<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
athāto vajrasattvākhyaḥ sarvadharmaikasamvaraḥ ||
nairātmyāṃ cumbayitvā tu jāpaviṣayaṃ prakāśate || (1)
sphaṭikena stambhanaṃ jāpyaṃ vaśye ca raktacandanaṃ ||
riṣṭikayābhicārukaṃ vidveṣaṃ niraṃśukais tathā || (2)
uccāṭanam aśvahaḍḍenākarṣaṇaṃ brahmāsthinā ||
varṣārpaṇaṃ gajāsthikaiḥ māraṇaṃ mahiṣasya ca || (3)
stambhane kṣīrapānaṃ tu vaśye svacchandam ācaret ||
māraṇe sihlakaṃ caiva ākṛṣṭau ca catuḥsamaṃ || (4)
vidveṣe śālijaṃ proktaṃ uccāṭane kasturikā ||
athavā antaśvam ādiśvaṃ nādiṃ gādiṃ hādiṃ tathaiva ca || (5)
jāpapaṭalo nāma daśamaḥ ||
gāḍheṇāliṃgya hevajraṃ saṃpīḍyādharaṃ dantakaiḥ ||
nairātmyā pṛcchate tatra dehināṃ kularūpakaṃ || (1)
bhage liṅgaṃ pratiṣṭhāpya ity āha cakranāyakaḥ ||
Ldehināṃ svakulaṃ vakṣye prajñāpāramite śṛṇu || (2)
anāmikāmūle yasya striyo vā puruṣasya vā ||
navaśūkaṃ bhaved vajram akṣobhyakulam uttamaṃ || (3)
vairocanasya bhavec cakraṃ amitābhasya paṅkajaṃ ||
ratnasaṃbhavo mahāratnaṃ khaḍgaṃ karmakulasya ca || (4)
yo hi yogī bhavet kṛṣṇo akṣobhyas tasya devatā ||
yo hi yogī mahāgauro vairocanaḥ kuladevatā || (5)
yo hi yogī mahāśyāmo amoghas tasya devatā ||
yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā || (6)
raktagauro hi yo yogī amitābhaḥ kuladevatā ||
śvetagauro hi yo yogī tasya [vajra]sattvakulaṃ bhavet || (7)
jantavo nābhimantavyā na viheṭhyā yogapāragaiḥ ||
tathāgatānāṃ kulās te syū rūpam āśritya sāṃvṛtaṃ || (8)
strīṇāṃ lakṣaṇaṃ caiva yathā puṃsi tathaiva ca ||
tāsām api kulās te syuḥ saṃvṛtyācārarūpataḥ || (9)
tatra tuṣṭo mahāvajrī bhagaliṅgasya cumbanāt ||
nairātmyāṃ bodhayām āsa śṛṇu devi prapūjanaṃ || (10)
udyāne vijane deśe ātmāgārāntareṣu ca ||
nagnīkṛtya mahāmudrāṃ pūjayed yogāvit sadā || (11)
cumbanāliṅganaṃ kṛtvā bhagasparśan tathaiva ca ||
vṛṣaṇaṃ naranāsāyāḥ pānam adharamadhusya ca || (12)
madanāṅgakaraiḥ karma bolavān kurute sadā ||
dolāṅgakurpareṇāpi suprasāritakais tathā || (13)
muhurmuhuḥ kāmayed vajrī adha ūrdhvaṃ nirīkṣayet ||
prāpnoti vipulāṃ siddhiṃ sarvabuddhasamo bhavet || (14)
karpūraṃ pīyate tatra madanaṃ caiva viśeṣataḥ ||
balasya bhakṣaṇan tatra kuryāt karpūrahetunā || (15)
sahajārthapaṭalo nāmaikadeśaḥ ||
athāto vajrī caturo 'bhiṣekān kathayām āsa ||
mahāvajraṃ mahāghaṇtāṃ gṛhna vajrapratiṣṭhitaḥ ||
vajrācāryasya adyaiva kuru śiṣyasya saṃgrahaṃ || (1)
yathā buddhair atītais tu sicyate bodhiputrakāḥ ||
Lmayā guhyābhiṣekeṇa sikto 'si cittadhārayā || (2)
ratidāṃ siddhidāṃ devīṃ viśvarūpāṃ manoramāṃ ||
gṛhṇa gṛhṇa mahāsattva gṛhītvā pūjanaṃ kuru || (3)
idaṃ jñānaṃ mahāsūkṣmaṃ vajramaṇḍaṃ nabhopamaṃ ||
virajaṃ mokṣadaṃ śāntaṃ pitā te tvam asi svayaṃ || (4)
vajrapadmādhiṣṭhānamantraḥ ||
oṃ padma sukhādhāra mahārāgasukhaṃdada ||
caturānandasvabhāga viśva hūṃ hūṃ hūṃ kāryaṃ kuruṣva me || (5)
oṃ vajra mahādveṣa caturānandadāyaka ||
khaga mukhaikaraso nātha hūṃ hūṃ hūṃ kāryaṃ kuruṣva me ||
śirasi oṃkāraṃ hṛdi hūṃkāraṃ kiñjalke ākāraṃ || (6)
mahātantrarājamāyākalpo dvitīyaḥ ||