<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
Lsaṃpūjyānunāthyate | oṁ abhiṣiñcantu māṃ sarvatathāgactā iti |
tair buddhair herukākārarūpaiḥ | pañcāmṛtabhṛtaṃ pañcatathāgatātmakaiḥ kalasaiḥ paṃcabhir abhiṣicyate | abhiṣicyamānaḥ cpuṣpavṛṣṭir bhavati | dundubhiḥśabdoccalati | kuṅkumavṛṣṭir bhavati |
rūpavajrādibhi...jyate | vajragītyā locanādibhiḥ srūyacte | abhiṣicyamāno mūrdhni svakuleśo bhavati | etena heruko niṣpannaḥ | trisa...dhiṣṭhā.......vanā bhāvya uttiṣṭhet | devatācmūrtyā sthātavyam |
devatābhiṣekapaṭalaś caturthaḥ || ||