<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
athāha tatra sā devī bolakakkolayogataḥ |
oṣṭhaṃ dantena saṃpīḍya katamaṃ bhavati pustakam |
vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate |
śṛṇu devi mahāLbhāge pustakaṃ kathayāmy ahaṃ |
bhūrjjapatre likhet samayī dvādaśāṅgulapustikāṃ |
mahāmadhu masiṃ kṛtvā lekhanyā mānuṣāsthibhiḥ
pustakañ ca paṭañ caiva yadi vā durddura paśyati |
ihaiva janmani siddhiḥ syān naiva paralokagocare |
saṃpradāyaprayuktasya darśanaṃ kadācit |
gopitavyaṃ kace kakṣe pustakan tv adhvagocare |
bhage liṅgaṃ pratiṣṭhāpya cumbayitvā muhurmmuhuḥ |
mahāsukhaṃ samāsādya vajrī bhojanam ādiśect |
śṛṇu devi viśālākṣi bhojanaṃ gaṇamaṇḍalaṃ |
yatra bhukte bhavet siddhiḥ sarvvakāmārthasādhakī |
smaśāne girikuñje ca amānuṣyapure tathā |
athavā vijacne samudrānte idaṃ bhojanam ādiśetcaret |
kalpayed āsanan tatra navākhya āsanarūpiṇaīṃ |
athavā vyāghracarmmaṃ smaśānakarppaṭaṃ tathā
madhye hevajrarūcpātmā yoginīnāṃ tato nyaśet |
sthānaṃ jñātvā yathāpūrvvaṃ diśāsu vidiśāsu ca
vyāghracarmmopari bhuñjīta samayasya latīndhanaṃ |
bhakṣayet samayan tatra rājaśāliṃ prayatnataḥ |
bhuktvā 2 punaḥ pūjyante tatra mātaraḥ |
yadi mātā bhaginī syād bhāgineyī ca svasrikā |
pūjayen nirbharās tāsāṃ sidhyante gaṇamaṇḍale |
ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanena pūritaṃ |
gurave dadyān mahābhāge vandayitvā svayaṃ pibet
Lgṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā |
muhurmmuhuḥ praṇāmañ ca kurvvanti tatra sādhakāḥ ||
bhojanapaṭalaḥ saptamaḥ || ||