<?xml version='1.0' encoding='UTF-8'?>
National Archives Kathmandu, 5/93 (NGMPP A 48-8)
-
National Archives Kathmandu
- Known as: NAK 5/98, NGMPP A 4808.
- Siglum: Nb
A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Proto Bengali. |
Format |
pathi |
Material |
palm leaf |
Extent |
28 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Beng script in ink.
|
History |
Date of production |
|
Place of origin |
|
athāha tatra sā devī bolakakkolayogataḥ |
oṣṭhan dantena saṃpīḍya katamam bhavati pustakaṃ |
vajrapadmasamāyoL...
...
śṛṇu devī mahābhāge pustakaṅ kathayāmy ahaṃ |
bhūrjjapatre likhet samayī dvādaśāṅgulapustikāṃ |
mahā...
... ⸤paśyati |
iha janmani na siddhiḥ syāt na vā paralokagocare |
saṃpradāyaprayuktasya darśanañ ca kadācit |
gopitavyaṃ kace ka...
...
...⸤khaṃ samāsādya vajrī bhojanam ādiśet |
śṛṇu devi viśālākṣi bhocjanaṅ gaṇamaṇḍalaṃ |
yatra bhuṃkte bhavet siddhiḥ sarvvakāmā...
...
...⸤ne samudrānte idam bhojanam ācaret |
kalpayed āsanan tatra navākhyaṃ cśavarūpiṇaṃ |
athavā vyāghracarmmaṃ ca śmaśānakarppaṭan tathā |
...
...⸤thāpūrvvaṃ diśāsu vidiśāsu ca |
vyāghracarmmopari bhuñjīta samayasya cmālatīndhanaṃ |
bhakṣañ ca bhakṣayet tatra rājaśālīṃ prayatnataḥ
...
...⸤syād bhāgineyī ca svasṛkā |
pūjayen nirbharaṃ tāsāṃ sidhyante gaṇamaṇḍalaiḥ |
ekakhaṇḍam mahānarakaṃ divyamadanena pūritaṃ ||
gurave dadyān mahā...
...⸤t tenaiva pāṇinā |
muhurmmuhuḥ praṇāmañ ca kurvvanti tatra sādhakāḥ ||
bhojanapaṭalaḥ saptamaḥ || ||