<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
athāha tatra sā devī bolakakkolayogataḥ |
oṣṭhan dantena saṃpīḍya katamam bhavati pustakaṃ |
vajrapadmasamāyoL...
...
śṛṇu devī mahābhāge pustakaṅ kathayāmy ahaṃ |
bhūrjjapatre likhet samayī dvādaśāṅgulapustikāṃ |
mahā...
... paśyati |
iha janmani na siddhiḥ syāt na vā paralokagocare |
saṃpradāyaprayuktasya darśanañ ca kadācit |
gopitavyaṃ kace ka...
...
...khaṃ samāsādya vajrī bhojanam ādiśet |
śṛṇu devi viśālākṣi bhocjanaṅ gaṇamaṇḍalaṃ |
yatra bhuṃkte bhavet siddhiḥ sarvvakāmā...
...
...ne samudrānte idam bhojanam ācaret |
kalpayed āsanan tatra navākhyaṃ cśavarūpiṇaṃ |
athavā vyāghracarmmaṃ ca śmaśānakarppaṭan tathā |
...
...thāpūrvvaṃ diśāsu vidiśāsu ca |
vyāghracarmmopari bhuñjīta samayasya cmālatīndhanaṃ |
bhakṣañ ca bhakṣayet tatra rājaśālīṃ prayatnataḥ
...
...syād bhāgineyī ca svasṛkā |
pūjayen nirbharaṃ tāsāṃ sidhyante gaṇamaṇḍalaiḥ |
ekakhaṇḍam mahānarakaṃ divyamadanena pūritaṃ ||
gurave dadyān mahā...
...t tenaiva pāṇinā |
muhurmmuhuḥ praṇāmañ ca kurvvanti tatra sādhakāḥ ||
bhojanapaṭalaḥ saptamaḥ || ||