<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
athāha tatra sā devī kakkolayogataḥ |
oṣṭhaṃ dantena saṃpīḍya katamaṃ bhavati pustakaṃ ||
vajrapadma𑑎|| __​_​_​ ||samāyogāt tuṣṭo devaḥ prakāsate |
sṛṇu devi mahābhāge pustakaṃ kathayāmy aham |
bhūryapatre likhet samayī dvācsāṃgulapustakāṃ |
mahāmadhu masī kṛtvā lekhanyā manuṣāsthibhiḥ |
pustakañ ca ........... yadi vā durdduraḥ pasyati c|
iha vā janmani na siddhiḥ syā na vā paralokagocare ||
saṃpra𑑎dāyayuktasya darśanaṃ ca kadācit |
gopita𑑎vyaṃ kace kakṣe pustakam adhvagocare |
bhage liṅge pratiṣṭhāpya cumbaLyitvā muhurmmuhuḥ ||
mahāsukhaṃ samāsādya vajrī cbhojanam ādiset |
sṛṇu devi visākṣi bhojanaṃ gaṇamaṇḍale |
yatra bhukte bhavet siddhi.............rthasādhakī |
smasāne girickuñjeṣu ca amānuṣyapure tathā |
athavā vijane samudrānte idaṃ bhojanam ācaret ||
kalpayed āsanamantra navā savarūpicṇam |
athavā vyāghracarmmañ ca smasānakarppaṭan tathā |
madhye hevajrarūpā𑑎tmā yoginīnāṃ tato nyaset |
sthānaṃ jñātvā pūrvācsu disāsu vidisāsu ca ||
vyāghracarmopari bhuñjīta samayasya mālandhanaḥ |
bhakṣañ ca bhakṣayet tatra rājasāli prayatnatacḥ |
bhuktvā bhuktvā punas tatra bhujante tatra mātaraḥ |
yadi mātā bhaginī pūrvavat syāt bhāgineyī ca svasṛkā ||
pūjayen nicrbharaṃ tāsāṃ siddhyante gaṇamaṇḍale |
ekakhaṇḍaṃ mahānarakaṃ divyamadanena pūritam |
gurave dadyān mahābhāge vandayictvā svayaṃ pibet |
gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā |
muhuLrmmuhuḥ || pramāṇaṃ ca kurvanti tatra sādhakaḥ ||
hecvajre ḍākinījālasamvare bhojanavidhipaṭalaḥ saptamaḥ || ||