The Nepalese Version of the Suśrutasaṃhitā, Sūtrasthāna 1-31, based on the Nepalese MSS

Published in 2020-2024 by The Suśruta Project in The University of Alberta.

  • Siglum: NE

  • NE

[Sūtrasthāna 1-31]

[Adhyāya 1]

1931 ed. 1.1.1 athāto vedotpattim adhyāyaṃ vyākhyāsyāmaḥ |
1931 ed. 1.1.3 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛttam āśramasthaṃ kāśirājaṃ divodāsam aupadhenava vaitaraṇaurabhra puṣkalāvata karavīra gopurarakṣita bhoja suśruta prabhṛtaya ūcuḥ |
1931 ed. 1.1.4 bhagavañ śārīramānasāgantubhir vyādhibhir vividhavedanābhighātopadrutān sanāthān anāthavad viceṣṭamānān vikrośataś ca mānavān abhisamīkṣya manasi naḥ pīḍābhavat |
1931 ed. 1.1.4b teṣāṃ sukhaiṣiṇāṃ rogopaśamārtham ātmanaś ca prāṇayātrārtham āyurvedaṃ icchāma upadiśyamānam | atrāyattam aihikam āmuṣmikañ ca śreyas tad bhagavantam upasannāḥ smaḥ śiṣyatveneti |
1931 ed. 1.1.5 tān uvāca bhagavān svāgatam vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ |
1931 ed. 1.1.6 iha khalv āyurvedo nāma yad upāṅgam atharvavedasyoktam anutpādyaiva ca prajāḥ ślokaśatasahasram adhyāyasahasrañ ca kṛtavān svayambhūr alpāyuṣkālpamedhastvañ cālokya narāṇām bhūyo 'ṣṭadhā praṇītavān |
1931 ed. 1.1.7 tad yathā śalyaṃ śālākyaṃ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṃ rasāyanatantraṃ vājīkaraṇatantram iti |
1931 ed. 1.1.8.1 athāsya pratyekāṅgalakṣaṇasamāsaḥ |
1931 ed. 1.1.8.1a tatra śalyan nāma vividhatṛṇakāṣṭhapāṣāṇapāṃsulohaloṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānaviniścayārthañ ca ṣaṣṭyābhidhānair iti |
1931 ed. 1.1.8.2 śālākyatantran nāmorddhvajatrugatānāṃ vikārāṇāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vikārāṇām upaśamakaraṇārtham |
1931 ed. 1.1.8.3 kāyacikītsā nāma sarvaśarīrāvasthitānāṃ vyādhīnām upaśamakaraṇārthaṃ jvaraśophagulmaraktapittonmādāpasmārapramehātisārādīnāñ ca |
1931 ed. 1.1.8.4 bhūtavidyā nāma devagandharvayakṣarākṣasapitṛpiśācavināyakanāgagrahopasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārthaṃ |
1931 ed. 1.1.8.5 kaumārabhṛtyan nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthitānāñ ca vyādhīnām upaśamakaraṇārtham |
1931 ed. 1.1.8.6 agadatantran nāma sarpakīṭadaṣṭaviṣavyañjanārthaṃ vividhaviṣavegopaśamanārthañ ca |
1931 ed. 1.1.8.7 rasāyanatantran nāma vayaḥsthāpanam āyurmedhākaraṇaṃ vyādhyupaśamakaraṇārthañ ca |
1931 ed. 1.1.8.8 vājīkaraṇatantran nāma svalpaduṣṭakṣīṇaviśuṣkaretasāṃ śukrāpyāyanaprasādopacayajanananimittaṃ praharṣajananārthañ ca |
1931 ed. 1.1.9 evam ayam āyurvedo 'ṣṭāṅga upadiśyate | atra kasmai kiṃ varṇyatām iti |
1931 ed. 1.1.10 ta ūcur asmākaṃ sarvam eva śalyajñānam upadiśatu bhagavān iti |
1931 ed. 1.1.11 sa uvācaivam astv iti |
1931 ed. 1.1.12 ta ūcur bhūyo 'smākaṃ sarveṣām evaikamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati | asyopadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ |
1931 ed. 1.1.13 sa uvācaivam astv iti |
1931 ed. 1.1.14-16 iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭasya vyādhiparimokṣaḥ svastharakṣaṇañ ca | āyur asmin vidanty anena vāyur vidyata ity āyurvedaḥ | tasyāṅgavaram āgamapratyakṣānumānopamānair aviruddham ucyamānam upadhārayadhvam |
1931 ed. 1.1.17 etad dhy aṅgaṃ prathamaṃ pradhānaṃ prāg abhihitvād vraṇasaṃrohaṇakaratvād yajñaśiraḥpradhānasandhānāc ca | śrūyate hi yathā purā rudreṇa śiraś chinnam aśvibhyāṃ punaḥ sandhitam iti |
1931 ed. 1.1.18 aṣṭānām api cāyurvedatantrāṇām etad evādhikam āśu kriyākaraṇād yantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca |
1931 ed. 1.1.19 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyam āyuṣyaṃ vṛttikarañ ca |
1931 ed. 1.1.20 tad brahmā provāca tat prajāpatir adhijage tasmād aśvināv aśvibhyām indra indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ |
bhavati cātra |
    • The Nepalese witnesses use the abbreviation "bha" for "bhavati cātra", introducing the next verse.
1931 ed. 1.1.21 ahaṃ hi dhanvantarir ādidevo jarārujāmṛtyuharo marāṇāṃ |
śalyam mahac chāstravaraṃ gṛhītvā prāpto 'smi gāṃ bhūya ihopadeṣṭuṃ |
1931 ed. 1.1.22 tatrāsmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | tasmin kriyā so 'dhiṣṭhānaṃ | kasmāt | lokadvaividhyāl loko hi dvividhaḥ* sthāvaro jaṅgamaś ca | dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā | tatra caturvidho bhūtagrāmaḥ saṃsvedajādrijajarāyujāṇḍajasaṃjñaḥ | tasmin puruṣaḥ pradhānas tasyopakaraṇam anyat | tasmāt puruṣo 'dhiṣṭhānaṃ |
    • The reading of dvividhan might be a corruption of dvividhas, which is a permitted sandhi.
1931 ed. 1.1.23 tadduḥkhasaṃyogā vyādhaya ity ucyante |
1931 ed. 1.1.24 te caturvidhā āgantavaḥ śārīrā mānasā svābhāvikāś ceti | teṣv āgantavo 'bhighātanimittāḥ |
1931 ed. 1.1.25.1 teṣām āgantavo 'bhighātanimittāḥ ||
1931 ed. 1.1.25.2 śārīrās tv annamūlā vātapittakaphaśoṇitavaiṣamyanimittāḥ |
mānasās tu krodhaśokadainyaharṣakāmaviṣāderṣyāsūyāmātsaryalobhādaya icchādveṣanimittāḥ |
1931 ed. 1.1.25.4 svābhāvikās tu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ |
1931 ed. 1.1.26 ta ete manaḥśarīrādhiṣṭhānā bhavanti |
1931 ed. 1.1.27 teṣāṃ lekhanabṛmhaṇasaṃśodhanasaṃśamanāhārācārāḥ samyak prayuktā nigrahahetavo bhavanti |
1931 ed. 1.1.28 prāṇināṃ punar mūlam āhāro balavarṇaujasāñ ca | sa ṣaṭsu raseṣv āyattaḥ | rasāḥ punar dravyāśrayinaḥ | dravyāṇi punar oṣadhyaḥ | tā dvividhā | sthāvarā jaṅgamāś ca |
1931 ed. 1.1.29 tāsāṃ sthāvarāś caturvidhā vanaspatayo vṛkṣā oṣadhyo vīrudha iti | tāsv apuṣpā phalavantyo vanaspatayaḥ | puṣpaphalo ye tā vṛkṣāḥ | phalapākaniṣṭhās tv oṣadhyaḥ | pratānavatyo vīrudha iti |
1931 ed. 1.1.30 jaṅgamāḥ khalv api caturvidhāḥ | jarāyujāṇḍajasaṃsvedajodbhidā iti | teṣām paśumanuṣyavyālādayo jarāyujāḥ | khagasarīsṛpasarpās tv aṇḍajāḥ | kṛmikuntapipīlikāprabhṛtayaḥ* saṃsvedajāḥ | indragopakamaṇḍūkaprabhṛtayaś codbhidāḥ |
    • kuṭṭha is Prākṛta for "skin disease, leprosy," but this sense does not fit this passage; the word here must refer to an insect or similar creature. In our MSS, kuṭṭha appears to be the transmitted form, possibly Sanskritized to kuṣṭha by the scribe of MS H. It is not obvious how it could be a scribal error for the Vulgate's "kīṭa."
1931 ed. 1.1.31 tatra sthāvarebhyas tvakpatrapuṣpaphalamūlakandakṣīraniryāsasārasnehasvarasāḥ prayojanavantaḥ | jaṅgamebhyaś carmaromanakharudhirādayaḥ |
1931 ed. 1.1.32 pārthivas tu suvarṇarajatādayaḥ |
1931 ed. 1.1.33 kālakṛtās tu pravātanivātātapacchāyātamojyotsnāśītoṣṇavarṣāsu samplavāḥ | kālaviśeṣās tu nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasamvatsarayugaviśeṣāḥ |
1931 ed. 1.1.34 svabhāvata eva doṣāṇāṃ sañcayaprakopopaśamapratīkārahetavo bhavanti | prayojanavantaś ca |
bha |
1931 ed. 1.1.35x śārīrāṇāṃ vikārāṇām eṣa vargaś caturvidhaḥ |
prakope praśame caiva hetur uktaś cikitsakaiḥ ||
1931 ed. 1.1.36 āgantavas tu ye rogās te dvidhā nipatanti ha |
manasy anye śarīre ca teṣān tu dvividhā kriyā ||
1931 ed. 1.1.37 śarīrapatitānāṃ tu śārīravad upakramaḥ |
mānasānān tu śabdādir iṣṭo vargaḥ sukhāvahaḥ ||
1931 ed. 1.1.38 evam etat puruṣo vyādhir auṣadhaṃ kriyā kāla iti samāsena catuṣṭayaṃ vyākhyātam bhavati | tatra puruṣagrahaṇāt tatsaṃbhavadravyasamūho bhūtādir uktaḥ tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsirāsnāyvasthisandhiprabhṛtayaḥ | vyādhigrahaṇād vātapittakaphaśoṇitasannipātāgantusvabhāvanimittāḥ sarva eva vyādhayo vyākhyātā bhavanti | oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ | kriyāgrahaṇāt snehādīni cchedyādīni ca karmāṇy upadiṣṭāni bhavanti | kālagrahaṇāt sarva eva kriyākālādeśaḥ |
bha |
1931 ed. 1.1.39 bījañ cikitsitasyaitat samāsena prakītam |
saviṃśam adhyāyaśatam asya vyākhyā bhaviṣyati ||
1931 ed. 1.1.40 tac ca viṃśam adhyāyaśataṃ pañcasu sthāneṣu ceti | tatra ślokasthānanidānaśārīracikitsitakalpeṣv arthavaśād vibhajya uttare vakṣyāmaḥ |
1931 ed. 1.1.41 bhavati cātra |
svayambhuvā proktam idaṃ sanātanam
paṭhet tu yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjito nṛpair
asukṣaye śakrasalokatām iyād iti ||

[Adhyāya 2]

1931 ed. 1.2.1athātaḥ śiṣyopanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.2.3brāhmaṇakṣatriyavaiśyānām anyatamam anvaya vayaḥ śaurya śaucācāra vinaya śakti bala medhā dhṛti smṛti pratipattiyuktaṃ* tanu jihvauṣṭha dantāgram ṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahañ ca śiṣyam upanayet | sa hi guṇavān tasmai deyam ato|| viparītaguṇaṃ nopanayet |
    • Emending anvaya against the Nepalese MSS is required to make syntactic sense of the passage. Dr. P. Maas pointed out the parallel with the mention of kula ``family'' as one of the qualifiers for a student, in Carakasaṃhitā 3.8.8.
1931 ed. 1.2.4śūdram api guṇavantam anupanītam adhyāpayed ity eke | upanayanīyan tu brāhmaṇam praśasteṣu tithikaraṇamuhūrttanakṣatreṣu praśastāyān diśi śucau deśe gocarmamātraṃ sthaṇḍilam upalipya darbhasaṃstaraṇam ahitaṃ kṛtvā puṣpair dhūpair janvair bhankais ca pūjayitvā palāśodumvarabilvānāṃ samidbhir ghṛtam aktābhir dārvīhaumikenāgnim upasamādhāyājyañ juhuyāt | pratidevatam ṛṣibhyaḥ śiṣyaṃ svāhākāraṃṅ kārayet |
1931 ed. 1.2.5brāhmaṇas trayāṇāṃ rājanyo dvayasyā vaiśyo vaisyasyaiva |
1931 ed. 1.2.6 tato 'gniṃ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt | kāmakrodhalobhamohamānāhaṃkārerṣyāmātsarya pārūṣya paiśunyānṛtālasyāsyayaśasyāni hitvā kāṣāyavāsasā nīcanakharomṇā trirātraṃ śucinā satyabrahmacaryābhivādanapareṇa bhavitavyaṃ | mamānumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu varttitavyam ato 'nyathā varttamānasyādharmmo bhavaty aphalā ca vidyā na ca prākāśyaṃ prāpnuyāt |
1931 ed. 1.2.7 aham vā tvayi samyag varttamāne yady ananyathādarśā syāt tadaiva nāsau bhāgyavidyāphalabhāk ca bhaveyaṃ |
1931 ed. 1.2.7.a yasmād arogavatā dharmmārthakāmamokṣāḥ prāpyante |
1931 ed. 1.2.8 tasmād dvijadaridrasādhvanāthābhyupagatapāśaṇḍasthitānām ātmabāndhavānām ivātmabheṣajaiḥ | pratikartavyam evaṃ sādhu bhavati | vyādhaśākunikapatitapāpakarttṝṇāñ ca na pratikarttavyam evaṃ vidyā prakāśate | mitra dharma kāma yaśāṃsi cāvāpnoti ||
1931 ed. 1.2.9X bhavataś cātra ||
1931 ed. 1.2.9 kṛṣṇāṣṭamī tannidhane 'hanī dve
śuklādaye 'py evam ahar dvisandhyaṃ |
akālavidyutstanayitnughoṣe
svatantrarāṣṭrakṣitipavyathāsu |
1931 ed. 1.2.10 śmaśānayānādhvatanāhaveṣu
tathotsavotpātikadarśaneṣu |
nādhyeyam anyeṣu ca yeṣu viprāṇṇ
ādhīyate nāśucinā ca nityam ||
iti ||

[Adhyāya 3, draft based on MSS K (to 1.3.23) and H (to 1.3.24-end)]

1.3.1athāto 'dhyayanasampradānīyaṃ vyākhyāsyāmaḥ ||
1.3.3prāgabhihitaṃ saviṃśamadhyāyaśataṃ pañcasu sthāneṣu ceti || tatra ślokasthāne adhyāyāḥ ṣaṭcatvāriṃśat | ṣoḍaśanidānāni | daśa śārīrāṇi | catvāriśac cikitsitāni | aṣṭau kalpāḥ || bhavanti cātra ||
1.3.4abvedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ |
1.3.4cdprabhāṣaṇāgraharaṇaḥ | ṛtucaryātha yāntrikaḥ |
1.3.5abśastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanaṃ |
1.3.5cdagnikarmajalaukākhyāvadhyāyau raktavarṇṇanaṃ |
1.3.6abdoṣadhātumalādyānāṃ vijñānādhyāya eva ca |
1.3.6cdkarṇṇavyatha āmapakvamālepo vraṇitāsanaṃ |
1.3.7abhitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ smṛtaḥ |
1.3.7cdkṛtyākṛtyavidhir vyādhisamuddeśīya eva ca |
1.3.8abviniścayaḥ śastravidhau pranaṣṭajñānikas tathā |
1.3.8cdśalyoddhṛtir vraṇajñānaṃ dūtasvapnanidarśanaṃ |
1.3.9abpaṃcendriyan tathā chāyā svabhāvādvaikṛtopi ca |
1.3.9cdvāraṇo yuktasenīya āturakramamiśrakau |
1.3.10abbhūmibhāgo dravyagaṇāḥ saṃśuddhau śamane ca yaḥ |
1.3.10cddravyādīnāñ ca vijñānaṃ viśeṣe dravyageparaḥ |
1.3.11abrasajñānaṃ vamanārtham adhyāyo recanasya ca |
1.3.11cddravadravyavidhis tadvad annapānavidhiḥ śubhaḥ |
1.3.12absūcanāt sūtraṇāc caiva sādhanāc cārthasantateḥ |
1.3.12cdṣaṭcatvārimśad adhyāyaṃ sūtrasthānam pracakṣate ||
1.3.13abvātavyādhikam arśāmśi sāśmariś ca bhagandaraḥ
1.3.13cdkuṣṭhamehodarā mūḍha vidradhyaḥ parisarpaṇaṃ |
1.3.14abgranthivṛddhikṣudraśūkabhagnāś ca mukharaugikaṃ |
1.3.14cdhetulakṣaṇanirdeśānnidānānīti ṣoḍaśa ||
1.3.15abbhūtacintārajaḥśuddhir garbhāvakrāntir eva ca |
1.3.15cdgarbhasya ca vyākaraṇaṃ śarīrasya ca yat smṛtaṃ |
1.3.16abpratyekam armanirdeśaḥ sirāvarṇṇanam eva ca |
1.3.16cdsirāvyadho dhamanīnāṃ garbhiṇyā vyākṛtis tathā |
1.3.17abnirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇāṃ |
1.3.17cdvijñānārthaṃ śarīrasya bhiṣajāṃ yogināmapi ||
1.3.18abdvivraṇīyo vraṇe sadyo bhagnānāṃ vātarogikaṃ |
1.3.18cdmahāvātikamarśānsi sāśmariś ca bhagandaraḥ |
1.3.19abkuṣṭhānāṃ mahatāñ cāpi maihikampaiḍikan tathā |
1.3.19cdmadhumehicikitsā ca tathā codariṇāmapi |
1.3.20abmūḍhagarbhacikitsā ca vidrathīnām visarpiṇāṃ |
1.3.20cdgranthīnām vṛddhyudaṃśānāṃ tathā ca kṣudrarogikaṃ |
1.3.21abśūkadoṣacikitsā ca tathā ca mukharogiṇāṃ |
1.3.21cdśophasyānāgatānāñ ca niṣedho miśrakan tathā |
1.3.22abvyājīkarañ ca yatkṣīṇe sarvābādhaśamo pi ca |
1.3.22cdmedhāyuṣkaraṇañ cāpi svabhāvāc ca nivāraṇaṃ |
1.3.23abnivṛttasantāpakaraṃ kīrtitañ ca rasāyanaṃ |
1.3.23cdsnehopayogikaḥ svedāḥ vamane savirecane |
1.3.24ab tayor vyāpaccikitsā ca netrabastivibhāgikaḥ |
1.3.24cd netrabastivibhāgikaṃ | netrabastivipatsiddhis tathā cottarabastikaṃ ||
1.3.25ab nirūhakramasaṃjñañ ca tathaivāturasaṃjñitaṃ |
1.3.25cd dhūmanastovidhiś cogryaś catvāriṃśad iti smṛtāḥ ||
1.3.26ab prāyaścittaṃ praśamanaṃ cikitsā śāntikarmma ca |
1.3.26cd paryāyās tasya nirdeśāc cikitsāsthānam ucyate ||
1.3.27ab annasya rakṣā vijñānaṃ sthāvarasyetarasya ca |
1.3.27cd sarppadaṣṭaviṣaṃ jñānaṃ tasyaiva ca cikitsitaṃ ||
1.3.28ab daundubhir mmūṣikāṇāñ ca kīṭānāṅ kalpa eva ca |
1.3.28cd aṣṭau kalpāḥ samākhyātā viṣabheṣajakalpanāt ||
1.3.29ab saviṃśamadhyāya śatam evam etad udīritaṃ |
1.3.29cd ataḥ paraṃ svanāmnān tu tantram uttaram ucyate ||
1.3.30ab adhikṛtya kṛtaṃ yasmāt tantram etad upadravān |
1.3.30cd aupadravika ityeṣa tasyāgratvān nirucyate ||
1.3.31ab sandhau vartmasu śukle ca kṛṣṇe sarvatra dṛṣṭiṣu |
1.3.31cd saṃvijñānārtham adhyāyāḥ gadānāṃ tu prati prati ||
1.3.32ab cikitsāpratibhāgīyo vātābhiṣyandavāraṇaḥ |
1.3.32cd paittasya śleṣmalasyāpi raudhir asya tathaiva ca ||
1.3.33ab lekharoganirodhaś ca chedyānāṃ vartmadṛṣṭiṣu |
1.3.33cd1.3.33cd kriyākalpobhighātaś ca tthās tac cikitsitaṃ ||
1.3.34ab ghrāṇotthānāñ ca vijñānaṃ tad gadapratiṣedhanaṃ |
1.3.34cd pratiśyāyaniṣedhaś ca śirogatavijānanaṃ ||
1.3.35ab cikitsā tad gadānāñ ca śālākye tantra ucyate |
1.3.35cd navagrahākṛtijñānaṃ skandasya ca niṣedhanaṃ ||
1.3.36ab apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak |
1.3.36cd pūtanāyās tathāndhāyā maṇḍikā śītapūtanā ||
1.3.37ab naigameṣacikitsā ca grahotpattiḥ sayonijāḥ |
1.3.37cd kumāratantram ity etac chārīreṣu ca kīrttitaṃ ||
1.3.38ab jvarātisāraśoṣāṇāṃ gulmahṛdrogiṇām api |
1.3.38cd pāṇḍūnāṃ raktapittasya mūrcchāyāḥ pānajāś ca ye ||
1.3.39ab tṛṣṇāyāś charddihikkānāṃ niṣedhaḥ śvāsakāsayoḥ |
1.3.39cd svarabhedacikitsā ca krimyudāvartinoḥ pṛthak ||
1.3.40ab vimūcikārācakayormmūtrāghātavikṛcchrayoḥ |
1.3.40cd iti kāyacikitsāyāḥ śeṣam atra prakīrttitaṃ||
1.3.41ab amānuṣaniṣedhaś ca tathāpasmāriko paraḥ |
1.3.41cd unmādapratiṣedhaś ca bhūtavidyā nirucyate ||
1.3.42ab rasabhedāḥ svasthavṛttaṃ yuktayas tāntrikāś ca yāḥ |
1.3.42cd doṣabhedā iti jñeyā adhyāyās tatra bhūṣaṇāḥ ||
1.3.43ab śreṣṭhatvād uttattaraṃ hy etat tantram āhur mmaharṣayaḥ |
1.3.43cd bahvarthaṃ saṅgrahāc chreṣṭham uttaraṃ vāpi paścimaṃ ||
1.3.44ab śālākyatantraṃ kaumāraṃ cikitsā kāyikī ca yāḥ |
1.3.44cd bhūtavidyeti catvāri tantre tūttarasaṃjñite ||
1.3.45ab vyājīkarā cakitsā ca rasāyanavidhis tathā |
1.3.45cd viṣatantraṃ punaḥ kalpāḥ śalyajñānaṃ samantataḥ ||
1.3.46ab ity aṣṭāṅgam idan tantram ādideveprakāśitaṃ |
1.3.46cd vidhinādhītya yuñjānā bhavanti prāṇadā bhuvi ||
1.3.47 etad avasyam adhyeyaṃ adhītya ca karmmāpy avasyam upāsitavyaṃ ubhayajño hi bhiṣagrājārho bhavati || bha ||
1.3.48ab yas tu kevalaśāstrajñaḥ karmmasvapariniṣṭhataḥ |
1.3.48cd sa muhyaty āturaṃ prāpya prāpya bhīrur ivāhavaṃ ||
1.3.49ab yastu karmmasu niṣṇāto dhāṣṭyāc chāstrabahiṣkṛtaḥ |
1.3.49cd sa satsu pūjān nāpnoti vadhañ cārcchati rājataḥ ||
1.3.50ab ubhāv etāv anipuṇāvasam arthau cikitsittaṃ |
1.3.50cd ardhavedadharāvetāvekapakṣāv iva dvijau ||
1.3.51ab oṣadhyo'mṛtakalpās tu śastrāśaniviṣopamāḥ |
1.3.51cd ajñenoupahitās tās yusmāt tam parivarjayet ||
1.3.52ab snehādiṣvanabhijñās tu chedyādiṣu ca karmmasu |
1.3.52cd mārayanti naraṃ lobhāt kuvaidyā nṛpadoṣataḥ ||
1.3.53ab yas tūbhayajño matimān sa samartho'thasādhane |
1.3.53cd āhave karmma nirvvoḍhuṃ dvicakra syandano yathā ||
1.3.54 vatsa yathā adhyeyaṃ tathopadhāraya svocyamānaṃ | atha śucaye kṛtaṃ aṅgalāya kṛtottarāsaṅgāyopasthitāyādhyayanakāle śiṣyāya | yathāśaktito gurur upadiśet padaṃ padaṃ pādaṃ pādaṃ ślokaṃ vā te ca krame yaśa bhūyaḥ sandheyāḥ | evam ekaikaśo ghaṭayed ātmānañ cātra paṭhed adrutam avilaṃbitam ananunāsikaṃ nāvyaktātinipīḍitavarṇṇam akṣibhruvauṣṭhahasttair anataṃ susaṃskṛtaṃ nātyuccair nnātinīcaiḥ sva paṭhet tayor adhīyānayor nna cāntareṇa kaścid vrajed iti ||
1.3.55ab śucir gguruparo dakṣās tandrīnidrāvivarjjitaḥ |
1.3.55cd paṭhann etena vidhinā śiṣyaḥ śāstrāntam āpnuyāt ||
1.3.56ab vāksauṣṭhaverthavijñāne prāgalbhye karmmanaipuṇe |
1.3.56cd tadabhyāse ca siddhau ca yatetādhyayanāntaga iti || 3 ||

[Adhyāya 4, draft based on MS K]

1.4.6nāmarthavaśātteṣāntadvidyebhya eva vyākhyāna stre sarvaśāstrāṇāmavarodhaḥ karttum̐ śakya iti || 6 ||
1.4.7śāstram ekam adhīyāno na vidyāc chāstraniścayaṃ |
tasmād vahuśrutaḥ śāstraṃ vijānīyāc cikitsakaḥ |
1.4.8śāstraṃ gurumukhodgīrṇṇam ādāyopāsya cāsakṛt |
yaḥ karma kurute vaidyaḥ sa vaidyo nye tu taskarāḥ ||
1.4.9opadhenavam aurabhraṃ sauśrutam pauṣkalāvataṃ |
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirddiśed iti || ||

[Adhyāya 5, draft based on MS K]

1.5.1athāto'gropaharaṇīyam adhyāyaṃ vyā ||
1.5.3trividhaṃ karmma pūrvakarma pradhānakamma paścātkarmeti | tadvyādhim pratyupadekṣyāmaḥ |
1.5.4asya tu śāstrasya śastrakarmaprādhānyātpūrvaṃ śastrasambhārāne vopadekṣyāmaḥ |
1.5.5tac ca śastrakarmāṣṭavidham bhavati | tad yathā | chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam iti
1.5.6yato 'nyatkarmacikīrṣuṇā pūrvam evopakalpayitavyāni bhavanti | tad yathā yantraśastrakṣārāgniśalākāpicuplotapatrasūtraghṛtamadhupayastailatarpaṇakaṣāyālepanakalkaśītodakavyajanakaṭāhādīni parikarmiṇaś ca snigdhā sthirā balavantaḥ |
1.5.7tataḥ praśasteṣu tithikaraṇamuhūrttanakṣatreṣu dadhyakṣatānnapānaratnair viprāṃś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ bhuktavantamāturaṃ prāṅmukham upaveśya yantrayitvā marmasirāsnāyusandhyasthidhamanīḥ pariharan nanu lomaṃ śastrannidadhyād āpūyadarśanāt sakṛdevopaharec chastram āśu ca | mahatsv api ca pākeṣu dvyaṅgulatryaṅgulāntaram vā śastrapadam uktaṃ ||
1.5.8tatrāyato viśālaḥ samaḥ suvibhakta iti vraṇāḥ ||
1.5.8aekena vā vraṇena na viśuddhyati tatoparāṃ buddhyāpekṣāntaraṃ vraṇāṅkuryāt ||
1.5.9bha
1.5.9abāyataś ca viśālaś ca suvibhakto nirāśrayaḥ |
1.5.9cdprāptakālakṛtaś caiva vraṇāḥ karmaṇi śasyate ||
1.5.10abśauryam āśukriyātīkṣṇaṃ śastram asvedavepathuḥ |
1.5.10cdasammohaś ca vaidyasya śastrakarmaṇi pūjyate ||
1.5.12abyato yato gatiṃ vidyād utsaṅgo yatra yatra ca |
1.5.12cdtatra tatra varṇaṃ kuryād yathā doṣo na tiṣṭhati ||
1.5.13tatra bhrūgaṇḍalalāṭākṣipuṭakakṣāvaṃkṣṇeṣu tiryakcheda uktaḥ |
1.5.15anyathā tu sirāsnāyukṣaṇanād atimātraṃ | vedanācirācca vraṇasaṃroho māṃsakandīprādurbhāvaś ca bhavati |
mūḍhagarbhodarāśmarībhagandaramukharāgeṣvabhuktavatāṃ kurvītaḥ
1.5.17tataḥ śastramavacārya śītābhiradbhipariṣicyarāturamāśvāsya ca samantātparipīḍyāṃgulyā vraṇamabhimṛjya prakṣālya kaṣāyeṇa plotenodakam ādāya tilakalkamadhu gāḍhāṃ varttimpraṇidhāya patreṇācchādya kavalikāndatvā bandhanopapādayet | vedanaārakṣoghnair dhūpayitvā
guggulvagarusarjjarasavacāgaurasarpalavaṇanimbapatrājyaśeṣeṇa cāsya prāṇāṃ samālabheta |
1.5.19udakumbhāccāpo gṛhītvā prokṣayanrakṣākarmma kuryāt ||
1.5.20abkṛtyānāmparirakṣārtha tathā rakṣobhayasya ca
1.5.20cdrakṣākarmma kariṣyāmi brahmā tadanumanyatāṃ |
1.5.21abnāgā piśācā gandharvā yakṣarakṣaṃsyathagrahāḥ |
1.5.21cdabhidravanti ye ye tvā brahmādyāḥ ghnantu tāṃ sadā |
1.5.22abpṛthivyāmantarikṣe ca ye caranti niśācarāḥ |
1.5.22cddikṣu vāstuni ye cānye pāntu tvā te namaskṛtāḥ |
1.5.23abpāntu tvāmṛṣayo brahmavidyā rājarṣayas tathā |
1.5.23cdparvatāś caiva nadyaś ca sarvāḥ sarve ca sāgarāḥ |
1.5.24abagnī rakṣatu te jihvāṃ prāṇaṃ vāyus tathaiva ca |
1.5.24cdsomo vyānam apānante parjanyaḥ parirakṣatu |
1.5.25abudānam vidyutaḥ pāntu samānaṃ stanayitnavaḥ |
1.5.25cdbalamindro balapatir matim vācaspatis tathā |
1.5.26abkāmānte pāntu gandharvāssatvamindrobhirakṣatu |
1.5.26cdprajñānte varuṇo rājā samudro nābhimaṇḍalaṃ |
1.5.27abcakṣuḥ sūryo diśaḥ śrotraṃ candramā pātu te manaḥ |
1.5.27cdnakṣatrāṇi sadā rūpaṃ chāyām pātu niśā tava |
1.5.28abretastvāpy āyayaṃtvāpo romāṇy auṣadhayas tathā |
1.5.28cdākāśaṅkhāni te pātu dehan tava vasundharā |
1.5.29abvaiśvānaraḥ śiraḥ pātu viṣṇus tava parākramaṃ |
1.5.29cdpauruṣam puruṣaśreṣṭho brahmātmānaṃ bhruvau dhruvaḥ |
1.5.30abetā dehe viśeṣeṇa tava nityā hi devatāḥ |
1.5.30cdetāstāḥ satataṃ pāntu diśantu ca nirāmayaṃ |
1.5.33abetair vedātmakair mantraiḥ | kṛtyavyādhivināśanaiḥ |
1.5.33cdmayaivaṃ kṛtarakṣastvandīrghamāyuravāpnuhi ||
1.5.34tataḥ kṛtarakṣakarmamāturamagāram praveśyācārikam upadiśet
1.5.35tatastṛtīyehani vimucyaivameva badhnīyānna cainaṃ tvaramāṇoparedyurmokṣayet
1.5.36dvitīyadivasamokṣaṇād vigrathito vraṇaḥ cirād upasaṃrohatyugrarukta bhavati ||
1.5.37 ata urdhvaṃ doṣakālabalādīn avekṣya kaṣāyālepanabandhāhārād vidadhyān
1.5.38na cainaṃ tvaramāraṇaḥ sāntardoṣaṃ rohayet | sa hy alpenāpyapacāreṇābhyantaramutsaṅgaṅkṛtvā bhūyo vikaroti |
1.5.39abtasmāt suśuddhaṃ bahirabhyantarataś ca vraṇaṃ saṃrohayet |
1.5.39cdrūḍhe py ajīrṇṇavyāyāmavyavāyādīn vivarjjayet ||
1.5.39cd1bha ||
1.5.40abhemante ca vasante ca śiśire cāpi mokṣayet |
1.5.40cdtryahā dvyahāc charadgrīṣmavarṣāsv api ca buddhimāṃ |
1.5.41abatipātiṣu rogeṣu nekṣetainaṃ vidhiṃ bhiṣak |
1.5.41cdpradīptād gāravacchīghraṃ tatra kuryātpratikriyāṃ |
1.5.42abyā vedanāśastranipātajātā tīvrā śarīre pratanoti jantoḥ |
1.5.42cdghṛtena sā śāntim upaiti neti || hya ||

[Adhyāya 6]

1931 ed. 1.6.1athāto ṛtucaryāṃ vyākhyāsyāmaḥ ||
1931 ed. 1.6.3kālo hi bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattayo jīvitamaraṇe ca manuṣyāṇām āyatte sa sūkṣmām api kalān na līyata iti kālaḥ | saṅkalayati kalayati vā bhūtānīti kālaḥ |
1931 ed. 1.6.4tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrttāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti |
1931 ed. 1.6.5tatra laghvakṣinipātamātro nimeṣaḥ | pañcadaśanimeṣā kāṣṭhā triṅśatkāṣṭhā kalā | viṅśatikalā muhūrttaḥ kalāyāḥ daśabhāgaś ca | triṃśatmuhūrttam ahorātraṃ | pañcadaśāhorātraḥ pakṣaḥ | sa dvividhaḥ kṛṣṇaḥ śuklaś ca tau māsaḥ |
1931 ed. 1.6.6tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ | dvimāsikam ṛtuṅ kṛtvā ṣaḍṛtavo bhavanti || te ca śiśiravasantagrīṣmavarṣāśaraddhemantāḥ | teṣaṃ tapastapasyau śiśiraḥ | madhumādhavau vasantaḥ | śuciśukrau grīṣmaḥ nabhonabhasyau varṣā | iṣorjau śarat | sahassahasyau hemanta iti |
1931 ed. 1.6.7ta ete śītoṣṇavarṣavātalakṣaṇāḥ | candrādityayoḥ kālavibhāgakaratvād ayane dve bhavataḥ | dakṣiṇam uttarañ ca | tayor dakṣiṇam varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ | amlalavaṇamadhurāś ca rasā balavanto bhavanti | uttarottarañ ca sarvaprāṇināṃ balam abhivarddhate | uttaraṃ śiśiravasantagrīṣmāḥ | teṣu bhagavān āpyāyate rkaḥ | kaṭutiktakaṣāyāś ca rasā balavattarā bhavanti | uttarottaraś ca prāṇinām balam parihīyate ||
1931 ed. 1.6.8bhavati cātra ||
1931 ed. 1.6.8absomaḥ kledayate bhūmiṃ sūryaḥ śoṣayate punaḥ |
1931 ed. 1.6.8cdtāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ ||
1931 ed. 1.6.9atha khalv ayane yugapat saṃvatsaro bhavati | te dve ayane varṣasaṃvatsaraḥ parivatsaraḥ iḍāvatsaraḥ vatsara ity evaṃ pañca pañca varṣāṇi || te pañca yugam iti saṃjñāṃ labhante sa eṣa nimeṣādir yugaparyantaḥ kālaś cakravat parivarttamānaḥ kālacakra ity ucyate |
1931 ed. 1.6.9aevaṃ dakṣiṇāyane rātrir vyākhyātā ||
1931 ed. 1.6.10iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti | doṣopacayaprakopapraśamanimittaṃ | te tu bhādrapadādyair dvimāsike naivaṃ vyākhyātāḥ | tadyathā | bhadrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat | pauṣamāghau hemantaḥ | phālgunacetrau vasantaḥ | vaiśākhajyeṣṭhau grīṣmaḥ | āṣāḍhaśrāvaṇau prāvṛḍ iti ||
1931 ed. 1.6.11tatra varṣāsv auṣadhyas taruṇyo lpavīryā āhāratvam upagatā vidahyante | āpaś cāpraśāntāḥ kṣitimalaprāyās tāstūpayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ dehināṃ śītavātavarṣaviṣṭambhitāgnīnāṃ vidahyante | sa vidāhāt pittasañcayam āpādayanti | sa sañcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikāṃ vyādhīṃ janayati | tā evauṣadhyaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavanti | āpaś ca praśāntāḥ snigdhā atyarthaṃ gurvyastā upayujyamānāḥ mandakiraṇatvād bhānos satuṣāraupaṣṭambhitadehānāṃ dehinām avidagdhāḥ snehād gauravād upalepitvāc ca śleṣmaṇas sañcayam āpādayanti | sa saṃcayo vasante 'rkakiraṇapravilāyitaḥ śleṣmikāṃ vyādhīṃ janayati | tā evauṣadhyau grīṣmaniḥsārā rūkṣā atimātralaghvyo bhavaty āpaś ca tā upayujyamānāḥ tatra śaraddhemantayor madhyasamam ahorātraṃ yugapac cādhimāsakau bhavataḥ | viṃśatikāṣṭhāś caikanimeṣārdhaś ca dinapariparivṛddhir uttarāyaṇe | sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāl laghvāc ca vāyoḥ sañcayam āpādayanti | sa sañcayaḥ prāvṛṣi cātyarthaṃñ jalopaklinnāyāṃ bhūmau cātiklinnadehānāṃ dehināṃ śītavātavarṣerito vātikān vyādhīn janayati | evam eṣāṃ doṣāṇāṃ sañcayaprakopahetur uktaḥ |
In the 1931 ed. of the vulgate, the text numbering skips from 1.61.11 to 1.6.13, omitting 1.6.12. In the 1938 ed. the vulgate tatra varṣāhemanta ... nirharaṇaṃ kartavyam is numbered 1.6.12 (not 1.6.13) and the numbers are one more than the 1931 ed. from there to the end of the adhyāya.
1931 ed. 1.6.13tatra varṣāhemantagrīṣmeṣu sañcitānān doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ |
1931 ed. 1.6.14tatra paittikānāṃ vyādhīnāṃ hemante vyupaśamaḥ | śleṣmikāṇāṃ nidāghe vātikānāṃ śaradi | svabhāvatas tv ete sañcayaprakopaśamā vyākhyātāḥ ||
1931 ed. 1.6.15tatra divasapūrvāhṇe vasantaliṅgaṃ | madhyāhne grīṣmasya | aparāhṇe prāvṛḍliṅgaṃ | pradoṣe vārṣikāṃ | śāradam ardharātre | pratyuṣasi haimanam upalakṣayet | evam ahorātram api varṣam iva śītoṣṇavarṣadoṣopacayaprakopopaśamair jānīyāt
1931 ed. 1.6.16tatrāvyāpanneṣv ṛtuṣv avyāpannā oṣadhayo bhavanty āpaś ca | tās tūpayayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti |
1931 ed. 1.6.17tāsām punar vyāpado 'dṛṣṭakāritāni śītoṣṇavātavarṣāṇi | khalu viparītāny auṣadhīr vyāpādayanty āpaś ca |
1931 ed. 1.6.18tāsām upayogād vividharogaprādurbhāvo marako vā bhavati |
1931 ed. 1.6.20kadācid avyāpanneṣv api kṛtyābhiśāparakṣaḥkrodhād adharmair uṣasyante janapadāḥ | viṣauṣadhipuṣpagandhena vā vāyunopanītena | kāsaśvāsapratiśyāyaśirorogajvarair upatapyante prajāḥ grahanakṣatracaritair vā | śayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇaprādurbhāvair vā
1931 ed. 1.6.21jāto 'tra | parityāga śānti prāyaścitta bali maṅgala japa homopahārejyāñjali namaskāra tapo niyama dayā dāna dīkṣābhyupagama devatā brāhmaṇa guru parair bhavitavyam evaṃ sādhu bhavati ||
1931 ed. 1.6.21abhavati cātra
1931 ed. 1.6.38svaguṇair api yukteṣu viparīteṣu vā punaḥ |
viṣameṣv api vā doṣā kupyanty ṛtuṣu dehinām iti || ||

[Adhyāya 7, draft based on MS K]

1.7.1athāto yantravidhim adhyāyaṃ vyākhyāsyāmaḥ ||
1.7.2atvahyaṃ sasandhiśrotaḥ snāyvasthikoṣṭhagataśalyāddharaṇārtham upadiśyate |
1.7.3yantraśatam ekottaram atra hastayantram eva pradhānatamaṃ yantrāṇām avagaccha tadadhīnatvād yantrakarmaṇāṃ |
1.7.4tatra manaḥ śarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi
1.7.5tāni ṣaṭprakārāṇi bhavanti | tadyathā | svastikayantrāṇi | sandamśayantrāṇi | tāḍayantrāṇi | nāḍīyantrāṇi | śalākāyantrāṇi | upayantrāṇi ceti ||
1.7.6tatra caturvimśati svastikayantrāṇi | dve sandamśayantre | dve eva tāḍayayantre || viṃśatirnāḍyaḥ aṣṭāviṃśati śalākāḥ | pañcaviṃśati rupayantrāṇīti |
1.7.7tāni prāyaśo lohāni bhavanti | tat pratirūpakāṇi vā tad alābhe
1.7.8tatra nānāprakārāṇāṃ vyāḍānām mṛgapakṣiṇām mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni bhavanti | tasmāt sārūpyād āgamād upadeśād anyatra darśanāt | yuktitaś ca kārayet
1.7.9absamāhitāni yantrāṇi | kharaślakṣṇamukhāni ca |
1.7.9cdsudṛḍhāni surūpāṇi | sugrahāṇi ca kārayet ||
1.7.10svastikayantrāṇyaṣṭādaśāṅgulāni | siṃhavyāghratarakṣvṛkṣakadvīpimārjjāraśṛgālamṛgervārukākakaṅkakuraracāsabhāsa śaśaghātyulūkacīrillaśyenagṛddhrotkrosabhṛṅgarājāñjalikakarṇṇāvabhañjananandīmukhamukhāni | masūrākṛtibhiḥ kīlair avabaddhāni | mūleṅkuśavadāvṛttavāraṅgāni | asthividaṣṭaśalyoddharaṇārtham upadiśyante |
1.7.11sanigrahānugrahau sandaṃśau ṣoḍaśāṅgulau | tvaṅmānsasirāsnāyugataśalyoddharaṇārtham upadiśyete |
1.7.12tāḍayantre dve |dvādaśāṅgule matsyanālakavadekanāladvike karṇṇanāsāsrotogataśalyoddharaṇārtham |
1.7.13nāḍīyantrāṇy anekaprakārāṇy anekaprayojanāny anekatomukhāny ubhayatomukhāni | srotogatagalaśalyoddharaṇārthaṃ kriyāsaukaryārtham ācūṣaṇārthaṃ rogadarśanārthañ ca | tāni srotodvārapariṇāhāni yathāyogadīrghāṇi bhavanti | tatra bhagandarārśor budavraṇabastyuttarabastimūtravṛddhidakodaradhūmaniruddhaprakaśasanniruddhagudayantrāṇy alābūśṛṅgayantrāṇi copariṣṭād vakṣyāmaḥ |
1.7.14śalākāyantrāṇy api nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhapradīrghāṇi bhavanti | teṣāṅ gaṇḍūpadaśarapuṅkha | sarppahanu | baḍiśamukhe dve dve | eṣaṇavyūhanacālanāharaṇārtham upadiśyante | masūradalamātramukhe dve kiñcid ānatāgre srotogataśalyoddharaṇārtham ṣaṭkārppāsakṛtoṣṇīṣṇāṇi | pramārjanakriyāsu | kṣārauṣadhapraṇidhānārthantrīṇi darvyākṛtīni khallamukhāni | jāmbvaṃkuśavadanāny agnikarmāṇi trīṇi triṇi | nāsārbudaharaṇārthamekaṃ kolāsthidalamātraṃ khallatīkṣṇoṣṭhaṃ | añjanārthamekaṃ kalāyaparimaṇḍalamubhayato mukulāgraṃ | mūtramārgaviśuddhyarthamekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalamiti ||
1.7.15upayantrāṇy api rajjuveṇikācarmāntarvalkalalatāvastrāṣṭhīlāṣmantakamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśmaśākhā ṣṭhīvanapravāhaṇaharṣāmaskārttagatāni kṣārāgnibheṣajāni ceti ||
1.7.16abetāni dehe sarvasmiṃ dehasyāvayave tathā
1.7.16cdsandhau koṣṭhe dhamanyā ca yathāyogaṃ prayojayet ||
1.7.17yantrakarmāṇi tu duṣṭavraṇabandhanavyañjanavarttanabhrāmaṇapīḍanatāḍananivaraṇavivaraṇasīvaṇamārgaśodhanavikarṣaṇāharaṇāñchanonnamanavirecabhañjanonmathanacūṣaṇaiṣaṇadāraṇaṛjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṃśati bhavanti ||
1.7.18absvabudhyā vibhajed yantrayantrakarmāṇi buddhimān |
1.7.18cdasaṅkhyeyavikalpatvāc chalyānām iti niścayaḥ ||
1.7.19tatrātisthūlam asāram atidīrgham atihrasvam agrāhivakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdupāśaṃ mṛdumukham iti dvādaśayantradoṣāḥ ||
1.7.20abetair doṣer vimuktaṃ tu yantram aṣṭādaśāṃgulaṃ |
1.7.20cdpraśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet ||
1.7.21abdṛśyaṃ siṃhamukhādyais tu gūḍhaṃ kaṅkamukhādibhiḥ |
1.7.21cdśalyaṃ svastikayantrais tu nirharet tad bhiṣak chanaiḥ ||
1.7.22abvivarttate sādhvavagāhate ca gṛhṇāti gṛhyoddharate ca yasmāt |
1.7.22cdtasmāt smṛtaṅ kāṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣv avikāri yac ceti || || ṅ ||

[Adhyāya 8, draft based on MS K]

1.8.1athātaḥśastrāvacāraṇīyama vyā
1.8.3ekaviṃśati śa lāgrārdhamaṇḍalāgra | karapatravṛddhipatranakhaśastramudrikotpalapatrakādyardhadhāra | sūcīkuśapatrāṭāmukhaśarārīmukhāntarmukha | trikūrcaka | kuṭhārikā vrīhimukhārā vetrasapatra | baḍiśadantaśakveṣaṇya iti |
1.8.4tatra maṇḍalāgramardhamaṇḍalāgrakarapatrāṇi cchedane lekhane copadiśyante | vṛddhipatranakhaśastramudrikotpalapatrakāṇy ardhadhārāṇi bhedane cchedane copayujyante | sūcīkuṭhārikāvrīhimukhārāvetasapatrāṇi vedhane | eṣaṇyeṣaṇe | anulomāḥ karīrāḥ śastravṛttāś ca | sūcībaḍiśadantaśaṅkuścāharaṇe | kuśapatrāṭāmukhaśarārimukhāntarmukhatrikurcakāni visrāvaṇe | sūcīsīvyana ityaṣṭavidhaḥ śastrāṇāṃ karmaṇyupayogo vyākhyātaḥ |
1.8.5teṣāṃ yathāyogaṃ grahaṇaṃ | karmasv eṣa śastragrahaṇasamāsaḥ | vṛddhipatran tu vṛttaphalasādhāraṇe bhāge gṛhṇīyāt | bhedanānyevaṃ sarvāṇi | vṛddhipatravadardhamaṇḍalāgraṃ kiṃcid uttānapāṇinā lekhane bahuśo vacārya vṛttāgreṇa visrāvaṇāni | viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājamātrāṇāṃ trikūrcakena visrāvayet | talapracchāditavṛttāgram aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ |kuṭhārikāṃ vāmahastagṛhītapucchāṃ dakṣiṇahastāṃguṣṭhaviṣṭabdhayamadhyamayāṃgulyāni hanyāt tatra karapatrārāvetasapatrabaḍiśadantaśakveṣaṇīrmūle pradeśinī prayuktaṃ
1.8.5amudrikāsadṛśaṃ nakhākāraśastramukhañcaturvedhanaṃ sūkṣmatorāvabaddhaṃ mudrikāśastraṃ
1.8.6teṣānnāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ |
1.8.7tatra nakhavardhanaiṣavaṣṭāṃgulyau sūcyo vakṣyante | śeṣāṇi tu ṣaḍaṃgulāni
1.8.8tāni sugrahāṇi sudhārāṇi surūpāṇi sulohāni sudhautāni samāṃcitamukhāniṇi ceti śastrasampat |
1.8.10tatra dhārābhedanānāṃ māsurī | lekhanānāmardhamāsurī | vedhyānāṃ visrāvaṇānāñ ca kaiśikī | cchedanānāmardhakaiśikī |
1.8.11baḍiśadantaśaṃku cānatāgre | tīkṣṇakaṇṭakaprathamayavapatramukhīyavapatrā eṣaṇīgaṇḍūpadākāramukhī ceti |
1.8.9tatra vakraṃ | kuṇṭhaṃ khaṇḍa kharadhārātisthūlamatyalpamatidīrghamatihrasvamityaṣṭau śastradoṣāḥ | ato viparītaguṇamādadyādanyatra karapatrāt | taddhi kharadhāramasthicchedanārtham |
1.8.13teṣānniśānī ślakṣṇaśilikā dhārāsapādanārthaṃ śālmalīphalakaṃ ceti || bha ||
1.8.14abyadā suniśitaṃ śastraṃ romavāhi susaṃsthitam |
1.8.14cdsugṛhītam pramāṇena tadāśastran nipātayet ||
1.8.15anuśastrāṇi tvakkṣārasphaṭikakācakuravindajalaukāgninakhapatrāṇi
1.8.16abśiśūnāṃ śastrabhīrūṇāmanuśastrāṇi yojayet |
1.8.16cdtvakkṣārādicaturvargaṃ bhedye cchedye ca buddhimāṃ |
1.8.17abāhāryacchedyabhede ca nakhaṃ śakyeṣu yojayet |
1.8.17cdvidhiḥ pravakṣyate paścād agnikṣārajalaukasāṃ |
1.8.18abye syur mukhagatā rogā netravarmagatāś ca ye |
1.8.18cdgojīśephālikāśākapatrairvisrāvayet tu tān ||
1.8.19cdśastrāṇy etāni matimāṃ śuddhaśaikyāyasāni tu |
1.8.19efkārayet karaṇaprāptaḥ karmāra karmakovida iti ||

[Adhyāya 9, draft based on MS K]

1.9.1athāto yogyāsūtrīyamadhyāyaṃ vyā ||
1.9.3adhigatasarvaśāstram api śiṣyaṃ yogyāṃ kārayet | cchedyādiṣu snehādiṣu karmapatham upadiśet | bahuśrutopyakṛtayogaḥ karmasvayogyo bhavati |
1.9.4tatra puṣpaphalālāvutrapuservārukaprabhṛtiṣu cchedyaśeṣāṃ darśayet | utkartanāpakarttanāni copadiśet | dṛtibastiprasevakapūrṇeṣu bhedyayogyāṃ | saromṇi carmātate lekhyasya | mṛtapaśumahiṣāsvaśirāsūtpalanāleṣu vedhyasya | ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābumukheṣveṣyasya | panasabimbīphalamajjāmṛtapaśudanteṣvāhāryasya sūkṣmaghanavastrāntamṛducarmāntayoḥ sīvyasya | mṛduvadhramāṃsapesyutpalanāleṣu ca karṇṇasandhibandhanayogyām | pustamayapuruṣāṃgapratyaṅgeṣu bandhanayogyāṃ | ghaṭālāvumukheṣu bastivraṇabastipīḍanayogyāṃ | netrapraṇidhānabastipīḍanayoriti || bha ||
1.9.5abevam ādiṣu medhāvī yogyākarmaṇyaśeṣataḥ |
1.9.6cdyasya yasyeha sādharmyaṃ tatra yogyāñ ca kārayet ||

[Adhyāya 10, draft based on MS K]

1.10.1athāto viśikhānupraveśanīyaṃ vyā ||
1.10.3adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstrārthannigadatā rājānujñātena vaidyena viśikhācaritavyā | nīcanakharomṇā śucinā śucivastraparihitena chatravatā sopānatkenānuddhataveṣeṇa sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ sahāyavatā |
1.10.4tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamāgamyopaviśyāturamabhipaśyet spṛśetpṛcchec ca tribhiretairvijñāno pāyaiḥ | dīrghamāyuṣolpāyuṣo veditavyā |
1.10.5tatra dṛṣṭvā yau varṇṇavaikṛticchāyāṃ cāturasya bhiṣagjānīyāt | spṛṣṭvā śītoṣṇādīṃ sparśaviśeṣā viparītāviparītāṃ jvaraśophādīṃ | pṛṣṭvā deśaṃ kālaṃ jātisāmyamātaṅkamutpatti vedanāsamucchrāyo balābalamagniṃ vātamūtrapurīṣāṇāmapravṛttipravṛttiṃ ceti ||
1.10.6 bha ||
1.10.6abmithyādṛṣṭvā vikārā hi dū
1.10.6cd ś ca mohayeyuścikitsakaṃ ||
1.10.6eftasmāt parīkṣyaḥ satataṃ bhiṣajā siddhimicchatā |
yuktito vyādhayaḥ sarve pramāṇairdarśanādibhiḥ ||
1.10.7evam abhisamīkṣya sādhyāṃ sādhayed yāpyāṃ yāpayed asādhyānnopakrāmet | parivatsaroṣitāṃś ca vikārām prāyaśaḥ parivarjjayet |
1.10.8tatra sādhyā api vyādhayaḥ prāyaśo duścikitsā bhavanti | śrotriyanṛpatistrībālavṛddhabhīrudurbalavaidyavidagdhavyādhigṛhakadaridrakṛpaṇakrodhanānātmavatāt ||
1.10.9bhavanti cātra ||
1.10.9abstrībhiḥ sahāsyaṃ saṃvāsa parihāsañ ca varjayet |
1.10.9cddattaṃ tābhir na gṛhṇīyād annād anyad bhiṣa deti ||
1.10.9.efvedotpattiśiṣyadīkṣādānam adhyayanasya ca |
1.10.9.ef1prabhāṣaṇañ cāgraharaṃ ṛtucaryā tathaiva ca |
1.10.9.ghyantraṃ śastrāvacārañ ca yogyāsūtrīyam eva ca |
1.10.9.gh1viśikhānupraveśañ ca proktaṃ vai prathamo daśa ||

[Adhyāya 11, draft based on MS K]

1.11.1athātaḥ kṣārapākavidhimadhyāyaṃ ||
1.11.3anuśastrebhyaḥ kṣāraḥ pradhānatamo bhavati | cchedyabhedyalekhyakaraṇādviśeṣakriyāvacāraṇāc ca |
1.11.4tatra kṣaraṇātkṣaṇaṇādvā kṣāraḥ |
1.11.5nānauṣadhisamavāyāttridoṣaghnaḥ | śuklatvāt saumyas tasya saumyasyāpi sato dahanapacanadāraṇaśaktiraviruddhā | sakhalvāgneyauṣadhibhūya kaḥ | uṣṇastīkṣṇaḥ pācano vilāyanaḥ | śodhano ropaṇaḥ stambhanollekhanakrimyāmakaphaviṣamedasām upahantā puṃstvasya cātisevitaḥ |
1.11.6sa dvividhaḥ pratisāraṇīyaḥ | pānīyaśca
1.11.7tatra pratisāraṇīyaḥ | kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārśorbudaduṣṭavraṇanāḍīcarmakīlatilakālakanacchavyaṅgabāhyakrimiviṣādiṣu copadiśyate | saptasu ca mukharogeṣūpajihvopakuśadantavaidarbhamedajoṣṭhaprakopeṣu trisṛṣu ca rohiṇīṣu eteṣv evānuśastrapātanam uktaṃ ||
1.11.8pānīyas tu gulmādarāgnisaṃgājīrṇṇānāhaśarkarāśmaryabhyantarakrimiviṣāśassu copayujyate ||
1.11.10tasya vistāro 'nyatra
1.11.11athetaraṃ cikīrṣuḥ | śaradi śucir upavasan praśastadeśajātam anupahataṃ madhyamavayasaṃ kālamuṣkakam adhivāsyāparedyuḥ pātayitvā kaṇḍasaḥ prakalpya nivātadeśe citiṅ kṛtvā tilanālair ādīpayet | athopaśānte 'gnau tad bhasma pṛthag gṛhṇīyāt bhasmaśarkarāś ca || athānenaiva kalpena kuṭajapalāśāśvakarṇṇapāribhadrakabibhītakāragvadhatilvakārkasnuhyāpāmārganaktamālavṛṣakadalīcitrakendrayavṛkṣāsphotāśvamārakasaptacchadāgnimanthāḥ | catasraḥ kośātakyaḥ samūlaphalaśākhāpatrān dahet tataḥ kṣāradroṇam udakadroṇaiḥ ṣaḍbhir āloḍya mūtraiś ca yathoktair mahati kaṭāhe śanaiś śanair davyāvaghaṭṭayan vipacet sa yadā bhavaty acchoraktas tīkṣṇaḥ picchilaś ca tam ādāyetaraṃ saṃsṛjya punar api pākāyādhiśrayet tata eva ca kṣārodakakuḍavamadhyardha kṛtvāpanayet tataḥ kaṭaśarkarābhasmaśarkarāś ca | kṣīrapakaśaṃkhanābhīr agnivarṇṇāḥ kṛtvāyase pātre tasmiṃ kṣārodake 'bhiṣicya | piṣṭvā tathaiva ca
1.11.13pratīvāpo yathālābhaṃ dantīcitrakalāṅgalīpūtīkapravāḍatālapatrīviḍasauvarcikākanakakṣīrīhiṃguvacātiviṣāśuktīḥ ślakṣṇacūrṇṇaṅ kṛtvā nidadhyāt |
1.11.11asatatamapramattaś ca darvyāvaghaṭāyaṃ vipacet | sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta | athainam āgatapākam avatāryānuguptam āyase kumbhe nidadhyāt |
1.11.15kṣīṇabale ca kṣārodakamāvapedbalakaraṇārthaṃ ||
1.11.16bha ||
1.11.16abnaivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇoti picchilaḥ |
1.11.16cdaviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ |
1.11.17abatyuṣṇamatipaicchilyamatitaikṣṇyavisarpitā |
1.11.17cdatyarthaṃ mārdavaṃ śaityamatyarthaṃ sāndrameva ca | hīnauṣadhyavipakvatvaṃ kṣāradoṣā na ca smṛtāḥ ||
1.11.18tatra kṣārasādhyavyādhiṃ vyādhitam upaveśya nivātāsambādhe deśe agropaharaṇīyoktopasaṃbhārasaṃbhṛtatanoḥ | anyatamamavaghṛṣyāvalikhya pracchayitvā vā śalākayā kṣāraṃ pratisārya vākchatamātram upaikṣeta |
1.11.19abtasmiṃ nipatite vyādhau kṛṣṇatā dagdhalakṣaṇaṃ |
1.11.19cdtatrāmlavargaḥ samanaḥ sarpirmadhusamāyutaḥ |
1.11.20abatha ca sthiramūlatvātkṣāradagdhanna dīryate |
1.11.20cdidamālepanantatra śīghra samavacārayet |
1.11.21abamlakāñjikabījānāṃ tilām madhukameva ca |
1.11.21cdprapiṣya samabhāgāni tenaivamanulepayet |
1.11.22abtilakalkaḥ samadhuko ghṛtākto vraṇalepanaḥ ||
1.11.22cdrasenāmlena tīkṣṇena vīryoṣṇena tathaiva ca |
1.11.23abāgneyenanāgni sadṛśaḥ kathaṃ kṣāra praśāmyati |
1.11.23cdevaṃ cen manyase vatsa procyamānaṃ śṛṇuṣva me |
1.11.23efamlavarjyā rasāṃ kṣāre sarvāneva vibhāvayet |
1.11.24abkaṭuka thā |
1.11.24cdamlena saha saṃyuktaḥ sutīkṣṇo lavaṇo rasaḥ |
1.11.25abmādhūryam āśu vrajati tīkṣṇabhāvañ ca muñcati |
1.11.25cdmādhūryayogānna dahedagniragnirivāplutaḥ ||
1.11.26tatra samyagdagdhe vikāropaśamo lāghavamanāsrāvaś ca | hīne todakaṇḍūjāḍyāni vyādhivṛddhiś ca | atidagdhe dāhapākaśramāṅgamadaklamāḥ | pipāsāmaraṇāñ ceti |
1.11.27kṣāradagdhavraṇañ ca yathādoṣaṃ yathāvyādhiṃ copakrameta |
1.11.28athā kṣārakṛtyā bhavanti | durbalabālasthivirabhīrusarvāṅgaśūnodarīgarbhiṇīṛtumatīpravṛddhajvarīpramehīrūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībā uddhṛtodvṛttaphalayonyaśca
1.11.29tathā marmasirāsnāyusandhitaruṇāsthisevanīgalanābhinakhāntarasepasrotaḥ svalpamāṃsapradeśeṣvakṣṇoś ca na dadyādanyatra varmarogāt |
1.11.30tatra kṣārasādhyeṣv api vyādhiṣu śūnagātramasthiśūlinamannadveṣiṇaṃ hṛdayasandhipīḍopadrutañ ca kṣāro na sādhayati ||
1.11.31bha ||
1.11.31abviṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhavatyalpamatiprayuktaḥ |
1.11.31cdsatvapramattena sadā prayukto rogānnihanyādacireṇa ghorāniti ||

[Adhyāya 12, draft based on MS K]

1.12.1athāgnikarmavidhiṃ ||
1.12.3kṣārādagnirgarīyāṃ kriyāsu vyākhyātastaddagdhānāṃ rogāṇāmapunarbhavāt | svedaśastrakṣārairasakyānāṃ tatsādhanāc ca |
1.12.4athaimāni dahanopakaraṇāni bhavanti | pippalyajāśakṛdgodantaśaraśalākājamvvoṣṭhetaralohakṣaudraguḍasnehādīni | tatra pippalyajāśakṛdgodantaśaraśalākāḥ stvaggatānāṃ | jamvvoṣṭhetaralohāḥ māṃsagatānāṃ | kṣaudraguḍasnehāḥ sirāsnāyusandhyasthigatānā |
1.12.5tatrāgnikarma sarvartuṣu kuryād anyatra śaradgrīṣmābhyāṃ | tatrāpyātyayikegnisādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā
1.12.6sarvavyādhiṣvṛtuṣu ca picchilamannambhuktavataḥ |
1.12.7tatra dvividhamagnidagdhamāhureke | tvagdagdhaṃ māṃsadagdhañ ca | iha tu sirāsnāyuṣu sandhyasthiṣv api na pratiṣiddhogniḥ |
1.12.8tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe | kapotavarṇṇatālpaśvayathuvedanatā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe | kṛṣṇonnatavraṇatā srāvasannirodhaśca sirāsnāyudagdhe rūkṣatāruṇatākarkaśasthiravraṇatā ca sandhyasthidagdhe ||
1.12.9tatra śirorogādhimanthayorbhrūlalāṭaśaṅkhadeśeṣu dahedvartmarogeṣvārdranaktakapraticchannāndṛṣṭiṃ kṛtvā vartmaromakūpāṃ |
1.12.10tvaṅmāṃsasirāsnāyusandhyasthigatamugrarujau vāyau | duṣṭavraṇamucchitakaṭhinamāṃsagagranthyarbudāpacīgalagaṇḍagṛddhrasīmasakagulmodara bhagandarārśasandhiślīpadacarmakīlatilakālakasirācchedanāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt |
1.12.11tatra valayabindurerekhāpratisāraṇāñceti dahaṇaviśeṣāḥ ||
1.12.12bha ||
1.12.12abrogasya saṃsthānamavekṣya dhīmāṃnarasya marmāṇi balābalañ ca |
1.12.12cdvyādhintathartuñ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma ||
1.12.13tatra samyagdagdheṣu madhusarpirabhyaṅgaḥ ||
1.12.14athemāni pariharetpittaprakṛtimantaḥ śoṇitaṃ | bhinnakoṣṭhamanuddhṛtaśalyaṃ bālavṛddhabhīrudurbalamanekavyādhipīḍitamasvedyāṃś ca ||
1.12.15ata ūrddham itarathā dagdhaṃ vakṣyāmaḥ tatra snigdhaṃ rūkṣañ cāśrityadravyam agnir dahati | atisantapto hi snehaḥ sūkṣmamārgānusāritvāt tvagādīnanupraviśyāśu dahati | tasmātsnehadagdhedhikā rujā bhavati |
1.12.16tatra pluṣṭaṃ durdagdhaṃ samyagdagdhamatidagdhamiti caturvidhamagnidagdhambhavati | tatra yadvivaṇṇamuṣyatetimātraṃ tatpluṣṭaṃ | yatrotptisphoṭanā tīvradāhadoṣavedanā cirāccopaśāmyati taddurdagdhaṃ | samyagdagdhamanavagāḍhaṃ pakvatālavarṇṇaṃ susaṃsthitaṃ pūrvalakṣaṇasaṃyuktaṃ ca | atidagdhe tu māṃsāvalaṃbanaṃ gātraviśleṣaḥ sandhivaiguṇyaṃ sirāsnāyusandhyasthivyāpādanaṃ jvaradāhapipāsāmūrcchāścopadravā bhavanti | sa krimiścet vraṇaścāsya cireṇoparohatyuparūḍhaś ca vivarṇṇo bhavati | tadetaccaturvidhamagnidagdhalakṣaṇamānupūrvyoktaṃ pūrvakarmaprasādhakaṃ bhavati ||
1.12.17bha ||
1.12.17abagninā kopitaṃ pittaṃ bhṛśañjantoḥ pradhāvati |
1.12.17cdtatastenaiva vegena raktañcāpyupadīryate |
1.12.18abtulyaviryepyubhe hyete rasato dravyatastathā |
1.12.18cdtenāsya vedanāstīvrā prakṛtyā ca vidahyate |
1.12.19absphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca bādhate ||
1.12.19cddagdhasyopaśamārthāya cikitsā sampravakṣyate |
1.12.20abpluṣṭasyāgnipratapanaṃ kāryamuṣṇantathauṣadhaṃ |
1.12.20cdśarīre svinnabhūyiṣṭhe svinaṃ bhavati śoṇitaṃ |
1.12.21abprakṛtyā hyudakaṃ śītaṃ skandayatyathaśoṇitaṃ |
1.12.21cdtasmāt sukhayati hyuṣṇa na tu śītaṃ kathañcanaḥ |
1.12.22abśītāmuṣṇāñ ca ca durdagdhe kriyāṃ kuryāttataḥ punaḥ |
1.12.22cdghṛtālepanasekāṃstu śītānevāsya kārayet ||
1.12.23absamyagdagdhe tu kākṣīrīplakṣacandanagairikaiḥ |
1.12.23cdsāmṛtaiḥ sarpiṣāyuktairālepaṃ kārayedbhiṣak ||
1.12.24abgrāmyānūpaiḥ sajalajaiḥ piṣṭair māṃsaiś ca lepayet |
1.12.24cdpittavidradhivaccainaṃ praśāntyoṣmāṇamācaret |
1.12.25abatidagdhe tu śīrṇṇāni māṃsāny uddhṛtya śītalāṃ
1.12.25cdkriyāṅ kuryāc cūrṇṇakāle śālitaṇḍulakaṇḍanaiḥ |
1.12.26abtindukyās tv akkaṣāyair vā mṛdubhṛṣṭair upācaret |
1.12.26cdvraṇaṅ guḍūcīpatrair vā cchādayed athacodakaiḥ |
1.12.27abkriyāṅ kuryāc ca nikhilāṃ bhiṣakpittavisarpavat ||
1.12.29cdathedānīṃ dhūmopahatavidhānaṃ vakṣyāmaḥ |
1.12.30abśvasity ādhmāti cātyarthaṃ kāsatekṣavate bhṛśaṃ |
1.12.30cdcakṣuṣaḥ paridāhaś ca rāgaś caivopajāyate |
1.12.31absadhūmakaṃ niśvasiti ghreyam anyan na veti ca |
1.12.31cdtathaiva ca rasāṃ sarvāṃ smṛtiś cāsopahanyate |
1.12.32abtṛṣṇādāhajvaraś cetaḥ sīda

[Adhyāya 13 (based on H alone up to v. 22 and collated against the 1938 edition, not the 1931 one.)]

1938 ed. 1.13.1 athāto jalāyukādhyāyaṃ vyākhyāsyāmaḥ ||
1938 ed. 1.13.3 nṛpāḍhya sukumāra bāla sthavira bhīru nārīṇām anugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ ||
1938 ed. 1.13.4 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet | sarvvāṇi sarvvair vā viśeṣas tu MS NAK 1-1146: viśeṣas tu visrāvyaṃ ||*
viśeṣas tu viśeṣas tu MS NAK 1-1146
    • The 1931 and 1938 editions of the vulgate report an insertion at this point, but they report it differently. Cakrapāṇidatta and Ḍalhaṇa also report variant readings at this point in the text.
1938 ed. 1.13.5 bhavanti cātra ||
snigdhaṃ ślakṣṇaṃ sumadhuraṃ gavāṃ śṛṅgaṃ prakīrttitaṃ |
tasmād vātopasṛṣṭe tu hitan tad avasecane ||
arddhacandrākṛtimahattanusaptāṅgulāyataṃ |
pracchite dāpayet pūrvvam āsyenācūṣayed balī ||
1938 ed. 1.13.6 śītādhivāsā madhurā jalaukā vārisaṃbhavā |
tasmāt pittopasṛṣṭe tu hitās tā avasecane ||
1938 ed. 1.13.7 kaṭurūkṣañ ca tīkṣṇañ ca alābu parikīrttitaṃ |*
tasmāc chleṣmopasṛṣṭe tu hitan tad avasecane ||
    • The hiatus between ca and alābu is required for correct metre.
1938 ed. 1.13.8 tatra pracchite tanu basti paṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayet | ācūṣaṇād antarddīptenālābunā |
1938 ed. 1.13.9 jalam āsām āyur ity ato jalāyukāḥ || oko nivāso jalam āsām oka ity ato jalaukasaḥ ||
1938 ed. 1.13.10 tā dvādaśa | saviṣāḥ ṣaṭ | tāvantya eva nirvviṣāḥ |
1938 ed. 1.13.11 kṛṣṇā karburā alagardā indrāyudhā sāmudrikā govandanā ceti | tāsv añjanavarṇṇā pṛthuśīrṣā kṛṣṇā nāma | varmimatsyavad āyatā cchinnonnatakukṣiḥ karburā nāma | romaśā mahāpārśvā kṛṣṇamukhā alagardā nāma | indrāyudhavad ūrddhvarājī citrā indrāyudhā nāma | īṣadasitapītikā vicitrapuṣpākṛticitā sāmudrikā nāma | govṛṣaṇavad adhobhāge dvidhābhūtākṛtir aṇumukhī govandanā nāma | tābhir daṣṭe daṃśe śvayathur atimātraṃ kaṇḍūmūrcchā jvaro dāhaś charddir iti liṅgāni bhavanti || tatra mahāgadaḥ pānālepanādiṣūpayojyaḥ | indrāyudhādaṣṭam asādhyam ity etāḥ saviṣāḥ sacikitsitā vyākhyātāḥ ||
1938 ed. 1.13.12 atha nirvviṣāḥ | kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇṇā kapilā nāma | kiñcidraktā vṛttakāyā piṅgalyāśugā piṅgalā nāma | yakṛdvarṇṇā śīghrapāyinī dīrghamukhī śaṅkumukhī nāma | mūṣikākṛtivarṇṇāniṣṭagandhā mūṣikā nāma | mudgavarṇṇā puṇḍarīkatulyavaktrā puṇḍarīkā nāma | padmapatravarṇṇāṣṭādaśāṅgulapramāṇā sāvarikā nāma | sā paśvarthe tv aviṣā vyākhyātāḥ ||
1938 ed. 1.13.13 tāsāṃ yavanapāṇḍyasahya potanādīni kṣetrāṇi bhavanti | tāsāṃ mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti |
1938 ed. 1.13.14tatra saviṣakīṭadardduramūtrapurīṣakothajātāḥ kaluṣeṣv ambhaḥsu ca saviṣāḥ | padmotpalakumudasaugandhikaśaivālakothajātā vimaleṣv ambhaḥsu ca nirvviṣāḥ ||
1938 ed. 1.13.15 bhavati cātra ||
kṣetreṣu vicaranty etāḥ salilāḍhyasugandhiṣu |
na ca saṅkīrṇṇacāriṇyo na ca paṅkeśayāḥ smṛtāḥ ||
1938 ed. 1.13.16 tāsāṃ grahaṇam ārdracarmaṇānyair vā prayogair gṛhṇīyāt* |
    • The transmitted Nepalese reading gṛhītvā is hard to construe unless taken over to the start of the next paragraph. However, then it would sit uneasily before atha, which seems to demarcate the start of different procedural stages.
1938 ed. 1.13.17 athaitā nave mahati ghaṭe sarastaḍākodakapaṅkān āvāpya nidadhyāt | bhakṣārthañ cāsām upaharet | śevālaṃ vallūram odakāṃś ca kandānś cūrṇīkṛtya śayyārthe tṛṇam odakāni patrāṇi tryahāt tryahāc cāsāṃ jalabhaktan dadyāt | saptarātrāt saptarātrād ghaṭam anyaṃ saṅkrāmayet ||
1938 ed. 1.13.18 bhavati cātra |
sthūlamadhyāḥ parikliṣṭās tanvyaś cākṣetrajāś ca yāḥ |
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na poṣayet ||*
    • The vulgate edition notes "other readings" that correspond to those in the the Nepalese witnesses for tanvyaś cākṣetrajāś ca yāḥ and poṣayet.
1938 ed. 1.13.19 atha jalaukāvasekasādhyavyādhiṃ vyādhitam upaveśya saṃveśya vā virūkṣya tam avakāśaṃ mṛdgomayacūrṇṇair yad yat sarujaṃ syād | atha jalaukasaḥ sarṣaparajanī pradigdha gātryaḥ salilasarakamadhyasañcāriṇī vigatamalāḥ kṛtvā rogaṅ grāhayet |* atha na gṛhṇatyāḥ kṣīrabinduṃ śoṇitabinduṃ vā nidadhyāt | śastrapadāni vā kurvīta | athaivam api na gṛhṇīyāt anyāṅ grāhayet |
    • Note the irregular sandhi of f. pl. -sañcāriṇī.
1938 ed. 1.13.20 yadā niviśate 'śvakhuravad ānanaṅ kṛtvonnāmya ca skandhaṃ evañ jānīyād gṛhṇātīti | athainām ārdraplotāvacchannāṅ kṛtvā dhārayet ||
1938 ed. 1.13.21 atha daṃśe toda kaṇḍū prādur bhāvāj jānīyāc chuddham ādadātīti | tām apanayet | atha śoṇitagandhena na muñcet mukham asyāḥ saindhavacūrṇenāvakiret |
1938 ed. 1.13.22 athaināṃ śāli taṇḍula kāṇḍana praliptān taila lavaṇābhyaktamukhīṃ vāmahastagṛhītapucchān dakṣiṇahastāṅguṣṭhāṅgulībhyāṃ śanaiḥ śanair anulomamārjjayann ā mukhād vāmayec ca yāvat samyagvānteti | samyagvāntā salilasarake nyastā bhoktukāmā satī cared | yā sīdati na ceṣṭate sā durvvāntā punaḥ samyag vāmayet | durvāntāyās tu indrapado nāma vyādhir asādhyo bhavati |
aprahṛṣṭaśiraḥ pāti kāyenodveṣṭate sakṛt |
yā coṣṇaṃ kurute toyaṃ tasyām indrapadaḥ smṛtaḥ ||*
    • The vulgate, third edition, reports the reading of this verse in a Nepalese witness, probably H: aprahṛṣṭaśiraḥpādakāyenodveṣṭate sakṛt | yā coṣṇaṃ kurute tāpaṃ tasyām indramadaḥ smṛtaḥ (Ācārya 1938: 58, n. 4).
athaināṃ pūrvvavat sannidadhyāt |
1938 ed. 1.13.23 śoṇitasya ca yogāyogam avekṣya jalaukāmukhaṃ madhunāvaghaṭṭayet | badhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyād iti ||
bhavati cātra ||
pītamātre jalaukābhir ghṛtena pariṣecayet |
śoṇitasthāpanīyaiś ca śoṇitaṃ pariṣecayet
1938 ed. 1.13.24 kṣetrāṇi grahaṇañ cāpi poṣaṇaṃ sāvacāraṇam |
jānīyād yo jalaukānāṃ sa rājñaḥ karttum arhati ||

[Adhyāya 14]

1931 ed. 1.14.1athātaḥ śoṇitavarṇṇanīyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.14.3pāñcabhautikasya caturvidhasyāhārasya ṣaḍrasopetasya dvividhavīryasyāṣṭavidhavīryasya vā anekaguṇopayuktasyāhārasya samyakpariṇatasya yas tejoguṇabhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate | tasya hṛdayaṃ sthānaṃ | sa hṛdayāc caturviṃśatir dhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasras tiryaggāḥ kṛtsnaṃ śarīram ahar ahas tarpayati jīvayati yāpayati vardhayati cādṛṣṭahaitukena karmaṇā | tasya śarīram anusarato 'numānād gatir upalakṣayitavyā kṣayavṛddhihetukī || tasmiṃ sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kim ayaṃ saumyas taijasa iti | sa khalu dravatvād anusaraṇe snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ity avagamyate |
1931 ed. 1.14.4sa khalv āpyo raso yakṛtplīhānau prāpya rāgam upaiti ||
1931 ed. 1.14.5bha ||
rañjitās tejasā tv āpaḥ śarīrasthena dehināṃ |
avyāpannāḥ prasannena raktam ity eva tad viduḥ ||
1931 ed. 1.14.6rasād eva striyāṃ raktam ṛtusaṃjñaṃ pravartate dvādaśād vardhate varṣād yāti pañcāśataḥ kṣayaṃ |
1931 ed. 1.14.7ārttavaṃ śoṇitaṃ tv āgneyam āhuḥ |
1931 ed. 1.14.8agnīṣomīyatvād garbhasya pāñcabhautikatvam apare jīvaṃ raktam āhur ācāryāḥ ||
1931 ed. 1.14.9 || bha ||
visratā dravatā rāgaḥ spandanan tanutā tathā |
pṛthivyādiguṇās tv ete dṛśyante śoṇite yataḥ |
1931 ed. 1.14.10rasād raktaṃ tato māṃsaṃ māṃsān medaḥ pravarttate medaso 'sthi tato majjā majjā śukraṃ tataḥ prajāḥ ||
1931 ed. 1.14.11tatraiṣān dhātūnām annapānarasaḥ prīṇayitā bhavati ||
1931 ed. 1.14.12 bhavati cātra ||
rasajaṃ puruṣaṃ vidyād rasaṃ rakṣeta yatnataḥ | annapānaprayogeṇa āhāreṇa suyantritaḥ
1931 ed. 1.14.13tatra rasa gatau dhātur ahar ahar gacchatīti rasaḥ |
1931 ed. 1.14.14pañcaviṃśati kalāśatāni* | caturaśītiś ca nava ca kāṣṭhā ekaikasmin dhātāv avatiṣṭhante | evam māsena rasaḥ śukrībhavati strīṇāñ cārttavam iti ||
    • The reading of H here resembles the vulgate.
1931 ed. 1.14.15bhavataś cātra || aṣṭādaśasahasrāṇi saṃkhyā hy asmin samuccaye | kalānān navatiś cāpi svatantraparatantrataḥ || rase gativiśeṣo 'yaṃ mandāgner avasānikaḥ | anayaivoditāgneś ca vijñeyaḥ kālasaṃkhyayā ||
1931 ed. 1.14.16sa śabdārcijalasantānavad aṇunā viśeṣeṇānusaraty evaṃ śarīraṃ kevalaṃ
1931 ed. 1.14.17vyājīkaraṇyas tv auṣadhyaḥ svaguṇabalotkarṣād virecanavad upayuktāḥ śukraṃ virecayanti ||
1931 ed. 1.14.18yathā hi puṣpamukulastho gandho na śakyam ihāstīti vaktuṃ | naiva nāstīti | atha cāsti satām bhāvānām utpattir iti kṛtvā kevalaṃ tu saukṣmyān nābhivyajyate | sa eva vivṛtakesare puṣpe kālāntareṇābhivyakto bhavati | evam bālānām api vayaḥpariṇāmāc chukraprādurbhāvo bhavati | romarājyārttavādiś ca viśeṣo nārīṇām |
1931 ed. 1.14.19sa evānnaraso 'bhivṛddhānāṃ paripakvaśarīratvād aprīṇano bhavati |
1931 ed. 1.14.20ta ete śarīradhāraṇād dhātava ity ucyante |
1931 ed. 1.14.21teṣāṃ kṣayavṛddhī śoṇitanimitte | tasmāt tad adhikṛtya vakṣyāmaḥ || tatra saphenilam aruṇaṃ kṛṣṇam paruṣan tanu śīghragamaskandi ca vātaduṣṭaṃ | nīlam pītaṃ haritaṃ śyāvaṃ visramaniṣṭam pipīlikāmakṣikāṇāñ ca pittena | gairikodakaprakāśaṃ snigdhaṃ śītaṃ bahalaṃ picchilaṃ visrāvi māṃsapeśīsamaprabhañ ca śleṣmaṇā | sarvalakṣaṇayuktaṃ sannipātena | pittavad raktenātikṛṣṇañ ca | dvidoṣaliṅgasaṃsṛṣṭaṃ dvidoṣaṃ |
1931 ed. 1.14.22indragopakaprakāśam asaṃhatam avivarṇṇañ ca prakṛtistham iti jānīyāt ||
1931 ed. 1.14.23visrāvyān anyatra vakṣyāmaḥ ||
1931 ed. 1.14.24athāvisrāvyāḥ | sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ | pāṇḍurogyarśasyudariśoṣigarbhiṇīnāñ ca śvayathavaḥ |
1931 ed. 1.14.26tatra ṛjv asaṃkīrṇṇaṃ sūkṣmaṃ samam anavagāḍham anuttānam āśu śastrañ ca pātayet |
1931 ed. 1.14.26a hṛdaya basti guda nābhi kakṣyavaṅkṣaṇākṣi kūṭa pāṇi pādatalāṃś ca varjayet |
1931 ed. 1.14.26bpūyagarbhāṃ punar yathoktair evopacaret |
1931 ed. 1.14.27tatra durviddhe śītavātayor asvinne bhukte ca skannatvāc choṇitan na sravati | alpaṃ vā sravati ||
|| bha || cātra
1931 ed. 1.14.28 vātaviṅmūtrasaṃgeṣu madamūrcchāśrameṣu ca |
nidrābhibhūte śīte vā nṛṇān nāsṛk sraved iti ||
1931 ed. 1.14.29tad duṣṭaśoṇitam anirhriyamāṇaṃ vyādhivṛddhiṃ karoti |
1931 ed. 1.14.30atyuṣṇātisvinnātividdheṣv ajñasrāvitam atipravarttate | tad atipravṛttaṃ śirobhitāpam āndhyatimiraprādurbhāvan cānukṣayākṣepakampapakṣāghātam ekāṅgavikāraṃ hikkākāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ vāśu karoti |
1931 ed. 1.14.31tan nātiśīte nātyuṣṇe nāsvinne nātitāpite yavāgūṃ pratipītasya śoṇitaṃ mokṣayed bhiṣak ||
1931 ed. 1.14.32ab-cdsamyag gatvā yadā raktaṃ svayam evāvatiṣṭhate śuddham evam vijānīyāt samyag visrāvitañ ca tat |
1931 ed. 1.14.33ab-cdlāghavaṃ vedanāśāntir vyādhivegaparikṣayaḥ | samyagvisrāvite liṅgaṃ prasādo manasas tathā ||
1931 ed. 1.14.34ab-cdtvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāś ca ye | raktamokṣaṇaśīlānāṃ na bhavanti kadācana ||
1931 ed. 1.14.35atha khalv apravarttamāne | elāśītaśivaḥ kuṣṭhatagarapāṭhābhadradāruviḍaṃgacitrakatrikaṭukāgāradhūmaharidrārkkāṃkuranaktamālaphalair yathālābhaṃ tribhiś caturbhiḥ | samastair vā lavaṇapragāḍhair vraṇamukham avagharṣayed evaṃ sādhu vahati ||
1931 ed. 1.14.36athātipravṛtte lodhramadhukapriyaṅgupattāṅgagairikarasāñjanaśaṅkhaśuktiyavamāṣagodhūmasarjarasacūrṇṇair anārdrair vraṇamukham avacūrṇṇyāṅgulyagreṇāvapīḍayet | sālasarjarjunārimedagranthidhavadhanvanatvagbhir vā cūrṇṇīkṛtābhiḥ kṣaumeṇa vadhyāsitena samudraphenena lākṣācūrṇṇair vā yathoktair bandhanadravyair gāḍhaṃ badhnīyāt | vyadhānantaraṃ punar vyadhayet | śītācchādanabhojanāgārapariṣekaiḥ | śītair ālepaiḥ pradehair vopacaredagninā vā dahed yathoktaṃ kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet | eṇahariṇorabhraṃmahiṣaśaśavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣaṃ rasaiś cāśnīyāt | upadravāṃś ca yathoktān upacaret ||
1931 ed. 1.14.36abhava ||
1931 ed. 1.14.37ab-cddhātukṣayāt srute rakte mandaḥ sañjāyate nalaḥ | pavanaś ca paraṃ kopaṃ yāti tasmāt prayatnataḥ |
1931 ed. 1.14.38ab-cdtan nātiśītairlaghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ | īṣadamblair anamblair vā bhojanaiḥ samupācaret ||
1931 ed. 1.14.39ab-cdcaturvidhaṃ yad etad dhi rudhirasya nivāraṇaṃ | sandhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā ||
1931 ed. 1.14.40ab-cdvraṇaṃ kaṣāyaḥ sandhatte raktaṃ skandayate himaṃ | tathā sampācayed bhasma dāhaḥ saṅkocayet sirāṃ ||
1931 ed. 1.14.41ab-cdaskandamāne rudhire sandhānāni prayojayet | sandhānair bhrāśyamāne tu pācanaiḥ samupācaret ||
1931 ed. 1.14.42ab-cdkalpair ebhis tribhir vaidyaḥ prayateta yathāvidhiḥ | asiddhimatsu caiteṣu dāhaparama iṣyate |
1931 ed. 1.14.43ab-cdsaśeṣadoṣe rudhire na vyādhir ativarttate | na śeṣaṃ sthāpayet tasmān na ca kuryād atikriyāṃ |
1931 ed. 1.14.44ab-cddehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate |
1931 ed. 1.14.44eftasmād rakṣed dhi rudhiraṃ rudhiraṃ jīva ucyate ||
1931 ed. 1.14.45ab-cdsrutaraktasya sekādyaiḥ śītaiḥ prakupitenile śophaṃ satodaṃ koṣṇena sarpiṣā pariṣecayed iti || 14 ||

[Adhyāya 15, draft based on MS K]

1.15.1athāto doṣadhātumalakṣayavṛddhiṃ vyā ||
1.15.3doṣadhātumalamūlaṃ hi śarīraṃ | tasmātphalalakṣaṇameteṣām upadhārayaś ca |
1.15.4.1tatra spandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīrantantrayati |
1.15.4.2rāgaḥ paktistejaūṣmakṛtpittaṃ |
1.15.4.3sandhisaṃśleṣaṇasnehanaropaṇabṛṃhaṇaḥ śleṣmā |
1.15.5rasaḥ prīṇayati | raktañjīvayati | māṃsaṃ lepayati medaḥ snehayati | asthi dhārayati | majjā pūrayati | bījārthaharṣakṛc chukraṃ kledayati |
1.15.6bastikledakṛn mūtraṃ | prāṇavāyvagnidhāraṇāvaṣṭambhakṛt purīśaṃ | svedaḥ kledayati |
1.15.7garbhalakṣaṇamārttavaṃ | stanyaṃ stanāpīnajananajīvanam iti |
1.15.8tatra vidhivat parirakṣaṇaṃ kurvīta ||
1.15.9ataḥ sarveṣāṃ kṣayalakṣaṇaṃ vyākhyāsyāmaḥ | tatra vātakṣaye mandaceṣṭatā alpavāktvamalpapraharṣo mūḍhasañjñatā ca | pittakṣaye mandoṣmāgnitāniṣprabhatā ca | śleṣmakṣaye rūkṣatāntardāhaāmāśayetarāśayaśūnyatāśirasaś ca |
1.15.10tatra svayonivardhanāny eva pratīkāraḥ ||
1.15.11rasakṣaye hṛdayapīḍā kampaḥ śoṣaḥ śūnyatā tṛṣṇā ca | śoṇitakṣaye tvakpāruṣyam amlaśītaprārthanā sirāśaithilyañ ca || māṃsakṣaye sphiggaṇṇḍauṣṭhopasthoruvakṣaḥ kakṣaśuṣkatā dhamanīnāñ ca śaithilyaṃ | medakṣaye plīhābhivṛddhiḥ sandhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca | asthikṣaye asthiśūlo dantanakhabhaṃgāraukṣyañ ca | majjākṣaye lpaśukratā parvabhedo sthitodaḥ śūnyatā | śukrakṣaye meḍhravṛṣaṇavedanāśaktir maithune cirād vā prasekaḥ praseke cālpaśukraraktadarśanaṃ |
1.15.13purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūdhvagamanaṃ kukṣau sañcaraṇaṃ ca mūtrakṣaye bastitodo lpamūtratā ca || atrāpi svayonivardhanadravyopayogaḥ || svedakṣaye stabdharomakūpatā sparśavaiguṇyaś ca tatrābhyaṅga svedopayogaś ca ||
1.15.14ārttavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca | tatra saṃśodhanamāgneyānāñ ca dravyānām upayogaḥ || stanyakṣaye stanayo mlānatā stanyāsambhavaś ca | tatra śleṣmavardhanadravyopayogaḥ || garbhakṣaye garbhāspandanamanunnatakukṣitā ca | tatra prāptabastikālāyāḥ kṣīrabastiprayogo medhyān na prayogaś ca ||
1.15.15ata ūrdhvamatipravṛddhānāṃ doṣadhātūnāṃ lakṣaṇam upadekṣyāmaḥ tatra vātavṛddhau kārśyaṃ kārṣṇyaṃ gātrasphuraṇatā uṣṇakāmatā nidrānāśolpabalatvaṃ gāḍhavarcasvatā ca || pittavṛddhau pītāvabhāsatā santāpaḥśītakāmitvamalpanidratā mūrcchā balahāniḥ pītaviṇmūtratvañ ca || śleṣmavṛddhau śauklyaṃ śaithyaṃ sthairyaṃ gauravam agnisādas tandrā nidrā sandhyati śliṣṭatā ca ||
1.15.16rasotipravṛddho hṛdaye kledaṃ prasekañ cāpādayati | raktaṃ raktāṅgākṣitāṃ || māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāñ ca | medaḥ snigdhāṅgatāmudarapārśvavṛddhiṃ kāsaśvāso daurgandhyañ ca || asthyadhyasthīny adhidantāṃś ca || majjā sarvāṅganetragauravaṃ || śukraṃ śukrāśmariti prādurbhāvaṃ ||
1.15.17purīśamāṭopaḥ kukṣau śūlañ ca || mūtraṃ muhurmuhuḥ pravṛttiṃ todañ ca || svedaḥ kaṇḍū daurgandhyañ ca ||
1.15.18stanyaṃ stanayor atipīnatvaṃ muhurmuhuḥ pravṛttim atitodañ ca || ārttavamaṅgamardo daurbalyañca
1.15.19+ teṣāṃ kṣapaṇamaviruddhaiḥ kriyāviśeṣaiḥ kurvīta balakṣayaṃ
1.15.21ata ūrdhvam anuvyākhyāsyāmaḥ || rasādīnāṃ śukrāntānāṃ dhātūnāṃ yat paran tejas tat khalv ojas tad eva balam ity ucyate | śāstrasiddhāntāt
1.15.22tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇṇaprasādo bāhyābhyantarāṇāṃ ca karaṇānām ātmakāryapratipattir bhavati ||
1.15.23bha ||
1.15.23abojaḥ somātmakaṃ snigdhaṃ śītaṃ ślakṣṇaṃ sthiraṃ saraṃ |
1.15.23cdviviktaṃ mṛdu mṛtsnañ ca prāṇāyatanam uttamaṃ ||
1.15.24abdehaḥ sāvayavastena vyāpto bhavati dehinām |
1.15.25abhighātāt kṣayāt kopāddhyānācchokācchramāt kṣudhaḥ |
1.15.25abojaḥ saṃkṣīyate dehe dhātugrahaṇaniḥsṛtaṃ ||
1.15.26-27tatra visraṃso vyāpatkṣaya iti liṅgāni bhavanti | sandhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanakriyāsannirodhaś ca visraṃse | stabdhatā gurugātra tā śopho varṇṇabhedo glānis tandrā nidrā vyāpanne | māṃsakṣayo mohaḥ pralāpo maraṇam iti ca kṣīṇo |
1.15.31tatra visraṃse vyāpanne ca kriyāviśeṣairaviruddhairbalamadhyāyayet mūḍhasaṃjñamitarañ ca varjjayet |
1.15.34abyasya dhātukṣayādvāyuḥ sañjñākarmma vināśayet
1.15.34cdprakṣīṇañ ca balaṃ yasya tau na śaktau cikitsituṃ ||
1.15.35rasanimittameva sthaulyaṅkārśyañ ca | tatra śleṣmalāhārasevitodhyaśanaśīlasyāvyāyāmino divāsvapnaratasya āma evānnaraso madhurataraś ca śarīramanukramamāṇotisnehānmedo janayati | medasotipravṛddhatvādvāṭharyamāpādayati | tamativaṭharaṃ kṣudrasvāsapipāsākṣutsvapnasvedadaurgandhyakrathanagātrasādagagadatvāni kṣipramevāviśanti | saukumāryātmedasaḥ sarvakriyāsvasamarthatvaṃ bhavati | kaphaphamedoniruddhamārgatvāccālpavyavāyo bhavati | āvṛtamārgatvād eva ca śeṣā dhātavo nāpyāyante 'tyarthamatolpaprāṇo bhavati | pramehapiḍakājvarabhagandaravidradhivātavikā ṇārāmanyatamaṃ prāpya maraṇam upayāti | sarva eva cāsya rogā balavanto bhavanti | kasmād āvṛtamārgatvāt srotasāmatas tasyotpattihetuṃ parihared utpanne tu śilājatuguggulamūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivad upayogo vyāyāmalekhanabastyupayogaś ceti ||
1.15.36tatra punar vātalāhārasevinotivyavāyavyāyāmādhyayanacintābhayaśokarātrijāgaraṇapipāsākṣutkṣayālpāsanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram anukramamāṇaulpatvān na prīṇāyati tasmād atikārśyaṃ bhavati | sotikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣābhārādāneṣv asahiṣṇurvātarogaprāyolpaprāṇaḥ kriyāsu ca bhavati | kā plīhodarāgnisādagulmaraktapittānām anyatamaṃ prāpya maraṇam upayāti sarva eva cāsya rogā balavanto bhavanti | kasmād alpaprāṇatvād atas tasyotpattihetum pariharet | utpanne tu payasyāśvagandhāvidārīvidārigandhāśatāvarīnāgabalānāṃ madhurāṇāṃ manyāsāṃ cauṣadhīnāṃ vidhivadupayogaḥ | kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇabastyupayogaś ceti |
1.15.37yaḥ punar ubhayasādhāraṇāny upasevate tasyānnarasaḥ śarīram anukramamāṇaḥ samāndhātūnupacinoti samadhātutvān madhyaśarīro bhavati | sarvakriyāsu ca samarthaḥ kṣutpipāsāśītoṣṇavātavarṣātapasaho balavāṃś ca bhavati saḥ | satatamanupālayitavya iti ||
1.15.38bha ||
1.15.38abdvāv apy etau vigahitau sadā sthūlakṛśau narau |
1.15.38cdśreṣṭho madhyaśarīras tu kṛśaḥ sthūlā tu pūjitaḥ |
1.15.39abdoṣaḥ prakupito dhātūṃ kṣapayaty āmatejasā |
1.15.39cdiddhaḥ svatejasā vahnir ukhāgatam ivodakaṃ ||
1.15.40abvailakṣaṇyāc charīrāṇām asthāyitvāt tathaiva ca |
1.15.40cddoṣadhātumalānāṃ tu parimāṇān na vidyate |
1.15.41abeṣāṃ samatvaṃ yac cāpi bhiṣagbhir abhidhīyate |
1.15.41cdna tat svāsthyād ṛte śakyaṃ vaktum anyena hetunā |
1.15.42abdoṣādīnān tu samatām anumānena lakṣayet |
1.15.42efprasannātmendriyaṃ jñātvā puruṣantatra buddhimāṃ |
1.15.43cdkṣapayed bṛṃhayec cāpi doṣadhātumalāṃ bhiṣak |
1.15.43eftāvad yāvad arogaḥ syād etat sāmyasya lakṣaṇaṃ |
1.15.44absamadoṣaḥ samāgniś ca samadhātumalakriyaḥ |
1.15.44cdprasannātmendriyamanāḥ svastha ity abhidhīyate || ṇḍohū ||

[Adhyāya 16]

1.16.11931 ed. 1.16.1athātaḥ karṇṇavyadha vidhiṃ vyākhyāsyāmaḥ ||1||
1.16.31931 ed. 1.16.3 rakṣābhūṣaṇanimittam bālasya karṇṇau vyadhayet | tau ṣaṣṭhe māse saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrttanakṣatreṣu kṛtamaṅgalasvastivācanaṃ* dhātryaṅke kumāram upaveśyābhisāntvayamāno bhiṣag vāmahastenākṛṣya karṇṇan daivakṛte chidre dakṣiṇahastena ṛju vidhyet | pūrvvan dakṣiṇaṃ kumārasya vāmaṅ kanyāyāḥ | pratanuṃ sūcyā bahalam ārayā ||2||*
    • The compound kṛtamaṅgalasvastivācanaṃ is an emendation based on the similar text at Su.śā.3.2.25.
    • Ḍalhaṇa recorded the alternative reading bhakṣyaviśeṣair vā before bālakrīḍanakaiḥ pralobhya in the vulgate.
1.16.41931 ed. 1.16.4śoṇita bahutve 'tivedanāyāṃ cānyadeśaviddham iti jānīyāt | nirupadravatā taddeśaviddhaliṅgam ||3||*
    • At this point, witness K is missing a folio, so the rest of this chapter is constructed on the basis of witnesses N and H.
1.16.51931 ed. 1.16.5tatra yadṛcchāviddhāyāṃ sirāyām ajñena jvara dāhaśvayathu vedanā granthi manyāstambhāpatānakaśirograhakarṇṇaśūlāni bhavanti ||4||
1.16.61931 ed. 1.16.6doṣasamudayād apraśastavyadhād vā tatra varttim apahṛtya yava madhuka mañjiṣṭhā gandharvva hasta mūlair mmadhughṛtapragāḍhair ālepayet | surūḍhañ cainam punar vvidhyet ||5||*
    • Ḍalhaṇa (1.16.6) stated that some do not read surūḍhañ cainam punar vidhyet.
1.16.71931 ed. 1.16.7 samyagviddham āmatailapariṣekeṇopacaret | tryahāt tryahād varttiṃ sthūlatarīṃ* kurvvīta pariṣekañ ca tam eva ||6||
    • The unusual form sthūlatarīṃ is supported by both manuscripts and we have retained it in spite of only meagre evidence for the form in epic Sanskrit.
1.16.81931 ed. 1.16.8 atha vyapagatadoṣopadrave karṇṇe 'laṃpravarddhanārthaṃ laghupravarddhanakam āmuñcet ||7||
1.16.91931 ed. 1.16.9 evaṃ samvarddhitaḥ karṇṇaś chidyate tu dvidhā nṛṇām |
doṣato vābhighātād vā sandhānān tasya me śṛṇu ||8||
1.16.101931 ed. 1.16.10 tatra samāsena pañcadaśasandhānākṛtayo bhavanti |* tad yathā | nemīsandhānakaḥ | utpalabhedyakaḥ | vallūrakaḥ | āsaṅgimaḥ | gaṇḍakarṇṇaḥ | āhāryaḥ | nirvvedhimaḥ | vyāyojimaḥ | kapāṭasandhikaḥ | arddhakapāṭasandhikaḥ | saṅkṣiptaḥ | hīnakarṇṇaḥ | vallīkarṇṇaḥ | yaṣṭīkarṇṇaḥ | kākauṣṭhaḥ | iti | teṣu tatra pṛthulāyatasamobhayapālir nemīsandhānakaḥ | vṛttāyatasamobhayapālir utpalabhedyakaḥ | hrasvavṛttasamobhayapālir vallūrakarṇṇakaḥ | abhyantaradīrghaikapālir āsaṅgimaḥ | bāhya dīrghaikapālir ggaṇḍakarṇṇakaḥ | apālir ubhayato 'py āhāryaḥ | pīṭhopamapālir nirvvedhimaḥ | aṇusthūlasamaviṣamapālir vyāyojimaḥ | abhyantaradīrghaikapālir itarālpapāliḥ kapāṭasandhikaḥ | bāhyadīrghaikapālir itarālpapāliś cārddhakapāṭasandhikaḥ | tatraite daśakarṇṇasandhivikalpā bandhyā bhavanti | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | saṃkṣiptādayaḥ pañcāsādhyāḥ | tatra śuṣkaśaṣkulir itarālpapāliḥ saṃkṣiptaḥ | anadhiṣṭhānapāliḥ paryantayoś ca kṣīṇamāṃso hīnakarṇṇaḥ | tanuviṣamapālir vallīkarṇṇaḥ | granthitamāṃsaḥ stabdhasirātatasūkṣmapālir yaṣṭīkarṇṇaḥ | nirmmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭha iti | baddheṣv api dāha pāka srāva śopha yuktā na siddhim upayānti ||9||
    • Cakrapāṇi (1.16.9–13) and Ḍalhaṇa (1.16.10) pointed out that others read pañcadaśakarṇakṛtayaḥ (instead of pañcadaśasandhānākṛtayaḥ). Ḍalhaṇa (1.16.10) also mentioned that some read samunnatasamobhayapāliḥ (instead of vṛttāyatasamobhayapālir) and others do not read saṃkṣiptādayaḥ pañcāsādhyāḥ.
1.16.14cd*
    • The additional verses in A (from bhavanti cātra to śāstravit) were probably also absent in the version of the Suśrutasaṃhitā commented on by Cakrapāṇi, who cited them in his commentary as being "read by some" in regard to the joins (sandhāna) they describe.
1.16.151931 ed. 1.16.15 ato 'nyatamasya bandhañ cikīrṣuḥ agropaharaṇīyoktopasambhṛtasambhāraḥ viśeṣataś cātropaharet* surāmaṇḍakṣīram udakaṃ dhānyāmlakapālacūrṇṇañ ceti | tato 'ṅganāṃ puruṣam vā grathitakeśāntaṃ laghubhuktavantam āptaiḥ suparigṛhītaṃ kṛtvā ca bandhān upadhārya chedyabhedyalekhyavyadhanair upapādya karṇṇaśoṇitam avekṣyaitad duṣṭam aduṣṭam veti tato vātaduṣṭe dhānyāmlodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍodakābhyāṃ prakṣālya karṇṇam punar avalikhet | anunnatam ahīnam aviṣamañ ca karṇṇasandhin niveśya sthitaraktaṃ sandarśya madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya nātigāḍhan nātiśithilaṃ sūtreṇāvabadhya kapālacūrṇṇenāvakīryācārikam upadiśet |* dvivraṇīyoktena cānnenopacaret ||10||
    • The MSS reading viśeṣataś cāgropaharaṇīyāt has been emended to viśeṣataś cātropaharet to make sense of the list of ingredients, which is in the accusative case. Also, the repetition of agropaharaṇīyāt in the MSS suggests that its second occurrence, which does not make good sense here, is a dittographic error.
    • Aṣṭāṅgahṛdayasaṃhitā 1.18.52--53: atha grathitvā keśāntaṃ kṛtvā chedanalekhanam | niveśya sandhiṃ suṣamaṃ na nimnaṃ na samunnatam || 52 || abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam | sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇair avākiret || 53 ||
1.16.16x1931 ed. 1.16.16x vighaṭṭanan divāsvapnaṃ vyāyāmam atibhojanam |
vyavāyam agnisantāpam vākśramañ ca vivarjjayet ||11||
1.16.171931 ed. 1.16.17 nātiśuddharaktam atipravṛttaraktaṃ kṣīṇaraktaṃ vā sandadhyāt | sa hi vātaduṣṭe raktabaddho 'rūḍho paripuṭanavān bhavati | pittaduṣṭe gāḍhapākarāgavān | śleṣmaduṣṭe stabdhakarṇṇaḥ kaṇḍūmān atipravṛttasrāvaḥ śophavān kṣīṇālpamāṃso na vṛddhim upaiti ||12||
1.16.181931 ed. 1.16.18 sa yadā rūḍho nirupadravaḥ karṇṇo bhavati tadainaṃ śanaiḥ śanair abhivarddhayet | anyathā saṃrambhadāhapākavedanāvān bhavati | punar api chidyeta ||13||
1.16.191931 ed. 1.16.19 athāpraduṣṭasyābhivarddhanārtham abhyaṅgaḥ | godhāpratudaviṣkirānūpaudakavasāmajjāpayastailaṃ gaurasarṣapajañ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāvidārīmadhukajalaśūkaprativāpan tailam pācayitvā svanuguptan nidadhyāt ||14||*
    • Ḍalhaṇa (1.16.18) noted that some read rājasarṣapajaṃ in the place of gaurasarṣapajaṃ. This reading appears to have been accepted by Cakrapāṇi (1.16.18–20), who glossed rājasarṣapaja as śvetasarṣapa. Cakrapāṇi also said that some read sarpis in the place of payas. In the compound beginning with arka, Ḍalhaṇa noted that some read arkapuṣpī.
1.16.201931 ed. 1.16.20 svedito marditaṅ karṇṇam anena mrakṣayed budhaḥ |
tato 'nupadravaḥ samyag balavāṃś ca vivarddhate ||15||*
    • N has a kākapāda after ane, but the missing letter (one would expect 'na') has not been supplied in a margin or elsewhere.
1.16.221931 ed. 1.16.22 ye tu karṇṇā na varddhante snehasvedopapāditāḥ |
1.16.231931 ed. 1.16.23 teṣām apāṅge tv abahiḥ kuryāt prachānam eva ca ||16||*
    • Ḍalhaṇa (1.16.23) noted that some read teṣām apāṅgacchedyaṃ hi kāryam ābhyantaraṃ bhavet.
1.16.26.01931 ed. 1.16.26.0 amitāḥ karṇṇabandhās tu vijñeyāḥ kuśalair iha |
yo yathā suniviṣṭaḥ syāt tat tathā yojayed bhiṣak ||17||*
    • Ḍalhaṇa (1.16.26) stated that some read suniviṣṭaḥ (the reading of the Nepalese version) instead of suviśiṣṭaḥ.
1.16.251931 ed. 1.16.25jātaromā suvartmā ca śliṣṭasandhiḥ samaḥ sthiraḥ |
surūḍho 'vedano yas tu taṃ karṇṇaṃ varddhayec chanaiḥ ||18||
1.16.271931 ed. 1.16.27viśleṣitāyām atha nāsikāyāṃ
vakṣyāmi sandhānavidhiṃ yathāvat |
nāsāpramāṇaṃ pṛthivīruhāṇāṃ
patraṃ gṛhītvā tv avalambi tasya ||19||*
    • Cakrapāṇidatta said that others read nāsāsandhānavidhim here. Ḍalhaṇa (1.16.27–31) stated that some read, chinnāṃ tu nāsikāṃ dṛṣṭvā vayaḥsthasya śarīriṇaḥ | nāsānurūpaṃ saṃcchidya patraṃ gaṇḍe niveśayet ||
1.16.281931 ed. 1.16.28 tena pramāṇena hi gaṇḍapārśvād
utkṛtya vadhraṃ tv atha nāsikāgram |
vilikhya cāśu pratisandadhīta
taṃ sādhubaddham bhiṣag apramattaḥ ||20||
1.16.291931 ed. 1.16.29susīvitaṃ samyag ato yathāvan
nāḍīdvayenābhisamīkṣya nahyet |
unnāmayitvā tv avacūrṇṇayīta
pattāṅgayaṣṭīmadhukāñjanaiś ca ||21||
1.16.301931 ed. 1.16.30saṃchādya samyak picunā vraṇan tu
tailena siñced asakṛt tilānām |
ghṛtañ ca pāyyaḥ sa naraḥ sujīrṇṇe
snigdho virecyaḥ sva yathopadeśam ||22||
1.16.311931 ed. 1.16.31rūḍhañ ca sandhānam upāgataṃ vai
tad vadhraśeṣaṃ tu punar nikṛntet |
hīnam punar varddhayituṃ yateta
samañ ca kuryād ativṛddhamāṃsam ||23||
iti || om ||

[Adhyāya 17, draft based on MS K]

1.17.4vātapittakaphaśoṇitasannipātāgantukani raruṇaḥ kṛṣṇo vā paruṣo mṛdur anavasthitastodādayaś cātra vedanāviśeṣo bhavanti | pittaśvayathuḥ pītaḥ sarakto vā śīghrānusārīmṛdur dāhādayaś cātra vedanāviśeṣo bhavanti | śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā kaṭhinaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣo bhavanti | sannipātaśvayathuḥ sarvadoṣaliṅgaviśeṣopetaḥ | pittavac choṇitajotikṛṣṇaś ca | pittaraktalakṣaṇaś cāgantur lohitāvabhāsaś ca |
1.17.5sa yadā bāhyābhyantaraiḥ kriyāviśeṣairna śakyate praśamayituṃ kriyāviparyayād bahutvād vā doṣāṇāṃ pākayābhimukho bhavati tasyāmasya pacyamānasya pakvasya ca lakṣaṇam ucyamānam upadhārayaś ca | tatra mandoṣmatā tvaksāvarṇyan sthairyaṃm alparujatālpaśophatā cāmalakṣaṇam uddiṣṭaṃ || sūcībhir iva nistudyate daśyata iva ca pipīlikābhiś chidyate bhidyata iva ca śastreṇa tāḍyata iva ca daṇḍenabhiḥ pīḍyata iva ca pāṇinā ghaṭyata iva cāṃgulyā dahyate pacyata iva cāgnikṣārābhyāṃ mūṣā coṣaparidāhāś ca bhavanti | vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti | ādhmātabastir ivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaro dāhaḥ pipāsā bhaktā ruciś ca pacyamānaliṅgaṃ || vedanopaśāntirnirlohitālpaśophatā ca balīprādurbhāvaḥ tvakparipoṭanaṃ nimnadarśanam aṅgulyāvapīḍite bastāvivacodakasañcaraṇaṃ pūyasya prapīḍayaty ekam antam ante cāvapīḍite muhur muhus todaḥ kaṇḍūranunnatatā vyādher upadravaśāntir bhaktābhikāṅkṣā ca paripakvaliṅgaṃ ||
1.17.6kaphajeṣu khalu rogeṣu gambhīrānugatatvād abhighātajeṣu ca keṣucid asamastam pakvalakṣaṇaṃ dṛṣṭvā pakvam apakvam iti manyamāno bhiṣaṅ moham upaiti | tatra hi tvaksavarṇṇatā śītaśophatālparujatāśmavac ca ghanatā na tatra moham upeyāt |
1.17.7bha ||
1.17.7abāmam vidahyamānañ ca samyak pakvañ ca yo bhiṣak |
1.17.7cdjānīyāt sa bhaved vaidyaḥ śeṣās taskaravṛttayaḥ ||
1.17.8abvātād ṛte nāsti rujā na pākaḥ pittād ṛte nāsti kaphāc ca pūyaḥ |
1.17.8cdtasmāt samastāḥ paripākakāle pacanti śophaṃ traya eva doṣāḥ ||
1.17.8ef narte rujā vātam ṛte ca pittaṃ pākaḥ kaphaś cāpivinā na pūyaḥ |
1.17.8gh tasmād vipākaṃ paripākakāle prayānti śophās tribhir eva doṣaiḥ ||
1.17.9abkālāntareṇābhyuditan tu pittaṃ kṛtvā vaśe vātakaphau prasahya |
1.17.9cdpacaty ataḥ śoṇitam eva pāko matopareṣāṃ viduṣāṃ dvitīyaḥ ||
1.17.9ef dravyāṇāñ candanādīnāṃ dagdhānāṃ śvetatā yathā |
1.17.9gh tadvat pittoṣmaṇā dagdhaṃ rakta pūyam ihocyate ||
1.17.10tatrāmacchede sirāsnāyuvyāpādanaṃ śoṇitātipravṛttiḥ vedanāprādurbhāvovadaraṇam anekopadravadarśanaṃ kṣatavidradhir vā bhavati | sa yadā tu bhayamohābhyāṃ pakvam apakvam iti manyamānaḥ ciram upekṣate vyādhiṃ vaidyaḥ | sa gambhīrānugato dvāram alabhamānaḥ pūyaḥ svamāśayam avadāyotsaṅgaṅ kṛtvā nāḍīñ janayitvā bhavaty asādhyaḥ ||
1.17.11bha ||
1.17.11abyaśchinatyāmamajñānādyaś ca pakvamupekṣate |
1.17.11cdśvapacāviva sasyaścettāvaniścitakāriṇau ||
1.17.12abprākchastrakarmaṇaśceṣṭaṃ bhojayedāturaṃ bhiṣak |
1.17.12cdpāneyaṃ pāyayetmadyaṃ tīkṣṇaṃ yo vedanāsahaṃ ||
1.17.13abna mūrchaty annasaṃyogān mattaḥ śastraṃ na budhyate |
1.17.13cdtasmād avaśyam bhoktavyaṃ rogeṣūkteṣu karmaṇi ||
1.17.14abprāṇo hy ābhyantaro nṛṇām bāhyaprāṇaguṇānvitaḥ |
1.17.14cddhārayaty avirodhena ucchrayam pāñcabhautikaṃ ||
1.17.15abyo hy utthitolpo yadi vā mahāṃbhyāt kriyāṃ vinā pākam upaiti śophaḥ |
1.17.15cdviśālamūlo viṣamaṃ vidagdhaḥ sa kṛcchratāṃ yāty avagāḍhadoṣaḥ ||
1.17.16abālepavisrāvaṇaśodhanais tu samyakprayuktair yadi nopaśāmyet |
1.17.16cdśīghraṃ vipacyet samam alpamūlaḥ sampiṇḍitaś coparicālpadoṣaḥ
1.17.17abkakṣaṃ samāsādya yathā ca vahnir vāyv īritaḥ sandahati prasahya |
1.17.17cdtathaiva pūyopyaviniḥsṛto hi mānsaṃ sirāsnāyu ca khādatīha ||
1.17.18abādau vimlāpanaṃ kuryāt dvitīyam avasecanaṃ |
1.17.18cdtṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyāṃ |
1.17.19abpañcamaṃ śodhanaṃ vidyāt ṣaṣṭhaṃ ropaṇam iṣyate |
1.17.19cdete kramā vraṇasyoktās saptamaṃ vaikṛtāpaham iti || ṇḍāṇya ||

[Adhyāya 18, draft based on MS K]

1.18.1athāta ālepavraṇabandhavidhi vyākhyāsyāmaḥ ||
1.18.3ālepana ādya upakrama eṣa sarvaśophānāṃ sāmānyataḥ pradhānatamaś ca tamprati pratirogam vakṣyāmaḥ |
1.18.4tatra pratilomam ālimpen nānuloma | pratilome hi samyag auṣadham avatiṣṭhate | praviśati ca romakūpais tasya pramāṇaṃ māhiṣārdracarmāt sedham upadiśanti |
1.18.5na ca śuṣkam upekṣitavyam anyatra pīḍayitavyāt | śuṣkam apārthakaṃ rujākaraś ca bhavati |
1.18.6ālepapradehayor antaram ālepaḥ śītas tanur aviśoṣī viśoṣī vā | pradehas tūṣṇaḥ śīto vā bahalobahuviśoṣī ca | tatra raktapittaprasādakṛdālepaḥ | śodhano ropaṇaḥ śophavedanāpagamaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate | nirudhyālepanasaṃjñaḥ tenāsrāvam anirodho mṛdupūtimāṃsāpakarṣaṇam antardoṣatā śurvraṇaśuddhiś ca bhavati |
1.18.12na cālepanaṃ rātrau prayuñjīta śaityāt tu śleṣmaṇaḥ ūrdhvavivṛtaromakūpatvādūṣmānir eti ||
1.18.12abavidagdheṣu śopheṣu hitam ālepamanam bhavet |
1.18.12cdyathā svadoṣaśamanaṃ dāhakaṇḍūrujāpahaṃ ||
1.18.12efmarmadeśeṣu ye rogā guhyeṣv api sadā nṛṇāṃ |
1.18.12ghsaṃśodhanāya teṣān tukuryād ālepanaṃ bhiṣak ||
1.18.16ata ūrdhvavraṇabandhanadravyāṇy upadekṣyāmaḥ | kṣaumakārpāsikāvikadukūlakauśeyapatrorṇṇacīnapaṭṭacarmāntarbalkalalatāvidalarajjābālatūlasantānikālāhādīny athāvyādhiṃ kālaś cāvekṣyopayogaḥ | pramāṇataś ceṣām ādeśaḥ |
1.18.17kośadāma śākhāsu grīvāmeḍhramūtolīmaṇḍalasthavikāyamalakakhaṭvācīnavivandha vitānagophaṇāḥ pañcāṅgī ceti caturdaśabandhaviśeṣāḥ | teṣān nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ |
1.18.18tatra kośaṃ jaṅghāṅguliparvasu vidadhyāt | dāmam asamvādheṅge sa

[Adhyāya 19, draft based on MS H]

1.19.1|| athāto vraṇitopāsanīyam vyākhyāsyāmaḥ ||
1.19.3atha vraṇitasya prathamam evāgāram anvicchet || praśastavāstusuni viṣṭaṃ śucyavātātapañca |
1.19.4apraśastavāstunigṛhe sambādhe 'śucinyātape
cātivāte ca rogāḥ syuściraṃ śārīramānasāḥ |
1.19.5tasmiñ chayanam asambādhaṃ svāstīrṇaaṇaṃ manojñam prākchīrṣan saśastraṅ kurvvīta |
1.19.6sukhaceṣṭāpracāraḥ syāt | svāstīrṇṇe śayane vraṇī
prācyādiśi sthito devās tat pūjanārthan tataḥśiras
1.19.7tasmin suhṛdbhir anukūlaiḥ priyamvadair upāsyamāno yatheṣṭamāśīteti ||
1.19.8bha ||
1.19.8asuhṛdo vikṣipanty āśu kathābhir vvraṇavedanāḥ |
āśvāsayanto bahuśaḥ svanukūlāḥ priyamvadāḥ ||
1.19.9na ca divānidrāvaśagaḥ syād
1.19.11utthāsamvesanaparimārjjanādiṣu cātmaceṣṭāsvapramatto vraṇaṃ rakṣet || bha ||
1.19.12sthānāsanañcaṅkramaṇaṃ divāsvapnan tathaiva ca |
vraṇito na viniṣeveta śaktimān api mānavaḥ ||
1.19.14gamyānāñ ca strīṇāṃ sandarśanasambhāṣaṇasaṃsparśanāni dūrata eva pariharet || bha ||
1.19.15strīṇāṃ sandarśanāc chukraṅ kadācid balitaṃ sravet |
grāmyadharmmakṛtān doṣān so 'saṃsargge 'pyavāpnuyāt ||
navadhānyamāṣatilakaśāyakulatthaniṣpāvakaharitaśokāmlalavaṇaguḍapiṣṭavikṛtaśuṣkaśākājāvimāṃsaśīto dakadadhidugdhatakraprabhṛtīni pariharet || bha ||
1.19.17takrānto navadhānyādiryoyamvargga udāhṛtaḥ |
doṣasañjanano hyeṣa vijñeyaḥ pūyavarddhanaḥ ||
1.19.18madyapañyamaireyāriṣṭāsavamadhusurāvihārām pariharet ||
1.19.19madyamamlañ ca rūkṣañ ca tīkṣṇamuṣṇañ ca vīryataḥ |
āśukāri ca tatpītaṃ kṣipram vyāpādayed vraṇaṃ ||
vātātaparajodhūmātibhojanāniṣṭaśravaṇadarśanāmarṣaśokaviṣamaśayanāsanarātrijāgaraṇātmakṣikādibhiś cābādhām pariharet ||
1.19.21vraṇitasyopataptasya kāraṇair eva mādibhiḥ |
kṣīṇaśoṇitamāṃsasya bhuktaṃ samyag na jīryati ||
1.19.22ajīrṇaaṇāt pavanādīnāṃ vibhramobalavān bhavet |
tataḥ śopharujāśrāvadāhapākānavāpnuyāt ||
1.19.23sadā ca nīcanakharomṇāśucināśucivāsasāśāntimaṅgaladevatābrāhmaṇagurupareṇabhavitavyaṃ || tat kasya hetoḥ hiṃsāvihārāṇi tu rakṣānsipaśupatikuberakumārānucarāṇi mānsaśoṇitapratvāt kṣatajanimittam vraṇitam upa sarppanti satkārārthañ jighāṃsūni vā kadācid bhavanti ||
1.19.24teṣāṃ satkārakāmānām prayatetāntarātmanā |
dhūpamālyopahārām̐ś ca bhakṣām̐ś caivopahārayet ||
1.19.25te tu santarppitā ātmavanna hiṃsyus tasmāt satatam atandritajanaparivṛto nityadīpodakaśastrasragdāmālaṅkṛta veśmani sampan maṅgalamano 'nukūlāḥ kathāḥ śṛṇvannāsīta ||
1.19.26sampatmaṅgalayuktābhiḥ kathābhiḥ prītamānasaḥ |
āsāvān vyādhimokṣāya kṣipraṃ sukham avāpnuyāt ||
1.19.27ṛksāmayajurbhir mmantrairaparaiś cāśīrvvādair upādhyāyabhiṣajāś ca sandhyayo rakṣāṅkuryuḥ ||
1.19.28sarṣapāriṣṭapatrābhyāṃ sarppiṣālavaṇena ca |
dvirahnaḥ kārayed rūpaṃ saptarātramatandritaḥ ||
1.19.29chattrāticchattralāṅgulīñ jaṭilāṃ brahmacāriṇīṃ | lakṣmīguhāmatiguhāvacāmativiṣāntathā || śatavīryāṃ saha sravīryāṃ siddhārthām̐ś cāpi dhārayet || bha ||
1.19.31anena vidhānā yuktam ārād eva niśācarāḥ |
vanaṃkesariṇākrāntaṃ varjjayanti mṛgā iva ||
1.19.33bālośīrair vraṇambījair nna ca nam parighaṭūyet |
na tuden na ca kaṇḍūyāc chayānaḥ paripālayet ||
jīrṇaśālyodanaṃ snigdhamalyamuṣkan dravottaraṃ |
bhuñjāno jāṅgalair mmāsaiḥ śīghraṃ vraṇam apohati ||
taṇḍulīyakajīvantī suniṣarṇṇakavāstukaiḥ |
bālamūlakavārttākī paṭolaiḥ kāravallakaiḥ ||
1.19.34sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥḥ |
anyair eva ṅguṇair vvāpi mudgādīnāṃ rasena vā ||
1.19.35divā na nidrā vaśago nivātagṛhagocaraḥ |
vraṇī vaidyavase tiṣṭhac chīghraṃ vraṇam apohati ||
1.19.37evaṃ vṛttasamācāro vraṇī sampadyate sukhī |
āyuś ca dīrgham āpnoti dhanvatarivaco yathā ||

[Adhyāya 20, draft based on MS H]

1.20.1|| athāto hitāhitīyaṃ vyākhyāsyāmaḥ ||
1.20.3yadvāyoḥ pathyan tatpittasyāpathyam ity anena hetunā na kiñcidravyam ekāntena hitamahitam vāstīti kecid ācāryā bruvate || taṃ tu na samyak | iha khalu dravyāṇi svabhāvataḥ saṃyogataś ca ekāntahitāni ekāntā hitāni hitāhitāni ca bhavanti ||
1.20.4tatraikāntāhitāni jātisātmyatvāt | salilaghṛtadugdhvaudanaprabhṛtīni | ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛtttānyagnikṣāraviṣādīni saṃyogatastvaparāṇi viṣatulyāni bhavanti | hitāhitāni tu yadvāyoḥ pathyan tatpittasyāpathyamiti
1.20.5etaddvitvānna sarvvavraṇināmayamāhārārthe vargga upadiśyate | raktaśāliṣaṣṭikāṅgukamukundakapāṇḍukakalama nīvārodravoddālakaśyāmākavāḥ || eṇahariṇakuraṅgāmṛgamātṛkāsvadaṃṣṭrīkrakaralāvatittirikapiñjalavarttīrakavarttakāḥ || mudgavanamasūramukuṣṭhahareṇaavāḍhakīsatīnāḥ || cillīvāstūkasuniṣarṇṇakajīvantī taṇḍulīyakamaṇḍūkaparṇṇāḥ | gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamity eṣa varggaḥ sarvvavraṇinyaḥ sāmānyataḥ pathyatamaḥ |
1.20.6tathā brahmacaryanivātaśayaṇoṣṇodakādivāsvapnāvyāyāmādhūmasevā ca ekāntaḥ pathyatamāni |
1.20.7ahitāni prāgupadiṣṭāni | hitāhitāni tu yadvāyoḥ pathyantatpittasyāpathyam iti ||
1.20.8saṃyogatastvaparāṇi viṣatulyāni bhavanti | vallīphalajavakakarīraāmlaphalalavaṇakulatthapiṇyāka tailaśuṣkaśākamadyajāmvajāṅgalacilimilimatsyagodhāvarāhānacaikadhyamaśnīyāt | payasā prākpayaso 'nte vā payasaḥ |
1.20.14kapotām̐ś ca sarṣapatailasiddhām̐ś ca nāśnīyāt | kapiñjalamayūralāvatittirigodhāś cairaṇḍakāṣṭhasiddhā eraṇḍatailana nādyāt | madhughṛtasamaghṛtamadhucāntarikṣaudakānupānaṃ | kāṃsabhājane daśarātraparyuṣitaṃ sarppiḥ | madhunoṣṇena vā dadhimadyañ ca | pittena cāmamāṃsāni | surākṛsarapāyasām̐śca naikadhyamaśnīyāt | sauvīreṇa sahatilasaṣkulī | takreṇa madhughṛtadhānāpṛṣatamāṃsāni | godhāmmadhunā | kṣaudrāsavena matsyāṃ | pṛṣatamāṃsam vā maireyamādhvīkābhyāṃ | matsyānupotakayā sahaikṣuvikṛtīś ca sarvvāḥ | guḍaṅkākamācyāmadhunā mūlakāni ca | naikadhyamadhunā varāhaṃ | dadhnā kukkuṭaṃ | madyena balākāṃ |
1.20.17taratamayogayuktāṃś ca | bhāvānatirūkṣam atisnigdham atyuṣṇam atiśītam evamādīn vivarjjayet | na madhunoṣṇaṃ | noṣṇa noṣṇārtto | na madhunātilakalkenopotakāṃ | na pippalīmatsyavesayā | priyaṅgvanuliptena pāyasamaśnīyāt ||
1.20.18bha ||
1.20.18aviruddhāny evam ādīni vīryato yāni kānicit |
tāny ekāntāny eva śeṣam vidyād hitāhitaṃ || bha ||
1.20.19vyādhimindriyadaurbbalyam maraṇ vā niyacchati |
viruddharasavīryāṇi bhuñjāno 'nātmavān naraḥ ||
1.20.20yatkiñcid doṣamutkleśya bhuktaṃ kāyān na nirharet |
rasādiṣu rasārthatvāt tad vikārāya kalpate ||
1.20.21viruddhāśanajānrogān pratihanti virecanaṃ |
vamanaṃ śamanam vāpi pūrvvam vā hitasevanaṃ ||
1.20.22sātmyato 'lpatayā vāpi dīptāgnes taruṇasya ca |
snigdhavyāyām iva linām viruddham vitatham bhaved iti ||
1.20.22a|| kṣāram agniñ jalāyuś ca tathā śoṇitavarṇṇanaṃ |
doṣadhātumalañ caiva karṇṇatāḍanam eva ca ||
āmapakveṣaṇīyañ ca ālepanavidhin tathā |
vraṇitopāsanīyañ ca viruddhānnena viṃśatiḥ ||

dvitīyo daśa || thaṃ ||

[Adhyāya 21, draft based on MS K]

1.21.31nagatasya vātavat kriyāvibhāgaḥ ||
1.21.32 evaṃ prakṣubhitānāṃ prasaratāṃ vimārgagamanam āṭopo dhūmāyanam arocakaś charddir iti liṅgāni bhavanti | tatra tṛtīyaḥ kriyākālaḥ ||
1.21.33ata ūrddhvaṃ sthānasaṃśrayam vakṣyāmaḥ | evaṃ khalu prasṛtās tāṃs tāñ charīrapradeśān āgamya tāṃs tān vyādhīñ janayanti | taṃ prati pratirogaṃ vakṣyāmaḥ | te yadodar dhayaḥ sanniveśaṅ kurvanti te gulmavṛdhyudarāgnisaṅgānāhavisūcikātīsāraprabhṛtīñ janayanti || bastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn || gudagatās tu bhagandarārsaprabhṛtīn || meḍhragatās tu parivarttikāpadaṃśaśūkadoṣaprabhṛtīn || vṛṣaṇagatā vṛṣaṇavṛddhīn || ūrddhvajatrugatā ūrddhvagā galagaṇḍāpacīprabhṛtīn || tvaṅmānsasoṇitagatāḥ kṣudrarogān kuṣṭhādīṃ visarpāṃś ca || māṃsagatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn || asthigatā vidradhyanuśayīprabhṛtīn || pādagatāḥ ślīpadavātasoṇitaprabhṛtīn || sarvagatāḥ jvaraśukradoṣasarvāṅgarogaprabhṛtīn || evam anyeṣv api sthāneṣu rogāṇāṃ doṣasanniveśaṃ jānīyāt || teṣām evam abhisanniviṣṭānām pūrvarūpaprādurbhāvo bhavati | tatra caturthaḥ kriyākālaḥ ||
1.21.34ata ūrddhvaṃ vyādhidarsanam vakṣyāmaḥ || sophārbudagranthividradhivisarpādīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāñ ca | tatra pañcamakriyākālaḥ ||
1.21.35ata ūrddhvam asyāvadīrṇṇasya vraṇabhāvam āpannasya ṣaṣṭhaḥ kriyākālaḥ || jvarātīsāraprabhṛtīnāñ ca dīrghakālānubandhaḥ | tatrāpratikriyamāṇo sādhyatām upaiti ||
1.21.36 bhavati cātra ||
1.21.36absañcayañ ca prakopañ ca prasaraṃ sthānasaṃśrayaṃ |
1.21.36cdvyaktim bhedañ ca yo vetti doṣāṇāṃ sa bhaved bhiṣak ||
1.21.37absañcaye pahṛtā doṣā labhante nottarā gatīḥ |
1.21.37cdte tūttarāsu gatiṣu bhavanti balavattarāḥ ||
1.21.38absarvair bhāvais tṛbhir vāpi dvābhyām ekena vā punaḥ |
1.21.38cdsaṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo nudhāvati ||
1.21.39absaṃsarge yo garīyāṃ syād upakramyaḥ sa vai bhavet |
1.21.39cdśeṣadoṣāvirodhena sannipāte tathaiva ca ||
1.21.40abvraṇe tu yasmād rūḍhe pi vraṇavastu na naśyati |
1.21.40cdādehadhāraṇāj jantor vraṇas tasmān nirucyata iti || 21 || ❈ || ||

[Adhyāya 22, draft based on MS K]

1.22.1athāto vraṇāsrāvavijñānīyam vyā ||
1.22.3tvaṅmānsasirāsnāyvasthisandhikoṣṭhamarmāṇy aṣṭau vraṇavastūni bhavanti | atra sarvavraṇasanniveśaḥ ||
1.22.4tatrādyaikavastusanniveśī tvagbhedī vraṇaḥ sūpacaro bhavati | śeṣās tv āsrāvā vijñeyāḥ | ya evam uttiṣṭhanty avadīvyante ca |
1.22.5āyataś caturasro vṛttas tripuṭaka iti vraṇākṛtisamāsaḥ | viśeṣatas tu vikṛtākṛ𑑛tayo durupakramā bhavanti ||
1.22.6sarva eva vraṇāḥ kṣipraṃ saṃrohanty ātmavatāṃ subhiṣagbhiś copakrāntāḥ | anātmavatāṃ majñaiś copakrāntāḥ praduṣyanti pravṛdvatvād doṣāṇāṃ |
1.22.7tatrātisamvṛto vivṛtaḥ kaṭhinotimātram atimṛdur utsannovasannaḥ śītotyuṣṇaḥ kṛṣṇaraktapītaśuklādivarṇṇaiṣv apy arthavarṇṇaḥ pūtimāṃsa𑑛 sirāsnāyupratipūrṇṇaḥ pūtipūyāśrāvī ūnmārgy utsaṅgy amanojñadarśanagandhotyarthavedanāvān dāhapākarāgakaṇḍūśophapiṭakopadrutotyarthaduṣṭaśoṇitasrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni || tatra doṣocchrāyam avekṣya yathāsvaṃ prakurvīta ||
1.22.8atha sarvāsrāvām vakṣyāmaḥ | tatra ghṛṣṭāsu chinnāsu vā tvakṣu tvaksphuṭite bhinnevadārite vā salilaprakāśo bhavaty āsrāvaḥ kiñcid visraḥ pītāvabhāsaś ca | māṃsagate tu sarpiḥ prakāśaḥ sāndraḥ svetaḥ picchilaś ca | sirāgatas tu sadyaś chinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir ivāgamanaṃ pūyasya āśrāvaś cātra tanur vicchinnaḥ sapheno vasāpratimaḥ saraktaś ca | snāyugatas tu snigdho ghanaḥ siṃghaṇakapratimaḥ saraktaś ca | asthigatas tu asthiny abhihate sphuṭite bhinnevadārite vā doṣabhakṣitatvāc chuktidhautam ivābhāti asthiniḥsāraś ca bhavati | āsrāvaś cātra tanur vicchinno majjāmiśraḥ sarudhirasnigdhaś ca sandhigatas tu pīḍyamāno na pravarttate | tathākuñcanaprasāraṇonnāmanavināmanoskāsanapradhāvanaiḥ sravati | āsrāvaś cātra tanur vicchinnaḥ picchilovalambī sarudhironmathitaś ca bhavati | koṣṭhagatas tu mūtrapurīṣapūyarudhirodakāni sravati | marmagatas tu nocyate tvagādiṣv evāvaruddhatvāt ||
1.22.11 atha sarvavraṇavedanām vakṣyāmaḥ || todanabhedanacchedanatāḍanāvamanthanāyāmanavikṣepaṇacumucumāyananirddarśanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanaśvapanākuñcanāṅkuśikāḥ sambhavanti | vividhā vā yatra muhurmuhur vedanā āgacchanti tam vātikam iti vidyāt | ūṣācoṣaparidāhadhūmāyanāni yatrāṅgārāvakīrṇṇam iva vedanā sarujaṃ tīkṣṇasampātipacyate yatra coṣmābhir vṛddhir bhavati kṣate kṣārāvasiktavac ca yatra vedanāviśeṣāḥ ghotāta m paittikam iti viṃdyāt | pittavad raktasamutthañ jānīyāt | viśeṣo raktado raktasrāvaś ca bhavati | kaṇḍūrgurutvaṃ suptatā svedolpavedanatvaṃ stambhaḥ śaityañ ca yatra taṃ ślaiṣmikam iti vidyāt | yatra sarvavedanāsamutpattis taṃ sānnipātikam iti vidyāt ||
1.22.12ata ūrddhvaṃ sarvavarṇṇām vakṣyāmaḥ | bhasmakaposthivarṇṇaḥ paruṣoruṇavarṇṇaḥ kṛṣṇa iti mārutajasya | nīlaḥ śyāvo haritaḥ pītaḥ kṛṣṇo raktaḥ piṅgala iti pittaraktasamutthayoḥ | śvetasnigdhaḥ pāṇḍur iti śleṣmajasya | sarvavarṇṇopetaḥ sānnipātika ||
1.22.13bhavati cātra ślokaḥ ||
1.22.13abna kevalaṃ vraṇeṣūkto vedanāvarṇṇasaṅgrahaḥ
1.22.13cdsarvaśophavikāreṣu vraṇaval lakṣayed bhiṣag iti || 22 || ❈ ||

[Adhyāya 23, draft based on MS K]

1.23.1 athātaḥ kṛtyākṛtyavidhiṃ vyā ||
1.23.3 tatra vayasthānāṃ dṛḍhānāṃ prāṇavatāṃ satvavatām ātmavatāñ ca sucikitsyā vraṇā bhavanti || ekaikasmin vā puruṣe yatraitad guṇapañcakaṃ bhavati tasya khalu sādhanīyatamāḥ tatra vayasthānāṃ pratyagradhātutvād āśu vraṇasaṃroho bhavati | dṛḍhānāṃ sthirabahumāṃsatvāc chastram a

[Adhyāya 24]

[Draft based on N (1.24.1–7) and K (1.24.7–12).]

1931 ed. 1.24.1 athāto vyādhisamuddeśīyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.24.3 dvividhā vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca | tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate ||
1931 ed. 1.24.4 asmiṃs tu śāstre sarvatra sāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthaulyenāvarodhaḥ kriyate | prāgabhihitaṃ tadduḥkhasaṃyogād vyādhir iti || tac ca duḥkhaṃ trividhaṃ | ādhyātmikam ādhibhautikam ādhidaivikam iti | tac ca duḥkhaṃ saptavidhe vyādhāv upanipatati | saptavidhās tu vyādhayaḥ | tad yathā ādibalapravṛttāḥ | janmabalapravṛttāḥ | doṣabalapravṛttāḥ | saṃghātabalapravṛttāḥ | daivabalapravṛttāḥ | svabhāvabalapravṛttāḥ | iti ||
1931 ed. 1.24.5 tatrādibalapravṛttā nāma śukraśoṇitadoṣānvayāḥ | kuṣṭhārśaḥprabhṛtayaḥ | te 'pi dvivividhā mātṛjāpitṛjāś ca || janmabalapravṛttā nāma ye mātur apacārāt paṅgujaḍajātyandhamūkabadhiraminminavāmanaprabhṛtayo jāyante te dvividhā rasakṛtā dauhṛdāpacārakṛtāś ca || doṣabalapravṛttā nāma ya ātaṅkāpacārakṛtās te dvividhāḥ | śārīrā mānasāś ca ||
1931 ed. 1.24.5x kālabalapravṛttā nāma ye śītoṣṇavātavarṣāprabhṛtibhiḥ samutpannās te 'pi dvividhā vyāpannā avyāpannāś ca ||*
    • In A this passage comes after 1.24.6, before daivabalapravṛttā ….
1931 ed. 1.24.6saṃghātabalapravṛttā nāma ya āgantava ādhibhautikās te dvividhāḥ | durbalasya balavadvigrahāc chastrādikṛtāś ca |
1931 ed. 1.24.7daivabalapravṛttā nāma ya aupasargikā dvividhā abhicārābhiśāpābhiṣaṅgajāḥ || svabhāvabalapravṛttā nāma kṣutpipāsājarāmṛtyunidrāprabhṛtaya iti | te 'pi dvividhā rakṣakṛtā arakṣakṛtāḥ | rakṣakṛtaḥ kālakṛtaḥ | arakṣakṛto 'kālakṛtaḥ || atra sarvatra vyādhyuparodhaḥ |
1931 ed. 1.24.8 sarveṣāṃ ca vyādhīnām vātapittaśleṣmāṇa eva mūlaṃ | talliṅgatvād dṛṣṭaphalatvād āgamāc ca paśyāmaḥ | yathā hi kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ | satva rajas tamāṃsy avyatiricya varttante | evam eva kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇāvasthitaṃ | avyatiricya vātapittaśleṣmāṇo varttante | doṣadhātumalasaṃsargād āyatanaviśeṣān nimittataś caiṣāṃ vikalpo bhavati | doṣadūṣiteṣv atyarthañ ca dhātuṣu saṃjñā bhavati || rasajo 'yaṃ raktajo 'yaṃ māṃsajo 'yaṃ medojo 'yaṃ asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yaṃ vyādhir iti ||
1931 ed. 1.24.9 aśraddhārocakapipāsāṅgamardajvarahṛllāsātṛptigauravapāṇḍurogasrotorodhakārśyavairasyāṅgasādāḥ | akālapalitatimiradarśanarasadoṣajā vikārāḥ || kuṣṭhavisarpapiṭakās tilakālakanacchavyaṅgamasakanīlikākoṭhaplīhagulmavidradhyarśo 'rbudāsṛgdararaktapittaprabhṛtayo raktadoṣāt || gudamukhameḍhrapākāś cādhimāṃśārbbudārsopajihvopakuśagalaśuṇḍikāmāṃśasaṃghātoṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣāt || granthivṛddhigalagaṇḍārbbudoṣṭhaprakopamadhumehātisthaulyaprabhṛtayo medodoṣāt || adhyasthidantāsthitodaśūlādayo 'sthidoṣāt || tamodarśamūrcchābhramapārśvagauravahṛcchūlasthūlamūlorujambheti majjadoṣāt || klaibyam apraharṣaś ca śukradoṣāt || tvagdoṣaḥ saṅgo 'tipravṛrttir vā malānāṃ malāyatanadoṣāt || indriyāṇāṃ ayathā pravṛttir apravṛttir vā indriyāyatanadoṣād ity eṣa samāso vistaraṃ nimittāni caiṣām pratirogam vakṣyāmaḥ ||
1931 ed. 1.24.10 bhavati cātra ||
1931 ed. 1.24.10ab kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatāṃ |
1931 ed. 1.24.10cd yatra saṅgaḥ savaiguṇyād* vyādhis tatropajāyate ||
    • Ḍalhaṇa pointed out that others read svavaiguṇyād (instead of khavaiguṇyād).
1931 ed. 1.24.11 bhūyo 'tra jijñāsate | kim vātapittaśleṣmāṇāṃ jvarātisārādīnāṃ ca nityaṃ saṃsleṣaḥ paricchedo veti | yadi nityaṃ saṃśleṣaḥ syān nityāturā eva sarvaprāṇinaḥ syuḥ | athāpi anyathābhāvo vātādīnāṃ jvarādīnāṃ cānyatra varttamānasyānyasya liṅgaṃ na bhavatīti | kṛtvā vātādayo jvarādīṇāṃ mūlānīti tan na || atrocyate || doṣān pratyākhyāya jvarādayo na bhavanti | atha ca nityaṃ sambandhaḥ | yathā hi vidyudvātāsanivarṣaṇyākāśaṃ pratyākhyāya na bhavanti | satyapyākāse kadācic ca na bhavanti | atha ca nimittato bhavanti | taraṅgabudbudādayaś codakaviśeṣāḥ | evam vātādīnāṃ jvarādīnāñ ca na nityasaṃśleṣo na vicchedaḥ śāśvatikaḥ | atha ca nimittataḥ | tebhya evotpattir iti ||
1931 ed. 1.24.12ab vikāram parimāṇañ ca saṃkhyā caiṣāṃ pṛthak pṛthak |
1931 ed. 1.24.12cd vistareṇottare tantre sarvā bādhāṃ pracakṣmaha iti || ||

[Adhyāya 25, draft based on MS K]

1931 ed. 1.25.1 athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.25.2 yathovāca bhagavān dhanvantariḥ |
1931 ed. 1.25.3ab chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ |
1931 ed. 1.25.3cd vraṇavartmārbudānyarśaś carmakīlo 'sthimāṃsagam ||
1931 ed. 1.25.4ab śalyaṃ jatumaṇirmāṃsasaṃghāto galaśuṇḍikā |
1931 ed. 1.25.4cd srāyumāṃsasirākotho valmīkaṃ śataponakaḥ ||
1931 ed. 1.25.5ab adhruṣaś copadaṃśāś ca māṃsakandyadhimāṃsakaḥ |
1931 ed. 1.25.5cd bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ ||
1931 ed. 1.25.6ab ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ |
1931 ed. 1.25.6cd pramehapiḍakāśophastanarogāvamanthakāḥ ||
1931 ed. 1.25.7ab kumbhīkānuśayīnāḍyo vṛndau puṣkarikālajī |
1931 ed. 1.25.7cd prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau ||
1931 ed. 1.25.8ab tuṇḍikerī gilāyuś ca pūrvaṃ ye ca prapākiṇaḥ |
1931 ed. 1.25.8cd bastis tathā'śmarīhetormedojā ye ca kecana ||
1931 ed. 1.25.9ab lekhyāś catasro rohiṇyaḥ kilāsamupajihvikā |
1931 ed. 1.25.9cd medojo dantavaidarbho granthirvartmādhijihvikā ||
1931 ed. 1.25.10ab arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatis tathā |
1931 ed. 1.25.10cd vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram ||
1931 ed. 1.25.11ab eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca |
1931 ed. 1.25.11cd āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī ||
1931 ed. 1.25.12ab śalyāni mūḍhagarbhāś ca varcaś ca nicitaṃ gude |
1931 ed. 1.25.12cd srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte ||
1931 ed. 1.25.13ab kuṣṭhāni vāyuḥ sarujaḥ śopho yaś caikadeśajaḥ |
1931 ed. 1.25.13cd pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam ||
1931 ed. 1.25.14ab arbudāni visarpāś ca granthayaś cāditas tu ye |
1931 ed. 1.25.14cd trayas trayaś copadaṃśāḥ stanarogā vidārikā ||
1931 ed. 1.25.15ab suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ |
1931 ed. 1.25.15cd dantaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ ||
1931 ed. 1.25.16ab pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ |
1931 ed. 1.25.16cd sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ ||
1931 ed. 1.25.17ab sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ |
1931 ed. 1.25.17cd na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ ||
1931 ed. 1.25.18ab nāntarlohitaśalyāś ca teṣu samyagviśodhanam |
1931 ed. 1.25.18cd pāṃśuromanakhādīni calamasthi bhavec ca yat ||
1931 ed. 1.25.19ab ahṛtāni yato 'mūni pācayeyurbhṛśaṃ vraṇam |
1931 ed. 1.25.19cd rujaś ca vividhāḥ kuryustasmād etān viśodhayet ||
1931 ed. 1.25.20ab tato vraṇaṃ samunnamya sthāpayitvā yathāsthitam |
1931 ed. 1.25.20cd sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā ||
1931 ed. 1.25.21ab śaṇajakṣaumasūtrābhyāṃ snāyvā bālena vā punaḥ |
1931 ed. 1.25.21cd mūrvāguḍūcītānair vā sīvyed vellitakaṃ śanaiḥ ||
1931 ed. 1.25.22ab sīvyed gophaṇikāṃ vā'pi sīvyed vā tunnasevanīm |
1931 ed. 1.25.22cd ṛjugranthimatho vā'pi yathāyogamathāpi vā ||
1931 ed. 1.25.23ab deśe 'lpamāṃse sandhau ca sūcī vṛttā'ṅguladvayam |
1931 ed. 1.25.23cd āyatā tryaṅgulā tryasrā māṃsale vā'pi pūjitā ||
1931 ed. 1.25.24ab dhanurvakrā hitā marmaphalakośodaropari |
1931 ed. 1.25.24cd ity etās trividhāḥ sūcīs tīkṣṇāgrāḥ susamāhitāḥ ||
1931 ed. 1.25.25ab kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ |
1931 ed. 1.25.25cd nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet ||
1931 ed. 1.25.26ab dūrādrujo vraṇauṣṭhasya sannikṛṣṭe 'valuñcanam ||
1931 ed. 1.25.27ab atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet |
1931 ed. 1.25.27cd priyaṅgvañjanayaṣṭyāhvarodhracūrnaiḥ samantataḥ ||
1931 ed. 1.25.28ab śallakīphalacūrnṇair vā kṣaumadhyāmena vā punaḥ |
1931 ed. 1.25.28cd tato vraṇaṃ yathāyogaṃ baddhvā+ācārikam ādiśet ||
1931 ed. 1.25.29ab etad aṣṭavidhaṃ karma samāsena prakīrtitam |
1931 ed. 1.25.29cd cikitsiteṣu kārtsnyena vistaras tasya vakṣyate ||
1931 ed. 1.25.30ab hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ |
1931 ed. 1.25.30cd etāś catasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ |
1931 ed. 1.25.31ab ajñānalobhāhitavākyayoga
bhayapramohair aparaiś ca bhāvaiḥ |
1931 ed. 1.25.31cd yadā prayuñjīta bhiṣak kuśastraṃ
tadā sa śeṣān kurute vikārān ||
1931 ed. 1.25.32ab taṃ kṣāraśastrāgnibhir auṣadhaiś ca
bhūyo 'bhiyuñjānam ayuktiyuktam |
1931 ed. 1.25.32cd jijīviṣur dūrata eva vaidyaṃ
vivarjayed ugraviṣāhitulyam ||
1931 ed. 1.25.33ab tad eva yuktaṃ tv atimarmasandhīn
hiṃsyāt sirāḥ snāyum athāsthi caiva |
1931 ed. 1.25.33cd mūrkhaprayuktaṃ puruṣaṃ kṣaṇena
prāṇair viyuñjyādathavā kathaṃcit ||
1931 ed. 1.25.34ab bhramaḥ pralāpaḥ patanaṃ pramoho
viceṣṭanaṃ saṃlayanoṣṇate ca |
1931 ed. 1.25.34cd srastāṅgatā mūrcchanam ūrdhvavāta
s tīvrā rujo vātakṛtāś ca tās tāḥ ||
1931 ed. 1.25.35ab māṃsodakābhaṃ rudhiraṃ ca gacchet
sarvendriyārthoparamas tathaiva |
1931 ed. 1.25.35cd daśārdhasaṃkhyeṣv api hi kṣateṣu sāmānyato marmasu liṅgam uktam ||
1931 ed. 1.25.36ab surendragopapratimaṃ prabhūtaṃ
raktaṃ sraved vai kṣatataś ca vāyuḥ |
1931 ed. 1.25.36cd karoti rogān vividhān yathoktāṃś
chinnāsu bhinnāsv athavā sirāsu ||
1931 ed. 1.25.37ab kaubjyaṃ śarīrāvayavāvasādaḥ
kriyāsv aśaktis tumulā rujaś ca |
1931 ed. 1.25.37cd cirād vraṇo rohati yasya cāpi
taṃ snāyuviddhaṃ manujaṃ vyavasyet ||
1931 ed. 1.25.38ab śophātivṛddhis tumulā rujaś ca
balakṣayaḥ parvasu bhedaśophau |
1931 ed. 1.25.38cd kṣateṣu sandhiṣv acalācaleṣu syāt
sandhikarmoparatiś ca liṅgam ||
1931 ed. 1.25.39ab ghorā rujo yasya niśādineṣu
sarvāsv avasthāsu na śāntir asti |
1931 ed. 1.25.39cd tṛṣṇā'ṅgasādau śvayathuś ca rukṣaḥ
tam asthividdhaṃ manujaṃ vyavasyet ||
1931 ed. 1.25.40ab yathāsvam etāni vibhāvayeyur
liṅgāni marmasv abhitāḍiteṣu |
1931 ed. 1.25.40cd sparśaṃ na jānāti vipāṇḍuvarṇo
yo māṃsamarmaṇy abhitāḍitaḥ syāt ||
1931 ed. 1.25.41ab ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan |
1931 ed. 1.25.41cd tamātmāvānātmahanaṃ kuvaidyaṃ vivarjayed āyurabhīpsamānaḥ ||
1931 ed. 1.25.42ab tiryakpraṇihite śastre doṣāḥ purvamudāhṛtāḥ |
1931 ed. 1.25.42cd tasmāt pariharan doṣān kuruyācchastranipātanam ||
1931 ed. 1.25.43ab mātaraṃ pitaraṃ putrān bāndhavānapi cāturaḥ |
1931 ed. 1.25.43cd apyetānabhiśaṅketa vaidye viśvāsameti ca ||
1931 ed. 1.25.44ab visṛjatyātmanā+ātmānaṃ na cainaṃ pariśaṅkate |
1931 ed. 1.25.44cd tasmāt putravadevainaṃ pālayed āturaṃ bhiṣak ||
1931 ed. 1.25.45ab dharmārthau kīrtim ity arthaṃ satāṃ grahaṇam uttamam |
1931 ed. 1.25.45cd prāpnuyāt svargavāsaṃ ca hitamārabhya karmaṇā ||
1931 ed. 1.25.46ab karmaṇā kaścidekena dvābhyāṃ kaścittribhis tathā |
1931 ed. 1.25.46cd vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne 'ṣṭavidhaśastrakarmaṇyo nāma pañcaviṃśo 'dhyāyaḥ ||

[Adhyāya 26, draft based on MS K]

1931 ed. 1.26.1 athātaḥ pranaṣṭaśalyavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.26.2 yathovāca bhagavān dhanvantiriḥ ||
1931 ed. 1.26.3 śala śvala āśugamane dhātuḥ tasya śalyam iti rūpam ||
1931 ed. 1.26.4 tad dvividhaṃ śārīram āgantukaṃ ca ||
1931 ed. 1.26.5 sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ity ataḥ śalyaśāstram ||
1931 ed. 1.26.6 tatra śārīraṃ romanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantv api śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti ||
1931 ed. 1.26.7 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvād aṇumukhatvād dūraprayojanakaratvāc ca śara evādhikṛtaḥ | sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca ||
1931 ed. 1.26.8 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti ||
1931 ed. 1.26.9 tāni vegakṣayāt pratighātād vā tvagādiṣu vraṇavastuṣv avatiṣṭhante dhamanīsroto 'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu || 1931 ed. 1.26.10 tatra śalyalakṣaṇam ucyamānam upadhāraya | tat tu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca | śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavad unnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti | sāmānyam etal lakṣaṇam uktam | vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavaty āyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'py etad eva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaś cogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ; dhamanīsthe saphenaṃ raktam īrayann anilaḥ saśabdo nirgacchaty aṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatā'sthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaś ca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhāvac ceṣṭate | sūkṣmagatiṣu śalyeṣv etāny eva lakṣaṇāny aspaṣṭāni bhavanti ||
1931 ed. 1.26.11 mahānty alpāni vā śuddhadehānām anulomasanniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante ||
1931 ed. 1.26.12 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇā+āśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣv avasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitam āropyāśu viṣame 'dhvani yāyād yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācared yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati ||
1931 ed. 1.26.13 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt ||
1931 ed. 1.26.14 bhavanti cātra |
1931 ed. 1.26.14ab yasmiṃstodādayo deśo suptatā gurutā'pi ca |
1931 ed. 1.26.14cd ghaṭṭate bahuśo yatra srūyate tudyate 'pi ca ||
1931 ed. 1.26.15ab āturaś cāpi yaṃ deśam abhīkṣṇaṃ parirakṣati |
1931 ed. 1.26.15cd saṃvāhyamāno bahuśas tatra śalyaṃ vinirdiśet ||
1931 ed. 1.26.16ab alpābādham aśūnaṃ ca nīrujaṃ nirupadravam |
1931 ed. 1.26.16cd prasannaṃ mṛduparyantaṃ nirāghaṭṭamanunnatam ||
1931 ed. 1.26.17ab eṣaṇyā sarvato dṛṣṭvā yathāmārgaṃ cikitsakaḥ |
1931 ed. 1.26.17cd prasārākuñcanān nūnaṃ niḥśalyam iti nirdiśet ||
1931 ed. 1.26.18ab asthyātmakaṃ bhajyate tu śalyamantaś ca śīryate |
1931 ed. 1.26.18cd prāyo nirbhujyate śārṅgam āyasaṃ ceti niścayaḥ ||
1931 ed. 1.26.19ab vārkṣavaiṇavatārṇāni nirhrayante tu no yadi |
1931 ed. 1.26.19cd pacanti raktaṃ māṃsaṃ ca kṣipram etāni dehinām ||
1931 ed. 1.26.20ab kānakaṃ rājataṃ tāmraṃ raitikaṃ trapusīsakam |
1931 ed. 1.26.20cd cirasthānād vilīyante pittatejaḥpratāpanāt ||
1931 ed. 1.26.21ab svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ |
1931 ed. 1.26.21cd dravībhūtāḥ śarīre 'sminn ekatvaṃ yānti dhātubhiḥ ||
1931 ed. 1.26.22ab viṣāṇadantakeśāsthiveṇudārūpalāni tu |
1931 ed. 1.26.22cd śalyāni na viśīryante śarīre mṛnmayāni ca ||
1931 ed. 1.26.23ab dvividhaṃ pañcagatimattvagādivraṇavastuṣu |
1931 ed. 1.26.23cd viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartum arhati ||

iti suśrtasaṃhitāyāṃ sūtrasthāne pranaṣṭaśalyavijñānīyo nāma ṣaḍviṃśatitamo 'dhyāyaḥ ||

[Adhyāya 27, draft based on MS K]

1931 ed. 1.27.1 athātaḥ śalyāpanayanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.27.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.27.3 śalyaṃ dvividhamavabaddhamanavabaddhaṃ ca ||
1931 ed. 1.27.4 tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ | tad yathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇaṃ ācūṣaṇaṃ ayaskānto harṣaś ceti ||
1931 ed. 1.27.5 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyamavidahyamānaṃ pācayitvā prakothā(ā.pā)ttasya pūyaśoṇitavegād gauravād vā patati | pakvamabhidyamānaṃ bhedayed dārayed vā | bhinnamanirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhir vā | aṇūny akṣaśalyāni pariṣecanādhmāpanair bālavastrapāṇibhiḥ pramārjayet | āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet | annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ | virecanaiḥ pakvāśayagatāni | vraṇadoṣāśayagatāni prakṣālanaiḥ | vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktaṃ | mārutodakasaviṣarudhiraduṣṭastanyeṣv ācūṣaṇam āsyena viṣāṇair vā | anulomam anavabaddham akarṇam analpavraṇamukham ayaskāntena | hṛdy avasthitam anekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti ||
1931 ed. 1.27.6 sarvaśalyānāṃ tu mahatām aṇūnāṃ vā dvāv evāharaṇahetū bhavataḥ pratilomo 'nulomaś ca ||
1931 ed. 1.27.7 tatra pratilomamarvācīnamānayet anulomaṃ parācīnam || 1931 ed. 1.27.8 uttuṇḍitaṃ chitvā nirghātayecchedanīyamukham ||
1931 ed. 1.27.9 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṃkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta ||
1931 ed. 1.27.10 hastenāpahartum aśakyaṃ viśasya śastreṇa yantreṇāpaharet ||
1931 ed. 1.27.11 bhavati cātra |
1931 ed. 1.27.11ab śītalena jalenainaṃ mūrcchantam avasecayet |
1931 ed. 1.27.11cd saṃrakṣedasya marmāṇi muhur āśvāsayec ca tam ||
1931 ed. 1.27.12 tataḥ śalyam uddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvā+ācārikam upadiśet | (? sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā |)
1931 ed. 1.27.13 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet ||
1931 ed. 1.27.14 asthivivarapraviṣṭam asthividaṣṭaṃ vā'vagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayed yathonnamayan śiro vegena śalyam uddharati dṛḍhāṃ vā vṛkṣaśākhām avanamya tasyāṃ pūrvavad baddhvoddharet ||
1931 ed. 1.27.15 adeśottuṇḍitamaṣṭhīlāśmamudgarāṇāmnyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa ||
1931 ed. 1.27.16 (? yantreṇa ) vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva ||
1931 ed. 1.27.17 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayā 'vagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtām uddharet ||
1931 ed. 1.27.18 ajātuṣaṃ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke || 1931 ed. 1.27.19 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ākaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇudedvā'ntaḥ | kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram || 1931 ed. 1.27.20 udakapūrṇodaramavākśirasamavapīḍayed dhunīyādvāmayed vā bhasmarāśau vā nikhanedāmukhāt || 1931 ed. 1.27.21 grāsaśalye tu kaṇṭhāsakte niḥśaṅkamanavabuddhaṃ skandhe muṣṭinā'bhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet ||
1931 ed. 1.27.22 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti ||
1931 ed. 1.27.23 bhavanti cātra |
1931 ed. 1.27.23ab śalyākṛtiviśeṣāṃś ca sthānānyāvekṣya buddhimān |
1931 ed. 1.27.23cd tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet ||
1931 ed. 1.27.24ab karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca |
1931 ed. 1.27.24cd ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ ||
1931 ed. 1.27.25ab etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi |
1931 ed. 1.27.25cd matyā nipuṇayā vaidyo yantrayogaiś ca nirharet ||
1931 ed. 1.27.26ab śothapākau rujaś cogrāḥ kuryāc chalyam anirhṛtam |
1931 ed. 1.27.26cd vaikalyaṃ maraṇaṃ cā'pi tasmād yatnād vinirharet ||

iti suśrutasaṃhitāyāṃ sūtrasthāne śalyāpanayanīyo nāma saptaviṃśatitamo 'dhyāyaḥ ||

[Adhyāya 28, draft based on MS K]

1931 ed. 1.28.1 athāto viparītāviparītavraṇavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.28.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.28.3ab phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā |
1931 ed. 1.28.3cd khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām ||
1931 ed. 1.28.4ab tāni saukṣmyāt pramādād vā tathaivāśu vyatikramāt |
1931 ed. 1.28.4cd gṛhyante nodgatāny ajñair mumūrṣor na tv asaṃbhavāt ||
1931 ed. 1.28.5ab dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇais tat kilāmalaiḥ |
1931 ed. 1.28.5cd rasāyanatapojapyatatparair vā nivāryate ||
1931 ed. 1.28.6ab nakṣatrapīḍā bahudhā yathā kālād vipacyate |
1931 ed. 1.28.6cd tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ ||
1931 ed. 1.28.7ab asiddhim āpnuyāl loke pratikurvan gatāyuṣaḥ |
1931 ed. 1.28.7cd ato 'riṣṭani yatnena lakṣayet kuśalo bhiṣak ||
1931 ed. 1.28.8ab gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ |
1931 ed. 1.28.8cd vaikṛtaṃ yat tad ācaṣṭe vraṇinaḥ pakvalakṣaṇam ||
1931 ed. 1.28.9ab kaṭus tīkṣṇaś ca visraś ca gandhas tu pavanādibhiḥ |
1931 ed. 1.28.9cd lohagandhis tu raktena vyāmiśraḥ sānnipātikaḥ ||
1931 ed. 1.28.10ab lājātasītailasamāḥ kiṃcidvisrāś ca gandhataḥ |
1931 ed. 1.28.10cd jñeyāḥ prakṛtigandhāḥ syur ato 'nyad gandhavaikṛtam ||
1931 ed. 1.28.11ab madhyāgurvājyasumanaḥpadmacandanacampakaiḥ |
1931 ed. 1.28.11cd sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ ||
1931 ed. 1.28.12ab śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ |
1931 ed. 1.28.12cd sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ ||
1931 ed. 1.28.13ab dhyāmakuṅkumakaṅkuṣṭhasavarṇāḥ pittakopataḥ |
1931 ed. 1.28.13cd na dahyante na cūṣyante bhiṣak tān parivarjayet ||
1931 ed. 1.28.14ab kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ |
1931 ed. 1.28.14cd dūyante vā'pi dahyante bhiṣak tān parivarjayet ||
1931 ed. 1.28.15ab kṛṣṇās tu ye tanusrāvā vātajā marmatāpinaḥ |
1931 ed. 1.28.15cd svalpām api na kurvanti rujaṃ tān parivarjayet ||
1931 ed. 1.28.16ab kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ |
1931 ed. 1.28.16cd tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye ||
1931 ed. 1.28.17ab ye ca marmasvasaṃbhūtā bhavanty atyarthavedanāḥ |
1931 ed. 1.28.17cd dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ ||
1931 ed. 1.28.18ab dahyante bahir atyarthaṃ bhavanty antaś ca śītalāḥ |
1931 ed. 1.28.18cd śaktidhvajarathā kuntavājivāraṇagovṛṣāḥ ||
1931 ed. 1.28.19ab yeṣu cāpy avabhāseran prāsādākṛtayas tathā |
1931 ed. 1.28.19cd cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ ||
1931 ed. 1.28.20ab prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ |
1931 ed. 1.28.20cd pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu ||
1931 ed. 1.28.21ab kriyābhiḥ samyag ārabdhā na sidhyanti ca ye vraṇāḥ |
1931 ed. 1.28.21cd varjayet tān bhiṣak prājñaḥ saṃrakṣannātmano yaśaḥ ||

iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītavraṇavijñānīyo nāmāṣṭaviṃśatitamo 'dhyāyaḥ ||

[Adhyāya 29, draft based on MS K]

1931 ed. 1.29.1 athāto viparītāviparītasvapnanidarśanīyam adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.29.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.29.3ab dūtadarśanasaṃbhāṣā veṣāś ceṣṭitam eva ca |
1931 ed. 1.29.3cd ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ ||
1931 ed. 1.29.4ab deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam |
1931 ed. 1.29.4cd kathayanty āturagataṃ śubhaṃ vā yadi vā'śubham ||
1931 ed. 1.29.5ab pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye |
1931 ed. 1.29.5cd ta eva viparītāḥ syur dūtāḥ karmavipattaye ||
1931 ed. 1.29.6ab napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ |
1931 ed. 1.29.6cd gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ ||
1931 ed. 1.29.7ab vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ |
1931 ed. 1.29.7cd pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ ||
1931 ed. 1.29.8ab ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ |
1931 ed. 1.29.8cd nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ ||
1931 ed. 1.29.9ab rūkṣaniṣṭhuravādāś cāpy amāṅgalyābhidhāyinaḥ |
1931 ed. 1.29.9cd chindantas tṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam ||
1931 ed. 1.29.10ab vastrāntānāmikākeśanakharomadaśāspṛśaḥ |
1931 ed. 1.29.10cd srotovarodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ ||
1931 ed. 1.29.11ab kapālopalabhasmāsthituṣāṅgārakarāś ca ye |
1931 ed. 1.29.11cd vilikhanto mahīṃ kiṃcin muñcanto loṣṭabhedinaḥ ||
1931 ed. 1.29.12ab tailakardamadigdhāṅgā raktasraganulepanāḥ |
1931 ed. 1.29.12cd phalaṃ pakvam asāraṃ vā gṛhītvā'nyac ca tadvidham ||
1931 ed. 1.29.13ab nakhair nakhāntaraṃ vā'pi kareṇa caraṇaṃ tathā |
1931 ed. 1.29.13cd upānaccarmahastā vā vikṛtavyādhipīḍitāḥ ||
1931 ed. 1.29.14ab vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ |
1931 ed. 1.29.14cd yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ ||
1931 ed. 1.29.15ab vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
1931 ed. 1.29.15cd dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam | ^
1931 ed. 1.29.15ef jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam ||
1931 ed. 1.29.16ab nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vā'śucim |
1931 ed. 1.29.16cd prakīrṇākeśam abhyaktaṃ svinnaṃ viklavam eva vā ||
1931 ed. 1.29.17ab vaidyaṃ ya upasarpanti dūtās te cāpi garhitāḥ |
1931 ed. 1.29.17cd vaidyasya paitrye daive vā kārye cotpātadarśane ||
1931 ed. 1.29.18ab madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca |
1931 ed. 1.29.18cd ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca ||
1931 ed. 1.29.19ab caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca |
1931 ed. 1.29.19cd vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ ||
1931 ed. 1.29.20ab svinnābhitaptā madhyāhne jvalanasya samīpataḥ |
1931 ed. 1.29.20cd garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ ||
1931 ed. 1.29.21ab ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ |
1931 ed. 1.29.21cd etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajet tu tat ||
1931 ed. 1.29.22ab raktapittātisāreṣu prameheṣu tathaiva ca |
1931 ed. 1.29.22cd praśasto jalarodheṣu dūtavaidyasamāgamaḥ ||
1931 ed. 1.29.23ab vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ |
1931 ed. 1.29.23cd śuklavāsāḥ śucir gauraḥ śyāmo vā priyadarśanaḥ ||
1931 ed. 1.29.24ab svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ |
1931 ed. 1.29.24cd goyānenāgatas tuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ ||
1931 ed. 1.29.25ab smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān |
1931 ed. 1.29.25cd alaṅkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ ||
1931 ed. 1.29.26ab svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim |
1931 ed. 1.29.26cd upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ ||
1931 ed. 1.29.27ab māṃsodakumbhātapatravipravāraṇagovṛṣāḥ |
1931 ed. 1.29.27cd śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ ||
1931 ed. 1.29.28ab strī putriṇī savatsā gaur vardhamānam alaṅkṛtā |
1931 ed. 1.29.28cd kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi ||
1931 ed. 1.29.29ab hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ |
1931 ed. 1.29.29cd apraśānto 'nalo vājī haṃsaś cāṣaḥ śikhī tathā ||
1931 ed. 1.29.30ab brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ |
1931 ed. 1.29.30cd siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam ||
1931 ed. 1.29.31ab śastaṃ haṃsarutaṃ nṝṇāṃ kauśikaṃ caiva vāmataḥ |
1931 ed. 1.29.31cd prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ ||
1931 ed. 1.29.32ab patrapuṣpaphalopetān sakṣīrānnīrujo drumān |
1931 ed. 1.29.32cd āśritā vā nabhoveśmadhvajatoraṇavedikāḥ ||
1931 ed. 1.29.33ab dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato 'nugāḥ |
1931 ed. 1.29.33cd vāmā vā dakṣiṇā vā'pi śakunāḥ karmasiddhaye ||
1931 ed. 1.29.34ab śuṣke 'śanihate 'patre vallīnaddhe sakaṇṭake |
1931 ed. 1.29.34cd vṛkṣe 'thavā'śmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu ||
1931 ed. 1.29.35ab caityavalmīkaviṣamasthitā dīptakharasvarāḥ |
1931 ed. 1.29.35cd purato dikṣu dīptāsu vaktāro nārthasādhakāḥ ||
1931 ed. 1.29.36ab punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ |
1931 ed. 1.29.36cd dakṣiṇād vāmagamanaṃ praśastaṃ śvaśṛgālayoḥ | ^
1931 ed. 1.29.36ef vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ ||
1931 ed. 1.29.37ab bhāsakauśikayoś caiva na praśastaṃ kilobhayam |
1931 ed. 1.29.37cd darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ ||
1931 ed. 1.29.38ab dūtair aniṣṭais tulyānāmaś castaṃ darśanaṃ nṛṇām |
1931 ed. 1.29.38cd kulatthatilakārpāsatuṣapāṣāṇabhasmanām ||
1931 ed. 1.29.39ab pātraṃ neṣṭaṃ tathā'ṅgāratailakardamapūritam |
1931 ed. 1.29.39cd prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ ||
1931 ed. 1.29.40ab śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ |
1931 ed. 1.29.40cd neṣyante patitāntasthadīnāndharipavas tathā ||
1931 ed. 1.29.41ab mṛduḥ śīto 'nukūlaś ca sugandhiś cānilaḥ śubhaḥ |
1931 ed. 1.29.41cd kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ ||
1931 ed. 1.29.42ab granthyarbudādiṣu sadā chedaśabdas tu pūjitaḥ |
1931 ed. 1.29.42cd vidradhyudaragulmeṣu bhedaśabdas tathaiva ca ||
1931 ed. 1.29.43ab raktapittātisāreṣu ruddhaśabdaḥ praśasyate |
1931 ed. 1.29.43cd evaṃ vyādhiviśeṣeṇa nimittam upadhārayet ||
1931 ed. 1.29.44ab tathaivākruṣṭahākaṣṭamākrandaruditasvanāḥ |
1931 ed. 1.29.44cd chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ ||
1931 ed. 1.29.45ab pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitam āhatam |
1931 ed. 1.29.45cd daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate ||
1931 ed. 1.29.46ab praveśe 'py etad uddeśād avekṣyaṃ ca tathā+āture |
1931 ed. 1.29.46cd pratidvāraṃ gṛhe vā'sya punaretanna gaṇyate ||
1931 ed. 1.29.47ab keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ |
1931 ed. 1.29.47cd khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam ||
1931 ed. 1.29.48ab napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ |
1931 ed. 1.29.48cd prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ ||
1931 ed. 1.29.49ab bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā |
1931 ed. 1.29.49cd nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamas tathā ||
1931 ed. 1.29.50ab vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ |
1931 ed. 1.29.50cd vaidyaṃ saṃbhāṣamāṇo 'ṅgaṃ kuḍyamā staraṇāni vā ||
1931 ed. 1.29.51ab pramṛjyādvā dhunīyād vā karau pṛṣṭhaṃ śiras tathā |
1931 ed. 1.29.51cd hastaṃ cākṛṣya vaidyasya nyasec chirasi corasi ||
1931 ed. 1.29.52ab yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ |
1931 ed. 1.29.52cd na sa sidhyati vaidyo vā gṛhe yasya na pūjyate ||
1931 ed. 1.29.53ab bhavane pūjyate vā'pi yasya vaidyaḥ sa sidhyati |
1931 ed. 1.29.53cd śubhaṃ śubheṣu dūtādiṣv aśubhaṃ hy aśubheṣu ca ||
1931 ed. 1.29.54ab āturasya dhruvaṃ tasmād dūtādīn lakṣayed bhiṣak |
1931 ed. 1.29.54cd svapnān ataḥ pravakṣyāmi maraṇāya śubhāya ca ||
1931 ed. 1.29.55ab suhṛdo yāṃ ś ca paśyanti vyādhito vā svayaṃ tathā |
1931 ed. 1.29.55cd snehābhyaktaśarīras tu karabhavyālagardabhaiḥ ||
1931 ed. 1.29.56ab varāhair mahiṣair vā'pi yo yāyāddakṣiṇāmukhaḥ |
1931 ed. 1.29.56cd raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā ||
1931 ed. 1.29.57ab yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham |
1931 ed. 1.29.57cd antāvasāyibhir yo vā+ākṛṣyate dakṣiṇāmukhaḥ ||
1931 ed. 1.29.58ab pariṣvajeran yaṃ vā'pi pretāḥ pravrajitās tathā |
1931 ed. 1.29.58cd muhur āghrāyate yas tu śvāpadair vikṛtānanaiḥ ||
1931 ed. 1.29.59ab piben madhu ca tailaṃ ca yo vā paṅke 'vasīdati |
1931 ed. 1.29.59cd paṅkapradigdhagātro vā pranṛtyet prahasettathā ||
1931 ed. 1.29.60ab nirambaraś ca yo raktāṃ dhārayec chirasi srajam |
1931 ed. 1.29.60cd yasya vaṃśo nalo vā'pi tālo vorasi jāyate ||
1931 ed. 1.29.61ab yaṃ vā matsyo grased yo vā jananīṃ praviśen naraḥ |
1931 ed. 1.29.61cd parvatāgrāt pated yo vā śvabhre vā tamasā+āvṛte ||
1931 ed. 1.29.62ab hriyate srotasā yo vā yo vā mauṇḍyam avāpnuyāt |
1931 ed. 1.29.62cd parājīyeta badhyeta kākādyair vā'bhibhūyate ||
1931 ed. 1.29.63ab patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ |
1931 ed. 1.29.63cd yaḥ paśyed devatānāṃ ca (ā.vā) prakampam avanes tathā ||
1931 ed. 1.29.64ab yasya chardir vireko vā daśanāḥ prapatanti vā |
1931 ed. 1.29.64cd śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam ||
1931 ed. 1.29.65ab puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati |
1931 ed. 1.29.65cd kārpāsatailapiṇyākalohāni lavaṇaṃ tilān ||
1931 ed. 1.29.66ab labhetāśnīta vā pakvam annaṃ yaś ca pibet surām |
1931 ed. 1.29.66cd svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyum ṛcchati ||
1931 ed. 1.29.67ab yathāsvaṃ prakṛtisvapno vismṛto vihatas tathā |
1931 ed. 1.29.67cd cintākṛto divā dṛṣto bhavanty aphaladās tu te ||
1931 ed. 1.29.68ab jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām |
1931 ed. 1.29.68cd unmāde rākṣasaiḥ pretair apasmāre pravartanam ||
1931 ed. 1.29.69ab mehātisāriṇāṃ toyapānaṃ snehasya kuṣṭhinām |
1931 ed. 1.29.69cd gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji ||
1931 ed. 1.29.70ab śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ |
1931 ed. 1.29.70cd haridraṃ bhojanaṃ vā'pi yasya syāt pāṇḍurogiṇaḥ ||
1931 ed. 1.29.71ab raktapittī pibed yas tu śoṇitaṃ sa vinaśyati |
1931 ed. 1.29.71cd svapnānevaṃvidhān dṛṣṭvā prātarutthāya yatnavān ||
1931 ed. 1.29.72ab dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā |
1931 ed. 1.29.72cd japec cāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā ||
1931 ed. 1.29.73ab dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham |
1931 ed. 1.29.73cd japedvā'nyatamaṃ vede brahmacārī samāhitaḥ ||
1931 ed. 1.29.74ab devatāyatane caiva vasedrātritrayaṃ tathā |
1931 ed. 1.29.74cd viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate ||
1931 ed. 1.29.75ab ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam |
1931 ed. 1.29.75cd devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān ||
1931 ed. 1.29.76ab samiddham agniṃ sādhūṃś ca nirmalāni jalāni ca |
1931 ed. 1.29.76cd paśyet kalyāṇalābhāya vyādher apagamāya ca ||
1931 ed. 1.29.77ab māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca |
1931 ed. 1.29.77cd labhante dhanalābhāya vyādher apagamāya ca ||
1931 ed. 1.29.78ab mahāprāsādasaphalavṛkṣavāraṇaparvatān |
1931 ed. 1.29.78cd āroheddravyalābhāya vyādherapagamāya ca ||
1931 ed. 1.29.79ab nadīnadasamudrāṃś ca kṣubhitān kaluṣodakān |
1931 ed. 1.29.79cd taret kalyāṇalābhāya vyādher apagamāya ca ||
1931 ed. 1.29.80ab urago vā jalauko vā bhramaro vā'pi yaṃ daśet |
1931 ed. 1.29.80cd ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān ||
1931 ed. 1.29.81ab evaṃrūpān śubhān svapnān yaḥ paśyed vyādhito naraḥ |
1931 ed. 1.29.81cd sa dīrghāyur iti jñeyas tasmai karma samācaret ||

iti suśrutasaṃhitāyāṃ sūtrasthāne viparītāviparītasvapnanidarśanīyo nāmaikonatriṃśattamo 'dhyāyaḥ ||

[Adhyāya 30, draft based on MS K]

1931 ed. 1.30.1 athātaḥ pañcendriyārthavipratipattim adhyāyaṃ vyākhyāsyāmaḥ ||
1931 ed. 1.30.2 yathovāca bhagavān dhanvantariḥ ||
1931 ed. 1.30.3ab śarīraśīlayor yasya prakṛter vikṛtir bhavet |
1931 ed. 1.30.3cd tat tva riṣṭaṃ samāsena vyāsatas tu nibodha me ||
1931 ed. 1.30.4ab śṛṇoti vividhān śabdān yo divyānām abhāvataḥ |
1931 ed. 1.30.4cd samudrapurameghānām asaṃpattau ca niḥsvanān ||
1931 ed. 1.30.5ab tān svanānnāvagṛhṇāti manyate cānyaśabdavat |
1931 ed. 1.30.5cd grāmyāraṇyasvanāṃś cāpi viparītān śṛṇoti ca ||
1931 ed. 1.30.6ab dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati |
1931 ed. 1.30.6cd na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam ||
1931 ed. 1.30.7ab yas tūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat |
1931 ed. 1.30.7cd saṃjātaśītapiḍako yaś ca dāhena pīḍyate ||
1931 ed. 1.30.8ab uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate |
1931 ed. 1.30.8cd prahārān nābhijānāti yo 'ṅgacchedamathāpi vā ||
1931 ed. 1.30.9ab pāṃśunevāvakīrṇāni yaś ca gātrāṇi manyate |
1931 ed. 1.30.9cd varṇānyatā vā rājyo vā yasya gātre bhavanti hi ||
1931 ed. 1.30.10ab snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ |
1931 ed. 1.30.10cd sugandhirvā'ti yo 'kasmāt taṃ bruvanti gatāyuṣam ||
1931 ed. 1.30.11ab viparītena gṛhṇāti rasān yaś copayojitān |
1931 ed. 1.30.11cd upayuktāḥ kramādyasya rasā doṣābhivṛddhaye ||
1931 ed. 1.30.12ab yasya doṣāgnisāmyaṃ ca kuryur mithyopayojitāḥ |
1931 ed. 1.30.12cd yo vā rasān na saṃvetti gatāsuṃ taṃ pracakṣate ||
1931 ed. 1.30.13ab sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām |
1931 ed. 1.30.13cd gṛhṇīte vā 'nyathā gandhaṃ śānte dīpe ca nīrujaḥ ||
1931 ed. 1.30.14ab yo vā gandhān na jānāti gatāsuṃ taṃ vinirdiśet |
1931 ed. 1.30.14cd dvandvānyuṣṇahimādīni kālāvasthā diśas tathā ||
1931 ed. 1.30.15ab viparītena gṛhṇāti bhāvān anyāṃś ca yo naraḥ |
1931 ed. 1.30.15cd divā jyotīṃṣi yaś cāpi jvalitānīva paśyati ||
1931 ed. 1.30.16ab rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam |
1931 ed. 1.30.16cd ameghopaplave yaś ca śakracāpataḍidguṇān ||
1931 ed. 1.30.17ab taḍittvato 'sitān yo vā nirmale gagane ghanān |
1931 ed. 1.30.17cd vimānayānaprāsādair yaś ca saṃkulamambaram ||
1931 ed. 1.30.18ab yaś cānilaṃ mūrtimantam antarikṣaṃ ca paśyati |
1931 ed. 1.30.18cd dhūmanīhāravāsobhir āvṛtām iva medinīm ||
1931 ed. 1.30.19ab pradīptam iva lokaṃ ca yo vā plutam ivāmbhasā |
1931 ed. 1.30.19cd bhūmim aṣṭāpadākārāṃ lekhābhir yaś ca paśyati ||
1931 ed. 1.30.20ab na paśyati sanakṣatrāṃ yaś cā devīm arundhatīm |
1931 ed. 1.30.20cd dhruvam ākāśagaṅgāṃ vā taṃ vadanti gatāyuṣam ||
1931 ed. 1.30.21ab jyotsnādarśoṣṇatoyeṣu chāyāṃ yaś ca na paśyati |
1931 ed. 1.30.21cd paśyaty ekāṅgahīnāṃ vā vikṛtāṃ vā'nyasattvajām ||
1931 ed. 1.30.22ab śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām |
1931 ed. 1.30.22cd piśācoraganāgānāṃ bhūtānāṃ vikṛtām api ||
1931 ed. 1.30.23ab yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnim īkṣate |
1931 ed. 1.30.23cd āturasya bhavenmṛtyuḥ svastho vyādhimāvāpnuyāt ||

iti suśrutasaṃhitāyāṃ sūtrasthāne pañcendriyārthavipratipattir nāma triṃśo 'dhyāyaḥ ||

[Adhyāya 31, draft based on MS K]

1.31.1 athātaś cchāyāvipratipattim vyākhyāsyāmaḥ ||
1.31.3ab śyāvā lohitikā nīlāḥ pītikā vāpi dehināṃ |
1.31.3cd abhidravanti yañ chāyā sa parāsur asaṃśayaṃ |
1.31.4ab hrīr apakrāmati yataḥ kāntismṛtidhṛtiśriyaḥ |
1.31.4cd akasmād yaṃ bhajante ca sa parāsur asaṃśayam |
1.31.5ab yasyādharauṣṭhaḥ patitaḥ kṣiptaś cordhan tathottaraḥ |
1.31.5cd ubhau vā jāmbavābhāsau sa parāsur asaṃśayam |
1.31.6ab āraktā daśanā yasya śyāvā vā syuḥ patanti vā |
1.31.6cd khāñjanapratibho vāpi taṃ gatāyuṣam ādiśet |
1.31.7ab kṛṣṇā snigdhāvaliptā vā jihvā śūnā ca yasya vai |
1.31.7cd karkaśā ca bhaved yasya so cirād vijahāty asūn |
1.31.8ab kuṭilā sphuṭitā vāpi śūnā vā yasya nāsikā |
1.31.8cd bhagnā vā sphurate vāpi sa parāsur asaṃśayaṃ |
1.31.9ab saṃkṣipte viṣame stabdhe rakte supte ca locane |
1.31.9cd yasya syātāṃ śrute vāpi sa parāsur asaṃśayaṃ |
1.31.11ab na dhārayati yaḥ śīrṣan nāharanty annam āsyagaṃ |
1.31.11cd ekāgradṛṣṭir mūḍhātmā sa parāsur asaṃśayaṃ |
1.31.12ab balavān durbalo vāpi sammohaṃ yo dhigacchati |
1.31.12cd utthāpyamāno bahuśaḥ sa parāsur asaṃśayaṃ |
1.31.13ab uttānaḥ sarvadā śete | pādau vikurute ca yaḥ |
1.31.13cd viprasāraṇaśīlo vā sa parāsur asaṃśayaṃ |
1.31.14ab śītapādakarocchvāsaḥ chinnaśvāsaś ca yo bhavet |
1.31.14cd kākocchvāsaś ca yo martyaḥ sa parāsur asaṃśayaṃ |
1.31.15ab nidrā na cchidyate yasya yo vā jāgartti sarvadā |
1.31.15cd muhyed vā vaktukāmaś ca pratyākhyeyaḥ sa jānatā |
1.31.16ab parilihed uttaroṣṭham uṅgarāṃś ca karoti vā |
1.31.16cd pretair vā bhāṣate sārdhaṃ sa parāsur asaṃśayaṃ |
1.31.17ab khebhyaḥ saromakūpebhyo yasya raktaṃ pravarttate |
1.31.17cd puruṣasyāviṣārttasya sa parāsur asaṃśayaṃ |
1.31.18ab vātāṣṭhīlā tu hṛdaye yasyordhvam anuyāyinī |
1.31.18cd rujānnavidveṣakarī sa parāsur asaṃśayaṃ |
1.31.19ab ananyopadravakṛtaḥ pādaḥ śophaḥ samutthitaḥ
1.31.19cd puruṣaṃ hanti nārīñ ca mukhajo guhyajo dvayaṃ |
1.31.20ab atīsāro jvaro dhmānaṃ charddiḥ śūnāṅgameḍhratā |
1.31.20cd kāsina svāsino vāpi yasya taṃ kṣīṇam ādiśet |
1.31.21ab svedo dāhaś ca balavāṃ hikkā śvāsaś ca mānavaṃ |
1.31.21cd balavantam api prāṇair viyuñjanti na saṃśayaṃ |
1.31.22ab śyāvā jihvā bhaved yasya savyaṃ cākṣi nimajjati
1.31.22cd mukhaṃ ca jāyate pūtir yasya taṃ parivarjayet |
1.31.23ab netre cāmreṇa pūryete svidyete caraṇau tathā |
1.31.23cd cakṣuś cākulatāṃ yāti yamarāṣṭraṃ gamiṣyataḥ |
1.31.24ab atimātraṃ laghūni syur gātrāṇy atigurūṇi vā |
1.31.24cd yasyākasmāt sa vijñeyo gantā caiva yamālayaṃ |
1.31.25ab paṅkamatsyavasātailaghṛtagandhāś ca ye narāḥ |
1.31.25cd piṣṭagandhāṃś ca ye vānti gatās te yamasādanaṃ |
1.31.26ab yūkā lalāṭam āyānti balin nāśnanti vāyasāḥ |
1.31.26cd yeṣāñ cāpi ratin nāsti gatās te yamasādanaṃ |
1.31.27ab jvarātīsāraśophā syur yasyānyonyāvasādinaḥ |
1.31.27cd prakṣīṇañ ca balaṃ yasya na sa śakyaś cikitsituṃ |
1.31.28ab kṣīṇasya yasya kṣuttṛṣṇe hṛdyair mṛṣṭair hitais tathā |
1.31.28cd annapānair nna sāsyete tasya mṛtyur upasthitaḥ |
1.31.29ab pravāhikā śiraḥśūlaṃ koṣṭhaśūlaś ca dāruṇa |
1.31.29cd pipāsā balahāniś ca tasya mṛtyur upasthitaḥ |
1.31.30ab viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ |
1.31.30cd anityatvāc ca jantūnāṃ jīvitaṃ nidhanam vrajet |
1.31.31ab pretā dūtāḥ piśācāś ca rakṣāṃsi vividhāni ca |
1.31.31cd maraṇīyan naran nityam upasarpanti sarvadā
1.31.32ab tāni bheṣajavīryāṇi pratinighnanti sarvadā |
1.31.32cd tasmān mohāḥ kriyās sarvā bhavantīha gatāyuṣam iti || 31 ||