<?xml version='1.0' encoding='UTF-8'?>
Palm-leaf MS of unknown provenance
A palm-leaf manuscript in Nepālākṣara of unknown provenance
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Nepālākṣara. |
Format |
pathi |
Material |
palm leaf |
Extent |
45 folio. |
Foliation |
|
Layout |
7 lines per page. |
Hand |
- (sole) Newa script in ink.
|
History |
Date of production |
|
Place of origin |
|
Lsaṃpūjyānunāthyate | oṁ abhiṣiñcantu māṃ sarvatathāgactā iti |
tair buddhair herukākārarūpaiḥ | pañcāmṛtabhṛtaṃ pañcatathāgatātmakaiḥ ⸤kalasaiḥ paṃcabhir abhiṣicyate | abhiṣicyamānaḥ cpuṣpavṛṣṭir bhavati | dundubhiḥśabdoccalati | kuṅkumavṛṣṭir bhavati |
rūpava⸤jrādibhi...jyate | vajragītyā locanādibhiḥ srūyacte | abhiṣicyamāno mūrdhni svakuleśo bhavati | etena heruko niṣpannaḥ | ⸤trisa...dhiṣṭhā.......vanā bhāvya uttiṣṭhet | devatācmūrtyā sthātavyam |
devatābhiṣekapaṭalaś caturthaḥ || ||