<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
athāha vajrasatvākhya sarvvadharmmaikasamvaraḥ |
nairātmāṃ cumbayitvā tu jāpyaviṣayaṃ prakāśyate |
sphaṭikena stambhanaṃ jāpyaṃ | jāpyaṃ vaśye ca raktacandanaṃ |
riṣṭikayābhicārukaṃ | vidveṣaṃ niraṅśukais tathā |
uccāṭanaṃ | aśvahaḍḍena | ākarṣaṇaṃ brahmāsthinā |
varṣāvaṇaṃ jagajanniraṅśukaiḥ | māraṇaṃ mahiṣasya ca |
Lstambhane kṣīrapānan tu | vaśye svacchandam ācaret |
māraṇe sihlakañ caiva ākṛṣṭau ca catuḥsama |
vidveṣe śālijaṃ proktaṃ | uccāṭane kastūrikā smṛtā |
athavā antasvam ādisvaṃ hādiṅ gādiṃ tathaiva ca ||
jāpyapaṭalo daśamaḥ || ||
gāḍheṇāliṅgya hevajraṃ sampīḍyādhara dantakaiḥ |
nairātmā pṛcchate tatra dehīnāṃ kularūpakaṃ |
bhage liṅgaṃ pratiṣṭhāpya ity āha cakranāyakaḥ |
dehiīnāṃ svakulam vakṣe cprajñāpāramite śṛṇu |
anāmikāmūlake yasya striyo vā puruṣasya vā
navakaṃ bhaved vajraṃ akṣobhyakulam uttamaṃ |
vairocanasya bhavec cakraṃ camitābhasya paṅkajaṃ |
ratnasambhogar mahāratnaṃ khaḍgaṃ karmmakulasya |
yo hi yogī bhavet kṛṣṇo akṣobhyas tasya kuladeva |
yo hi yogī mahāgauro vairocanas tasya kuladevatā |
yo hi yogī mahāśyāmo amoghas tasya devatā |
yo hi yogī mahāpiṅgo ratneśaḥ tasya kuladevatā |
raktagauro hi yo yogī amitābhas tasya kuladevatā |
śvetagauro hi yo yogī vajrasatvas tasya kuladevatā |
Ljantavo nāmavamantatavyā na viheṭhyā yogapāragaiḥ |
tathāgatānāṃ kulās te syuḥ rūpam āsṛtya sāmvṛtaṃ |
strīṇāṃ lakṣaṇañ caiva tayathā punsi tathaiva ca |
tāsām api kulās te syuḥ samvṛtyācārarūpataḥ |
tatra tuṣṭo mahāvajrī bhagaliṅgasya cumbanāt |
nairātmāṃ bodhayām āsa śṛṇu devi prapūjanaṃ |
udyāne vijane deśe ārātmāgārāntareṣu ca |
nagnīkṛtvā mahāmudrāṃ pūjayed yogavit sadā |
cumbanāliṅganaṃ kṛtvā bhagasparśacn tathaiva ca |
cūṣaṇaṃ narasāyāḥ pānam adharamadhukasya ca |
madanāṅkakaraiḥ karmma bolavān kurute sadā |
dolāyā kurppareṇāpi suprasāritakais tathā |
muhurmmuchuḥ kāmayed vajrī adhordvaṃ nirīkṣayet |
prāpnoti vipulāṃ siddhiṃ sarvvabuddhasamo bhavet ||
karppūraṃ pīyate tatra madanañ caiva viśeṣataḥ |
balasya bhakṣaṇan tatra kucryāt karppūrahetunā ||
sahajārthayogapaṭalo ekādaśamaḥ || ||
athāha vajrī catasro bhiṣekagāthāṃ kathayām āsa |
mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ |
vajrācāryo si adyaiva kuru śiṣyasaṃgrahaṃ |
yathā buddhair ācāryais tu sicyante bodhiputrakāḥ |
mayā ca ...bhiṣekeṇābhisikto 'si cittadhārayā |
ratidāṃ sthānadāṃ devīṃ viśvarūpāṃ manoramāṃ |
gṛhṇa 2 mahāsatva gṛhītvā pūjanaṃ kuru |
idaṃ jñānaṃ mahāśūkṣmaṃ vajra...Lbhopamaṃ |
virajaskaṃ mokṣadaṃ śāntaṃ | pitā te tvam api svayaṃ |
vajrapadmādhiṣṭhānamantraḥ |
oṁ padma sukhādhāra mahārāgasukhadada
caturānandasvabhāga | viśva hūṁ 3 kā... kuruṣva me
oṁ vajra mahādveṣa caturānandadāyakaḥ |
khagamukhaikaraso nātha hūṁ 3 kāryaṃ kurusva me
sirasi hūṁkāraṃ | kaṇṭhe oṁkāraṃ hṛdi hūṁkāraṃ kiṃjalke āḥkāraṃ
mahātantrarājāmāyākalpadvātṛṅśatkakalpoddhṛtakalpadvayātmakamahātantrarājahevajraḥ samāptaḥ || || na jñātaṃ yena śrīhevajrākhyaṃ sarvvatantraniruttaraṃ| ye na jānanti herukaṃ sarvvatantraniruttara | te py asiddhikā...ṇo bhrāntyā bhramanti bhavacakrake | yasya yasya kulodbhūtās tasya tasyānurūpakāḥ | yoginyaḥ samvṛtācārāḥ pūjanīyā vicakṣaṇaiḥ | te ḍhaukayacnti sarvvāsvaṃ yoginīnāṃ svaritsukhaṃ svayaṃ | svaparārthaikavṛttīnāṃ gambhīrodāracetasāṃ | hevajre ḍākinījālasamvare dvādaśamaḥ paṭalaḥ samāptaḥ || ||