryantram āhāro rakṣāvidhānam icti
teṣu kaṣāyo varttiḥ kalkaḥ sarppistailaṃ rasakriyācūrṇṇam iti | śodhanaropaṇāni | evam ete ṣaṣṭirupakramā bhavanti || teṣv aṣṭau śastrakṛtyāḥ śoṇitasthācpanaṃ kṣārāgniryantram āhāro rakṣāvidhānam ity uktāḥ | snehasvedavamanavirecanavastyuttaravastividhānaśirovirecanarakṣāgninasyadhūmanakavalavidhācnāny uttaratra vakṣyāmaḥ | yad anyad avasiṣṭam upakramajātaṃ tadatra vakṣyate |
tatra ṣaḍvidhaḥ prādiṣṭaḥ śophastasyaikādaśopakramā bhavanti | apatarppaṇādayoc virecanāntāḥ | viśeṣeṇa vraṇapratīkāre varttante vraṇabhāvam upagatasya na virudhyante śeṣās tu prāyeṇa vraṇapratīkārahetava eva |
apatarppaṇa ādya upakrama eṣa sarvvaśophānāṃ sāmānyataḥ pradhānatamaś ca || bha ||
doṣocchrāyopaśāntyarthandoṣānaddhasya dehinaḥ |
avekṣya doṣaṃL prāṇañ ca kāryaṃ syādapatarppaṇaṃ ||
taddhimārutakṣuttṛṣṇā mukhaśoṣasramānvite |
kāryaṃ na vālavṛddhe vā na garvbhiṇyāṃ na durvvale ||
śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca |
yathoktairauṣadhairllepaṃ pratyekāṃśyena kārayet ||
yathā prajvalite veśmanyambhasā paricṣecanaṃ |
kṣipraṃ praśamayatyagnimevamālepanaṃ rujaḥ ||
prahlādane śodhane ca śophasya haraṇe tathā |
utsādane ropane ca lepaḥ syāt tu tadarthakṛt ||
vātaśephe tu vedanopacśamārthaṃ sarppistailadhānyāmlamāṃsarasavātaharauṣadhaniḥkvāthairaśītaiḥ pariṣekaṃ kurvvīta | pittaraktābhighātaviṣanimitteṣu kṣīravṛkṣakṣīraśarkkarodakakekṣurasaghṛtacmadhurauṣadhaniḥkvāthairanuṣṇaiḥ | śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthairaśītair
yathāmvubhiḥ sicyamānaḥ śāntimagnirnniyacchati |
doṣāgnirecvaṃ sahasā pariṣekeṇa śāmyati ||
abhyaṅgas tu doṣam ālocyopayukto doṣopaśamo mṛdutāṃ ca karoti |
svedavimlāpanādīnāṃ kriyāṇāṃ prāk sa ucyate |
paś cāt karmmasu cādiṣṭaḥ sa tu visrāvaṇādiṣu ||
rujāvatāndāruṇānāṅkaṭhinānāntathaiva ca |
śophānāṃ svedanaṃ kāryaṃ ye cāpyevamvidhā vraLṇāḥ ||
sthirāṇāṃ rujatāmmandaṃ kāryaṃ vimlāpanambhavet |
abhyajya svedayitvā ca veṇunāḍyā tataḥ śanaiḥ ||
vimarddayed bhiṣakprājñastalenāṅguṣṭhakena vā |
śophayor upanāhan tu kuryādāmavidagdhayoḥ ||
praśāmyaty avidagdhas tu vidagdhaḥ pākametic ca |
nivarttate na yaḥ śopho virekāntair upakramaiḥ ||
tatra saṃpācanadravyāṇyāhṛtyoktāni pivya ca |
dadhitakrasurāśuktadhānyāmlairyojayed bhiṣak ||
snigdhāni lavaṇīc kṛtvā pacedutkārikāntataḥ |
sairaṇḍapatrayā śophannāhayed uṣṇayā tayā ||
hitaṃ saṃbhojanañcāpi pākāya vimukho yadi |
vedanopaśamārthāya tathā pākabhacyāya ca ||
acirotpatite śophe kuryāc choṇitamokṣaṇaṃ |
saśophe kaṭhine dhyāme sarakte vedanāvati ||
saṃravdhe viṣame cāpi vraṇe viśrāvaṇaṃ hitaṃ |
sopadravācdravāṇāṃ rūkṣāṇāṅkṛśānāṃ vraṇaśoṣiṇāṃ ||
yathā svauṣadhasaṃsiddhaṃ snehapānamvidhīyate |
utsannamāṃsaśophe tu kaphe duṣṭe viśeṣataḥ ||
saṃsṛṣṭadhyāmarudhire vraṇe praccharddanaṃ hitaṃ |
vātapittapraduṣṭeṣu dīrghakālānuvandhiṣu ||
virecanampraśaṃsanti vraṇeṣu vraṇakovidāḥ |L
apākavatsurogeṣu kaṭhineṣu sthireṣu ca ||
snāyukothādiṣu tathā cchedanaṃ prāptamucyate |
antaḥ pūyeṣv avaktreṣu tathaivotsaṅgavatsv api||
gatimatsu ca rogeṣu bhedanamprāptamucyate |
vālavṛddhakṣatackṣīṇabhīrūṇāṃ yoṣitām api ||
marmmopari ca jāteṣu rogeṣūktañ ca dāruṇaṃ |
supakve piṇḍite śophe pīḍanair upapīḍite ||
pākoddhateṣu doṣeṣu tat tu kāryamvicjānatā |
supiṣṭairdāraṇadravyaiḥ takṣāraṇa vā punaḥ ||
kaṭhinasthūlavattauṣṭhān dīryamānān punaḥ punaḥ |
kaṭhinātsannamāṃsām̐ś ca lekhanairācaredbhiṣak ||
samaṃc likhetsulikhitaṃ likhenniravaśeṣataḥ |
carmmaṇāntu pramāṇena samaṃ śastreṇa saṃlikhet ||
kṣaumaṃ plotaṃ picuṃ phenaṃ yāvaśūkaṃ sasaindhavaṃ |
karkaśāni ca patrācṇi lekhanārthe pradāpayet ||
nāḍīvraṇaṃ śalyagarvbhamunmārgyutsaṃginaṃ śanaiḥ |
karīravālāṅgulibhir eṣaṇyā veśayed bhiṣak ||
netravarmmagudābhyāsagatyo vaktrāḥ saśoṇitāḥ |
cuccūpotakajaiḥ ślakṣṇaiḥ karīrair eṣayed bhiṣak ||
saṃvṛtāvivṛtāsyeṣu vraṇeṣu matiLmānbhiṣak |
yathoktamāharecchalyaṃ prāptoddharaṇalakṣaṇaiḥ ||
roge vyadhanasādhyeṣu yathādeśaṃ pramāṇataḥ |
śastraṃ nidadhyād doṣañ ca srāvayet kīrttitantathā ||
apākopadrutā ye ca māṃsasthāvivṛtāś ca ye |
teṣu kāryaṃ yathoddiṣṭaṃ sevyaṃ sandhācnam eva ca ||
pūyagarvbhānanudvārān vraṇānmarmmagatānapi |
yathoktaiḥ pīḍanadravyaiḥ samantātpratipīḍayet ||
śuṣyamāṇamupekṣeta pradehampīḍanamprati |
na cāpic mukhamālimpettathādoṣaḥ prasicyate ||
tais tair nnimittair vvahudhā śoṇite prasrute bhṛśaṃ |
kāryaṃ yathoktaṃ vaidyena śoṇitasthāpanambhavet ||
dāhapākajvaravatāṃ vraṇācnāmpittakopataḥ |
raktena cābhibhūtānāṃ kāryannirvvāpaṇambhavet ||
yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ |
dihyeta vahalāṃ sekāṃ suśītāñ cāvacārayet ||c
vātābhibhūte valayāḥ kākolyādīgaṇe tathā |
snaihikeṣu ca vījeṣu kuryād utkārikāṃ śubhāṃ ||
yeṣāṃ svedanaṅkāryaṃ sthirāṇāmvedanāvatāṃ |
durggandhānāṃ kledavatāṃ picchilānāntathaiva ca ||
kaṣāyaṃ śodhanaṅkāryaṃ śodhanaiḥ prāgudīritaiḥ |
antaḥpūyānaṇumukhān gambhīrāL māṃsasaṃśritān ||
śodhanadravyayuktābhir vvarttibhiḥ samupāyaret |
putimāṃsapraticchannāṃ mahādoṣānudīritaiḥ ||
varttidravyaiḥ kalkakṛtairyathālābhena śodhayet |
pittapraduṣṭāṃ gaṃbhīrāndāhapākaprapīḍitāṃ ||
kārppāsīphalamiśreṇa yuñjyāccchodhanasarppiṣā |
utsannamānsānasnigdhānalpasrāvānnṛṇāmvraṇān ||
sarṣapasnehayuktena dhīmāntaile śodhayet |
vraṇānāṃ sthiramāṃsānānduḥśodhyānāntathaiva ca |
rasackriyāṃ śodhanīyāṅ kuryād dravyair udīritaiḥ ||
kaṣāye vidhivatteṣāṃ kṛte cāpi srite vudhaḥ |
surāṣṭrajāṃ sakāśīsāṃ dadyāc cāpi manaḥśilāṃ ||
haritālañcamatimānc tatastānavacārayet |
mātuluṅgarasopetāḥ sakṣaudrāḥ supramardditāḥ ||
vraṇeṣu dattā tiṣṭhet tu trīm̐mtrīm̐ś ca divasān parān |
medopasṛṣṭāndurggandhāṃ gambhīrāñcūrṇṇaśocdhanaiḥ |
upācaredbhiṣakprājñaḥ śūkṣmaiḥ śodhanavastijaiḥ |
śuddhalakṣaṇasaṃyukte kaṣāyaṃ ropaṇaṃ hitaṃ ||
tatra kāryaṃ yathoddiṣṭairddravyairvvaidyena jānatā |
avedanānāṃ śuddhānāṃ gambhīrāṇāntathaiva ca ||
hitāḥ saṃropaṇāvarttya vatyaṅgairopaṇaiḥ kṛtāḥ |
apetapūtimāṃsānāṃ māṃsasthānāLmarohatāṃ ||
kalkasturopaṇaḥ kāryastilajo madhusaṃyutaḥ |
sa mādhuryāttathaivoṣṇyātsnehāccānilanāśanaḥ ||
kaṣāyabhāvātmādhuryāttiktatvāc cāpi pittahā |
auṣṇyātkaṣāyabhāvāc ca tiktatvāc ca kaphe hitaḥ ||
śodhayed ropayec cāpi yuktaḥ śodhanacropaṇaiḥ |
nimvapatramadhubhyāntu yuktaḥ saṃśodhanaḥ smṛtaḥ ||
pūrvvābhyāṃ sarppiṣā cāpi yuktaś cāpyuparopaṇe |
tilavadyavakalkantu kecidāhurmmanīṣiṇaḥ ||
acvidagdhaṃ praśamayed vidagdhamvāpi pācayet |
pakvañ ca bhindyādbhinnaś ca śodhayed ropayīta ca ||
pittaraktaviṣāgantūn gambhīrānapi ca vraṇān |
ropayed ropaṇīyenac kṣīrasiddhena sarppiṣā ||
kaphavātārdditānāntu vraṇānāntailaropaṇaṃ |
kuryāt tatra yathokteṣu dravyeṣu matimān bhiṣak ||
avyadhyānāñcalasthānāṃ śuddhānāñ ca praduṣyatācṃ |
dviharidrāyutāṃ kuryād ropaṇīyai rasakriyā ||
samānāṃ sthiramāṃsānāṃ tvaksthānāñcūrṇṇaropaṇaṃ |
prāptamvidadhyāt matimān prāk sa ukto vidhiryathā ||
śodhano ropaṇaś caiva vidhir yo yam prakīrttitaḥ |
sarvvavraṇānāṃ sāmānye nokto doṣaviśeṣataḥ ||
eṣa āgamasiddhatvāt tathaiva phaLladarśanāt |
mantravatsaṃprayoktavyo na mīmāṃsyaḥ kathaṃcana ||
svavuddhyā vibhajedyuktyā kaṣāyādiṣu yogavit |
doṣocchrāyeṇauṣadhāni yānyuktāni purā mayā ||
ādye dve pañcamūlyau tu gaṇo yaś cānilāpahaḥ |
sa vātaduṣṭe deyas tu kaṣāyādiṣu saptasuc ||
nyagrodhādigaṇo yas tu kākolyādiś ca yo gaṇaḥ |
tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu |
āragvadhādiś ca gaṇo yaścoṣṇaḥ parikīrttitaḥ |
tau deyau kaphaduṣṭec tu saṃsṛṣṭe saṃyutāgaṇāḥ ||
vātopasṛṣṭānugrarujān sāsrāvānapi ca vraṇān |
sakṣaumayavasarppirvbhirddhūpanāṅgais tu pūrayet |
pariśuṣkālpamāṃsānāṃ gambhīrāṇāntathaicva ca |
kuryād utsādanīyāni sarppīṃṣyālepanāni ca ||
māṃsādānāñ ca māṃsāni bhakṣayed vidhivannaraḥ |
viśuddhamanasastasya māṃsammāṃsena varddhate ||
utsannamṛdumāṃsānāṃc vraṇānāmavasādanaṃ |
kuryād dravyairyaktāktais tu cūrṇṇitairmmadhunā saha ||
kaṭhinānāmamāṃsānāṃ duṣṭānāṃ mātariśvanā |
mṛdvī kriyā vidhātavyā śoṇitañcāpi mokṣayet ||
vātaghnauṣadhasaṃyuktaiḥ snehasvedau ca kārayet |
mṛdutvamāśurohañ ca gāḍhavandhaṅkaroti hi ||
vraṇeṣu mṛdumāṃseṣu dāLruṇīkaraṇaṃ hitaṃ |
dhavapriyaṃgvaśokānāṃ rohiṇyāś ca tvacas tathā ||
triphalāpuṣpakāsīse tathāsarjjarasaṃ samaṃ |
kṛtvā sūkṣmāṇi cūrṇṇāni vraṇaṃ tairevacūrṇṇayet ||
utsannamānsān kaṭhinān kaṇḍūyuktām̐ścirotthitān |
duḥśodhanīyām̐ś ca tathāśodhayetc kṣārakarmmaṇā ||
sravato 'śmarijānmūtraṃ yecānye raktavāhinaḥ |
saṃdhī niḥśeṣataścchinnān sādhayed agnikarmmaṇā ||
durūḍhatvāt tu śuklānāṃ kṛṣṇakarmma hitam bhavet |
bhacllātakavidhānena sā ca snehān prayojayet ||
ye ca kecitphalasnehā vidhānanteṣu vakṣyate ||
durūḍhatvāt tu kṛṣṇānāṃ hitā pāṇḍukriyā bhavet |
saptarātrasthitaṃ kṣīre vārkkare rohiṇīphalaṃ ||
tenaiva piṣṭvā suślakṣṇaṃ kṛṣṇampāṇḍūkaraṃ smṛtaṃ |
navaṃ kapālikācūrṇṇaṃ vaidalaṃ sarjjam eva ca ||
kāsīsamaLdhukaṃ caiva kṣaudrāktaṃ lepane hitaṃ |
kukkuṭāṇḍakapālāni katakaṃ madhurantathā ||
tathā samudramaṇḍūkī maśicūrṇṇañ ca dāpayet |
kapitthānmānsamuddhṛtya mūtreṇājasya pūrayet |
kāsīsaṃ rocanā caivac haritālammanaḥ śilā ||
veṇunirllekhanañcaiva prapunāṭañ ca dāpayet |
adhastādarjjunasyaitanmāṃsaṃ bhūmau nidhāpayet ||
māsādūrddhantatastena kṛṣṇamālepayed vracṇaḥ ||
hastidantamasīṃ kṛtvā mukhyañcaiva rasāñjanaṃ |
romāṇyanena jāyante tūrṇṇaṃ pāṇitaleṣv api ||
catuṣpadānāntvagromanakhaśṛṅgāsthibhasmanā |
tailāktā cūrṇṇictā bhūmirbhavedromaruhā punaḥ ||
kāsīsannaktamālasya pallavām̐ś cāpi saṃharet |
kapittharasapiṣṭāni romasañjananamparaṃ ||
romākīrṇṇo vraṇo yas tu na samyacguparohati |
kṣurakarttari sandaṃśais tasya lomāni nirharet ||
śaṃkhacūrṇṇañ ca bhāgauṣṭau haritālaṃ ca bhāgikaṃ |
śuktena saha piṣṭantu romaśātanam uttamaṃ ||
tailaṃ bhallātakasyātha snuhīkṣīrantathaiva ca |
vimṛdyaikatra dātavyaṃ romaśātanam uttamaṃ ||
vātaduṣṭo vraṇo yastuL rūkṣasyātyarthavedanaḥ |
adhaḥkāye viśeṣeṇa tatra vastirvidhīyate ||
mūtrāghāte mūtradoṣe śukradoṣe tathaiva ca |
tathaivārttavadoṣeṣu vastirapyuttaro hitaḥ ||
vraṇaḥ śudhyabhivandhena mṛdutvañcopagacchati |
rohaty api ca niḥsaṅgāttasmād vandhaḥ praśasyacte ||
sthirāṇāmalpamāṃsānāṃ raukṣyādanuparohatāṃ |
patradānam bhavet kāryaṃ yathādoṣaṃ yathart tu ca ||
eraṇḍabhūrjjapūtīkakāśmaryāṇāñ ca vātajaḥ |
patramāśvavalaṃ yac ca haricdrāpatram eva ca ||
patrāṇi kṣīravṛkṣāṇāmaudakānāntathaiva ca |
dūṣite raktapittābhyāmvraṇe dadyādvicakṣaṇaḥ ||
pāṭhāmūrvvāś ca gandhānāṃ kākamācīharidrayoḥ |
patraṃ śukacnasāyāś ca yojayet kaphaje vraṇe ||
akarkkaśamavicchinnamajīrṇṇamviṣavarjjitaṃ |
ajantujagdham mṛdu ca patraṃ guṇavaducyate ||
snehamauṣadhasāram vā paṭṭapatrāntarīkṛtaṃc |
taddadāti yatastasmād auṣadhopari dāpayet ||
śītoṣṇajananārthāya snehasaṃgrahaṇāya ca |
dattauṣadheṣu dātavyam patraṃ vaidyena jānatā ||
makṣikāvraṇamāgatya nikṣipanti yadā krimiṃ |
śvayathurvbhakṣite tais tu jāyate bhṛśadāruṇaṃ ||
tīvrā rujo vicitrāś ca raktasrāvaṃ sravedapi |
svasurasādihiLtas tatra dhāvane pūraṇe tathā ||
saptaparṇṇakarañjārkka nimvarājādanatvacaḥ |
gomūtrapiṣṭā ca hitāḥ sekaḥ kṣārodakena vā ||
vraṇaṃ pracchādayitvā ca māṃsapeṣyām vinirharet |
viṃśati krimijātīm̐s tu vakṣyāmy upari bhāgaśaḥ ||
dīrghakā...turāṇāntuc kṛṣāṇām vraṇaśoṣiṇāṃ |
vṛṃhaṇīyo vidhiḥ kāryaḥ so 'pyagnim parirakṣatā ||
viṣaduṣṭasya vijñānaṃ viṣaniścayam eva ca |
cikitsitantu vakṣyāmi taṅkalpeṣu vibhācgaśaḥ ||
kaṇḍūmantaḥ saśophaś ca jatrūṇopari ye vraṇāḥ |
śirovirecanaṃ teṣu vidheyaṃ vakṣyate tathā ||
rujāvanto 'nilāviṣṭā rūkṣā ye corddhvajatrujāḥ |
vraṇeṣu teṣuc karttavyaṃ nasyaṃ snehena jānatā ||
doṣam pracyāvaṇārthāya rujādāhakṣayāya ca |
jihvādantasamutthasya haraṇārtham malasya ca ||
śodhano ropaṇaś caiva vraṇasya mukhajacsya vai |
uṣṇo vā yadi vā śītaḥ kavalagraha iṣyate ||
ūrddhvajatrugatān trāgān vraṇān vā kaphavātajān |
śophāsrāvarujāyuktān dhūmapānair upācaret ||
kṣatoṣmaṇāṃ nigrahārthaṃ sandhānārthantathaiva ca |
sadyovraṇeṣvāyateṣu madhusarppirvvidhīyate ||L
avagāḍhastvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ |
nivṛttahastoddharaṇā yantraṃ teṣu vidhīyate ||
laghumātro laghuś caiva snigdhāṣṇo vahnidīpanaṃ |
sarvvavraṇibhyo deyas tu sadāhāram vicjānatā ||
niśācarebhyo rakṣyas tu nityam eva kṣatāturaḥ |
rakṣāvidhānair uddiṣṭaiḥ sadā cāpi pravakṣyate ||
ṣaṇmūloṣṭaparigrāhī pañcalakṣaṇalakṣitaḥ |
ṣaṣṭyāvidhācnaiḥ prāpnoti caturvbhiḥ sādhyate vraṇaḥ ||
alpagranthaṃ mṛgayatā yogo yo 'lpauṣadhaḥ kṛtaḥ |
dravyāṇāṃ tu samānānāntatra vāyo na duṣyati ||
prasaṃgābhihito yo vā vachudurllabhabheṣajaḥ |
yathopapatyā tatrāpi kāryam eva cikitsitaṃ ||
vraṇakriyāsvimāsveva samāsoktās tu yā kriyā |
bhūyobhidhāsyāmy upari tathā sadyovraṇecṣu tā iti ||

|| dvivraṇīyaṃ cikitsitaṃ prathamaḥ ||

(From folio 207v5)
athātaḥ sadyovraṇacikitsitaṃ vyākhyāsyāmaḥ ||
dhanvantarir ddharmmabhṛtām variṣṭho vāgvidām varaḥ |
viśvāmitrātmajam ṛṣiṃ śiṣyaṃ suśrutam anvaśāt ||
nānādhārāmukhaiḥ śastrair nnānāsthānanipātitaiḥ |
bhavaṃLti nānākṛtayo vraṇās tām̐s tvanibodha me ||
āyatāś caturasrāś ca tryasrā muṇḍalinas tathā |
arddhacandrapratīkāśā viśālāḥ kuṭilās tathā ||
śarāvanimnamadhyāś ca yavamadhyās tathāpare |
evamprakārākṛtayo bhavanty āgantavo vraṇāḥ ||
doṣajā vā svacyambhinnā na tu vaidyanimittajāḥ |
vraṇākṛtijño hi bhiṣak na moham upagacchati ||
durddarśaneṣv api bhṛśaṃ vraṇeṣu vikṛteṣv api |
anekākṛtir āgantuḥ sa bhiṣagbhiḥ purātacnaiḥ ||
samāsato lakṣaṇataḥ ṣaḍvidhaḥ parikīrttitaḥ |
chinnam bhinnan tathā viddhaṃ kṣatam picitam eva ca ||
ghṛṣṭam āhus tathā ṣaṣṭhan teṣām vakṣyāmi lakṣaṇaṃ ||
tiryakcīno mṛducr vvāpi so vraṇas tv āyato bhavet |
gātrapātī na vā tad dhi chinnalakṣaṇam ucyate ||
śaktikunteṣu3khaḍgādiviṣāṇair āśayor hataḥ |
yat kiñcit sravate tad dhi bhinnalakṣaṇam ucyate c||
sthānāny āmāgnipakvānām mūtrasya rudhirasya ca |
hṛduṇḍukaḥ phupphusaś ca koṣṭham ity abhidhīyate ||
tasmin bhinne raktapūrṇṇe jvaro dāhaś ca jāyate |
mūtramārggagudāsyebhyo raktaṃ ghrāṇāc ca gacchati ||
mūrcchādhmānatṛṣāśvāsas tv abhaktacchanna nda eva ca |
viṇmūtravātasaṅgañ ca svedāsrāvo kṣiLraktatā ||
lohagandhitvam āsyasya gātradaurggandham eva ca |
hṛcchūlaṃ pārśvayoś cāpi viśeṣaṃ cātra me śṛṇu ||
āmāśayasthe rudhire rudhiraṃ charddayaty api |
ādhmānam atimātraṃ ca śūlaṃ ca bhṛśadāruṇam ||
pakvāsayagate cāpi rujā gauravam eva ca |
cadhaḥkāye viśeṣeṇa śītatā ca bhavanti hi ||
sūkṣmāsyaṃ śalyābhihataṃ yadagandhāsayam vinā |
uttuṇḍitan nirgatam vā tadviddham iti nirddiśet ||
nāticchinnacn nātividdham ubhayor llakṣaṇānvitam |
viṣamavraṇam aṅge yan saṃgo yaṃ tat kṣatan tv abhinirddiśet ||
prahārapīḍanābhyān tu yadaṅgam pṛthutāṃ gataṃ |
sāsthi tat piccitam vidyāt majjāracktapariplutaṃ ||
gharṣaṇād abhighātād vā yad aṅgam vigatatvacaṃ |
ūṣāsrāvānvitan tan tu ghṛṣṭam ity abhidhīyate ||
chinne bhinne tathā viddhe kṣate vāsṛgatisrave |
raktakṣacyād atra rujāḥ karoti pavano bhṛśaṃ || snehapānaṃ hitan tatra tatseko vihitas tathā |
veśavāraiḥ sakṛśaraiḥ susnigdhaiś copanāhanaṃ |
dhānyasvedām̐ś ca kurvvīta snigdhānyālepanāni ca ||
vātaghnauṣadhasiddhaiś ca snehair vvastir vvidhīyate ||
piccite ca vighṛṣṭe ca nātisravati śoLṇitaṃ |
tasmin na gacchati bhṛśaṃ dāhaḥ pākaś ca jāyate ||
tasyoṣmano nigrahārthan dāhapākabhayāya ca |
śītam ālepanaṃ kāryam pariṣekaś ca śītalaḥ ||
ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ |
jñeyaṃ sasarppiṣaṃ sarvvaṃ sadyovraṇacikitsitam || || ❈ ||
ata ūrddhvam pravakṣyāmi chinnānān tu cikitsitaṃ |
ye vraṇā vivṛtāḥ kecic chinnāḥ pārśvāvalambinaḥ ||
tāṃ sīvyed vidhinoktena badhnīyād gāḍham eva ca |
karṇṇaṃ csthānād apoḍhan tu sthāpayitvā yathāsthitaṃ ||
sīvyed yathoktan tailena srotaś cāpy abhitarppayet |
kṛkāṭikānte chinne tu gacchaty api samīraṇe ||
samyaṅ niveśya badhnīyāt csīvyec cāpi nirantaraṃ |
ājyena sarppiṣā caiva pariṣeko vidhīyate ||
uttānonnaṃ samaśnīyāc chayīta ca suyantritaḥ |
śākhāsu tiryakṣatitām praharām vivṛtām bhṛśaṃ ||
cvyet samyaṅ niveśyāśu sandhyasthīny anupūrvaśaḥ |
badhvā velitakenāśu vastrāntena ghanena vā ||
carmmaṇā goḥphaṇo bandhaḥ kāryaś cāṃse hate sinā |
pṛṣṭhe vraṇo yasya bhaved uttānañ ca śayīta ca ||
ato nyathā cārasije śayīta puruṣo vraṇe |
chinnā niḥśeṣataḥ śākhā dagdhā tailena Lbuddhimān ||
badhnīyāt koṣabandhena prāpta kuryāc ca ropaṇaṃ |
candanaṃ padmakaṃ lodhram utpalādi priyaṃgavaḥ ||
haridrā madhukaṃ caiva payaś cāṣṭamam eva tu |
tailam ebhir vvipakvaṃ syāt pradhānaṃ vraṇaropaṇaṃ ||
candanaṃ karkaṭākhyā ca sahe māsāchvayāmṛtāḥ |
hareṇavo mṛṇālañ ca triphalā padmakotpalaiḥ |
trayodaśāṅgan trivṛtam etad vā payasānvitaṃ ||
|| tailam vipakvaṃ sekāya hitan tad vraṇaropaṇe ||
|| ata ūrddhvacm pravakṣyāmi bhinnānān tu cikitsitaṃ |
bhinnanetram akarmmaṇyam abhinnaṃ lambate tu yaḥ ||
tan niveśya yathāsthānam avyāviddhasirāṃ śanaiḥ |
pīḍayet pāṇinā samyak padmapatrāntacreṇa tu ||
tato sya tarppaṇaṅ kāryan nasyañ cānena sarppiṣā |
ajāghṛtaṃ kṣīrapātraṃ madhukaṃ cotpalāni ca ||
jīvakarṣabhakau cāpi piṣṭvā sarppir v vipācayet |
sarvvanetrābhighātecṣu sarppir etat praśasyate ||
udarān medaso varttir nnirggatā yasya dehinaḥ |
tāṅ kaṣāyāvakīrṇṇan tu badhvā sūtreṇa sūtravit ||
samyak chindyād vraṇan tac ca kṣaudreṇābhyajya veṣṭayet |
acchidyamānā maraṇaṃ kuryād āṭopam eva vā ||
medogranthau tu yat tailaṃ vakṣyate tan tu yojayet |
tvaco tītya sirādīni Lbhitvā vā parihṛtya vā ||
kāṣṭhe pratiṣṭhitaṃ śalyaṃ kuryād uktān upadravān |
tatrāntarllohitaṃ pāṇḍuśītapādakarānanaṃ ||
śītocchvāsaṃ raktanetram ānaddhañ ca vivarjjayet |
āmāsayasthe rudhire vamanam pathyam ucyate ||
pakvāsayathe deyañ ca vireccanam asaṃśayaṃ |
āsthāpanañ ca niḥsnehaḥ kāryam uṣṇam viśodhanaiḥ ||
yavakolakulatthānān niḥsnehena rasena ca |
bhuñjītānnaṃ yavāgūm vā pibet saindhavasaṃyuctāṃ ||
atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibed asṛk |
svamārggapratipannās tu yasya viṇmūtramārutāḥ ||
nirupadravaḥ sambhinne koṣṭhe jīvati mānavaḥ |
abhinnacmantran niḥkrāntām praveśyan nānyathā bhavet ||
alaṅgalasirograstaṃ tad apy eke vadanti hi |
prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃśubhiḥ ||
praveśayet kliptanakho ghṛtenāktaṃ śanaiḥ śanaiḥ |
praveśayet kṣīrasiktaṃ śuṣkamantraṃ ghṛtāplutaṃ ||
aṃgulyābhimṛśet kaLṇṭhaṃ jalenodvejayed api |
tathāntrāṇi viśaty antaḥ svāṃ kalāṃ pīḍayanti ca ||
vraṇasaukṣmyād bahutvād vā duḥpraveśaṃ tu yad bhavet |
tad vipādya pramāṇena bhiṣag antram praveśayet ||
yathāsthānan niviṣṭe ca viśiṣṭe capāṭha 2 vraṇaṃ sīvyam atandritaḥ |
sthānād apetam ādatte prāṇācṅ gupitam eva vā ||
veṣṭayitvā ca paṭṭena ghṛtasekam pradāpayet |
payaḥ pibet sukhoṣṇañ ca citrātailasamanvitaṃ ||
mṛdukriyārthaṃ sakṛto vāyoś cādhaḥ pravṛttaye |
tatacs tailam idaṅ kuryād ropaṇārthañ cikitsakaḥ ||
tvaco 'śvakarṇṇadhavayor ddhātakīmeṣaśṛṅgayoḥ |
śallakyārjjunayoś cāpi vidāryākṣīriṇān tathā ||
valāmūlāni cāhṛtya ctailam etad vipācayet |
vraṇaṃ saṃropayet tena rakṣet samvatsarañ ca tat ||
pādau nirastamuṣkasya jalena prokṣya cākṣiṇī |
praveśya muṣkau sūtreṇa tūnosevanasevitaṃ ||
cryaś ca goḥphaṇo bandhaḥ kaṭyām āveśya yantrakaṃ |
na kuryāt snehasekañ ca tena praklidyate vraṇaḥ ||
kālānusārīmaguruṃ candanan devadārū ca |
manaḥśilāle cāhṛtya tailaṃ kurvvīta ropaṇaṃ ||
śīrṣād vyapahṛte śalye vālavarttim praveśayet |
bālavarttā rttyām aLdantāyā mastaluṃgavraṇān sravet ||
hanyād enaṃ tato vāyus tasmād evam upācaret |
vraṇe ruhyati caikaikaṃ śanair bbālam upakṣipet ||
gātrād vyapahṛte tasmin snehavarttim praveśayet |
niḥśoṇite cāpi kṛte vidhiḥ sadyaḥ kṣate hitaḥ ||
dūrāvagācḍhaḥ sūkṣmāḥ syur ye vraṇāṃs tāṃ viśoṇitāṃ |
kṛtvā netreṇa sūkṣmeṇa cakratailena tarpayet ||
padmāṃ samaṅgāṃ rajanīṃ trivarggan tuttham eva ca |
saṃhṛtya vipacet kāle taiclaṃ ropaṇam uttamaṃ ||
kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavad vidhiḥ |
ghṛṣṭe rujān nigṛhyāsuś cūrṇṇair upacared vraṇaṃ ||
viśliṣṭadeham patitam mathitaṃ hatam eva vā |
cvāsayet tailapūrṇṇāyāṃ droṇyāṃ māṃsarasāśanaṃ ||
eṣa eva vidhiḥ kāryaḥ kṣīṇe marmmahate tathā |
ropaṇe caiva seke ca pāne ca vraṇināṃ sadā ||
tailaṃ ghṛtaṃ cāvacāryaṃ c śarīrartūn avekṣya hi |
ghṛtāni yāni vakṣyāmi yannataḥ pittavidradhau ||
sadyo vraṇeṣu dātavyan tāni vaidyena jānatā ||
sadyaḥkṣatam vraṇam vaidyaḥ saśūlam pariṣecayet |
sarppiṣā nātiśītena balātailena vā punaḥ ||
padmāṃ samaṃgāṃ rajanīm pathyān tutthaṃ suvarccalāṃ |
padmakam madhukaṃ Llodhraṃ viḍaṃgāni hareṇavaḥ ||
tālīsapattraṃ naladaṃ candanam padmakesaraṃ |
mañjiṣṭhośīralākṣāś ca kṣīriṇāñ cāpi pallavān ||
piyālabījaṃ tindukyās taruṇāni phalāni ca ||
yathālābhena saṃhṛtya tailan dhīro vipācayet |
sadyovraṇānāṃ sarvveṣām aduṣṭānācñ ca ropaṇam ||
kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāś ca yojayet |
sadyovraṇānāṃ saptāhaṃ paś cāt pūrvvoktam ācaret |
duṣṭavraṇeṣu karttavyam ūrddhañ cādhaś ca śodhanam ||
viśocṣaṇan tathāhāraḥ śoṇitasya ca mokṣaṇaṃ |
kaṣāyamāragvadhādisurasādyañ ca śodhanaṃ ||
kaṣāyayor etayos tu tailaṃ śodhanam iṣyate |
kṣārakalpena vā tailaṃ kṣāradracvyeṣu sādhitaṃ ||
dravantī ciribilvañ ca dantī cittrakam eva ca |
pṛthvīkā nimbapattrāṇi kāśīsaṃ tuttham eva ca ||
trivṛtā nīlinī śyāmā haridrā saindhavan tilā |
nīpaḥ kadamba suvahāṃ śukākhyaṃ lāṅgalāhvayaṃ ||
mṛgādanī madayantī nepālī jālinī surā |
snuhācārkkaviḍaṅgāniharitālakarañjikā ||
yathopapatyā karttavyan tailam eteṣu śodhanam |
ghṛtam vā yadi prāptaṃ kalkāḥ saṃśodhanās tathā ||
duṣṭavraṇavidhiḥ kāryaḥ kuṣṭhamehavraṇeṣv api |
ṣaḍvidhaḥ Lprāk pradiṣṭo yaḥ sadyovraṇaviniścayaḥ ||
nātaḥ śakyam paraṃ vaktum api paṇḍitamāninā |
upasarggair nnipātais tu tan tu paṇḍitavādinaḥ ||
saṃyojya kecid bhāṣante bahudhā mānagarvvitāḥ |
bahu tadbhāṣitan teṣāṃ ṣaṭsv eteṣu nirudhyate ||
viśecṣā iva sāmānye tasmāt ṣaṭtvam param matam iti ||

cikitsā dvi ||

(From folio 211r : 2)
athāto bhagna-cikitsitam vyākhyāsyāmaḥ ||
alpāśino 'anātmavato janto-crvātātmakasya vā |
upadravair vā juṣṭasya bhagnaḥ kṛcchreṇa sidhyati ||
lavaṇaṅ kaṭukaṃ kṣāramamlaṃ maithunamātapaṃ |
vyāyāmañ ca na seveta bhagno rūkṣānnam eva ca ||
mānsa-cm māṃsarasaḥ kṣīraṃ sarppiryūṣaḥ satīnajaḥ |
bṛṃhaṇañ cānnapānaṃ syāddeyaṃ bhagnāya jānatā ||
palā-śodumbarāśvatthakadambaniculatvacaḥ |
vaṃśasarjjārjunādī-cnāṃ kupyartham upasaṃharet ||
ālepanārthe mañjiṣṭhā madhukañ cāmlapeṣimaṃ |
śatadhautaghṛtonmiśraṃ- śālipiṣṭañ ca lepanaṃ ||
saptarātrāt saptarātrāt saumyeṣv ṛtuṣu bandhanaṃ |
karttavyañ ca trirātraṃ syāt tathāgneye grīṣmeṣu jānatā ||
kāle tu samaśītoṣṇe pañcarātrān nibandhayet |
tatrāLtiśithilaṃ baddhe sandhiḥ sthairyan na jāyate ||
gāḍhenāpi tvagādīnāṃ śopho ruk pākam eva ca |
tasmāt sādhāraṇam bandhaṃ bhagne śaṃsanti tadvidaḥ ||
nyagrodhādikaṣāyan tu suśītaṃ pariṣecane |
pañcamūlīkaṣāyan tu kuryāt kṣīraṃ savedane ||
c
sukhoṣṇam avacāryam vā cakratailam vijānatā |
gṛṣṭikṣīraṃ sasarppiṣkam madhurauṣadhasādhitaṃ ||
śītalaṃ lākṣayā yuktam prātarbhbhagnaḥ piben naraḥ |
savraṇasya tu bhagnasyac vraṇaṃ sarppirmmadhūttaraiḥ ||
pratisārya kaṣāyais tu śeṣam bhagnavadācaret |
prathame vayasi tvevaṃ bhagnaṃ sukaramādiśet ||
alpadoṣasya jantos tu kāle ca śiśirā-ctmake |
prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet ||
madhyame dviguṇāt kālāduttame trigu-ṇāt smṛtāḥ |
avanāmitamunnahyedunnatañ cāvapīḍañcāvayet ||
ācñchedatikṣiptamadho gatañ copari varttayet |
āñchanot pīḍanonnāma saṃkṣobhairbbandhanais tathā ||
sandhīnśarīre sarvvāṃs tu calānapyacalānapi |
etais tu sthāpanopāyaiḥ sthāpayet matimān bhiṣak ||
utpiṣṭamatha viśliṣṭaṃ sandhiṃ vaidyo na ghaṭṭayet |
tasya śītāt parīṣekām pradehāṃś cāva-Lcārayet ||
pratyaṅgabhagnasya vidhim ata ūrddhvam pravakṣmahe |
nakhasandhiṃ samutpiṣṭaṃ rakṣānugatam ārayā ||
avamathya śrūte rakte śālipiṣṭena lepayet ||
bhagnā vā sandhim uktā vā sthāpayitvāṅgulīm bhiṣak ||
anunāveṣṭya paṭṭena ghṛtam ekam pradāpacyet |
abhyajya sarppiṣā pādam bhagnandanvā kuśām bhiṣṣak ||
vastrapaṭṭena badhnīyān na tu vyāyāmamācaret |
abhyajyasamayejaṃghāṃ ghṛtenāktāṃs saṃsthitāṃ ||
datvā vṛckṣatvacaḥ śītām vastrapaṭṭena veṣṭayet |
cakrayogena matimān āñchedūrddhvasthi nirggataṃ |
sphuṭitaṃ piccitam vāpi badhnīyāt pūrvvavad bhiṣak |
āñchedūrddhvamadhaś cāpi-c kaṭibhagnan tu mānavaṃ ||
tataḥ sthānasthite sandhau bastibhiḥ samupācaret ||
parśukāsv atha bhagnāsu ghṛtābhyaktasya pṛṣṭhataḥ ||
dakṣiṇām athavā mām anumṛjjyānubandhanīṃ |
tataḥc kavalikān datvā veṣṭayet susamāhitaṃ ||
tailapūrṇṇe kaṭāhe vā droṇyām vāpy avegāhayet |
muślenotkṣipet kakṣamakṣasasandhau visaṅgate ||
sthānasthitañ ca badhnīyāt svastikena vicakṣaṇaḥ |
kaurpyaran tu tathā sandhim aṅguṣṭhenānumārjjayet ||
anumṛjya tathā sandhim pīḍayet kurpyarāc cyūtaṃ |
L
prasārya kuñcayec cainaṃ snehasekañ ca dāpayet ||
maṇibandhe ca jānau ca gulphe caiva samācaret |
ubhe tale same kṛtvā talabhagnasya dehinaḥ ||
badhnīyād āmatailena pariṣekañ ca dāpayet ||
mṛtpiṇḍan dhārayet pūrvvaṃ lavaṇāṇḍam ataḥ paraṃ ||
hastenac jātabale cāpi kāryam pāṣāṇadhāraṇaṃ |
sannam unnāmayet sninnam akṣakam muśalena tu ||
tathonnataṃ pīḍayīta badhnīyād gāḍham eva ca |
ūrūvac cāpi karttavyam bāhubhagne cickitsitaṃ ||
grīvāyān tu vivṛttāyām praviṣṭāyāmathāpi vā |
āvaṭyāmatha hanvoś ca pragṛhyonnāmayen naraṃ |
tataḥ kuśīsamaṅ kṛtvā vastrapaṭṭena veṣṭayet |
uttānaṃ śā-cyayec cainaṃ saptarātraṃ suyantritaḥ ||
hanvasthīni samānīya hanusandhau visaṅgate |
svedayitvā sthite cāpi pañcāṅgīm vibhajed bhiṣak ||
ghṛtam vātaghnamadhuraiḥ siddhan nastacñ ca pūjitaṃ |
dantān abhagnān calitān saraktān eva pīḍayet ||
vayasthasya manuṣyasya jīrṇṇasya tu vivarjjayet |
saṃsiñcya vāribhiḥ śītaiḥ sandhānīyair upācaret ||
nāsāṃ sannām vivṛttāṃ vā ṛjvīṃ kṛtvā śalākayā |
pratyekanastatonāḍīṃ dvimukhīṃ sampraveśayet ||
tataḥ paṭṭena-L saṃveṣṭya ghṛtasekām pradāpayet |
bhagnaṃ karṇṇaṃ ghṛtābhyaktaṃ sthāpya bandhena yojayet ||
sadyaḥkṣatavidhānañ ca nayane nirggate hitaṃ |
mastuluṅgād vinā bhinne kapāle madhusarppiṣā ||
dattvā bandhet tactaḥ sarppiḥ saptrātram piben naraḥ ||
patanād abhighātād vā sūnamaṅgaṃ yad akṣataṃ |
śītāṃ sekām pradehāṃś ca bhiṣak tasyāvacārayet ||
kaṭijaṃghorubhagnānāṅ kavāṭacśayanaṃ hitaṃ |
yantraṇārthe ca kīlāḥ syus tatra kāryā nibandhanā ||
yathā na calanan tasya bhagnasya prayatet tathā |
sandher ubhayato dvau dvau tale caikas tathā bhavet ||
śrocṇyā vā pṛṣṭhavaṃśe vā vakṣaḥ kakṣāṅśayos tathā |
bhagnasandhivimokṣeṣu vidhimevaṃ samārabhate ||
sandhīn ciravimuktāṃs tu snigdhasvinnā mṛdūkṛtān |
uktair vvicdhānair bbuddhyā ca yathā prakṛtimānayet ||
kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṃsthite |
āpohya bhaṅgaṃ samaye tato bhagnavadācaret ||
ūrddhvakāye tu bhagnānām mastiṣkaṅ karṇṇapūraṇaṃ |
śasyate nasyapānañ ca praśākhāsv anuvāsanaṃ ||
ata ūrddhvam pravakṣyāmi tailaṃ bhagnaprasādhaLkaṃ |
rātrau rātrau tilāṃ kṛṣṇāṃ vāsayed asthire jale ||
divā divā śoṣayitvā kṣīreṇa saha bhāvayet |
tṛtīye saptarātre tu bhāvayenmadhukāmbunā ||
tataḥ kṣīram punaḥ pītāṃ śuṣkāṃ sūkṣām vicūrṇṇayet |
kākolyādi svadamṣṭrām mañjicṣṭhāṃ sārivān tathā ||
kuṣṭhaṃ sarjjarasam māṃsī suradāru sacandanaṃ |
śatapuṣpañ ca sañcūrṇṇya tilacūrṇṇena yojayet ||
pīḍanārthe ca karttavyaṃ sarvvagandhasritam payaḥ |c
caturgguṇena payasā tattailaṃ yojayet punaḥ ||
elāmaśumatīm patraṃ jīvakan tagaran tathā |
lodhraṃ prapoṇḍarīkañ ca tathā kālānusārivān ||
śaileyakaṃ kṣīraśucklām anantā samadhūlikān |
piṣṭvā śṛṅgāṭakañ caiva prāguktāny auṣadhāni ca ||
ebhis tadvipacettailaṃ śāstravinmṛdunāgninā |
etat tailaṃ sadā pathyaṃ bhagnānāṃ sarvvaka-crmmasu ||
ākṣepake pakṣaghāte tāluśoṣe tathārddite |
manyāstambhe śiroroge karṇṇamūle hanugrahe ||
bā-dhirye timire caiva yeṣu strīṣu kṣayaṅ gatāḥ |
pathyam pāne tathābhyaṅge nasye bastiṣu bhojane || L
grīvāskandhorasāṃ vṛddhiranenaivopajāyate |
mukhaṃ padmapratisamaṃ susagrandhisamīraṇe ||
gandhatailamidaṃ nāmnā sarvvavātavikāranut |
rājārham etat karttavyaṃ rājñām eva vicakṣaṇaiḥ ||
trapuṣākṣapiyālānāṃ tailāni madhuraiḥ saha |
vasān dattvāc yathālābhe kṣīre daśaguṇe pacet ||
snehottamam idañ cātra kuryād bhagnaprasādhanaṃ |
pānābhyañjananasyeṣu bastikarmmaṇi sevane ||
bhagnan naiti yathāpākam prayatetac tathā bhiṣak |
pakvaṃ hiṃsyāt sirāsnāyuntaddhi kṛcchreṇa siddhyati ||
bhagnasandhimanāviddhamahīnāṃgamanulbaṇaṃ |
sukhaceṣṭāprasārañ ca samyaksādhitamādiśecd iti ||

cikitsā yāṃ tṛtīyo 'dhyāyaḥ || ||

(From folio dscn3192fol214_bottom.jpg : 4)
athāto vātavyādhicikitsitam vyākhyāsyāmaḥ ||
āmāsayagate vāyau cchardditāya yathākramaṃ |
deyaḥ ṣaḍdhacraṇo yogaḥ saptarātraṃ sukhāmbunā || ||
citrakendrayavā pāṭhā kaṭūkātiviṣābhayā |
mahāvyādhipraśamano yogaḥ ṣaḍdharaṇaḥ smṛtaḥ ||
pakvāsayagate cāpi deyaṃ snehavirecanaṃ |
bastayaḥ śodhanīyāś ca prāsāś ca lavaṇottarāḥ ||
kāryo bastigate cāpi L vidhir bastiś ca śodhanaḥ |
śrotādiṣu prakupite kāryaś cānila kramaḥ ||
snehābhyaṅgopanāhām̐ś ca marddanālepanāni ca |
tvaṅmāṃsarudhire prokteprāpte kuryāc cāsṛgvimokṣaṇaṃ ||
snehopanāhāgnikarmmabandhanonmarddanāni ca |
snāyusandhyasthicsamprāpte kuryād vāte vicakṣaṇaḥ ||
nigūḍhe 'sthigate vāyau pāṇimanthena dārite |
nāḍīn datvāsthīni bhiṣag ācūṣet pavanam balī ||
śukraprāpte 'nilec kuryāc chukradoṣacikitsitaṃ |
avagāhakuṭīkarṣaprastarābhyaṅgabastini ||
jayet sarvvāṅgagaṃ vātaṃ sirāmokṣaiś ca buddhimān |
ekāṃgagam vā matimān śṛṅgaicś cāvasthitañ jayet ||
balāsapittaraktaiś ca saṃsṛṣṭam avirodhibhiḥ |
suptavāte tv asṛṅmokṣaṃ kuryāc ca bahuśo bhiṣak ||
lihyāc ca lavaṇāgāradhūmais tailacsamāyutaiḥ |
pañcamūlī śritaṃ kṣīraṃ phalāmlo rasa eva ca ||
susnigdho dhānyayūṣo vā vātanud bhojanaṃ hitaṃ |
kākolyādi savātaghnaḥ sarvvāmladravyasaṃyutaḥ ||
sānūpodakamāṃsas tu sarvvasnehasamāyutaṃ |
sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvalaḥ parikīrttitaḥ L ||
tenopanāhaṃ kurvvīta sarvvadā vātarogiṇāṃ |
kuñcyamānaṃ rujārttam vā gātrastabdham athavāpi vā ||
gāḍham paṭṭais tu badhnīyād valkakarppāsakorṇṇakaiḥ | biḍālanakulodrāṇāṃ carmmagoṇyām mṛgasya vā ||
praveśayed vā svabhyaktaṃ śālvalenopanāchitaṃ |
vakṣastrikaskandhigatam vāyum manyāgatan tathā ||
vamanaṃ hanti nasyañ ca kuśalena prayojitaṃ |
śirogataṃ śirobastir hanti cāsṛgvimokṣaṇaṃ ||
snehaṃ mātrāsahasran tu dhārayet tatra yogataḥ |
sarvvāṅgagatam ekāṅgasthitam vāpi samīraṇam ||
ruṇaddhi kevalo bastis tasya vegam ivānilaḥ |-
snehā svedas tathācbhyaṅgo basti snehavirecanaṃ ||
śirobastiḥ śiraḥsneho dhūmaṃ snaihikam eva ca |
sukhoṣṇaḥ kavalo nasyaṃ kalkaṃ snaihikam eva ca ||
kṣīrāṇi māṃsāni racsāḥ snehāḥ snehānvitañ ca yat |
bhojanāni phalāmlāni snigdhāni lavaṇāni ca ||

sukhoṣṇāś ca parisekās tathā samvāhanāni ca |
kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca ||
kauṣeyorṇṇakaromāṇi L kārpāsāni mṛdūni ca |
nivātātapayuktāni tathā garbbhagṛhāṇi ca ||
mṛdvī śayyāgnisantāpo brahmacaryan tathaiva ca |
samāsenaivam ādīni yojyāny anilarogiṣu ||
tṛvṛddantīśaṅkhicnīsuvarṇṇakṣīrītriphalāviḍaṅgānām akṣasamāḥ kalkā bilvamātras tilvakamūlakampillyayos triphalārasadadhipātre dve dve ghṛtapātram ekan tad aikadhyam prati saṃsṛjya vicpacet tilvakasarppir etat snehavirecanam upadiśanti vātarogeṣu || tilvakavidhinā cāśokaramyakayor ddraṣṭavyaḥ ||
tilapīḍanopakaraṇakāṣṭhāny āhṛtyānaclpakālatailaparipīḍitāni aṇūni cchedayitvāvakṣudya prakṣipya mahati kaṭāhe pānīyenāplāvya kvāthayet tatas taṃ sneham ambupṛṣthāt sarakapāṇyor anyatareṇādācya vātaghnauṣadhadantapratīvāyaṃ snehapākakalpena vipaced etad anutailam upadiśanti vātarogeṣu | anutailadravyebhyo niṣpādyata ity anutailaṃ |
athavā mahāpañcamūlīkāṣṭhair bbahubhir apadahyāvanipradeśem ekarātram upaśānte 'gnāv apohya bhasma nirvvṛtām bhūmim vidārigandhāLdisiddhena tailaghaṭaśatenāvasicyaikarātram avasthāpya tato yāvan pāṃśuḥ snigdhaḥ syāt tāvān grāhayitvodake mahati kaṭāhebhyaḥ siṃcet tatra yat tailam uttiṣṭhate tat pāṇibhyām āya svanuguptan nidadhyāt tat tailam vātaharauṣadhakvācthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākam vipacet || yāvatā kālena śaknuyāt pa ktum prativāpaś cātra hemavatā dakṣiṇāpathagāś cāśvagandhāc vātaghnāni ca | tasmin sidhyati śakhān ādhmāpayec chatran dhārayed dundubhīs tāḍayet bālavyajanaiś ca vyajet | tataḥ sādhusiddham avatārya sauvarṇṇarājate vā kucmbhe nidadhyāt | tad etat sahasrapākam aprativāravīrya rājārhan tailam evam bhāgaśata pakvaṃ śatapākam itisahasrapakvaṃ sahasrapākam iti pakvaṃ śataṃ pākam iti ||
gandharvvahastāṭarūṣakamuṣkakanaktamālapūtīkaccitrakānām patrāṇy āhṛtyāddrāṇi lavaṇena sahodūkhale saṃkṣudya snehaghaṭe prakṣipyālipya gośakṛdbhir ddāhayet etat patralavaṇam upadiśanti vātarogeṣu ||
evaṃ snuhākāṇḍavārttāktalavaṇā saṃkṣudya pūrṇṇaghaṭeL sarppistailavasāmajjānaḥ prakṣipyālipya pūrvvavad dahed etat snehalavaṇam upadiśanti vātarogeṣu ||
gaṇḍīrapalāsakuṭajabilvārkkasnuhāpāmārggapāṭalīpāribhadrakanādeyīkṛṣṇagacndhānīpanirddahyānyāṭarūṣakanaktamālapūtīkabṛhatīkaṇṭakārikābhallātakāśokavaijayantīty etad eva viṃśativarggasaphalamūlapatraśākhām ārddram āchṛtya lavaṇena saha saṃsṛjya pūrvvavad dagdhvā kṣārakalpena parisrāvya vipacet | prativāpaś cātra pippalyādir etat kalyāṇakan nāma lavaṇam vātaroge plīhācgnisaṃgājīrṇṇārocakārśobhir ūpadrutānām upadiśanti pānabhojaneṣv iti ||
vātavyādhi cikitsitañ caturthaḥ || ||
(From folio 217v5)
athāto mahāvātavyādhicikitsitam vyākhyāsyāmaḥ ||
dvividham vātaraktam uttānam avagāḍhaṃ cety eke bhāṣante || tan tu na samyak kasmāt kuṣṭhavad uttānam bhūtvā kālāntareṇāvagāḍhībhavati | tasmād dvitvasaṃkhyā hīyate |
tatra balavadvigrahādibhir vviśeṣaiḥ prakupitasya vāyor ggurūLṣṇādhyaśanaśīlasya duṣṭaśoṇitam mārgam āvṛtya vātena sahaikībhūtaṃ yugapad vātaśoṇitanimittāṃ vedanāñ janayati | tad vātaśoṇitam ity ācakṣate | tan tu pūrvvaṃ hastapādayor avasthānaṅ kṛtvā paścād dehe visarppati | tasya pūrvvarūpāṇi todacdāhakaṇḍūśophastambhastvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbbalyāni tathā śyāvāruṇaraktamaṇḍalotpattir akasmāc ca pādatalāṅguligulphamaṇicbandheṣv eṣām utpattir bbhavati | tatrāpratisāriṇopacāriṇaś ca rogaḥ pravyakto bhavati | tasya lakṣaṇam uktaṃ | tatrāpy apratikāriṇo vaikalyacm bhavati ||
prāyaśaḥ sukumārāṇām mithyāhāravihāriṇāṃ |
sthūlānāṃ sukhināñ cāpi kupyate vātaśoṇitaṃ ||
tatra prāṇakṣayapipāsājvaramūrcchāśvāsastambhārocakānavasīryamāṇaṃ saṃkocair anupadrutam balavantam ātmavantam upakaraṇavantañ copakramet |
tatrādāv eva bahuvātarūkṣāmlānāṅgād ṛte mārggāvaraṇakaṃ duṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt tato vamanādibhir upakramair upapādya saṃsṛṣṭabhaktavāteL prabale purāṇaghṛtaṃ pāyayet | ajākṣīraṃ vārddhatailaṃ madhukākṣayuktaṃ śṛgālavinnāsiddham vā śarkkarāmadhumadhuraṃ | śuṇṭhīkaśerusiddham vā | śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlakvāthāṣṭaguṇasiddhena vā payasā meṣacśṛṅgīśvadaṃṣṭrāmadhunāgabalābhadradāruvacāsurabhikalkaprativāpan tailam pācayitvā pānādiṣūpayuṃjyāt | śatāvarīmayūrakadhavakamadhukakṣīravidārībalātibaclātṛṇapañcamūlīkvāthasiddham vā | kākolyādi prativāpaṃ | balātailam vā śatapākam iti | vātaharamūlasiddhena ca payasāmlair vvā pariṣekaṅ kurvvīta || tatra cūrṇṇiteṣu yacvagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalāśṛgālavinnāmeṣaśṛṅgīpiyālaśarkkarākaśerukāsurabhivacākalkacmiśreṣūpanāhārthe sarppistailavasāmajjādugdhasiddhāḥ pañca pāyasā vyākhyātāḥ | snaihikaphalasārotkārikā nalapīnamatsyapiśitavaiśavāro vā | bilvapesikātagaradevadārusaralarāsnāhareṇukuṣṭhaśatapuṣpasurādadhimastuyuktam upanāhaḥ | mātuluṅgāmlasaindhavaghṛtamiLśramadhuśigrumūlam ālepanaṃ tilakalko veti ||
pittaprabale drākṣārevatakaphalapayasyāmadhukacandanakāśmaryakaṣāyam madhumadhuram pāyayet | śatāvarīpaṭolapattratriphalākaḍurohiṇīguḍūcīkaṣāyam vā | madhuraticktakaṣāyasiddhaṃ sarppiḥ | bisamṛṇālabhadraśriyapadmakakaṣāyeṇājākṣīreṇa pariṣekaḥ | kṣīrekṣurasamadhuśarkkarātaṇḍulodakair vvā | drākṣekṣukaṣāyamiśrair vvā | macstudhānyāmlair jjīvanīyasiddhena vā | sarppiṣā śatadhautena vā śālipiṣṭakaṃ | nalavañjulatālīsaśṛṅgāṭakakālodyāgaurīśaivālapadmaprabhṛtibhir vvā dhānyācmlapiṣṭaḥ pradeho ghṛtamiśraḥ ||
raktaprabale 'py evaṃ bahuśaś ca śoṇitam avasecayet ||
śleṣmaprabale tv āmalakaharidrākaṣāyam madhumadhuram pāyayet | triphaclākaṣāyam vā | madhukaśṛṅgaveraharītakītiktarohiṇīkelkam vā | sakṣaudramūtreṇa toyena harītakīm pāyayet | tailamūtrakṣārodakasurāsuktaiś ca pariṣekaḥ | āragvadhādikaṣāyeṇa vā mastumūtrasurāśuktāmadhukaśārivāpadmakasiddhe vā sarppiṣābhyaṅgaḥ | Lśvetasarṣṣapakalkaḥ | tilāśvagandhāyavāgūpāṃṭha kalkaḥ | dāruśelukapitthakalkaḥ | madhuśigrupunarnnavakalkaḥ | vyoṣatiktāpṛthakparṇṇībṛhatīkalkair vvā | evam ete pañca pradehāḥ kṣārodakapiṣṭāḥ | vyākhyāḥ ||
saṃsargge sannipāte ca kriyāpatham uktaṃ micśraṃ kuryād iti |
sarvveṣu ca guḍaharītakīm āseveta | pippalyo vā kṣīrapiṣṭāḥ | pañcābhivṛddhyā pibet kṣīrodanāhāro daśarātraṃ | pañcābhivṛddhyā bhūyañ cāpakarṣayect | evam eva yāvatyañ ceti | tad etat pippalīvarddhamānakam ācakṣate || etad dhi vātaśoṇitaviṣamajvarārocakapāṇḍurogodarārśaḥśvāsakāsaśoṣāgnisādachṛdrogān upahanti | pradehaḥ sahācandanamūrvvāpiyālaśatāvarīkaśerukāsahadevāpadmakamadhukaśatapuṣpākuṣṭhāniśaileyakāṭarūṣakabalātibalājīvacntīkalko vā kṣīrayuktaḥ | kāśmaryamadhukatarppaṇakalko vā ghṛtamaṇḍayuktaḥ | madhūcchiṣṭaśārivāsarjjarasamadhukamadhuravarggakṣīrasiddham vā piṇḍatailam iti || purāṇaghṛtam āmalakasaralavipakvaśarkkarāmadhumadhuraṃm pānārthe | jīvanīyasiddhaṃ pariṣekārthe || suṣavīkvāthasiddhaṃ Lvā | balātailaṃ siddhaṃ pariṣekāvagāhabastibhojanārtham iti | śāliṣaṣṭikayavagodhūmānnam upaseveta | payasā jāṅgalarasena mudgayūṣeṇa vānamlena śoṇitamokṣaṇañ cocchritadoṣagrahaṇena vamanavirecanāsthāpanānuvāsanakarmmāseveta ||
bhavati cātra ||
evamādyaiḥ kriyāyogair acirotpatitaṃ sukhaṃ |
vātāsṛk sādhyate vaidyair yāpyate ca cirotthitaṃ ||
abhyañjanapariṣeckapradehavyajanānilāḥ
saraṇāny apravātāni manojñāni mahānti ca ||
mṛdugaṇḍopadhānāni śayanāni sukhāni ca |
vātarakte praśasyante mṛdusacmvāhanāni ca ||
vyāyāmam maithunaṃ kopam uṣṇāmlalavaṇāśanaṃ |
divāsvapnam abhiṣyandi guru cānnam vivarjjayed iti ||
athāpatākinam asrastākṣam avakrabhrucvam astabdhāṅgulam asvedanam avepanam mapralāpinam iti pāṭhaḥ 2 akhaṭvāyātinam abahirāyāminañ copakramet | tatra prāgaiva snehābhyaktaṃ svinnaśarīram avapīḍena tīkṣṇenopakramet śiraḥśuddhyarthaṃ | athānantaram vidārigandhādikvāthekṣurasakṣīradadhivipakvaṃ sarppir accham pāyayeLt | tathā nātimātram vāyuḥ prasarati | tato bhadradārvādīni vātaghnāny anyāni cāṅgāny āhṛtya yavakolakulatthāṃś ca sānūpodakamāṃsāny ekataḥ kvāthyam ādāya kaṣāyam amlakṣīraiḥ sahonmiśrya sarppistailavasāmajjābhiḥ saha paccet madhurakapratīvāpaṃ | tad etat trivṛtam apatānakinām pariṣekābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyād yathoktaiś ca svedavidhānaiḥ svedayed baclīyasi vāte sukhoṣṇapariṣekapūrṇṇe nikhanet taptāyām vā | rathākāracullyāṃ | kṛsaravaiśavārapāyasair vvā svedayen mūlakoruvūkasphūrjjakārkkasaptalācśaṅkhinīsvarasasiddham apatānakinām pariṣekādiṣu yojyam abhuktavatām pītam amlan dadhi maricayuktam apatānakam apahanti | sarppistailavasāmajjā vā etac chucddhavātāpatānakavidhim uktaṃ | saṃsṛṣṭe saṃsṛṣṭaṅ karttavyaṃ | vegāntareṣu cāvapīḍān dadyāt | tāmracūḍakarkkaṭakakṛṣṇamatsyaśiśumārarasāñ cāvekṣyeta | kṣīrāni vātaharasiddhāni | yavakolakulatthamūlakadadhighṛtatailasiddhāṃ yavāgūṃ | snehavirecanāsthāpanānuLvāsanaiś cainan daśarātram āgatavegam upacaret | vātavyādhicikitsitañ cāvekṣyeta | rakṣākarmma ca kuryāt |
pakṣāghātopadrutam amlānagātraṃ sarujam ātmavantañ copakramet | tatra prāg eva snehasvedopapannaṃ | mṛdunā saṃśodhanena saṃśodhyācnuvāsyāsthāpya ca yathākālam ākṣepakavidhānenopacaret | vaiśeṣikamastiṣkaśirobastibhir iti | anutailam abhyaṅgārthe | sālvalam upanāhārthe | balātailam anuvāsanārthe | evam atandritas trīm̐ś caturo māsāṅ kriyām āseveta ||
ardditāturam balavantam upakaraṇavantañ ca vātavyādhividhānenopacaret | vaiśeṣikaś ca cmastiṣkaśirobastinasyadhūpopanāhanāḍīsvedais tataḥ | satṛṇamahatpañcamūlīm āhṛtya dviguṇodake kṣīre kvāthya kṣīrāvaśiṣṭam avatārya parisrāvya tailacprasthenonmiśrya punar agnāv adhisritya vipacet tatas tailaṃ kṣīrānugatam avatārya śītībhūtam mathnīyāt | tad etat kṣīratailam ardditānām pānādiṣūpayojyam iti |
gṛdhrasīviścañcīkroṣṭukaśīrṣapaṅgukalāyakhañjavātakaṇṭakapādadāhapādaharṣa avabāhukabādhiryadhamaLnīvāteṣu yathoktasirāvyadhaṃ kṛtvānyatrāvabāhukād vātavyādhicikitsitam avekṣyeta |
karṇṇamūle tu śṛṅgaverarasair mmadhukatailasaṃsṛṣṭaḥ saindhavopahitaḥ sukhoṣṇaḥ karṇṇayor ddeyaḥ | ajamūtramadhukatailāni vā | mātuluṅgadāḍimatintiḍīkarasamūtrasiddham vā | tailasuktasurātakramūtrasiddham vā nāḍīsvedaiś ca svedayet | vātavyādhicikitsāñ cāvekṣyeta || bhūyaś cottare vakṣyāmaḥ |
tūnīcpratitūnyoḥ snehaṃ lavaṇam uṣṇodakena pāyayet | pippalyādicūrṇṇam vā | hiṅguyavakṣārapragāḍham vā sarppiḥ | bastibhiś copakramet |
ādhmāne tv avatarppaṇaṃ pācṇitāpaphalavarttikriyādīpanapācanāni kuryac chodhanabastyupayogaś ca | pratyādhmāne charddanāpatarppaṇadīpanīyāni |
aṣṭhīlāpratyaṣṭhīlayor ggulmācbhyantaravidradhikriyāvibhāga iti ||
hiṅgutrikaṭukavacājamodadhānyājagandhādāḍimatintiḍīkapāṭhācittrakacavyāsaindhavaviḍasauvarccalayavakṣārasuvarccikāpippalīmūlāmlavetasaśaṭhīpuṣkarahapuṣājīpathyāḥ sañcūrṇṇya mātuluṅgāmlena bahuśaḥ L paribhāvyākṣamātrā guḍikāḥ kārayet tataḥ prātar ekaikām vātarogī bhakṣayed eṣa khalu yogo gulmaśvāsakāsārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchrārśaḥplīhodarapāṇḍurogān apahanti tūnīpratitūnīṣu cātyacrtham upayujyate ||
bhabhavanti cātra||
kevalo doṣayukto vā dhātūn anugato 'nilaḥ |
vijñeyo lakṣaṇonyāś ca cikitsyaś cāvirodhataḥ ||
rujāvantaṃ ghanaṃ śītaṃ śophacmedoyuto 'nilaḥ |
karoti yasya tam vaidyaḥ śophavat samupācaret ||
kaphamedoyuto vāyur ūrū saṃśrayate yadā |
tadāṅgamarddastaimityaṃ romaharṣarujājvaraiḥ ||
cnidrayā cārdditastabdhau śītalāv apravepanau |
gurukāv āsthirāv ūrū pārakyāv iva varttate ||
tadūrūstambham ity āhur āḍhyavātam athāpare |
sukhāmbunā pibet tatra cūcrṇṇaṃ ṣaṇḍharaṇan naraḥ ||
hitam uṣṇāmbunā tadvat pippalyādigaṇe kṛtaṃ |
lihyād vā traiphalācūrṇṇaṃ kṣaudreṇa kaṭukāyutaṃ ||
mūtrair vvā gugguluṃ śreṣṭham pibed vāpi śilājatuṃ |
so 'pahanti kaphākrāntaṃ samedaskam prabhañjanaṃ ||
hṛdrogam aruciṃ gulman tathābhyantaravidradhiṃ |
sakṣāramūLtrān svedām̐ś ca rūkṣāṇy utsādanāni ca ||
kuryād dihec ca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ |
bhojyā purāṇāḥ śyāmākāḥ kodravoddālakādayaḥ ||
jāṅgalair akṛtair mmāṃsaiḥ śākaiś cālavaṇair hitaiḥ |
parikṣīṇau yadā syātāṃ bhūyiṣṭhaṅ kaphameda2sī ||
tadā snehādikaṅ karmma punar atrāvacārayed iti ||

ci 5

(From folio 222v2)
(From folio 222v : 2)
athāto 'rśasāṃ cikitsitamvyākhyāmyāḥ ||
atha khalu vatsasuśrutaḥ |
caturvvidho 'rśacsāṃ sādhanopāyaḥ | tad yathābheṣajaṃ kṣāro 'gniḥ śastra i || __​_​_​_​_​ || ti | tatrācirakālajātāny alpadoṣaliṅgopadravāni bheṣajasādhyāni | mṛduprasṛtācvagāḍhānyuchritāni kṣāreṇa | karkkaśasthirapṛthukaṭhināny agninā | atanumūlāny uchritāni kledavanti ca śastreṇa | tatra bheṣajasādhyānām arśasāmadṛcśyānāñ ca bheṣajam bhavati | kṣārāgni śastrasādhyānāṃ kṣārāgniśastrāṇi ca | teṣām vidhānam upadhārayasva |
tatravalavantam arśobhir upadrutam upasnigdhaparisninnam anilavedanābhivrddhiśamanārthaṃ snigdham analpam annadravabhuktavantaṃ samveśya śucau sādhāraṇe L deśe vyabhre kāle same phalake pratyād ity agudam anyasyotsaṅge niṣarṇṇaṃ pūrvvakāyam uttānam unnatakaṭīkaṃ yastrasāṭakena parikṣipyagrīvāsakthir upari karmmabhiḥ suparigṛhītaṃ kārayitvā tato 'smai ghṛtābhyaktaṃ yantracmṛjvanumukhaṃ śannaiḥ praṇidhāya praviṣṭe cārśo 'bhivīkṣyasalākayotpīḍya picuplotayor anyatareṇa pramṛjyākṣāram pātayet | pātayitvā pāṇinā yantracdvāram pidhāya vākchatamātram upekṣeta | tataḥ pramṛjya kṣāralavaṇañ cāvekṣya punaḥ pratisārayet | atharśaḥ pakvajāmvūprakāśam abhisamīkṣyo vasannamīṣacttataḥ | apāvarttayet | dhānyāmladadhimastuśuktānām anyatamena | tato yaṣṭīm adhukamiśreṇasarppiṣā nirvvāpya yantram upanīyotthāpy āturasuṣṇodake 'vagāhyacśītābhir adbhiḥ pariṣecayet | aśītābhir adbhir ity eke | tato nivātam agāram preveśyācārikam upadiśet | sāvaśeṣam punar ddāhayet | tatra saptarātrāccaikaikam upakrāmet | tato vāmāt tataḥ pṛṣṭhajāgrajam iti |
tatra vātaśleṣmaniLmittānyagnikṣārābhyāṃ sādhayet | kṣāreṇaivapittaraktasamutthāni |
tatra vātānulomyamann ebhir uciragnidīptilāghavam valavarṇṇotpattir mmanastuṣṭir iti samyagdagdhaliṅgā ni | atidagdhe tu gudāvaraṇan dāhodjvaraḥ pipāsā śoṇitāctipravṛttis tan nimittāś copadravābhavanti | dhyāmālpatākaṇḍūn anilavaiguṇyañ ca hīnadagdhe |
ma hānti vā prāṇavatasthitvād ahet | nirgatāni cātyarthan doṣapacripūrṇṇāgatāni snehābhyaṅgasvedopanāha visrāvaṇālepanair upacaret | pravṛttraktāni vā pitta raktavidhānena | bhinnavarccāṃsi cātīsāravidhānena | vaddhavacrccāṃsi codāvarttavidhāneneti | eṣa sarvvasthānagatānām arśasān dahanakalpaḥ |
āsādya darvvīkū rccasalākānām anyatamena kṣāram pātayet | bhraṣṭagudasya tuvinā yantraṃ kṣārādikarmma prayuñjīta | sarvveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarppiḥ snigdham upaseveta | payasā nimvayūṣeṇa paṭolayūṣeṇa vā | yathādoṣair vvāstūkataṇḍulīyakajīvantyupodakāśca valavālamūlakaśaṇacuñcucillīnām anyatamena | yaccānyad api snighdaLmagnidīpanamarśoghnaṃ sṛṣṭamūtrapurīṣañ ca tad upaseveta |
dagdheṣu cārśasastv analasandhukṣaṇārthaṃ snehādī sāmānyato viśeṣataś ca kriyāyatham āseveta | 𑑛 sarppīṣi ca vātaharadīpanīyasiddhāni hiṃgvādīnāṃ cūrṇṇaiḥ praticsaṃsṛjya pivet | pittārśas supṛthakparṇṇyādīnāṅ kaṣāyeṇa dīpanīyapratipaṃ sarppiḥ pivet | śoṇitārśassu muruṃgyādīnāṅ kaṣāyaiḥ | śleṣmārśassu surasādīcnāṅ kaṣāyaiḥ | upadravām̐ś ca yathāsvam upacaret |
parañ ca yatnamāsthāya gude śastrānyavacārayet | ta dvibhramāc chāṇḍhyaśophadāhamadamūrcchāṭopānāhātīsārapravāhacṇāni bhavanti | maraṇam vā ||
ata ūrddhvaṃ yantrapramāṇam upadekṣyāmaḥ | tatra yantraṃ lauhan dāntaṃ śāṃrggam vā rkṣam vā | gostanākārañ caturaṅgulāyatam pañcāṅgulapariṇāhaṃ | nācrīṇān talāyatam ity eke | tad dvichidraṃ | darśanārtham ekaśchidran tu karmmaṇi | ekachidre hi śastrā gnikṣārāṇām atikramo na bhavati | chidrapramāṇaṃ tu tryaṅgulāyatamaṅguṣṭhodaravistāraṃ yadaṅgulamavaśiṣṭaṃ tat syāddvyaṅgulam adhastāduparyarddhāṅgulochritam arddhāṅguṣṭhoparivṛttakaLrṇṇikam eṣa yantrākṛtisamāsaḥ ||ch||
ata ūrddhvamarśasāmālepo vakṣyāmaḥ || snuhākṣīrayuktaṃ haridrācūrṇṇamālepaḥ prathamaḥ | kukkuṭapurīṣaguñjāharidrāpippalīcūrṇṇ am iti gomūtrapiṣṭo dvitīyaḥ | dantīcitrakasuvarccikākalkoc gomūtrayuktastṛtīyaḥ | pippalīsaindhavakuṣṭhaśirīṣakalko 'rkakṣīrayuktaś ca caturthaḥ || kāsī saharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanājambuckāśvakottamakiṇihīsnuhāpayassu ca | tailam vipakvamabhyañjanenārśasaḥ tayeyur iti || || ṃ ||
ata ūrddham adṛśyeṣv arśassu yogānyapanayārthaṃ vakṣyāmacḥ|| tatra guḍaharītakīmāseveta vrahmacārī | gomūtradroṇasiddham vā harītakīśatam upaseveta ya thāvalaṃ kṣaudreṇa | apāmārggamūlam vā taṇḍulodakena | śatāvarīcmūlakalkam vā kṣīreṇa | cittrakacūrṇṇam vā sīdhunā | madhurārddhabhallātakacūrṇṇayuktam vā śaktūn | la vaṇo takreṇa | kalase vāntaś cittrakamūlakalkalipte niṣiktaṃ takram anamlam pānabhojaneṣūpayuñjīta | eṣa eva bhārggyāsphātāguḍūcīṣu takrakalpaḥ|𑑛L pippalīpippalīmūlaṃ viḍaṅgaśuṇṭhīharītakīṣu vā | pūrvvavad eva niranno vā takram aharaharmmāsamāseveta | śṛṅgaverapunarṇṇasiddhaṃ vā payaḥ | kraṭajamūlatva kphāṇitam vā pippalyādipratīvāpaṃ kṣaudreṇa vātavyādhyoktaṃc hiṃgvādivaṭake upaseveta | takrāhārakṣīrāhāro vā | citrakamūlakaṣāyasiddhaṃ vā kulmāṣām bhakṣa yet | palāśataruṇasiddham vā pāṭalyapāmārggavṛhatīpalāśackṣāram vā parisrutam aharaharghṛtayuktaṃ | kuṭajacandākamūlakalkam vā | takreṇa | kṣārodakasiddham vā sa rppiḥ pippalyādiprativāpaṃ | kṛṣṇatilaprakuñcam vā śītatoyācnupānam prātaḥ prātar upaseveta | evam ebhir nnavam varddhate | 'gniś ca bhavati arśāṃsi copaśāmyati |
dvi pañcamūladantīcittrakapathyānān tulāmāhṛtya jaladroṇe cicpācayet | pādāvaśiṣṭaṅ kaṣāyam ādāya suśītaṅ guḍatulayā sahonmiśrya ghṛtabhājane niṣicya yavapalleplave samupekṣeta tataḥ prātaḥ prātar mmātrām pāyayet | tenārśasograhaṇīdoṣapāṇḍurogaudāvarttaśvāsakā sā rocakāgni daurvvalyāni na bhavanti || ṃ ||
pippalīLmaricaviḍaṃgailavālukalodhrāṇāṃ dvipalikān bhāgān indravāruṇyāḥ pañcapalāni harītakyāmalakapitthaphalānāṃ daśa daśa etadaikadhyaṃ jalacaturdroṇe vi pācya pādāvaśeṣaṃ viśrāvya suśītaṃ guḍatulādvayonnmiśryac ghṛtabhājane nikṣicya pakṣamātram upakṣiyeta yavapalle tataḥ prātaḥ prātar yathāvalam upayuñjī ta | eṣa khalvariṣṭo 'rśograhaṇīplīhahṛtpāṇḍurogaśophakucṣṭhagulmodarakrimiharo valavarṇṇakaraś ceti ||
tatra vātaprāyeṣu snehasvedasnehavirecanāsthā panānuvāsanamapratisiddhaṃ | pittajeṣu virecanam eva | saṃśamacnaṃ raktajeṣu | kaphajeṣu śṛṅgaverakulatthopayogo yathāsvauṣadhasiddhaṃ sarvvajeṣu || ṃ ||
ata ūrddhvam bhallātakavidhānam upadekṣyāmaḥ || bhallātakān paripackvān anupahatān āhṛtya tata ekamādāya tridhā caturddhā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālvoṣṭhajihvaḥ prātaḥ prātar upaseveta | aparāhṇe kṣīrasarppirodana ity āhāraḥ | evam ekaikam varddhayed yāvat pañca | tataś corddha pañca pañcāLbhivarddhayed āsatād iti | prāpya ca śata śatam apakarṣayed bhūyaḥ pañca pañca yāvat pañceti | pañcebhyas ca yāvadeka iti | evaṃ bhallātakasahasradvayam upayujya sarvvābhir vvimukto valavānn arogaḥ śatāyur vbhavati |
bhallātakamajjebhyaḥ snehamācdāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhaktaḥ | nivātam agāraṃ praviśya yathāvalam upayuñjīta | tasmi n jīrṇṇe kṣīrasarppirodana ity āhāraḥ | evaṃ māsam upayujya c māsatrayam upadiṣṭāhāro rakṣed ātmānan tataḥ sarvvopatāpānapahṛtya varṇṇavān balavāñ chravaṇa grahaṇadhāraṇaśaktisampanno varṣaśatāyurvbhavati | māsi mācsi ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhir vbhavati | evan daśamāsān upayujya varṣa sahasrāyur vbhavati || bhavanti cātra ślokāḥ ||
arśāṃsi sarvvāṇi sadā , vrkṣakāruṣkarau ghnataḥ | yathā sarvvāṇi kuṣṭhāni gāyatryaśanapādayoḥ ||
kṣārāgninā nivarttante dṛLśyānyarśāṃsi sarvvadā | rajanyo nābhivarttante pramehā iva ṣoḍaśa ||
ghṛtānidīpanīyāni lehāyakṛtayaḥ surāḥ | asavāś ca prayoktavyā vīkṣyadoṣasamuchreyaṃ ||
vegāvarodhastrīpṛṣṭhayānāny 7 utkuṭu dukāsanaṃ | yathāsvandoṣalañcannam arśasī pacrivarjjayed iti || cikitsāṣaṭ ||
(From folio dscn3204 fol 226)
|| athāto 'śmarīṇāñ cikitsitam vyākhyāsyāmaḥ ||
aśmarī dāruṇo vyādhirantakaḥ pratimo mataḥ |
bheṣajais tarucṇaḥ sādhyaḥ pravṛddhaś cchedam arhati ||
|| tasya sarvveṣu rogeṣv iti pāṭhaḥ | 3rūpeṣu snehādi krama iṣyate |
pāṣāṇabhedo vasuko vasiro 'śmantakas tathā ||
śatāvarī śvadaṃṣṭrā ca vṛhactī kaṇṭakārikā |
kapotavaṅkārttagalaḥ kāñcanośīrakas tathā ||
vṛkṣādanī sabhallūko varuṇaḥ śākajaṃ phalaṃ |
yavakolakulatthāni katakasya phalāni ca ||
ūṣakādipratīvāya eṣāṃ kvāthe ghṛtaṅ kṛtaṃ |
bhinatti vātasambhūtām aśmarīṃ kṣipram eva tu ||
kṣārān yavāgūḥ peyāni kaṣāLyāni payāṃsi ca ||
bhojanāni ca kurvvīta vargge 'smin vātanāśane ||
kuśaḥ kāśaḥ śaraḥ kucchūritkaṭo moraṭo 'śmabhit |
darvbhā vidārī vārāhī śālimūlaṃ trikaṇṭakaṃ ||
bhallūkaḥ pāṭalī pāṭha pattūro 'tha kurūṭikāḥ |
punarnnavo śirīṣaś ca kvacthitās teṣu sādhitaṃ ||
ghṛtaṃ śilājai madhukair vvadarendīvarasya ca |
trapuṣer vvārukādīnāṃ vījaiś cāvādhitaṃ śubhaṃ ||
bhinatti pittasaṃbhūtām aśmarīṃ kṣipram eva tu |
kṣārān yavācgūḥ peyāni kaṣāyāni payāṃsi ca ||
bhojanāni ca kurvvīta varggesmin pittanāśane |
gaṇe varuṇakādau tu guggulvelāhareṇubhiḥ ||
kuṣṭhaṃ bhadrādimaricaṃ cittrakaiḥ sacsurāhvayaiḥ |
etaiḥ siddhamajāsarppirūṣakādi gaṇena ca ||
bhinatti kaphasaṃbhūtām aśmarīṃ kṣipram eva tu |
kṣārān yavāgūḥ peyāni kaṣāyāni payānsi ca ||
bhojanāni cac kurvvīta vargge 'smin kaphanāśane |
paicukākollakatakaṃ śākendīvarajaiḥ phalaiḥ ||
pītam uṣṇāmvu saguḍaṃ śarkkarāmyātayaty adhaḥ |
kroñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālapattrikā ||
ajamodā kadamvasya mūlan nāgaram eva ca |
pītāni śarkkarāṃ bhindyuḥ surayoṣṇodakena vā ||
vṛttakaṇṭaka vīLjāni cūrṇṇam mākṣikasaṃyutaṃ |
avikṣīreṇa saptāhaṃ peyam aśmaribhedanaṃ ||
dravyāṇāñ ca ghṛtoktānāṃ kṣārāviṇmūtragālitaḥ |
grāmyasatvaśakṛtkṣāraiḥ saṃyuktaṃ kṣārasādhitaṃ ||
tatroṣakādirāvāpaḥ kāryas trikaṭukāyutaḥ |
kṣāra eṣośmarīṃ gulmaṃ śarkkacrāṃś ca bhinattyapi ||
tilāpāmārggakadalīpalāsayavavalvajāḥ |
kṣāraḥ peyo 'vimūtreṇa śarkkarāśmaribhedanaḥ ||
pāṭalīkaravīrāṇāṃ kṣāram evaṃ samācaret |
śvadaṃcṣṭrāyaṣṭikāvrahmī kalkam vākṣasamam pivet ||
sahailakākṣai peyau vā tathāsau bhañjanārkkajau |
kapotavaṅkamūlam vā pived amlaṃ surādibhiḥ ||
tatsiddham vā pivet kṣīraṃ vedacnābhir upadrutaḥ |
harītakyādi siddham vāsiddham vāpi punarnnave ||
sarvvathaivopayujyāḥ syur ggṇo vīratarādikaḥ |
ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottaravastibhiḥ ||
yadic naivopaśāmyeta cchedas tatrottaro vidhiḥ |
niścitasyāsya vaidyasya yataḥ siddhir iha dhruvā ||
upakramo jaghanyoyam ataḥ samparikīrttitaḥ |
akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet ||
tasmād āpṛcchya karttavyam īśvaraṃ sādhukāriṇā ||
athārogyārthinam upasnigdham apakṛṣṭadoṣam īṣat karṣiLtam abhyaktam abhuktavantaṃ sninnaśarīraṃ kṛtamaṅgalasvastivācanam agropaharaṇīyoktena vidhinānena sasambhṛtasambhāram āśvāsya tato valavantam aviklavam ājānusame phalake prāgupaveśya puru ṣan tasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ unnatakaṭīkaṃ vastracumbhaclakopaviṣṭaṃ saṅkucatijānukurpparamitareṇa sahāvavaddhaṃ | sūtrakena śāṭakena vātataḥ svabhyaktanābhipradeśapārśvasyāvamṛdya muṣṭinā pīḍayed adho nābher yāvad aśmac ryadhaḥ pratipanneti | tataḥ snehābhyakta kliptanakho vāmahastapradeśinī madhyamāṅgulyau praṇidhāyānusevanīm āsādya prayatnavalābhyāṃ meḍhragudayor antaramānayitvā nirvvalīkacmanāyatanamaviṣamañ ca vasti sanniveśya bhṛśamutpīḍayed aṅgulībhyāṃ yadā granthirivonnataṃ śalyam bhavati ||
sa ced gṛhītaśalye tu vivṛttākṣo vicetanaḥ |
hatavallamvatec śīrṣā nirvvikāro mṛtopamaḥ ||
na tasya nirharecchalyan nirhatepi mriyeta saḥ |
vinā tv etair vvikārais tu samāharttum upācaret ||
tataḥ sevanyāḥ savye pārśve sevanī yavamātreṇāvamucyāvacārayec chastraṃ | aśmarīpramāṇād dakṣiṇato vā kriyāL saukaryahetor ity eke | yathā na bhidyate na vacūrṇṇyate vā tathā prayateta || taccūrṇṇam alpam apy evasthitaṃ hi punaḥ parivṛddham eti | tasmāt mamagrām agravakrenādadīta | strīṇān tu vastiḥ pārśvagato garvbhāsayasannicayas tasmāc t tāsām mutsaṅgavac chastraṃ pātayet || atonyathā khalvāsām mūtrasrāvī vraṇo bhavati || puruṣasya vā mūtraprasekakṣaṇanād aśmarī vraṇādṛte bhinnavastir ekadhā dvidhā vā na bhavati | dvicdhā bhinnavastikāśmarīko pi na sidhyati | aśmarīnimittaś ca vraṇam ekadhā bhinnavasti vidhinā jīvati śastrakriyābhyāṃ śastravihitāc chedābhiṣyandaparivṛddhatvāc ca śaclyasya jīved iti | uddhṛtaśalyam uṣṇodakadroṇyāṃ cāvagāhya svedayet tathāhi vastirasṛjā na pūryate |
pūrṇṇe vā kṣīravṛkṣakaṣāyaṃ tu puṣpanetreṇa yojitaṃ |
nirhared aśmacrīcūrṇṇaṃ raktam vastigatañ ca yat ||
mūtraviśuddhyarthañ ca asmai guḍasauhity am vitacaret | uddhṛtya cainaṃ madhughṛtābhyaktaṃ vraṇaṃ mūtraviśodhanena dravyeṇa siddhām uṣṇāṃ yavāgūṃ saghṛtāṃ pāyayed ubhayataḥ kālaṃ trirātraṃ | trirātrād ūrddhvaṅ guḍapragāḍhena payasā mṛdvodanam alpam bhojayet | daśarātrād ūLrddhvaṃ phalāmlair jāṅgalarasair ddaśarātrañ cainam apramattaḥ svedayet || kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet | lodhramadhukamañjiṣṭhāprapuṇḍarīkakalkair vvraṇam pratigrāhayet | eteṣv eva ca haridrāyuteṣu ghṛtam vipakvam vraṇābhyañjanam iti || styānacśoṇitañ cottaravastibhir upācaret | saptarātrāca ca mārggam apratipadyamāne mūtre yathoktavidhānena vraṇam agninā dahet | svamārggam pratipanne cottaravastyāc sthāpanānuvāsanair upācaret madhukakaṣāyair iti | yadṛcchayā mūtramārggam apratipannāṃ saktāśmarīṃ vā srotasāpaharet || vidāryavānālaṃ śastreṇāgracakreṇac rūḍhavraṇaś cāṅganāśvanaganāgarathadrumān nārohed varṣaṃ | nāpsu plaved bhuñjīta vāguru |
tatra mūtravahacchedāt maraṇaṃ | mūtrapūrṇṇavasteḥ śukravahacchedāt maraṇaṃ | klaicvyam vā phalasrotopaghātād dhvajabhaṅgaḥ | mūtraprasevakacchedān mūtraśravaṇaṃ | sevanīcchedādrujā prādurvbhāvaḥ | vastigudaviddhalakṣaṇaṃ prāg uktam iti ||
bhavati cātra ||
marmmāṇṇyetānyasaṃvudhya srotojāni śarīriṇāṃ |
vyāpādayed vahūn martyā cchastrakarmmāpaṭur vbhiLṣak ||
sevanī śukraharaṇī srotasīphalayor ggudaḥ |
mūtrasekaṃ mūtravahaṃ tathā vastim ihāṣṭamam iti ||

cikitsāyāṃ saptamo 'dhyāyaḥ ||

(From folio 229v : 1)
athāto bhagandarāṇāñ ci-kitsitam vyākhyāsyāmaḥ ||
pañca bhagandarā vyākhyātāḥ |
teṣv asācdhyaḥ śambūkāvarttaḥ śalyanimittaś ca |
śeṣāḥ kṛcchrasādhyāḥ |
tatra bhagandarapiṭakopadrutam āturam apatarppaṇād yena virecanāntenaikādaśavidhenopakrameṇopaccaret | apakkvapiṭakaṃ | pakkveṣu copasnigdhamavagāḍhasvinnaṃ śayyāyāṃ saṃveśyārśasamiva yantrayitvā bhagandaram abhis amīkṣya parācīnamarvākcīnaṃ bahirmmukhacmantarmukham vā tataḥ prādāyeṣaṇīnnamayitvā śāyasamuddharecchastreṇa | antarmukhañ caivama śakyaṃ-yantram praṇidhāya pravāhato bhagandaramaukhamāsādyeṣaṇīn datvā-c śastram pātayet | āsādya cāgniṃ kṣāraṃ ceti sāmānyaṃ sarvveṣu
viśeṣatas tu nānyatare vraṇaṃ kuryād bhiṣak tu śataponake |
tatas tāparūḍhāsu śeṣā nāḍīrupācaret |
gatayo nyonyasaṃbandhā bahvyāś chindyānyanekadhā ||
nāḍīranabhis ambaddhā yaś chinaty ekadhā bhiṣak |
sa kuryād vivṛtaṃL jantor mmārggaṅ gudavidāraṇaṃ ||
tasya ttraṃ vivṛtaṃ mārggam viṇmūtre tu prapadyataḥ |
sāṭopaṃ gudaśūlañ ca karoti pavano bhṛśaṃ ||
tatrāpi śatatamtro 'pi bhiṣak guhyed asaṃśayaṃ |
tasmān na vivṛtaḥ kāryo vraṇas tu śataponake ||
vyādhau tanu bahucchicdre bhiṣajā sādhu jānatā |
arddhalāṅgalalakaś chedaḥ kāryo lāṅgalako 'pi vā ||
sarvvatobhadrako vā-pi kāryo gotīrthako 'pi vā |
sarvvānā srāvamārggas tu pradahecd bhiṣag agninā ||
sukumārasya bhīroś ca duḥkaraḥ śataponakaḥ |
tatra dhīraḥ pramāṇajñaḥ sveda-māśu prayojayet ||
svedadravyair yathoktais tu kṛsarāpāyasaics tathā |
grāmyānūpodakair mmāṃsair llāvādyair vvāpi viṣkiraiḥ ||
vṛkṣādanīmathair aṇḍam bitvādiñ ca gaṇan tathā |
kaṣāyaṃ sukṛtaṃ kṛtvā tataḥ kumbhe nidhāpayet ||
nā-cḍīsvedena tenāsya tad vraṇaṃ svedayet tataḥ |
tilānatasibījāni yavagodhūmakodravān ||
lavaṇāmlakavarggaś ca sthālyām ādhāya sādhayet |
āturaṃ svedayet tatra tathā sidhyati kurvvataḥ ||
svinnañ ca pāyayed enaṃ kuṣṭhañ ca lavaṇāni ca |
vacāhiṅgvajamodaś ca samabhāgāni sarppiLṣā ||
mārdvīkenāthavāmlena surāsauvīrakeṇa vā |
tato madhukatailena tasya siñced vraṇam bhiṣak ||
pratisārayed gudañ cāsya tailair vvātarujāpahaiḥ |
vidhinānena viṇmūtraṃ svamārggam anupadyate ||
anye copadravās tīvrāḥ sidhyanty atra nac saṃśayaḥ |
taponake samākhyātam uṣṭragrīve kriyāṃ śṛṇu ||
eṣyoṣṭragrīvam āsādya cchitvā kṣāran nipātayet |
pūtimāṃsaṃ vyapohārtham agniratra na pūjitaḥ |
acthainaṃ ghṛtasaṃvṛṣṭais tilaiḥ piṣṭaiḥ pralepayet |
bandhaṃ yathāvat kurvvīta pariṣekaś ca sarppiṣā ||
tṛtīye divase muktvā yathāsvaṃ śodhayed bhiṣak |
tataḥ śucddhim viditvā tu ropayīta yathākramaṃ ||
etat karmma samākhyātaṃ sarvveṣām anupūcrvvaśaḥ |
utkṛtyāśrāvamārggan tu parisrāviṇi buddhimān ||
kṣāreṇa vā srāvagaticn dahed dhutavahena vā |
sukhoṣṇenānutailena secayed gudamaṇḍalaṃ ||
upanāham pradehāś ca mūtrakṣārasamanvitaṃ |
vāmanīyauṣadhair yuktām pariṣekāṃś ca mātrayā ||
mṛdubhūtaṃ viditvainam alpasrāvaṃ rujānvitaṃ |
gatimanviṣya śastreṇa cchindyāt kharjjūrapatrakam ||
candrārdhaL candraṃ vajraṃ ca sūcīmukhaṃ parāṅmukhaṃ |
chittvāgninā dahec cāpi pādyakṣāreṇa vā tataḥ ||
tataḥ saṃśodhanais tīkṣṇair mmṛdupūrvvam viśodhayet |
bahirantarmmukhaṃ cāpi śiśor yasya bhagandaraṃ ||
tasyāhitam virekāgniḥ śastrakṣārāvatāraṇaṃ | c
yad yat mṛdu ca tīkṣṇañ ca tat tasyām avatārayet ||
rajanyāragvadhaukālācūrṇṇam madhughṛtāplutaṃ |
travarttipraṇihitaṃ vraṇānāṃ śodhanam paraṃ ||
yogo 'yan nāśaya-ctyāśu gatim megham ivānilaḥ |
āgantuje bhiṣaḍīṃ śastreṇotkṛtya yatnataḥ ||
jamvoṣṭenā-gnivarṇṇena taptayā vā śalākayā |
dahed yathoktam matimān taṃc vraṇaṃ susamāhitaḥ ||
krimighnañ ca vidhiṅ kuryāc chalyāpanayam eva ca |
pratyākhyāyaiṣa cārabhyo varjyāś cāpi tridoṣajāḥ ||
etat karmma samākhyātaṃ sarvveṣām anupūcrvvaśaḥ |
eṣāṃ tu śastrapātena vedanā yadi jāyate ||
tatrānutailenoṣṇena pāyoḥsekaḥ praśasyate |
vātaghnakvāthasaṃpūrṇṇāṃ sthālīṃ cchidrasarāvikāṃ ||
snehābhyaktagudastaptāmadhyāsīta sabāṣpikān |
nānyā vāsharet svedaṃ śayānasya rujāharan ||
udakoṣṭhe va-Lgāhye vā tathā śāmyati vedanā |
kadalīmṛgalopākapṛṣatājinasaṃvṛtāṃ ||
kārayed upanāhām vā sālvalādīm vicakṣaṇaḥ |
kaṭutrikaṃ vacāhiṅgulavaṇāny atha dīpyakaṃ ||
pāyayed amlakaulanthāṃ surāsauvīrakādibhiḥ |
jyoctiṣmatīlāṅgalakīśyāmādantītṛvṛttilā |
kuṣṭhaṃ śatāhvā golomī tilvako girikarṇṇikā |
kāñcanaksīrkā caiva varggaḥ śodhanam iṣyate ||
tṛvṛttilāc nāgadantī mañjiṣṭhā sahasarppiṣā |
utsādanam bhavedetat saindhavakṣaudrasaṃyutaṃ ||
rasāñjanaṃ haridre dve mañjiṣṭhānimbapallavā |
tṛvṛttetovatīdantīkalkoc nāḍīvraṇāpahaḥ ||
kuṣṭhan tilātrivṛd dantī māgadhyaḥ saindhavam madhuḥ |
rajanī triphalā tutthaṃ hitaṃ syād vraṇaśodhanam ||
māgadhyo madhukaṃ lodhraṃ kuṣṭhamelā hareṇacvaḥ |
samaṅgā dhātakī caiva sārivā rajanīdvayaṃ ||
priyaṅgavaḥ sarjjarasaṃ padmakam padmakesaraṃ |
mātuluṅgasya patrāṇi madhūcchiṣṭaṃ sasaindhavaṃ ||
etat sambhṛtya sambhāraṃ tailan dhīro vipācayet |
etad dhi gaṇḍamālāsu maṇḍale madhumehiṣu ||
ropaṇārthaṃ hitan tailaṃ bhagandaLravināśanaṃ |
nyagrodhādir ggaṇo yaś ca hitaḥ śodhanaropaṇaḥ ||
trṛvṛddantīharidrārkkamūlaṃ lohāśvamārakau |
viḍaṅgasāran triphalā arkkasnuhīpayo madhu ||
madhūcchiṣṭasamāyuktais tailam etair vvipācitaṃ |
bhagandaravināśācrtham vraṇrogāpahaṃ śubhaṃ ||
citrakārkkau trṛvṛtpāṭhā malayaṃ hayamārakaṃ |
sudhāṃ vacā lāṅga-lakīṃ haritālaṃ suvarccikāṃ ||
jyotiṣmatīñ ca sambhṛtya taiclan niṣpandanam pacet |
lākṣādikapratīvāpametadvidyād bhagandare ||
śodhanaṃ ropaṇañ caiva- sarvaṇṇīkaraṇan tathā |
dvivraṇīyam avakṣyeta vraṇāvasthāsuc buddhimān ||
chidrādūrddhvaṃ hared oṣṭham arśoyantrasya tatvavit |
tato bhagandare dadyād etad a-rddhendusannibhaṃ ||
vyāyāmam maithunaṃ yuddhaṃ pṛṣṭhayānaṅ gurūṇi cac |
saṃvatsaram parihared uparūḍhavraṇo naraḥ ||

iti || ciki ||

navamo 'dhyāyaḥ |

athātaḥ kuṣṭhacikitsitam vyākhyāsyāmaḥ ||
tvagdoṣī tu mānsadugdhadadhitilakulatthamāṣaniṣpāvekṣuvikārāmlapiṣṭamayānividāhyābhiṣyandīni divāsvapnavyavāa(From folio dscn3210 fol 232 (1st half))yañ ca dūrata eva pariharet |
tataḥ śāliṣaṣṭikayavagodhūmaśyāmākakoradūṣoddālakānanavām bhuñjīta | mudgāḍhakyor anyatarasya cāhāra 3 sūpena yūṣeṇa vā || nambapattrāruṣkaraviyāmiśreṇa maṇḍūkapaṇttyavalgujāṭarūṣakapuṣpaiḥ c sarppiḥsiddhaiḥ sarṣapatailasiddhairvvā | tiktavarggeṇa vābhihitena māṃsasātmyāya vā jāṅgalamānsasamedaṣkam vitaret | tailam vajrakam abhyaṅgārthe āragvadhādikaṣācyamutsādanārthe | pānapariṣekāvagāheṣu khadirakaṣāyam ity eṣa cārāhavibhāgaḥ |
tatra pūrvvarūpeṣūbhayataḥ | saṃśodhanamāseveta | tvakprāpte saṃśodhanālecpanāni | śoṇitaprāpte saṃśodhanālepanakaṣāyapā|naśoṇitāvasecanāni | māṃsaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasekāriṣṭamanthaprāsān c| caturthe dhātuprāpte yāpyenātmavataḥ samvidhānavataś ca | tatra saṃśodhanāc choṇitāvasekāc corddhvam bhallātaka śilāja tukuruvaka khadirāsanāyaskṛtividhānam upaseveta c| pañcame naivopakramet
tatra prathamam eva kuṣṭhinaṃ snehapānenopakramet | meṣaśṛṅgīśvadaṃṣṭrāsāṅgaṣṭāguḍūcīdvipañcamūlasiddhantailaṃ ghṛtam vā vātakuṣṭhinām pānābhyaṅgayor vvidadhyāt | dhavāśvakarṇṇakakubhapalāśapicumarddamadhukalodhrasamaṅgāsiddhaṃ pittakuṣṭhināṃ | priyālasanāragvadha(From folio dscn3210 fol 232 (2nd half))nimbasaptaparṇṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ | bhallātakaviḍaṅgasiddham vā sarvveṣāṃ harītavyāmalakavibhītakapavolapicumarddāṭarūṣakakaṭurohiṇībhāradrāduṃrālabhātrāyamāṇāparppaṭakañcetyetad dvipalikyānijalāḍhake prackṣipya tatkaṣāyam pādāvaśiṣṭam avatārya ghṛtaprasthamāvapet kalkapeṣṇi cemāni bheṣajāny arddhapalikyāni | trāyamāṇāmustendrayavācandanakirātatiktakapippaclyaś cety etat mṛdvagnisiddham avatārya pāyayed etat tiktakan nāma sarppiḥ kuṣṭhajvaragulmārśograhaṇīdoṣapāṇḍurogavisarppaṣāṇḍhyaśamanaś ceti ||
saptacparṇṇātiviṣāśamyākakaṭurohiṇyamṛṇālaharītakyāmalakavibhītakapaṭolapicumarddaparppaṭakirātatiktakaharidrādurālabhātrāyamāṇāmustācandanapacdmakaharidropakulyāviśvāmūrvvāśatāvarīśārivāṭarūṣakakuṭajendravāruṇīpātḥavṛkṣādanīgranthikā ceti | samabhāgāni kalkaḥ syāc caturgguṇaṃ sarppiḥ prakṣipya tad dviguṇam āmakalarasas tac caturgguṇam āpas tad aikadhyaṃ mṛdvagnisiddham avatārya pāyayed etan mahātiktakaṃ (From folio dscn3211 fol 233 (1st half)) nāma sarppiḥ kuṣṭhārśovātapittaviṣamajvarahṛdrogonmādagalagaṇḍagaṇḍamālāsaślīpadakāmalāpāṇḍurogaṣāṇḍhyakaṇḍūpāmādīm̐ś ca śamayed ity anyatamena ghṛtenopasnigdhasyaikāṃ dve tisraś catasraḥ pañca vā sirām vidhyet | c maṇḍalāni cotsannāny eva likhet | abhīkṣṇaṃ pracched vā | samudraphenena cāvaghṛṣyāvalepayet | lākṣāsarjjarasāñjanaprapunāṭatejovatyāśvamārakārkkakuṭajarecvatamūlakalkairmmūtrapiṣṭaiḥ pittapiṣṭairvvā || svarjjikātutthakāsīsaviḍaṅgāgāradhūmacitrakatrikaṭukasudhāharidrāsaindhavair vvā || etair eva ca kṣāravipakvaiḥ phāṇitamecva sañjātarasaiḥ | svarjjikātutthakuṭajaviḍaṅgamaricalodhramanaḥśilācūrṇṇayuktair vvā | jyotiṣkaphalalākṣāmaricapippalīsumanāpattrair vvā | harītakīkarañjikāvicḍaṅgasidvārthakalavaṇarocanāvalgujaharidrākalkair vvā | manaḥśilārkkakṣīramaricakalkair vvā | sarvvakuṣṭhāpahāḥ siddhālepāḥ ṣaṭprakīrttitāḥ | vaiśeṣikānatastūrddhvandardtrūśvitreṣu vakṣyate | śrīveṣṭakakuṣṭhaṃ kuṭajaṃ sarṣapālākṣāvyoṣaṇyapapunāṭasya bījaṃ | takreṇa piṣṭaḥ saha2ridralepo(From folio dscn3211 fol 233 (2nd half))daddrūṣūktomūlakābījayuktaḥ | sasaindhavaṃprapunāṭasya bījaṃ rasāñjanaṃ saguḍaṃ kesarañ ca | rasena piṣṭāni kapitthajena | śīghraṃtīvrādarddravonāśaitipāṭhā śīghraṃ vraṃnāśayeyuś ca darddrūṃ | jyotiṣmatīdṛmālaḥ śirīṣo nimbaḥ sarjjaḥ kuṭajaḥ sājakarṇṇaḥ | śīghrantīvrānāśacyanty eva darddrīṃ snānālepodgharṣaṇeṣūpayuktaḥ || udumbarībhadranāmānuyāvai tasyā mūlam malayūmūlamisraṃ | siddhan toye pītamuṣṇe sukhoṣṇaṃ sphoṭāñ chvitre puṇḍarīke c ca kuryāt |dvipyaṃ dagdhañcarmmamātaṅgajañ ca bhinne sphoṭe tailayuktaḥ pralepaḥ | pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti || avalgujāphalamacgryaṃ nadījamayorajomāgadhikāstilāś ca | udumbarī kākanāmā salākṣā rasāñjanañcaiva varggaḥ samāṃśaḥ || gomūtrapiṣṭo guṭikākṛtas tu lepaḥ kāryāśvitricṇāṃ śvitrahantā | lepocchvitraṃ śikhino hanti pittaṃ krīvecamvādagdham etena yuktaṃ || mūtraṅ gavyañ citrakaṃ vyoṣayuktaṃ sarppiḥ kumbhe kṣaudrayuktaṃ sthitaṃ hi | pakṣādūrddhvaṃ śvitribhiḥ peyam etat kuryāc cāsmai kuṣṭhadṛṣṭam vidhānaṃ || pūtikārkkasnuhārājavṛkṣadrumāṇāṃ mūtraiḥ piṣṭāḥ pallavā(From folio dscn3212 fol 234 (1st half))valkalāś ca | lepaiḥ śvitraṃ ghnanti darddrūm vraṇām̐ś ca duṣṭanyarśāṃsyugranāḍīvraṇām̐ś ca || tato jantubhir nniḥsrute duṣṭarakte jātaprāṇaṃ sarppiṣā snehayitvā | tīkṣṇair yogairvvāmayitvā pragāḍhaṃ sarvvān doṣānnirhareccāpramattāḥ || durvvānto vā durvvirikto 'thavā c syāt kuṣṭhīdoṣair uddhatairvvyāptadehaḥ | niḥsandehaṃ yāty asādhyatvam āśu tasmād doṣān nirharet tasya kṛtsnān || pakṣāt pakṣāccharddanāny abhyupeyātmāsātmāsāt sraṃsanañ cāpracmattaḥ | tryahāt tryahān nastataś cāvapīḍāṃ māse māseṣv asṛkmokṣayet ṣaṭsu ṣaṭsu || harītakīṃ saguḍāṃ vyoṣayuktāṃ mucyeta kuṣṭhāc calihaṃsatailān | phalatrikaṃ saviḍacṅgaṃ sakṛṣṇaṃ sarppistailaṃ kṣaudrayuktaṃ lihedvā || pivaṃ haridrām palaśaḥ samūtrāṃ māsānmucyet pāparogāt manuṣyaḥ || evaṃ peyaścittrakaḥ ślakṣṇapiṣṭaḥ pippalyo c vā pūrvvavat mūtrayuktāḥ | rasāñjanam peyam evañ ca māsantenājasrandehamālepayec ca || saptacchadam picumarddāṭarūṣaṃ mmustaṃlākṣāpañcamūlaṃ haridre | mañjiṣṭhā ca cittrakaḥ kṣaudranāmā kaṭutrikantriphalā devadāru || cūrṇṇīkṛtaṃ saviḍaṅgaṃ samānsa|metadurggampala(From folio dscn3212 fol 234 (2nd half))śaḥ sevyamānaḥ || mucyet kuṣṭhāt triphalāvyoṣayuktaṃ caturgguṇaṃ sarppiṣaḥ prastham āśu | gomūtrāpāṃ droṇasiddhekṣipīle siddhaṃ sajirnnāśayec cāpi kuṣṭhaṃ || vyādhighāte saptaparṇṇevaḍhole savṛkṣake sakarañje sanimbe | samuṣkakadve haridre vipakvaṃ hacnyāddvṛtaṃ sarvvakuṣṭhāni śīghraṃ || nimbāsanam padmakaṃ samṛṇālasaptacchadañcandanaṃ lodhram eva ca | yojyotsnānedahyamānasya jantoḥ peyāvāsyān kṣaudrayuktātribhaṇḍī || kuṣṭhīcmāṃseṣv avadīryatsu khādet mudgaṃ siddhannimbatoye satailaṃ | nimbakvāthaṃ jātasatvaḥ pibedvā kvātham vā syādarkkasaptacchadābhyāṃ || dagdheṣv aṅgeṣv aśvamārasyamūlaṃ lehoyojyac saviḍaṅgaḥ samūtraḥ | mūtraiś cainaṃ secayed ādisec ca sarvvāhārāḥ saviḍaṃgā yathā syuḥ || kārañjam vā sārṣapaṃ vāsyatailaṃ vraṇe deyaṃ śigrukosāmvrayor vvā | pakvaṃ sarvvaṅkaṭukaicstiktakaiś ca śeṣañ ca syāt kuṣṭhavatsamvidhānaṃ || saptaparṇṇakarañjārkkamālatīkaravīrajaṃ | mūlaṃ snuhāśirīṣābhyāñcitrakāsphotayor api || karañjabījantriphalātrikaṭuṃ racjanīdvayaṃ | siddhārthakaṃ viḍaṅgāni prapunāṭañ ca saṃharet || mūtrapiṣṭaiḥ pace|ttailam ebhiḥ kuṣṭhavināśanaṃ | atyaṅgādvajakaṃ nāma nāḍīduṣṭavraṇāpahaṃ || pittāvāpye mūtrapiṣṭe tailaṃ lākṣādike kṛtaṃ | kaṭukālāvunibhiṣak saptāhaṃ vidadhītaca || tato mātrāpītavantantenātyaktañ ca mānavaṃ (From folio dscn3213 fol 235 (1st half)) | śāyayītātapetasya doṣā gacchanti sarvvaśaḥ || sthitadoṣaṃ samutthāpya susnātaṃ khadirāmbunā | tenaiva bhojayed enaṃ yavāgūṃ vāpi pāyayet || evaṃ saṃśodhane vargge kuṣṭhadveṣyauṣadheṣu ca | kuryāt tailāni sarppīṃṣi pradahodyarṣaṇāni ca || prātaḥ prātacś ca seveta yogāvairecanāṃśubhāṃ | yathotthānigacchanti pañca ṣaṭ sapta vāṣṭavā || kārabhamvāpibetmūtraṃ jīrṇṇe tatkṣīrabhojanaḥ | jātasatvāni kuṣṭhāni māsaiḥ ṣaḍbhir vvyapohati c|| didṛkṣurantaṃ kuṣṭhasya khadiraṃ kuṣṭhapīḍitaḥ | sarvvathaivopayuñjīta snānapānāśanādiṣu || yathā hanti pravṛddhatvānkuṣṭhamāturam ojasā | sevyamānas tathā hanti khadiraḥ kuṣṭhacmojasā || nīcaromanakhonity an nityam auṣadhatatparaḥ | yoṣitmāṃsasurāvarjjī kuṣṭhī kuṣṭham apohati ||

cikitsā navamaḥ ||

(From folio dscn3213fol235_top.jpg : 5)
athāto mahākuṣṭhacikitsitam vyā ckhyāsyāmaḥ ||
kuṣṭheṣu maheṣu kaphāmayeṣu sarvvāṅgaśopheṣu ca dāruṇeṣu |
kṛṣatvam icsatsu ca medūreṣu yogānimānagramatiḥ prayuñjate ||
kṣuṇṇāṃ yavānniḥ pūtāṃ rātrau gocmūtraparyuṣitām mahati kiliñje śoṣayed evaṃ saptarātraṃ bhāvayec choṣayec ca | tatastāṃ kapālabhṛṣṭāṃ śaktuṃ kārayitvā prātar eva kuṣṭhim mehinam vā sālasārādikaṣāyeṇa pāyayet || bhallātakaprapunāḍhāvalgujaviḍaṅgamustācūrṇṇacaturbbhāgayuktaṃ | evam eva śālasārādikaṣāyaparipītānaLgvadhādikaṣāyakaparipītam vā | evam eva gohannakāṃ hayannakām vā śaktuṃ kārayitvā bhallātakādīnāṃ cūrṇṇānyāvāpya khadirā narājavṛkṣarohītakādīnām anyatamasya kas̤āye śolāmadhureṇa drākṣāyuktena vā dāḍimavetasāmlena vā saindhac vānvitena vā pāyayed eṣa manthakalpaḥ ||
yavāś ca bhakṣyām vā dhānollavikāṃ kulmāsacūrṇṇakosotkārikāśaṣkulikānām viṣakaloḍhakaprabhṛtīnyupaseveta | yavavidhāna c vat godhūmavidhānaveṇuyavavidhānaṃ ||
ariṣṭānato vakṣyāmaḥ | pūtīkacitrakacavyasuradāruśārivādantītṛvṛtkatrikaṭukānām iti pāṭhaḥpratyekāṃśena ṣadyalikābhāgāḥ | vadarakucḍavastriphal-akuḍavaḥ | ity eṣāṃ cūrṇṇāni tataḥ pippalīmadhughṛtair anyatarataḥ pralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavānayojajo 'rddhakuḍamam arddhatulāṃ guḍacsyābhihitāni cūrṇṇān avāpyānuguptaṃ yavapalle saptacātraṃ vāsayet | tato yathāvalam upayuñjīta | eva khalv ariṣṭaḥ kuṣṭhamedorapāṇḍurogaś ca yathūnapahanti | evaṃ śālacsārādau cāriṣṭaṃ kurvvīta ||
āsavānato vakṣyāmaḥ | palāśabhasmaparisnutasyoṣṇodakasya trayo bhāgā dvau phāṇitasya tad ekadhyam ariṣṭakalpena vidadhyāt | evan tilādīnāṃ kṣāreṣu | śālasārādau mūtre cāsavām vidadyāt ||
ataḥ surām vakṣyāmaḥ || śiṃsapākhadirayoḥ sāram ādāyotpāṭya cottaLmakacaṇīyāvrahmīkośavatīstat sarvvam ekataḥ kaṣāyaka lpe lke na vipācyodakamādadīta | tan maṇḍodakārtham abhiṣuṇuyāt | yathoktam evaṃ surāṃ śālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt ||
ato lehān vakṣyāmaḥ || khadirāsananimvarācjavṛkṣasārakvāthena tatsārapiṇḍānevaślekṣṇapiṣṭām prakṣipya vipacet tatp nātidravan nātisāndram avatārya pāṇitalam pūrṇṇamaprātarāśī madhunāvimiśra lihyād evaṃ c śālasārādau nyagrodhādau ca lehān kārayet ||
ataś cūrṇṇakriyām vakṣyāmaḥ || śālasārādicūrṇṇaprastham āhṛtya āragvadhādikaṣāyaparipītam anekaśaḥ śālasācrādikaṣāyeṇaiva pāyayet | evaṃ nyagrodhādīnāṃ | phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇṇaṅ kārayet ||
ata ūrddhamayaskṛtīn vakṣyāmaḥ | tīkṣṇalohapatrāṇyāhṛtyatan tanūnic lavaṇavarggapradigdhāni gomayāgnitaptāni kṛtvā triphalāśālasārādikaṣāye nirvvayed devaṃ dviraṣṭauvārān tataḥ khadirāṅgārataptānyūpaśāntānyaśūnicūrṇṇāni kācrayet | ghanatāntava parisrāvitān nirgato yathā valam mātrāṃ sarppirmmadhubhyāṃ saṃsṛjyopayuñita || jīrṇṇe yathā vyādhim anamlalavaṇāhārañ kurvvīta | evaṃ tulām upayujya kuṣṭhamehamehaś ca yathupāṇḍurogonmādāpasmārānapahṛtya varṣaśatañ jīvati | tulāyān tulāyām varṣaśatam utkarṣaḥ | L etena sarvvaloheṣ ayaskṛtayo vyākhyātāḥ |
tṛvṛcchyāmāgnimanthasaptalākevukaśaṃkhinīśaṃkhapuṣpītilvakatriphalāpalāsaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyā siṃcya tasyāṃ khadirāṅgārataptamayas piṇḍam ekaviṃśati vārān nirvvācpya tatas tamād ādāya rasam āsicya sthālyāṃ gomayāgninā vipacet | siddhyati cāsmin pippalyādicūrṇṇadvau madhunaḥ prakṣipet tāvantaṃ ghṛtasyeti | tataś catubhāgāvaśiṣṭam acvatāryāgnitaptānyayas patrāṇi prakṣipet tataḥ praśāntam āyase pātreṣv anuguptan nidadyāt | tato yathā yo śuktiprakuñcam evopayuñjīta | jīrṇe yathā vyādhim āhāram upacseveta | eṣauṣadhāyaskṛtirasādhyam api kuṣṭham meham vā sādhayati | sthūlam āśulikhayeti | śopham upa sannam agnim uddharati | viśeṣeṇa copadiśyate rājayakṣmiṇācm eṣa prayogo varṣaśatāyur anena puruṣo bhavati | śālasārādikvātham āsiṃcya pālāsyān droṇyāmayo ghanais taptaiḥ saṃyojā nirvvāpyakṛtasaṃskāre kalase 'bhyāsicya picppalyādicūrṇṇaṃ kṣaudraṃ guḍam iti ca datvānuguptan nidadhyāt tamauṣadhāyaskṛtiṃ māsam arddhamāsam vā sthitāṃ yathāvalam upayuñjād evaṃ nyagrodhādiṣu ca nidadhyāt || 0 ||
ataḥ khadiravidhānaṃ vakṣyāmaḥ || praśastadeśajātam anupahatam madhyamavayasaṃ khadiram parisamantāt || L khanayitvā tasya madhyamaṃ mūlaṃ cchitvā yasmayaṃ kumbhan tasminn antare 'dhastā nidadhyād yathā rasagrahaṇasamartho bhavati | tam avakīryaindhanair gomayamiśrair ādīpayet | yathāsya dahyamānasyādho rasaḥ prasavati | tad yathā jānīyāt pūrṇṇabhājanam cathainam uddhṛtya parisrāvya rasam anyasmin pātre nidhāyānuguptan nidadhyāt | tato yathāyogam mātrām āmalakarasamadhusarppibhiḥ saṃsṛdyopayuñjīta | jīrṇṇe bhallātakavidhānacvadāhāraḥ parihāraś ca kuṣṭhināṃ kṣīravar prasthe prayukte śataṃ varṣāṇām āyuṣo 'bhivṛddhir bhavati | khadirasāratulāmudakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭam avatāryānuguptan nidadhyacdhyāt | tato yathāyogam āmalakarasamadhusarppirbhiḥ saṃsṛjyopayuñjīta | eṣa sarvvavṛkṣarakalpaḥ | khadirasāratulām vā prātaḥ prātar upaseveta | khadirasārakvācthasiddham āvikam vā sarppir
amṛtavallīsvarasasiddham vā prātaḥ prātar upaseveta |
aparāhṇe sarppiṣmantasārādikaṣāyasya ca triphalātrikaṭutrivarṇākāvalgujapharūṣakaphalaviḍaṃgaphalamajjacitrakaharidrādvayatṛvṛddantīndrayavaLyaṣṭhīmadhukātiviṣārasāñjanapriyaṃgūnāṃ palikā bhāgāḥ | tadaikadhyaṃ snehapākavidhānena vipacet tatsādhusiddham avatāryānuguptan nidadhyāt tata upasaṃskṛtaśarīraṃ | prātar utthāya pāṇiśuktimātraṃ kṣaudreṇopasaṃsṛjyopayuñjīta | c jīrṇṇe mudgayūṣeṇālavaṇena sarppiṣmantaṃ khadirodakasiddham mṛdumodanam aśnīyāt | khadirodakasevīty evaṃ droṇam upayuṃjya sarvvakuṣṭhairvvimuktaḥ śuddhamanāḥ smṛctimān varṣaśatāyur vbhavati |
manthāriṣṭāsavasurālehaś cūrṇṇ-anyayaskṛtīḥ |
sahasraśo 'pi kurvvīta vījenānena vuddhimān iti || 0 ||
cikitsā daśamaḥ || 0 || c dvivraṇīpañcasadyaś ca bhaganam vātam mahāmarut | durnnāmācāś marīcaiva bhagasphoṭaṃ tvagāmayaṃ || mahākuṣṭhacikitsā ca proktaṃ vai prathamo daśa || a
(From folio dscn3215 fol 237)
athātaḥ pramehāṇāñ cikitsitam vyākhyāsyāmaḥ ||
dvau pramahau bhavataḥ sahajo 'pathyanimittaś ca | tatra sahajo nāma mātāpitṛbījadoṣakṛtaḥ || ahitāhāranimitte 'pathyanimittaḥ | tayoḥ pūrvveṇopadrutaḥ kṛṣo rūkṣo 'lpāśībhṛśam paryaṭanaśīlaścaL bhavatyuttareṇa sthūlo vahvāśī snigdhaḥ śayyāsvapnaśīlaḥ prāyeṇeti |
tatra kṛṣaśam annapānasaṃskṛtābhiḥ kriyābhiś ca cikitset | sthūlamapatarppaṇayuktābhiḥ |
sarvva eva parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavapayastaiclaguḍaghṛtekṣurasapiṣṭāmlapānakāni grāmyānūpodakānām māṃsānīti ||
tataḥ śāliṣaṣṭikaśyāmākayava 3 godhūmakodravoddālakānanavān bhuñjīta cacnakatuvarikakulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyān nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ vastumūtrair vvā jāṅgalair mmāṃsarasair anacmlaghṛtamedobhis
tatrādita eva pramehiṇam upasnigdham anyatame na tailena priyaṅgvādi siddhena vā ghṛtena vāmayet | pragāḍham virecayet | virecanānacntaraṃ surasādikaṣāyeṇāsthāpayet | mahauṣadhabhadradārumustāvāyena madhusaindhavayuktena tahyamānam vā nyagrodhādikaṣāyeṇa nistailena |
śuddhadehāmāmalakarasena haridrām madhusaṃyuktām pāyayet | triphalādevadārumustakakaṣāyam vā | śālakampiL lyakamuṣkakakalkamakṣamātra vā madhumadhuram āmalakarasena | kuṭajakapittharohītakavibhītakasaptaparṇṇapuṣyakalkam vā | nimvāragvadhasaptaparṇṇapūrvvākuṭajasomavṛkṣapalāśānām vā | tvakpattrapuṣpaphalamūlakaṣāyāṇy ete pañca prayocgāḥ sarvvamehopahantāro vyākhyātāḥ |
viśeṣata ūrddhvaṃ | tatrodakamehinam pārijātakaṣāyam pāyayet | ikṣuvālikāmehināṃ vaijayantīkaṣāyaṃ | surāmechinān nimvakaṣāyaṃ | sikatāmehinaṃ cittrakaṣāyaṃ | śanair mmehinaṃ khadirakaṣāyaṃ | lavaṇamehinam pāṭhāgarukaṣāyaṃ | piṣṭamehinaṃ rajanyoḥ kaṣāyaṃ |c sāndramehinaṃ saptaparṇṇakaṣāyaṃ | śukramehinaṃ dūrvvāśaivālaplavahaṭhakarañcakaserukakaṣāyaṃ | phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuraṃ |c paittikeṣu nīlamehinam aśvatthakaṣāyaṃ | haridrāmehinaṃ rājavṛkṣakaṣāyaṃ | amvlamehinaṃ nya grodhādikaṣāyaṃ | kṣāramehinaṃ triphalākaṣāyaṃ | mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ | śoṇitamehinaṃ guḍūcītindukāsthikāsmaryakharjjūrakaṣāyam madhumiśra Lpāyayet || ata ūrddhvam asādhyeṣv api yogān yāpanārthān vakṣyāmaḥ | tad yathā | sarppir mmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgutrikaṭukarohiṇī kalkaṃ guḍūcīcittrakakaṣāyeṇa pāyayet | vasāmehinam agnimanthakaṣāyaṃ | kṣaudramehinaṅ kacdarakakramukakaṣāyaṃ | hastimehinan tindukakapitthaśirīṣapalāśapāṭhāmūrvāduṣyarśākaṣāyaṃ | hastyaśvaśūkarakharoṣṭrāsthikṣāra vā dahyamānacm audakakandakvāthasiddhaṃ yavāgūṃ kṣīrekṣurasamadhumadhurām pāyayet |
tataḥ priyaṃgvanantāghṛṣikāpadmāturyantīlohitikāmvaṣṭhādāḍimatvak | śālaparṇṇī padmackesaradhātakīva kulaśālmalīśrīveṣṭakamocaraseṣv ayaskṛtīlehān āsavān kurvvīta | śṛṅgāṭakakaloṭīvisamṛṇālakaserukamadhukāmrajamvvāsanatic niśakakubhakaṭvaṅgalodhrabhallātakapalāśacarmmavṛkṣagirikarṇṇikāśītaśivaniculadāḍimājakarṇṇaharivṛkṣarājādanaghoṇṭāvikaṃkateṣu yavān na vikārām̐ś copaseveta | yathoktakaṣāyasiddham vā cāsmai yavāgūm prayacchet kaṣāyāṇi vā pātuṃ |
mahādhanamahitācāram auṣaLdhadveṣiṇam īśvaram vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet | aṃgārakaśūlyopadaṃśam vā | mārdvīntam abhīkṣṇam madhukapitthamaricānusiddhāni pānakāni cāsmai upaharet | uṣṭrāśvatarapurīṣacūrṇṇāni cācsmai dadyād aśaneṣu || hiṅgusiddhaiś ca yūṣaiḥ sārṣapaiś ca rāgai bhojayet | aviruddhāni cāsmai pānabhojanāny upaharet | rasagandhavanti ca | pravṛddhamedas tu vyāyāmaniyuddhac krīḍāpahāya gajarathapādacaryāparikramaṇānyas trāpāstram vā seveta |
adhanas tv avāndhavo vā pādatracchattrarahito bhaikṣāśīgrām aikarātravāsī munir iva saṃyatātmā yoc janaśatam adhikaṃ gacchet | mahādhano vā śyāmākanīvārāmalakatindukakapitthāsmantakaphalamūlāhāro mṛgais saha vaset mūtraśakṛdbhakṣaḥ | satatam anuvrajed vāgācḥ | vrāhmaṇo vā śiloñchavṛttir vbhūtvā vrahmaratham uddharet | kṛsetkṛśodatsa 2 satatasamitaṃ khaned vā kūpaṃ ||
bha¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦ || adhano vaidyasandeśā devaṃ kurvvaṇatandritaḥ |
samvatsarāntarāt puṃsaḥ pramehān pratimucyate iti || pra ||

pramehacikitsāL¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦¦ ekādaśa ||

(From folio 240v : 1)
athātaḥ pramehapiṭakacikitsitaṃ vyākhyāsyāmaḥ ||
śarāvikādyāḥ prāg uktā navapiṭakās tās tu vraṇavato 'lpās tvaṅmānsaprāptāḥ | mṛdvyo lparujaḥ kṣiprabhedinyacś ca sādhyāḥ |
tābhir upadrutaṃ pramehiṇam upakrameta | tatra pūrvvarūpeṣv apatarppaṇam vanaspatikaṣāyapānaṃ | vastamūtrasya copadiśed evam akurvvato vātasya madhurāhāracsya pūrvvasvedaḥ śleṣmā ca madhurī bhavati | prameha cābhivyakto bhavati | tasyobhayataḥ saṃśodhanam evem akurvvataḥ | tasya doṣāḥ pravṛddhā māṃsaśoṇitaṃ pradūṣya śophañ janayanti | upadravām̐ś kām̐ścit tatroktaḥ pratīkāraḥ sirāmokṣaś ca | evam akurvvato vā tasya śophaḥ pravṛddho 'timātraṃ tad vidāham āpadyate | tatra śastrapraṇidhānacm vraṇakriyopasevā ca | evam akurvvato vā tasya pūyo 'bhyantaram avadāryotsaṅgam mahāvakāśaṅ kṛtvā vṛddho bhavaty asādhyaḥ | tasmād ādita eva pramehiṇam upakrameta
durvvirecyamadhumehino bhavanti | medo 'bhivyāptaśarīratvāt | tasmāt tīkṣṇam eṣāṃ śodhanaṅ kurvīta |
na caitaṅ kaLthaṃcid api svedayet | medobahutvāt khalv eṣāṃ sīryate dehaḥ | svedena
rasaharaṇīnāṃ daurvvalyān norddham uttiṣṭhaṃti | pramehiṇāṃ doṣāḥ | yato madhumehinām adhaḥkāye piṭakāḥ prādur vbhavanti |
apakvānāṃ khalu piṭakānāṃ śophavat pratīkāraḥ | pakvācnām vraṇavaditi | tailan tu vraṇaropaṇam evādau kurvīta | āragvadhādikaṣāyam utsādanārthe | śālasārādikaṣāyam parisecane | pippalyādikaṣāyam pānabhojanecṣu | pāṭhācitrakaśārṅggeṣṭākṣudravṛhatī śārivāsomavakalkasaptaparṇṇāragvadhakuṭajamūlacūrṇṇāni madhuvimiśrāṇi cāśnīyāt |
śālasārādikaṣāyacaturthāñśāvaśicṣṭam avatārya parisrāvya punarupanīya sādhayet | sidhyati cāmalakalodhrapriyaṅgudantī kṛṣṇāyastāmracūrṇānyāvayet tad etad anupadagdhaṃ lehībhūtam avatāryānuguptan nicdadhyāt tato yathāyogam upayuñjyeta | eṣa lehaḥ sarvvamadhumehānān nihantā ||
triphalā trikaṭukacitrakaviḍaṃgamustānān navabhāgāstāvanta eva kṛṣṇāyaś cūrṇasya tat sarvvam ekadhyaṅ kṛtvā yathāyogam mātrāsarppir mmadhubhyāṃ saṃsṛjyopayuñjīta | tad etan navāyasan nāma etena khalu jāṭhaLryaṇam bhavati | ryan na bhavati | sannāgnir āpyāyyate | durnnāmno na bhavanti | śophapāṇḍurogāvipākakāsaśvāsaś ca |
śālasārādiniryūhaś caturthāṃśāvaśeṣitaṃ | parisrutaṃ suśītañ ca madhunāmadhurīkṛtaṃ |
phāṇitībhāvam āpannaṃ guḍaṃ śodhitam eva ca| ślakṣṇapiṣṭācni cūrṇāni pippalyāder ggaṇasya ca ||
aikadhyam āvapet kumbhe saṃskṛte ghṛtabhāvite | pippalīcūrṇṇamadhubhiḥ pralipte 'bhyantaraṃ śucau ||
ślakṣṇāni tīkṣṇalohasya tatra pactrāṇi buddhimān | khadirāṅgārataptāni vahuśaḥ prakṣipyed vudhaḥ ||
sapidhānan tu tat kṛtvā yavapalle nidhāpayet | māsām̐s trīm̐ś caturo vāpi yāvad vā lohasaṃkṣayāct ||
tato jātarasañ jantuḥ prātaḥ prātaryathāvalaṃ | upayuñjyād yathāyogam āhāram vāsya kalpayet ||
eṣa sthūlasya kṛṣakatsnann asyāgneḥ prasādhakaḥ | śophaghnaḥc kuṣṭhamehaghno gulmapāṇḍvāmayāpahaḥ ||
plīhodaraharaḥ śīghraṃ mviṣamajvaranāśanaḥ | abhiṣyandāpaharaṇo lohāriṣṭo mahāguṇaḥ ||
pramehiṇo yadā mūtram anāvilam api chilaṃ | viśadan tiktakaṭukan tadārogam pracakṣata iti || ṃ || cikitsādvādaśa ||
(From folio dscn3219fol241.jpg_bottom.jpg : 1)
athāto madhumehiṃ cikitsitaṃ vyākhyāsyāmaḥ ||
madhumehitvam āpannaṃ bhiṣagbhiḥ parivarjjitaṃ |
yogenānena matimān madhumehinam ācaret ||
māsiśukle śucau caiva śailāḥ sūryāṅśutāpitāḥ ||
jatuprakāśaṃ svarasaṃ śilācbhyaḥ prabhavanti hi ||
śilājatviti vikhyātam nahāvyādhivināśanaṃ |
trapvādīnān ty lohānāṃ ṣaṇṇām anyatamāśritaṃ ||
jñeyan tat khaltaś cāpi ṣaḍyoniḥ prathitaṃc kṣitau |
lohādyasmāt tu yajjātaṃ śilājatu hitāya vai ||
tasya lohasya vīryañ ca rasañ cāpi vibhartti tat |
trapusīsāyasādīni pradhānyuttarottaraṃ ||
yathā tathā pracyogepi śreṣṭha śreṣthā guṇāḥ smṛtāḥ |
tat sarvvan tiktakaṭukaṃ kaṣāyānurasaṃ rasaṃ ||
kaṭupākyuṣṇavīryañ ca śoṣaṇañ chedanam paraṃ |
teṣu yat kṛṣṇamalaghuḥ snigdhan nicḥ śarkkarañ ca yat ||
gomūtragandhī nīlam vā tat pracakṣate |
tad bhāvitaṃ sāragaṇe hṛtadoṣādinā ditaḥ ||
pivet sārodakenaiva ślakṣṇam piṣṭaṃ yathā valaṃ |
jāṅgalena rasenānnan tasmin jīrṇṇe tu bhojayet ||
upayujya tulām eva amṛtasyāsmajanmanaḥ |
vyayomadhumehākhyaLm antakaṃ rogasaṃkaraṃ ||
vapur vvarṇṇavalopetaḥ śataṃ jīvatyanāmayaḥ |
śataṃ śataṃ tulāyān tu sahasraṃ daśataulikaṃ ||
bhallātakavidhānena parihāravidhiḥ smṛtaḥ |
mehaṃ kuṣthamapasmāram unmādaṃ śophaślīpadaṃ ||
vyayo hatyacirāt kālāc chiclājatu niṣevitaṃ |
na sosti rogo yañ cāpi na nihanyāc chilājatuḥ ||
śarkkarāñ cirasaṃvṛdvām aśmarīñ ca bhinaty api |
bhāvanāloḍane caiva pathyāḥ kāryās tu ye gacṇāḥ ||
evañ cādbhūdbhavan dhātum mākṣikaṃ mṛtopamaṃ |
madhurañ kāñcanābhāsamlam vā rajataprabhaṃ ||
pivan hanti jarāṃ kuṣṭhaṃ śophapāṇḍvāmayañ kṣaraṃ |
tad bhāvitakuclakāś ca vivarjjayet ||
pañcakarmmaguṇātītaṃ śraddhāvantaṃ jijīviṣaṃ ||
yogenānena matimān sācdhayet kuṣṭhinan naraṃ |
vṛkṣās tau varikā nāma paścimārṇṇava tīrajāḥ ||
teṣāṃ phalāny ādadīta supakvāny amvudāgame |
ḥ phalebhyaḥ sa viśoṣya paricūrṇṇayet ||
tilavat pīḍayed roṇyāṃ gālayed vā kusumbhavat |
tat tailaṃ saṃbhṛtaṃ bhūyaḥ paced ādudakakṣayāt ||
avaLtārya karīṣe ca pakṣamātraṃ nidhāpayet |
snigdhaṃ svinno hṛtamalaḥ pakṣād uddhṛtya yatnataḥ ||
caturthabhaktāntaritaḥ śuklādau divase śubhe |
mantrapūtasya tailasya prāśniyāt pāṇi mātrikāṃ ||
tatra mantram pravakṣyāmi yenedam abhimantryate c |
majjāsāra mahāvīrya sarvān dhātūn viśodhaya ||
śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ |
tenāsyorddham adhaś cāpi doṣā yānty asakṛttataḥ ||
sāyacm asnehalavaṇāṃ yavāgūṃ śītalām pivet |
pañcahāni pivet tailam anena vidhinā naraḥ ||
pakvaṃ pariharec cāpi mudgayūṣaudanāśanaḥ |
pañcabhir ddivasair evaṃ c sarvvakuṣṭhaiḥ pramucyate ||
tad eva khadirakvāthe triguṇe sādhu sādhitaṃ ||
nihitam pūrvvavat pakṣaṃ pivet sāmam atandritaḥ ||
tenābhyaktaśarīras tu kurvvītāhāram īrictaṃ |
bhinnasvaraṃ raktanetram praśīrṇaṃ krimi bhakṣitaṃ ||
anenāśu prayogena sādhayet kuṣṭhinan naraṃ |
sarppir mmadhuyutam pītan tad eva khadirāmvunā ||
pakṣam māṃsarasāhāraṃ karoti dviśatāyuṣaṃ |
tad eva nasye pañcāśad divasānyupayojitaṃ ||
vapuṣmantaṃ śrutidharaṅ karoti L triśatāyuṣaṃ |
śodhayentu naram majjā tasya pītasya mātrayā ||
śāntarddhūmā tasya majjā tu dagdhā taile kṣiptvā saindhavaṃ cāgnivarṇṇaṃ |
pillaṃ hanyād armmanakāndhyakācān netradaktaṃ timiran nīlikāñjati || 0 ||
cikitsā tri|| 0 ||
(From folio 243v2)
athāta udarāṇāñ cikitsitam vyākhyāsyāmaḥ ||
aṣṭāv udarāṇi pūrvvam uktāṇi
teṣv asādhyam baddhagudaṃ pariśrāvi ca | avaśiṣṭāni kṛcchrasādhyāni sarvvāṇy eva pratyākhyācyopakrameta | teṣv ādyaś caturvvarggo bheṣajasādhyaḥ | uttaraḥ śastrasādhyaḥ | kālaprakarṣāt sarvvāṇy eva śastrasādhyāni bhavanti | varjjayitavyāni vā |
udarī tu gurvabhicṣyandirūkṣavidāhyatisnigdhapiśitapariṣekāvagāhān pariharet | śāliṣaṣṭikayavagodhūmanīvārān nityam aśnīyāt |
tatra vātodariṇam vidārigandhādicsiddhena sarppiṣā snehayitvā, tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayec ca | sālvaṇenopanāhayed udaraṃ | bhojayec cainam vidārigandhādisiddhena payasā jāṅgalarasena vā | svedayec cābhīkṣṇam |
pittodariṇaṃ Ltu madhuragaṇavipakvena sarppiṣā snehayitvā śyāmātrivṛttriphalāvipakvenānulomya śarkkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayed anuvāsayec ca | pāyasenopanāhayed udaraṃ | bhojayec cainaṃ vidārigandhādisiddhena kṣīrecṇa ||
śleṣmodariṇan tu pippalyādisiddhena sarppiṣā snehayitvā snuhākṣīravipakvena cānulomya trikaṭukamūtratailapragāḍhena muṣkakādikvāthenāsthāpayed acnuvāsayec ca | kīkiṇvasarṣapamūlakabījaiś copanāhayed udaraṃ | bhojayec cainan trikaṭukapragāḍhena kulatthayūṣeṇa | pāyasena vā | svedayec cābhīkṣṇaṃ |
dūṣyocdariṇaṃ tu saptalāśaṃkhinīsvarasasiddhena sarppiṣā virecayet | māsam arddhamāsam vā mahāsnuhī3vṛkṣakṣīragomūtrasiddhena vā ||
gopitānilamūlatvāt sañcitatvāct malasya ca |
sarvvodareṣu saṃsanti bahuśas tv anulomanaṃ ||0||
ata ūrddhvan sāmānyānyogān vakṣyāmaḥ || eraṇḍatailam evāharahar mmāsam ekaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjjī | mahiṣīmūtraṃ kṣīreṇa nirāhāraḥ saptarātraṃ | uṣṭrīkṣīrāhāLro vānnapānaparivārivarjjī pakṣaṃ | pippalīr vvā māsaṃ pūrvvoktena vidhānena vāseveta | saindhavājamodanimbasiddham vā nikumbhatailaṃ | ārddrakaṣṭaṅgaṇakṣārapātrārddhasiddham vā | śatapuṣpasiddham vā vātaśūle vacāryaṃ | śṛṅgaverarasavipakvam vā kṣīcram āseveta | cavyāśṛṅgaverakalkam vā payasā | saralāmaradārucittrakam eva vā | muruṅgīśālaparṇṇīśyāmāpunarṇṇavājyotiṣkaphalātailam vā kṣīreṇa | svarjjickāhiṃgumiśram pibet | guḍadvitīyo vā harītakīm bhakṣayet | snuhākṣīrapariśrāvitānām vā pippalīnāṃ sahasraṅ kālena | pathyācūrṇṇam vā snuhākṣīraparibhācvitamutkārikām vā paktvā dāpayet | harītakīcūrṇṇaprastham āḍhake ghṛtasyāvāpya khajenābhimathyānuguptan nidhāyārddhamāsaṃ yavapalle vāsayet | tataś coddhṛtya paricśrāvya mahatīharītakīkvāthāmladadhīnyāvāpya vipaced yathāyogam māsam arddhamāsam vā pāyayet | gavye payasi mahāvṛkṣakṣīram āvāpya vipacet || vipakvañ cāvatārya śītībhūtaṃ manthānenābhimathya navanītam ādāya bhūyo mahāvṛkṣakṣīrakaṣāyeṇaiva saha vipacet | tad yathāyogam māLsam arddhamāsam vā pāyayet | cavyacitrakadantyativiṣākuṣṭhaśārivāviḍaṃgatriphalājamodaharidrādāruharidrāśaṃkhinītṛvṛtkaṭukānām arddhakārṣikā bhāgāḥ | rājavṛkṣaphalamajjo 'aṣṭau karṣāḥ | mahāvṛkṣakṣīrapale dve | gavāṃ kṣīracmūtrayor aṣṭāvaṣṭau palāni | tat sarvvaṃ ghṛtaprasthe samāvāpya vipacet | tathāyogam māsam arddhamāsam vā pāyayet | etāni khalu tilvakaghṛtacaturthācni sarppīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni | virecanārtham mūtrāsavāriṣṭasurāś cābhīkṣṇam mahāvṛkṣakṣīrasambhṛtācḥ seveta | virecanadravyakaṣāyam vā śṛṅgaveradevadārupragāḍhaṃ |
vamanavirecanadravyāṇām palikābhāgāḥ | pippalyādivacādiharidrādiparipaṭhitācnāñ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāñ ca lavaṇānān tat sarvvam mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthañ ca mṛdvagnināvaghaṭṭayan vipacet | avidagdhackalkan tatsādhusiddham avatārya śītībhūtam aṅguṣṭhamātrāṅ guṭikām varttayet | tāsām ekāṃ dve tisro vā yathāyogam māsām̐s trīṃś caturo vā seveta | eṣā khalu mūtravarttikriyāviśeṣeṇa mahāvyādhiṣūpayujyate | koṣṭhajām̐ś ca krimīn upahanti kāsaśvāsapratiśyāyāroLcakāvipākodāvarttām̐ś ca |
madanaphalamajjājīmūtakekṣvākutrikaṭukasarṣapalavaṇāni mūtrakṣārayor anyatareṇa piṣṭvāṅguṣṭhamātrāvarttī kṛtvodariṇaḥ | ānāhe tu tailalavaṇagudābhyaktasyaikāṃ dve ca pāyau nidadhyāt | eṣānāhacvarttikriyā vātamūtrapurīṣodāvarttādhmānānāheṣu vidheyā | dūṣyodariṇan tu vyoṣāśvamārakaguñjākākādanīmūlakalkam pāyayet | ikṣukāṇḍāni cvā kṛṣṇasarpeṇa daṃśayitvā bhakṣayet | vallīphalāni vā kandajam vā mūlajam vā viṣam āseveta | tenāgadībhavaty anyataram vā bhāvam āpadyate |
plīhodariṇas tūcpasnigdhasvinnasya dadhnā bhuktavato vāmabāhukurpparasandhāv abhyantarasirām vidhyet | vimarddayec ca pāṇinā plīhānaṃ | rudhiraprasyandanārthan tataḥ śuddhadehaṃ sacmudraśuktikṣāram payasā pāyayeta | hiṅgusauvarccikām vā kṣīreṇa | śrutena vā palāśakṣāreṇa | yavakṣārapārijātakekṣurakāpāmārggakṣāram vā tailasaṃsṛṣṭaṃ c| saubhāñjanakayūṣaṃ vā pippalīsaindhavacitrakayuktam amlapūtikarañjakṣāram vā | viḍaṅgalavaṇapippalīprāgāḍhaṃ |
pippalīpippalīmūlaṃ śṛṅgaveracitrakayavakṣārasaindhavānām palikā bhāgāḥ | ghṛtaprasthaṃ tattulyaṃ kṣīran tadekadhyam vipācayed etat khalu ṣaṭpalakaṃ plīhāLgnisādagulmodāvarttaśvayathupāṇḍurogaśvāsakāsapratiśyāyor ddhvavātaviṣamajvarān upahanti || pipplalīmaricaśṛṅgaverahiṅgusaindhavasauvarccalaviḍadāḍimayavānikāpuṣkaramūlājājīdhānyāmlavetasakṣāradvayavacācittrackailājagandhātulasītyetaiḥ samair ghṛtaprasthan dadhi caturgguṇaṃ bījapūrakarasayuktam pācayed etad dādhikaṃ sarppir ddīpanīyam udaragulmakāsaśvāsajvaravidracdyaṣṭhīlānāhasarvvavātarukchamanaṃ śūlaghnañ ceti || śṛṅgaveramātuluṅgarasadāḍimadadhiśuṣkamūlakolāmlakaṣāyaprastheṣu ghṛtaprasthañ cāvāpya | pañca ckolaviḍaṅgayavānīśuṣkamūlapāṭhabharggagarbbha3n tan siddham pāyayet ||
yakṛddālye 'py eṣa eva kriyāvibhāgaḥ |
viśeṣatas tu dakṣiṇabāhau sirām vidhyet ||
maṇibandhe samunnāmya vāmam aṅguṣṭham īritaṃ |
dahet sirāṃ śareṇāśu plīho vaidyaḥ praśāntaye ||
baddhagude parisrāvini Lca snigdhasvinnasyādho nābher vvāmataś caturaṅgulam apahāya romarājyād udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramasmānaṃ bālam vāpohya malajātan tato madhu sarppiṣābhyajyāntrāṇi cyathāsthānaṃ sthāpayitvā bāhyaṃ vraṇam udarasya sīvyet | parisrāviṇo py evam antraṃ samānayitvā cchidraṃ kālapipīlikābhir ddaṅśayet | daṣṭe ca tāsāṃ kāyān ucpaharec chinnaśirāṃsi tataḥ pūrvvavat sīvyet | vāsayec cainan tailadroṇyām alpam vā payovṛttir iti ||
udakodariṇas tu tailābhyaktasyoṣṇodakaparisvinnasyāptaiḥ csuparigṛhītasyākakṣāt paṭūveṣṭitasyārdho nābheś caturaṅgulam apahāya romarājyā dvyamāṇyardvyaṃ3ṅgulam vrīhimukhenāṅguṣṭhodaramātram vidārya trapvādīnām anyatama3sya cnāḍīm ubhayato dvāraṃ saṃyojya doṣodakam avasiñcen na caikasmin divase sarvvadoṣodakam apaharet || sahasāpahyate doṣe tṛṣṇājvarāṅgamarddātīsāraśvāsakāsapādadāhā utpadyeran | āpūryate vā dṛḍhataram asañjātaprāṇasya tasmāt tṛtīyañ caturtham pañcamaṃ ṣaṣṭham aLṣṭamam vā dvādaśam vā divasam antaraṃ doṣodakam alpam alpam avasiñcet | nisrute nisrute doṣe gāḍhataram āvikakauṣeyacarmmaṇām anyatamena pariveṣṭayed udaran tathā nādhmāpayati vāyuḥ ṣaṇmāsām̐ś ca bhojayet payasā rasena cvā | tatas trīn māsān arddhonavo2dakena phalāmlena vāvaśiṣṭam māsatrayam annaṃ laghu hitaṃ seveta evaṃ samvatsareṇāgadībhavati ||
bhabhavati cātra ||
āsthāpane caiva virecane ca cpāne tathāhāravidhikriyāsu |
sarvvodarāṇāṃ kuśalena yojyaṃ kṣīraṃ raso jāṅgalajo tha vā syād iti ||

cikitsā 14 || 0 ||c

(From folio 247r4)
(From folio 246r : 4)
athāto mūḍhagarbhbhacikitsitam vyākhyāsyāmaḥ ||
nātaḥ kaṣṭataramasti yathā mūḍhagarbhbhoddharaṇamatra hi yoniyakṛtplīhāntragarbhbhāśayānām madhye kartavyaṃ | spacrśeno tkarṣāyakarṣaṇāpakarttanabhedanavyāvarttanapīḍanārjjūkaraṇāni caikahastena garbhbhamahiṃsatā garbhbhiṇīñ cāhiṃsatā tasmād adhikṛtyatamāpṛcchya parañ ca yan namāsthāyopakrameta ||
tatra samāsenāṣṭavidha mūḍhagarbhbhagatiruddiṣṭā svabhāvagatā vapi tu trayaḥ saṅgā bhaLvanti śiraso vaipulyādaṃśayor jjaghanasya vā
jīvati garbhbhe sūtyaḥ prayateran |
nirharaṇe cyāvanāṃś ca mantrānanuśrāvayet ||
ihāmṛtaś ca somaś ca citrabhānuś ca bhāvini |
uccaiḥśravāś ca turago mandire nivasantu te ||
idamamṛtamacpāṃ samuddhṛtāṃ vai tava laghu garbhbhamimam pramuñcahe stri |
tad analapavanārkkavāsavās te saha lavaṇāmbudharair ddiśantu śāntiṃ ||
oṣadhāni ca vidadhyādyathoktāni cac | mṛte cottānāyā bhugnasakthinyā vastracumbhalakonnāmitakaṭyā dhanvakamṛttikāśālmalīmṛtsnaghṛtābhyām mra|kṣayitvā hastaṃ yonyām praveśya garbhbham apaharet tatra śackthibhyām āgatamanulomamevāñchet | ekasakthi pratipannasyetaraṃ sakthi prasārya sphigde-śāgataṃ sphigdeśaṃ prapīḍyor ddhamutkṣipya sakthinī prasāryasyācpaharet | tiryagāgatasya parighasyeva tiryakcīnasya paścād arddhamūrddhamutkṣipya pūrvvārddhamapatyapathaṃ pratyārjjavamānayitvāpaharet | dvāvantyāvasādhyau mūḍhagarbhbhau bhavataḥ | evam aśakye śastram avatārayet ||
sacetanan tu śastreṇa na kathañcana dārayet |
ātmānañjanaLnīñ caiva hanyād āśu sacetanaḥ ||
tataḥ striyamāśvāsya maṇḍalāgreṇāṅguliśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṃkunā saṃgṛhyor asi kakṣe cāpaharet | abhinnaśiram vākṣikūṭo gaṇḍe vā asaṃsektasyāṃśadeśe bāhūṃ>|c cchhitvā dṛtimivātatam vātapūrṇṇodaram vidārya nirasyātrāṇi śithilībhūtāṃ | jaghanaśaktasya vā jaghanakapānīti |
yasminnaṅge hi yo garbhbhaḥ sajjate ta-csya tambhiṣak |
samyak chittvā nirharedrakṣennārīñ ca yatnataḥ ||
citrāṃ hi gatiṃ garbhbhasya karoti kupito 'nilaḥ |
tatrānalpamatirvvaidyo vartyeta matipūrvvakaṃ ||
naccopekṣet mṛtaṃ garbhbham muhūrttam api paṇḍitaḥ |
sa hyāśu jananīṃ hanti nirucchvāsam paśuṃ yathā ||
maṇḍalāgreṇa karttavyaṃ cchedyamantarvvijānatā |
vṛddhipatraṃ hi-c tīkṣṇāgraṃ nārīṃ hanyāt kathañ cana ||
athāmapatantīm aparām pātayet pūrvvavad bhiṣak |
hastenāpahared vā pi pārśvābhyām paripīḍya vā ||
muhurnnārīm avadhunet pīḍayed vā ṃśapiṇḍikān |
tailābhyaktayonin tailena pāyayet matimān bhiṣak ||
hiṅgupippalipāṭalyaubhāLrggīmelāmahauṣadhaṃ |
rāsnāmativiṣā cavyām ebhir ddoṣaḥ prasicayte ||
yoniś ca mṛdvī bhavati yoniśūlaś ca śāmyati |
trirātram evaṃ saptāhaṃ tataḥ sneham punaḥ punaḥ || -
sāyañ ca pāyayed dadyā māsam vāpi susaṃskṛtāṃ |
śirīṣakackubhābhyāñ ca toyam ācamane hitaṃ ||
sarvvataḥ pariśudddhā ca snigdhapathyālpabhojanā ||
svedābhyaṅgaparā nityam bhavet māsamatandritā ||
payo vātaharaiḥ siddhan dacśāhaṃ bhojane hitaṃ |
rasan daśāhaṃ śeṣan tu yathāyogamupācaret ||
nirupadravām viśuddhāñ ca- jñātvā ca valavarṇṇinīṃ ||
ūrddhvañ caturṣu māseṣu visṛjet tuc vicakṣaṇaḥ ||
yonisantarppaṇe 'bhyaṅge pāne bastiṣu bhojane |
balātailamidañ cāsyai dadyād a-nilavāraṇaṃ ||
balāmūlakaṣāyasya daśamūlīkṛtasya-c ca |
yavakolakulatthānāṃ kvāthasya payasas tathā ||
aṣṭāvaṣṭau śubhā bhāgātailasyekas tad ekataḥ |
paced āvāpya madhuraṃ gaṇaṃ saindhavasaṃyutaṃ ||
tatrāgaruṃ sarjjarasaṃ saralan devadāru ca |
mañjiṣṭhāñ candanaṅ kuṣṭhamelāṃ kālānusārivāṃ ||
mānsī śaileyakam pattran tagaraṃL śārivāṃ vacāṃ |
śatāvarīmaśvagandhāṃ śatapuṣpām punarṇṇavāṃ ||
tat sādhusiddhaṃ sauvarṇṇe rājate mṛnmaye 'pi vā |
prakṣipya kalase 'bhyarccya svanuguptan nidhāpayet ||
balātailamidan nāmnā sarvvavātavikāranut |
yathābalamato mātrāṃc sūtikāyai pradāpayet ||
yā ca garbhbhārthinī nārī kṣīṇaśukraś ca yaḥ pumān |
vātakṣīṇe marmmahate mathite 'bhihate tathā ||
bhagne sramābhipanne ca sarvvathaiva-cprayujyate |
sarvvānāpekṣakādīṃś ca vātavyādhīn apohati ||
hikkā śvāsamadhīmanthaṅ gulmaṅkā-sañ ca dustaraṃ |
ṣaṇmāsānupayujyena mantravṛddhirvvyapoha-cti ||
pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ |
etad dhirājñāṅ karttavyaṃ rājāmātyāś ca ye narāḥ ||
sukhinaḥ sukumārāś ca dhaninaś cāpi ye narāḥ |
c
balākaṣāyapītebhyas tilebhyo vā py anekaśaḥ ||
tailam utpādya
tat tailaṃ śatapākakṛtaṃ śubhaṃ |
śaste 'hni nibhṛvṛte veśmany upayuñjyād yathābalaṃ || jīrṇṇesmin payasā siddhaṃ ṣaṣṭikānnam avāpnuyāt |
anena vidhinā droṇam upayuñjyānnamīritaṃ || bhuñjīta dviguṇaṃ-L kālaṃ balavarṇṇānvitas tataḥ |
sarvvapāpair vvinirmmuktaḥ śatāyuḥ puruṣo bhavet || śataṃ śataṃ cotkarṣād droṇe droṇe prakīrttyate ||
balākalpenātibalāguḍūcyādity ava-lliṣu | śairīyake vīratare śatāvaryān trikaṇṭake ||
tailācni kuryāt madhukaprasāraṇyoś ca buddhimān |
sarvveṣām eva caiteṣām upayogañ cikitsakaḥ | balātailavadācaṣṭe guṇāṃś caivā viśeṣata iti ||
c cikitsā 15
(From folio dscn3227 fol 249)
athāto vidradhīnāñ cikitsitam vyākhyāsyāmaḥ ||
uktā vidradhayo ye ṣaṭ teṣv asādhyas tu sarvvajaḥ |
śeṣeṣv āmeṣu kacrttavyā tvaratā śophavat kriyā ||
vātaghnamūlakalkais tu vasātailaghṛtāyutaiḥ |
sukhoṣṇo vahalo lepaḥ prayojyo vātavidradhau ||
sānūpaudakamānsas tuc kākolyādiś ca yogaṇaḥ |
snehāmlasiddho lavaṇaḥ prayojyaś copanāhane ||
veśavāraiḥ sakṛsaraiḥ payobhiḥ pāyasais tathā |
svedayec cāpi satatam āharec cāpi śoṇitaṃ ||
sa ced evam upakrāntaḥ pākāya vimukho yadi |
tam pācayitvā śastreṇa bhidyād bhitvā ca vuddhimāLn ||
pañcamūlīkaṣāyeṇa prakṣālya lavaṇottaraiḥ |
tilairvbhadrādimadhukasaṃyutaiḥ pūrya veṣṭayet ||
vairecanikayuktena trivṛtena viśodhya ca |
pṛthakparṇṇyādisiddhena trivṛte naiva ropayet ||
paittikaṃ śarkkarālājamadhukaiḥ śāricvāyutaiḥ |
pradihyāt kṣīrapiṣṭair vvā payasyośīracandanaiḥ ||
pākyaiḥ śītakaṣāyair vvā kṣīrair ikṣurasais tathā |
jīvanīyaghṛtair vvāpi secayeccharkkarāyutaiḥ ||
ctṛvṛddharītakīnāñ ca cūrṇṇam madhuyutaṃ lihet |
jalaukābhir hareccāsṛk pakvam vāpāṭya buddhimān ||
kṣīravṛkṣakaṣāyeṇa prakṣālyodakajena vā |
tilaiḥ sayacṣṭīmadhukaiḥ sāmṛtaiḥ sarppiṣāyutaiḥ ||
pratigrāhya pratanunā sarppiṣāveṣṭayed vraṇaṃ |
prapauṇḍarīkamañjiṣṭhā madhukośīrapadmakaiḥ ||
saharidraiḥ kṛtaṃ sarppicḥ sakṣīraṃ vraṇaropaṇaṃ |
kṣīraśuklāpṛthakparṇṇīsamaṅgālodhracandanaiḥ ||
nyagrodhādipravāleṣu teṣāṃ tvakṣvathavākṛtaṃ |
naktamālasya patrāṇi paṭolāriṣṭayos tathā ||
dve haridre madhūcchiṣṭaṃ madhukan tiktarohiṇī |
Lpriyaṃgukuśamūlañ ca niculasya tvageva ca ||
eṣāṃ karṣasamairvbhāgair ghṛtaprasthaṃ vipācayet |
duṣṭavraṇapraśamanaṃ tathā nāḍīvināśanaṃ ||
sadyaś cchinnavraṇānāñ ca karañjādyamidaṃ śubhaṃ |
iṣṭakāsikatālohacgośakṛttuṣapāṅśubhiḥ ||
mūtrair uṣṇaiś ca satataṃ svedayecchleṣmavidradhiṃ |
kaṣāyapānair vvamanair ālepair upanāhanaiḥ ||
hared doṣān abhīkṣṇañ ca tathaivāsṛg alāvubhiḥ |c
āragvadhakaṣāyeṇa pakvam vā pāṭya dhāvayet ||
haridrātriphalāśaktutilair mmadhusamāyutaiḥ |
pūrayitvā vraṇaṃ samyak vadhnīyāt kīrttitaṃ yathā ||
tataḥ kuclatthikādantī tṛvṛcchyāmārkkatilvakaiḥ |
kuryāt tailaṃ sagomūtraṃ hitan tatra sasaindhavaṃ ||
pittavidradhivat sarvvā kriyā niravaśeṣataḥ |
vidradhyoḥ kuśalacḥ kuryād raktāgantunimittayoḥ ||
varuṇādir gaṇakvātham apakve 'bhyantarotthite |
uṣakādipratīvāpaṃ pivecchaṃkaraṇā yadi ||
anayor vvarggayoḥ sarppiḥ siddhaṃ vairecaneṣu ca ||
vidradhiṃ hanti na cirāt prātaḥ prātar nniṣevitaṃ |
ebhir eva gaṇaiś cāpi saṃsiddhaṃ snehaLyojitaṃ ||
kāryam āsthāpanaṃ kṣipraṃ sa ca sneho nuvāsanaṃ |
pānālepana bhojyeṣu madhusigrudrumo 'pi vā ||
dattāvāyo yathādoṣam apakvaṃ hanti vidradhiṃ |
toyadhānyānyāmlamūtrais tu peyo vāpi surādibhiḥ ||
yathādoṣagaṇackvāthaiḥ pived vāpi śilājatuṃ |
pradhānaṅ guggulum vāpi dāruśuṇṭhīm athāpi vā ||
svedopanāhaḥ kuryāc ca sadā cāpy anulomayet |
śirāṃ yathoktām vidhyecta kaphaje vidradhau bhiṣak ||
raktapittānilottheṣu kecid vāhau vadanti tu |
paryāgatañ ca śastreṇa bhittvā vraṇavad ācaret ||
śruteṣūrddham adho vāpi mairecyāmlasurāsavaiḥ |
peyo varuṇakādis tu madhusigrudrumo 'pi vā ||
madhusigros tu mūleṣu siddhācnāṃ sahasāvudhaiḥ ||
yavakolakulatthānāṃ yūṣair vbhuñjīta mācnavaḥ ||
prātaḥ prātaś ca seveta mātrayā tailvakaṃ ghṛtaṃ |
paryāgate vidradho tu siddhir nnaikāntikī bhaved iti ||

c cikitsā

(From folio dscn3228 fol 250)
athāto visarppanāḍīstanarogāṇāñ cikitsitaṃ vyākhyāsyāmaḥ ||
sādhyā visarppās traya ādito ye tat sannipātakṣatajāvasādhyau |
sādhyeṣu pathyair hi gaṇair vvidadhyād ghṛtāvasekoś ca tathā pradehān ||
kuṣṭhaṃ śatāhvāsuradārumustāLvārāhikustuṃvurukṛṣṇagandhā |
vāterkkavaṃśārttagaṇās tu yojyā sekeṣu lepeṣu tathā ghṛteṣu ||
yat pañcamūlaṃ khalu kaṇṭakākhyam alpam mahac cāpy athavallijāñ ca |
taccopayojyam bhiṣajā pradehaiḥ seke ghṛte cāpi tathaiva taile ||
ckaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakarddamām̐ś ca |
vastrāntarā pittakṛte visarppalepāvidheyāḥ saghṛtāḥ suśītāḥ ||
hrīveralāmajjakacacndanāni śrotojamuktāmaṇigairikaiś ca |
kṣīrābhipiṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyās tanavaḥ sukhāya ||
mañjīṣṭhayaṣṭīmadhukam payasyācprapauṇḍarīkaṃ saha padmakena |
saugandhikāñ ceti sukhapralepaḥ paitte visarppe bhiṣajā prayojyāḥ ||
nyagrodhavarggam pariṣecanañ ca ghṛtañ ca kuryāt svaracsena tasya |
śītaiḥ payo bhiś ca madhūdakaiś ca saśarkkarair ikṣurasaiś ca sekāṃ ||
ghṛtañ ca gaurīmadhukāravindalodhrāmvurājādanajīvakeṣu |
tathārṣabhec padmakaśārivāyāṃ kākoli2medākumudotpaleṣu ||
sacandanāyām madhuśarkkarāyān drākṣāsthirāpṛṣṇisamaṅgayā ca |
kalkīkṛtāsūdakamatragandhā nyagrodhavarggasya ca śārivādeḥ ||
gaṇasya vilvādikapañcamūlyoś caturgguṇaṃ kṣīramathāpi tadvat |
prasthaṃL vipakvaṃ pariṣecanena paittāni hanyāt tu visapppanāḍī ||
visphoṭaduṣṭavraṇaśīrṣarogān pākan tathāsyāsya tathaiva pānāt |
grahārddite śoṣiṇi cāpi vāle | ghṛtaṃ tu gaurādikam etad icṣṭaṃ ||
athāśvagandhā saralātha kālā saikeṣikāvāpyathavājaśṛṅgī |
gomūtrapiṣṭo vihimapradeho hanyādvisarppaṅkaphajaṃ suśīghraṃ ||
kālānusāryāguruccocaguñjārasnāvacāśītaśivendraparṇṇyaḥ |
pālindimajjāsamahīkadam vā hito visarppeṣu kaphātmakeṣu ||
gaṇas tu sarvvo varuṇaḥ prayojyaḥ kricyāsu sarvvāsu vicakṣaṇena |
sarvveṣu saṃśodhanam eva kuryād raktāvasekañ ca jalāyukābhiḥ ||
sarvvām̐ś ca pakvān pariśodhya dhīmān vraṇaṃ krameṇopacarecd yathoktaṃ |
nāḍītridoṣaprabhavā na sidhye ccheṣāś catasraḥ khalu yatnasādhyāḥ ||
tatrānilotthām upanāhya pūrvvam aśeṣataḥ pūyagatim vidārya |
phalair apāmārggabhavaiḥ supiṣṭaiḥ sasaindhavaiḥ pūrya hitāya vadhyet ||
prakṣālane cāpi sadā vraṇasya yojyam mahad yaLt khalu pañcamūlaṃ |
hiṃsrā haridre kaṭukāvale ca gojihvikā caiva savilvamūlaṃ ||
sambhṛtya kuryāt trivṛtaṃ vraṇasya saṃśodhanaṃ śodhanaropaṇajñaḥ |
pittātmakāṃn prāg upanāhya dhīmān utkārikābhiḥ sapayoghṛtābhiḥ ||
nipātyacśastran tilanāgadantīmañjiṣṭhakalkaiḥ pratipūrayīta |
prakṣālane cāpi haridrasomanimvāḥprayojyāḥ kuśalena nityaṃ ||
śyāmātribhaṇḍītriphalāsuc siddhaṃ haridrayos tilvakavṛkṣake ca |
ghṛtaṃ sadugdham vraṇatarppaṇena hanyād gatiṃ koṣṭhagatāpi yā syāt ||
nāḍīṅ kaphotthām upanāhayitvā kulatthasiddhācrthakaśaktukiṇvaiḥ |
mṛdvīkṛtāmeṣyagatim viditvā nipātayecchastramaśeṣakārī ||
dadyād vraṇe nimvatilāṃ sadantīṃ surāṣṭrajāṃ saindhavasamprayuktācṃ |
prakṣālane cāpi karañjanimvajātyakṣapīlusvarasāḥ prayojyāḥ ||
suvarccikāsaindhavacitrakeṣu nikumbhanīlīta larūpikāsu |
phaleṣv apāmārggabhaveṣu caiva kuryāt samamūtreṣu hitāya tailaṃ ||
nāḍīn tu śaLlyaprabhavāṃ vidārya nirghātyaśalyaṃ pravidārya mārggaṃ |
vandhed vraṇaṃ kṣaudraghṛtapragāḍhaṃ datvā tilāñ cchodhyavaropayīta ||
kumbhīkakharjjūrakapitthavilvavanaspatīnāñ ca śalāṭuvargge |
kṛtvā kaṣāyam vipacet tu tailam āvāpya mustācśakunapriyaṅgūḥ ||
saugandhikāmocarasāhipuṣpaṃ lodhrāṇi datvā khalu dhātakīñ ca |
etena śalyaprabhavā tu nāḍī rohed vraṇe vā sukhamāśu caiva ||
kṛśadurvvalacbhīrūṇān nāḍīm marmmāśritām api |
kṣārasūtreṇa tāṃ cchindyān na tu śastreṇa dārayet ||
eṣaṇyā gam anviṣya kṣārasūtrānuśāriṇīṃ |
sūcīn nidadhyād gatyantec pronnām pāṇḍu vinirharet ||
sūtrasyāntaṃ samānīya gāḍhavandhaṃ samācaret |
tataḥ kṣāravalam vīkṣya sūtram anyat prayojayet |
kṣārāktam matimān vaidyo yāvannac cchidyate gatiḥ |
bhagandare 'pyeṣa vidhiḥ kāryā vaidyena jānatā ||
arvvudādiṣu cotkṣipya mūle sūtran nidhāpayet |
sūcībhir yavavaktrābhir ācitam vā samantataḥ |.
mūle sūtre ca vadhnīyāc cchinne copakramed vraṇaṃ ||L
yā dvivraṇīye 'bhihitās tu varttyas tāḥ sarvvanāḍīṣu bhiṣag vidadhyāt |
ghoṇṭāphalaṃ tvag madanaṃ phalañ ca pūgasya ca tvag lavaṇañ ca mukhyaṃ ||
snuhārkkadugdhena sahaiṣa kalko varttīkṛtā hantya cireṇa nāḍīṃc >
vibhītakāmrāsthivaṭapravālahareṇukāśaṃkhinivījamisrā ||
varāhaviṭsūkṣmamasīpradeyā nāḍīṣu tailena vimiśrayitvā |
tathā ca gomāṃsamasīṃ hitāyac koṣṭhāśritā svādarato diśanti |.
varttīkṛtam mākṣikasaṃprayuktan nāḍīghnamuktaṃ lavaṇottamam vā |
duṣṭavraṇe yad vihitaṃ ca tailan tat sevyamānaṅ gatim āśu hanti ||c
dhattūrakam madanakodravajañ ca vījaṃ kośātakī śukanasā mṛgabhojinī ca |
sāṅkollavījakusumais tu kṛtañ ca cūrṇṇaṃ lākṣodakāhṛtamalāsu gatīṣu deyaṃ ||
eṣv evac sādhuṣu kṛteṣu vimiśrayitvā tailaṃ kṛtaṅ gatim apohati saptarātrāt |
piṇḍīkṛtasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu ||
tailaṅ kṛtaṅ gatim apohati śīghram eva kandeṣu cāmaravarāyudhasāhvayeṣu |
bhallātakārkkamaricair llavaṇottamenaL siddhaṃ viḍaṃgarajanīdvayacitrakair yat ||
syāmārkkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtānapacīn vraṇām̐ś ca |
stanye gate vikṛtim āśu bhiṣak tu dhātrīṃ pītvā ghṛtaṃ pariṇatehani vāmayīta ||
nimvodakena madhumāgadhikāyutecna vāntāpare 'hani ca mudgarasāsanā syāt |
evan tryahañ caturahaṃ ṣaḍaham vamed vā sarppiḥ pived triphalayā saha saṃyutam vā ||
bhārggīm vacām ativiṣāṃ suradārupācṭhām mustādikam madhurasāṅ kaṭurohiṇīñ ca |
dhātrī pivet tu payasaḥ pariśodhanārtha mustāvacādi tu varam madhunātha vāpi ||
stanarogam utthitam avekṣya bhiṣag vidadhyācd yad vidradhāvabhihitam vahudhābhidhānam ||
āme vidahyati tathaiva gate ca pākan tasyā stanau satatam eva ca nirdduhīteti ||

.. cikitsā .. o ||

(From folio 253r : 5)

athāto granthyapacyarbbudagalagaṇḍānāñ cikitsitam vyākhyāsyāmaḥ ||
granthiṣv athāmeṣu bhiṣag vidadhyāc chophakriyā vistaraśo vidhijñaḥ |
rakṣed balañ cāpi narasya nityaṃ tad rakṣitam vyādhibalan nihanti ||
tailaṃ pibet sarppiratha dvayaṃ vā datvā vasām vā trivṛtam vidadhyātL| apīhavātedaśamūlasiddhaṃ vaidyaścatuḥsnehamathāpi dadyāt ||
hiṃsrāsa rohiṇyamṛtātha bharggī śyonākabilvāgurukṛṣṇagandhā | gojī ca piṣṭā saha tālapattryā granthau vidheyā nilaje pralepaḥ||
svedopanāhā vividhāś ca yojyāḥc kuryāt prasiddhānaparāṃś ca lepān| vidārya pakvaṃ samupohya pūyam prakṣālya bilvārkkagaṇaditoyaiḥ ||
tilaiḥ sapañcāṅgulapattramiśraiḥ saṃśodhayet saindhavasaṃpracyuktaiḥ| śuddham vraṇañ cāpy uparopayīta tailena rāsnāsaralāyutena||
viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena taṃ kṣīravimiśritena| jalāyukāḥ pittakṛte hitācs tu kṣīrodakābhyām pariṣecanañ ca||
kākolivarggasya tu śītalāni pibet kaṣāyāṇi saśarkka-rāṇi| drākṣārasenekṣurasena vāpi cūrṇṇaṃ pibed vāpi harītackīnāṃ||
madhūkajambvarjjunavetasānāṃ tvagbhiḥ pradehānavacārayecca| saśarkkarair vvā tṛṇaśūlyakandairddihyādabhīkṣṇaṃ mucilindajair vvā||
vidārya vā pakvamapohya pūyaṃ dhāvet kaṣāyeṇa vanaspatīnāṃ| tilaiḥ sayaṣṭīmadhukairvviśodhya sarppiḥ prayojyam madhurairvvipakvaṃ||
L
hṛteṣu doṣeṣu yathānupūrvvā granthau bhiṣak chleṣmasamutthiteṣu | svinnasya vimlāpanam eva kuryād aṃguṣṭhaveṇudṛśadīsutais tu||
vikaṃkatāragvadhakākaṇantīkākādanītāpasavṛkṣamūlaiḥ| ālepayed enama lāvubhārggīkarañjackālāmadanaiś ca vidvān||
amarmmaje cānupa śīmymānasapakvam evāpahared vidārya| dahet sthite cāsṛji siddhakarmmā sadyaḥ kṣatoktañ ca vidhim vida-cdhyāt||
yā māṃsakandyaḥ kaṭhinā bṛhatyastāsvapya yaṃ karmma vidhiḥ prayojyaḥ| śastreṇa cāpāṭyac vipakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ||
saṃśocdhanais tañ ca viśodhayīta kṣārottamaiḥ kṣaudraghṛtapragāḍhaiḥ| śuddhe ca tailaṃ tvavacāraṇīyam viḍaṅgapāṭhārajanīvipakvaṃ||
medaḥsamutthe tilakalkadicgdhaṃ tvacopariṣṭād dviguṇam paṭāntaṃ| hutāśataptena muhuḥ pramṛjyālena dhīmānadahan hitāya||
pralipya dārvvīmatha lākṣayā vā prataptayā svedanam asya kāryaṃ| nipātya vā śastramapohya medo dahet supakvan tv athavā vidārya||
prakṣālya mūtraiś ca tilaiḥL supiṣṭaiḥ suvarccikādyair haritālamisraiḥ| sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enam abhipraśodhya||
tailaṃ vidadyād dvikaraṃjaguñjāvaṅgāvalekheṅgudimūtra-siddhaiḥ| jīmūtakī kośavatīphaleṣu dantī dravantī trivṛctāsu caiva||
sarppiḥ kṛtaṃ hanty apacīṃ pravṛddhāṃ dvidhā pravṛttan tad udāravīryaṃ| nirgguṇḍijātībarihiṣṭhayuktaṃ jīmūtakaṃ mākṣikasaindhavāḍhyaṃ||
abhiprataptaṃc vamanaṃ praśastaṃ duṣṭāpacīṣūttamamādiśanti| nirgguṇḍi bimbīkaravīrasiddhaṃ tailaṃ hitaṃ śīrṣavirecanaṃ ca||
śākhoṭakalka svarasena siddhaṃ tailaṃ-c hitaṃ nasyaniśevanena| madhūkasāraś ca hito vapīḍe phalāni śigroḥ kharamañjarervvā||
granthīnamarmmaprabhavānapakvānuddhṛtya cāgniṃ vidadhītac vaidyaḥ| kṣāreṇa cainaṃ pratisārayīt muhurmmhurllikhyama thoyathāvat||
pārṣṇim prati dvā daśa cāṅgulāni mātvendrabastim parivarjjya dhīmān| vidārya matsyāṇḍanibhāni vaidyo jālāni niḥkramyavidhimviddhyāt ||
maṇibandhopariṣṭādvā kuryād rekhāLtrayam bhiṣak| aṅgulāntaritaṃ samyag apacīnāṃ nivṛttaye||
cūrṇṇasya kāle parcalākakākagodhāhikūrmmaprabhavās tumaṣyaḥ | dadyāc ca tailena saheṅgudīnāṃ tailāni vakṣyāmi cac ślīpadeṣu ||
vairecanan dhūmam upādadīta bhavec ca nityaṃ yavamudgabhojī| karkkāruker vvārukanālikerapiyālapañcāṅgulabījapūrṇṇaiḥ||
vātārbbudaṃ-c kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu| kuryāc ca mukhyānuupanāhanārtham bhṛteṣu māṃseṣu ca veśavārāṃ||
svedam vidadhyāt kuśalantu nāḍyā śṛṅgecna raktam bahuśo harecca| vātaghnaniryūhapayomlabhāgaiḥ siddhaṃ śatākhya trivṛtam pibedvā||
svedo-panāhā mṛduvas tu pathyāḥ pittārbbude kāyavirecanañ ca| vighṛcṣya codumbari kākagojīpatrairbhbhṛśaṃ kṣaudrayutaiḥ pralimpet||
sūkṣṇīkṛtaiḥ sarjjarasapriyaṃgū-pattaṅgalodhrāñjanayaṣṭikāhvaiḥ |
visrāvya cāragvadhagojisomāḥ śyāmā va yojyāḥ kuśalena lepaḥ ||
śyāmāgirihvārajanīraseṣu drākṣārase saptalikārase ca ||
ghṛtaṃ paLcet klītakajecasiddhaṃ pittārbudī tajjaṭhare ca jantuḥ ||
śuddhaś ca jantoḥ kaphaje rbude tu rakte 'vasikte ca tato 'rbudan tat |
kalkair ddihed ūrddhvamadhaś ca yani dravyāṇi doṣānapaciṃ nudanti ||
kapotapārāvataviḍvimiśraiḥ sakāṃśanīlī śukaclāṅgalākhyaiḥ |
mūlais tu kākādanimūlamisraiḥ kṣārapradigdhair athavā pradihyāt ||
niṣpāvapiṇyākakulatthakalkair mmāṃsapragāḍhair ddadhimardditais tu |
lepaṃ vicdadhyāt krimayo yathātra mūrcchanti muñcanty atha makṣikā vā ||
alpāvaśiṣṭaṃ krimibhakṣitan tallikhettato 'gnim vidadhīta paścāt |
yadalpamūlaṃ trapuśīsatā-csrais tadveṣṭya paṭṭair athavāyasair vvā ||
kṣārāgniśastrāṇyavacārayīta muhur mmuhuḥ prāṇamahiṃsamānaḥ |
āsphotajātīkaravīrapatraiḥ kaṣāyam iṣṭaṃ vra-cṇaśodhanārthaṃ ||
śuddhe ca tailaṃ vidadhīta bhārggīviḍaṅgapāṭhātriphalāsusiddhaṃ |
yadṛcchayā- copagatāni pākaṃ krameṇa caivaopacaredvidhijñaḥ ||
medo 'rbbudaṃ svedya vidārya saudhya sīvyādyathoktaṃ gataraktamāLśu |
tato haridrāgṛhadhūmalodhrapattaṅgacūrṇṇaiḥ samanaḥ śilālaiḥ ||
vraṇam pratigrāha madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe |
saśeṣadoṣāṇi hi yo 'rbbudāni karoti tānyāśu punar bhbhavanti ||
tasmād aśeṣāṇi samucddharet tu hanyuḥ saśeṣāṇi yathā viṣāgnī |
svinne 'nilothaṃ galagaṇḍamadau nāḍyāni laghnauṣadhapatrabhaṅgaiḥ ||
amlaiḥeṣu pattraiṣu payaḥ sucāpic svedaṃ vidaddhyāt piśiteṣu cāpi |
visrāvayet svinnam atandritas tu rūḍhaṃ vraṇaṃ cāpy upanāhayīta ||
śaṇātasīmūlakeśigrusidgraiḥ piyālama-cjjāsahitais tilais tu |
kālāmṛtāśigrupunarnnavārkkagajādināmākaraghāṭakuṣṭhaiḥ ||
ekai-ṣikāvṛkṣakatilvakaiś ca surāmlapiṣṭaiḥ pradihedabhī-ckṣṇaṃ |
tailam pibeccāmṛtavallinimbahansāhvayāvṛkṣakapippalībhiḥ ||
siddhaṃ balābhyāṃ sahadeva-dāru hitāya nityaṃ galagaṇḍaroge ||
svedopanāhaiḥ kaphasambhavan tu saṃsvedaya visrāvaṇam eva kuryāt ||
tato 'jagandhātiviṣāviśalyāviṣāṇikālāvuśukā-ñjānāśā kecit pāṭha-Lhvayābhiḥ |
palāśabhasmodakapeśibhir ddihyāt suguñjābhir aśītalābhiḥ ||
daśārddhaśaṅkhair llavaṇaiś ca yuktaṃ tailaṃ pibetmāgadhikādisiddhaṃ |
praccharddanaṃ śīrṣavirecanañ ca dhūpaś tu vair ecaniko hitas tu ||
pākakramo vā pyanayo vidheyoc vaidyena pākaṃgatayo kathañcit |
kaṭutrikakṣaudrayutāś ca śastā bhakṣyā yavānnāni rasāś ca mumaudgāḥ |
saśṛṃgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge |
c
medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanornnarasya ||
śyāmāsudhālohapurīṣadantīrasāñjanaiś cāpi hitaḥ pralepaḥ |
mūtreṇa cāloḍya hitāya kalkaṃc prātaḥ pibet sāramahīruhāṇāṃ ||
śastreṇa vā 'pāṭya vidārite ca medaḥ samuddhṛtya hitāya sīvyet |
majjāvasākṣadrayutair ddahedvā dagdhe ca sarppirmmadhu cāvacāryacṃ ||
kāsīsatutthe ca tato 'tra deye cūrṇṇīkṛte rocanayā ca yukte |
tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajañ ca bhasma |
hitañ ca nityan triphalākaṣāyaṃ gā ḍhaś ca bandho yavabhojanañ ceti ||

cikitsā ||

(From folio 257v6)
athāto vṛddhyupadaṃśaślīpadānāṃ ciLkitsitaṃ vyākhyāsyāmaḥ ||
antravṛddhim ṛte ye 'nye , vṛddhayas teṣu varjayet |
vegāghātaṃ pṛṣṭhayānaṃ vyāyāmaṃ maithunaṃ tathā ||
anaśanaṃ cātyaśana,m adhyaśanam atho guruḥ |
tatrādito vātavṛddhau trivṛtāsnigdham āturam ||
sninnañ caiva yathānyāyam pāyacyīta virecanaṃ |
kośāmratilvakair aṇḍa,phalatailāni vā naraḥ ||
sakṣīram vā pibet māsaṃ tailam eraṇḍasambhavaṃ |
tataḥ kāle 'nilaghnānāṃ , kvāthaiḥ kalkaiś ca buddhimācn ||
nirūhayen nirūḍhaś ca ñ ca3 , bhuktavantaṃ rasodanaṃ |
yaṣṭīmadhukasiddhena , tatas tailena yojayet ||
svedopanāhau kuryāc ca , pradehām̐ś cānilāpahān |
vidagdham pāccayitvā vā , sevanīm parivarjjayet ||
bhindyād bhitvā ca matimān yathoktaṃ kramam ācaret |
pittagranthikramaṅ kuryād apakvam pittasambhave ||
śastropapannam bhitvā vā cśodhayen madhusarppiṣā |
śuddhe ca2 copaśaṅ kalkaṃ , dadyāt tailan tu yaddhitaṃ ||
muhur muhur jjalaukābhiḥ śoṇitaṃ raktaje haret |
pibed virecanam vāpi , śarkkarākṣaudrasaṃyutaṃ ||
pittagranthikramaṃ kuryād āme pakve ca raktaje |
śleṣmavṛddhim uṣṇavīryair mmūtrapiṣṭais tu lepayet ||
pītadārukaṣāLyañ ca pibet mūtreṇa saṃyutaṃ |
vimlāpanād ṛte cāpi śleṣmagranthikrame hitaḥ ||
pakvabhinne viśuddhyarthan tailaṃ deyam vijānatā |
sumanāruṣkarāṅkoṭha,saptaparṇṇeṣu sādhitaṃ ||
svedyam medaḥ samutthan tu , lepayet surasādinā ,|
śirovicrekadravyair vvā sukhoṣṇair mmūtrasaṃyutaiḥ ||
svinnam vāveṣṭa paṭṭena , samāśvāsya ca mānavaṃ |
rakṣamūlaṃ sevanīñ ca vṛddhipattreṇa dārayet ||
medaḥ samuddhṛtya tato c dadyāt kāsīsasaindhave |
badhnīyāc ca yathoddiṣṭaṃ , śuddhe tailañ ca dāpayet ||
manaḥśilālalavaṇaiḥ siddhamāruḥkareṣu ca |
svedyamūtranimittan tu , vastrapaṭṭecna veṣṭayet ||
sevanyām pārśvato 'dhastād vidhyed vrīhimukhena vai , |
athātrodaravan nāḍī,n dattvā visrāvayed bhiṣak ||
mūtranāḍīm athoddhṛtya , sthavikābandham ācaret |
śuddhe ca ropaṇan dadyā,d varjjayed antrahaitukaṃ ||
aprāptaphalakose vā , vātavṛddhikramo hitaḥ |
dahed vā vahninā gāḍhan tasya mārggāvarodhanā ||
aṅguṣṭhamadhye tvak chitvā dahed vāṅgaviparyaye ||
anenaiva vidhānena , vṛddhī vātakaphātmakau ||
pradahet prayataḥ kintu , snuLṣā cchedo 'dhikas tayoḥ |
śaṃkhopari ca karṇṇānte tyaktvā sevanim ādarāt ||
vyatyā d tatsirām vidhyed antravṛddher nnivṛttaye || 0 ||
upadaṃśeṣu sādhyeṣu , susnigdhaṃ svinnadehinaḥ |
sirām vidhyen meḍhramadhye , pātayed vā jalaukasaḥ ||
hacred ubhayataś cāpi doṣān atyartham ucchritān |
sadyo nihṛtadoṣasya , rukchothāv upaśāmyataḥ ||
yadi vā durbbalo jantur nna vā prāptam virecanaṃ |
nirūheṇāharet tacsya doṣān atyartham ucchritān ||
prapauṇḍarīkam madhukaṃ rāsnākuṣṭhapunarnnavaiḥ |
saralāgurubhadrākhyair vvātajaṃ saṃpralepayet ||
niculair aṇḍabījāni , yavagocdhūmaśaktavaḥ |
etaiś ca vātajaṃ snigdhaṃ sukhoṣṇaiḥ sampralepayet ||
prapauṇḍarīkaṃ pūrvvaiś ca dravyaiḥ sekaḥ praśasyate |
gairikāñjanamañjiṣṭhāmadhukośīrapadmackaiḥ ||
sacandanotpalaiḥ snigdhaiḥ paittikaṃ sampralepayet ||
padmotpalamṛṇādyaiḥ sasarjjārjjunavetasaiḥ |
sarppiṣkaiḥ samadhukaiḥ paittikaṃ sampralepayet ||
secayec ca ghṛtakṣīraṃ , śarkkarekṣumadhūdakaiḥ |
athavāpi suśītena , kaṣāyeṇa vaṭādinā ||
sālājakarṇṇāśva Lkarṇṇadhavatvagbhiḥ kaphotthitaṃ |
surasāditailayuktābhiḥ sukhoṣṇābhiḥ pralepayet ||
āragvadhādikvāthena , pariṣekañ ca dāpayet |
na ca yānti yathā pāka,ṃ prayateta tathā bhiṣak ||
vidagdhair hi sirāsnāyutvaṅmānsaiḥ kṣīyate dhvajaḥ |
tacsmāt saṃśodhanālepasekaśoṇitamokṣaṇaiḥ ||
kriyāyogair upacaret prāksthānoktair hitair api |
śastreṇopacared vāpi , pākam āgatam āśu vai ||
tam apohya ticlaiḥ sarppiḥ kṣaudrayuktaiḥ pralepayet |
karavīrasya pattrāṇi , jātyāragvadhayor api ||
prakṣālane prayojyāni , vaijayantyarkkayor api |
saurāṣṭrī gairikaṃ tutthaṃc puṣpakāsīsasaindhavaṃ ||
lodhraṃ rasāñjanañ cāpi , haritālam manaḥśilā ||
hareṇukailāś ca tathā sāmānyāhṛtya cūrṇṇayet ||
taccūrṇṇaṃ kṣaudrasaṃyuktam upadaṃśeṣu cpūjitaṃ ||
jambvāmrasumanānimba,śvetakāmbojipallavān |
śallakībadarībilvapalāsatinisatvacaḥ ||
kṣīriṇāñ ca tvaco yojyā , kvāthe triphalayā saha |
tena kvāthena satataṃ vraṇam prakṣālayed bhiṣak ||
asminn eva kaṣāye tu kaṣāye tu , tailan dhīro vipācayet |
gojīviLḍaṃgamadhukasarvvagandhaiḥ samanvita ||
etat sarvopadaṃśeṣu , śreṣṭhaṃ ropaṇam iṣyate |
upadaṃśadvaye śeṣe pratyākhyāyācaret kriyāṃ ||
eteṣām eva yojyan tu vīkṣya doṣabalābalaṃ ||
snehasvedopanāhām̐ś ca , ślīpade 'cnilaje bhiṣak |
kṛtvā gulphopari śirāṃ vyadhayec caturaṅgule ||
samāpyāyitadehaś ca , bastibhiḥ samupācaret ||
māsam eraṇḍatailañ ca piben mūtrecṇa mānavaḥ ||
mahauṣadhavipakvena , payasā cānnam ādiśet |
trivṛtañ copayuñjīta , hitaś cātrāgnir ucyate ||
gulphasyādhaḥ sirām vidhyec chlīpade cpittasaṃbhave , |
pittaghnāś ca kriyāḥ kuryāt pittārbbudavisarppavat ||
sirāṃ suviditā vidhyed aṅguṣṭhe śleṣmaślīpade |
madhuyuktāni cābhīkṣṇaṅ kaṣācyāṇi pibet naraḥ ||
pibed vā 'py abhayākalkaṃ mūtreṇānyatamena vai ,|
pibed enaṅ guḍūcīm vā nāgaram bhadradāru vā ,||
hitaś cālepanan nityañ citrako devadāru ca |
viḍaṅgamaricārkkeṣu , nāgare citrake 'thavā ||
bhadradārvelakākṣaś ca , sarvveṣu lavaṇeLṣu ca |
tailaṃ pakvam pibed vāpi , yavānnañ ca hitaṃ sadā ||
pibet sadā ca tailena , ślīpadānān nivṛttaye |
pūtīkarañjacchadajaṃ rasañ cāpi yathābalaṃ ||
anenaiva vidhānena putrañjīvakajaṃ rasaṃ |
prayuñjīta bhiṣak prājñaḥ kālasātmyacvibhāgavit ||
kākādanīḥ kākajaṃghām bṛhatīṅ kaṇṭakārikān |
kadambapuṣpīṃ māndārīṃ lambāṃ śukanasān tathā ||
dagdhvā mūtreṇa tam bhasma srāvayet kṣārackalkavat |
tatra dadyāt pratīvāpa,ṅ kākodumbarikārasaṃ ||
madanāc ca phalaṃ kvāthaṃ svarasañ ca śukākhyayā |
eṣa kṣāras tu pānīyaḥ ślīpadaṃ hanti sevitacḥ ||
apacīṃ galagaṇḍañ ca , grahaṇīdoṣam eva ca ,|
abhaktarocakañ caiva , hanyāt sarvaviṣāṇi ca ||
eṣv eva siddhaṃ tailañ ca , nasyābhyaṅgeṣu sevitaṃ |
etācn evāmayān hanti , ye ca duṣṭavraṇā nṛṇāṃ ||
dantī dravantī tṛvṛtā nīlī śyāmā tathaiva ca |
saptalā śaṃkhinīñ caiva , dagdhvā mūtreṇa gālayet ||
dadyāc ca triphalākvātham eṣa kṣāras tu sādhitaḥ |
adho gacchati pītaś ca pūrvvaś cāpy āśiṣaḥ samāḥ ||
kriyābhiḥ saLmyag ārabdhā , yadi naivopaśāmyati |
sve sve bhāgye samutpādya , cchedayitvā sirām vyadhet ||
sirāmukhe ca matimān , dahet samyak chalākayā |
kuryāc chītakriyāñ cāpi vraṇoktañ ca vidhin tatheti ||

cikitsā , ekonaviṃśatitamo 'cdhyāyaḥ || 19 || 0 ||

(From folio 261r2)
(From folio 261r2)
athātaḥ kṣudrarogānāṃ cikitsitam vyākhyāsyāmaḥ ||
tatrādita eva ji agallikām apakvāñ jalāyukābhir ggrāhayet |
yavakṣāracsurāṣṭrikākākolīkalkaiś cālepayet |
śyāmāpāṭhālāṅgalīkalkair vvā vidhānenopacaret |
pakvam vā pākavidhānenopacaret ||
yavaprakhyām ambālajīcm panasikām pāṣāṇagarddabhaṅ kacchapikāñ ca svedayitvā , suradārukuṣṭhaharitālamanaḥśilākalkair ālepayet | pakvām vā pākavidhānenopacaret ||
vicvṛtām ,indraviddhāṃ garddabhikāṃ , jālagarddabham , irivellikāṅ gandhanāmāṃ kakṣām visphoṭakā́m̐ś ca pittavisarppavidhānenopacaret | pakvā́m̐ś ca madhurauṣadhasiddhena sarppiṣā ropayet ||
cipyān tūṣṇāmbunā pariṣecyotkṛtyāpanayec cakratailenābhya sarjjarasarasaLcūrṇṇenāvacūrṇṇya bandhenopacaret | evam aśakyam agninā dahet | madhurauṣadhasiddhena ca tailenopacaret ||
anuśayīṃ śleṣma vidradhivad upacaret ||
vidārikām abhyajya parisvedya vimlāpayet | bilvacmūlanāgavṛttikā dantikā2varṣābhūkalkaiś cālepayet | vraṇabhāvaṇam āpannam vā madhurakaṣāyauṣadhasiddhena tailena ropayet ||
śarkkarārbbudam medo 'rbbudavad ucpacaret ||
kacchūvicarccikārakasāsu kuṣṭhavat pratīkāro viśeṣatas tu , śatāhvāsarṣapakalkair ālepayet | siddhārthakadāruharidrākalkair vvā | saralātaiclena vā | kaṭukauṣadhasiddhenābhyaṃjyāt | naktamālatailena vā |
pakvāṃś ca pakvavidhānenopacaret ||
pādadāryān tu sirām vidhyet |
pādau snehasvedopacpannā madhūcchiṣṭaghṛtavasāmajjābhir yavakṣāramiśrair ālepayet ||
alase tv āmlakāñjikasiktau caraṇau paṭolapicumarddatilakāsīsarocanākalkair ālepayet |
nidigdhikārasasiddhena ca sarṣapatailenābhyajya kāsīsarocanāmanaḥśilācūLrṇṇaiḥ pratisārayet || kadaram uddhṛtya dahet snehena ||
indralupte tu śirasi sirām viddhvā manaḥśilā tundakāsīsamaricakalkair ālepayet |
kuṭannaṭabhadradārukalkair vvā jātīcitrakakaravīranaktamālakalkasiddhena tailenābhyajyāt | c rasāyanavidhānaṃ seveta | avagāḍhapadam pracchayitvā guñjāphalakalkair bbhūyo bhūyaḥ pradihyāt ||
arūṣikā tu jalaukobhiḥ śoṇitam avasicya cnimbodakena parisicyāśvaviḍrasena lavaṇapragāḍhenālepayet | paṭolapicumarddaharidrākalkair vvā | madhukotpalatilairaṇḍamārkkavapattrair vvā c| indraluptoktena tailenābhyajyāt || dāruṇake tu snigdhasvinnasya lalāṭe sirām vyadhet |
avapīḍasiro bastyabhyaṅgām̐ś cāseveta | kodravatṛṇakṣāraucdakaprakṣālanañ ca ||
palitaprakāram anyatra vakṣyāmaḥ ||
masūrikāṅ kaphapittavisarppakuṣṭhaharapralepanādikriyām upadiśanti ||
jatumaṇimasakacarmmakīlatilakālakām̐s tu śastreṇotkṛtya kṣāreṇa pratisārayet | agninā vā dahet ||
nacchanīlikāvyaṅgeṣu yaLthābhyāsaṃ lalāṭe sirām visrāvayet |
kṣīravṛkṣakalkaiś ca kṣīrapiṣṭair avaghṛṣyālepayet |
balātibalāmadhukaharidrākalkair vvā | suvarṇṇagairikāgurupayasyākalkair vvā |
taruṇakapittharājādanakalkair vvā | sūkaradaṃṣṭrayā vā madhucghṛtayuktayā |
yūnām api yuvānapiṭakāsv eṣa eva vidhiḥ | viśeṣatas tu pracchanam iṣṭam ālepaś ca siddhārthakavacālodhrasaindhavakalkair vvā ||
śālmalīkaṇṭakācm piṣṭvā gavyena payasā saha |
vivarṇṇam mukham ālimpet savarṇṇañ jāyate tataḥ ||
padminīkaṇṭake tu nimbodakasarppiḥ sakṣaudram pātum prayacchet |
nimbāragvadhackaṣāyaṃ cotsādane nārthaṃ pāṭhaḥ 4 ||
parivarttikān tu sarppiṣābhyajya svedayet | vātaghnais tataḥ sninnām upanāhayet | sālvalena veśavāreṇa vā trirātram pañcarātram vā tataḥ csvedayitvābhyajya śanaiḥ śanaiś carmma samānayam manipatham avapīḍayet |
pariveṣṭitañ ca punar upanāhayet | nityañ ca snigdham annam āharet || avapāṭikāyām apy evaṃ yathādoṣaṃ ||
niruddhaprakāśe tu suvarṇṇādīnān nāḍīm ubhayatomukhīṃ | dārvvīm vā jatuvṛtāṃ sarppiṣāLbhyajya srotasi |
praṇidhāya śiśumāravasāvarāhamajjābhiḥ pariṣecayec cakratailena vā | surabhivacādevadārusiddhena |
tryahāt tryahāc ca sthūlatarīn nāḍīm praṇidadhyācd evam asya srotodvāram varddhayet | snigdhañ cāhāram upaseveta |
śastreṇa vā sevanīm vimucyāvadārayet | tataḥ sadyaḥ kṣatavad upācaret ||
agnirohiṇīṃ sannicruddhagudavalmīkañ ca pratyākhyāyopacaret |
visarppoktena vidhānenāgnirohiṇīñ cikitset |
sanniruddhagudan niruddhaprakaśavat |
valmīkaṃ śastreṇotkṛctyāgnikṣārābhyām upacaret tataḥ saṃśodhya ropayed arbbudavidhānena ||
ahipūtane dhātryāḥ stanyaṃ śodhyeta | bālasya triphalārasāñjanapaṭolaiḥ siddhaṃ sacrppiḥ pānam iṣṭaṃ |
triphalākhadirabadarīkaṣāyam vraṇaśodhanaṃ |
kāsīsarocanātutthāharitārasāñjanair amlapiṣṭaiḥ pralepanaṃ | badaracūrṇṇair vvā saindhavamiśraiḥ |
cūrṇṇakāle tu cūrṇṇaḥ kapālatutthajaḥ || vṛṣaṇakacchvām pāmāvad upacāro 'hipūtanavac ca ||
Lgudabhraṃse tu gudaṃ svedyasnehenābhyajya praveśya praviṣṭe ca svedaṃ kuryād uccāranirggamanārthaṃ | chidreṇa cāsya carmmaṇā kaupīnabandhaḥ |
tailaṃ cāsya pānābhyañjanārtham vipacet | mūṣikan nirantraṃ kalpayitvā mahāpañcamūlakṣīram vicpacet |
tatas tasmin tailam vātaharakalkaprativāpam vipacet | etat kṛcchram api gudatraṃ saṃsādhayateti ||

cikitsā 20 || ||

(From folio 263v3)
pramehaḥ piṭakāccaiva madhumehas tathaiva ca |
udaraṃ mūḍhagarbbhañ ca , vidradhiñ ca mahāmayaṃ ||
vaisarppanāḍīstanarōgam
ugragranthyāpacī cārbbudaduṣṭarogaṃ |
vṛddhypadaṃśaṃ sachapāda ślīpadaṃ carogaṃ
kṣudrāmayena dvidaśo bhaveta || ||
(From folio 263v4)