<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
atha vajrī mahārājā hevajraḥ sarvvadaḥ prabhuḥ |
sarvvākārasvabhāvātmā maṇḍalaṃ saṃprakāśate ||
sukhāvatyāṃ samāsīnaḥ sarvvākārasvarūpataḥ |
cittavajrasya bījena niṣpanno maṇḍaleśvaraḥ ||
ṣoḍaśabhujam aṣṭāsyaś catuścaraṇaṃ bhayānakaṃ |
kapālamālinaṃ vīraṃ nairātmyāśliṣṭakandharaṃ ||
pañcamudrādharaṃ decvaṃ nairātmyā pṛcchati svayaṃ
asmaccakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ ||
tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñātaṃ mayā prabhoḥ |
cumbayitvā tu nairātmyāṃ kṣiptvā vajrañ ca kakkolake ||
mardayitvā stanau decvo maṇḍalaṃ saṃprakāśate |
cakraṃ prāg yathā kathitaṃ hārārddhahāraśobhitaṃ ||
catuḥkoṇañ caturdvāraṃ vajrasūtrair alaṃkṛtaṃ |
tatra madhye 'haṃ vidyāta tvayā sārddham varānane ||
mahārāgānurāgeṇa sahajānacndasvarūpataḥ |
aṣṭāsyañ catuścaraṇaṃ ṣoḍaśabhujabhūṣitaṃ ||
caturmmārasamākrāntaṃ bhayasyāpi bhayānakaṃ |
muṇḍaṇḍamālākṛtaṃ hāraṃ sūryasthaṃ tāṇḍavānvitaṃ ||
viśvavajradharaṃ mūrddhni kṛṣṇavarṇṇaṃ bhayānakaṃ
hūṃkāraṃ sphārayet svamukhād bhasmoddhūlitavigrahaṃ ||
ratidvandvasamāpannaṃ nairātmyāyā saha saṃpuṭaṃ |
nistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇaṃ ||
mūlamukhaṃ mahākṛṣṇan dakṣiṇaṃ kundasannibhaṃ |
vāmaṃ rakta mahābhīmaṃ urdvāsya vikarālinaṃ ||
caturviṅśatinetrāḍhyaṃ śeṣāsyā bhṛṅgasannibhaḥ |
tvayā mayā pure ramye krīḍatā ratinirbharaiḥ ||
nissṛtā indrādig gaurī pūrvvadvāre tu Lsaṃsthitāḥ |
manthyamanthānayogena caurikā niḥsṛtā punaḥ ||
niḥsṛtya dakṣiṇe dvāre caurikā dvārapālikā |
bolakakkolayogena vettālī niḥsṛtā punaḥ ||
niḥsṛtya paścime dvāre niṣaṇṇā mārabhañjanī |
mahādvandvasamāpattau niḥsṛtā ghasmarī punaḥ ||
niḥsṛtya uttare dvāre niṣaṇṇā ghorarūpiṇī |
dvayor gharṣaṇasaṃyogān niḥsṛtā pukkasī punaḥ ||
niḥsṛtya aiśānyakoṇe ca niṣyaṇṇā raudrarūpiṇī |
punar mmanthyamanthānayogena śabarī pāvakakoṇake ||
caṇḍālī rākṣataḥ||csāyāṃ ḍombī mārutakoṇake |
tato vajrī mahārāgād druto bhūtaḥ savidyayā ||
codayantī tato devyo nānāgītopahārataḥ ||
uṭṭha hi tuhuṃ hevajja | cchāḍḍaṇu pukkasi mahu paritāhi |
mahāsuhacjoeṃ kāma mahuṃ kaḍḍahiṃ suṇṇasahāva || 1 ||
tojjha vihuṇṇe marami haṃu | uṭṭhahi tuhuṃ hevajja |
cchāḍḍahi suṇṇasahāvaḍā sabarī sijjhaü kajja || 2 ||
loa nimantia suraapahu suṇṇe acchasi kīsa
haüṃ ccaṇḍālī viṇṇamami taï viṇu uhami na dīsa || 3 ||
indīālī uṭṭha tuhuṃ haüṃ jāṇami tuha citta ||
amhe ḍombī ccheamaṇu mā kara karuṇavicchitta || 4 ||
hastyaśvakharagāvoṣṭramanujasarabhotukas tathā |
dakṣiṇāṣṭakapāleṣu kramair jñeyā dvipādayaḥ ||
pṛthivī varuṇa vāyuś ca tejaś candrārka eva ca |
antako dhanadaś caiva vāmāṣṭakapālake
...raudrabhayānakaiḥ |
karuṇādbhutaśāntaiś ca navanāṭyarasair yutaḥ ||
aṁhūṁbhyām mahāvajrī utthito dravamūrttitaḥ |
caraṇān sphālayan bhūmau tarjjayantaṃ surāsurān ||
gaṁ caṁ vaṁ ghaṁ puṁ śaṁ caṁ L...
...dhipatiratibījābhyāṃ aṁhūṁbhyāṃ jvālākarālanīlābhyāṃ ||
mātṛcakre pure ramye bhāvayed īdṛśaṃ prabhuṃ |
kṛṣṇavarṇṇa...
...hitas tathā |
kṛpīṭaṃ dakṣiṇe cauryā vāme pāṇau varāhakaṃ ||
vettālyā dakṣiṇe kūrmmaṃ vāme padmabhājanaṃ |
ghasmaryā dakṣiṇe sarppam vāme yogapātṛkā ca ||
pukkasyān dakṣiṇe siṃhaṃ vāme parśun tathaiva ca |
śabaryā dakṣiṇe bhikṣur vvāme khikhkhirikā tathā ||
caṇḍālyā dakṣiṇe cakraṃ cvāme lāṅgalakas tathā |
ḍombyā dakṣiṇe vajraṃ avavye tarjjanī tathā ||
arddhaparyaṅkanāṭyasthā gauryādyā dvibhujā matāḥ |
trinetrā ūrdvakeśāś ca pañcamudrāvibhūṣitāḥ ||
kṛṣṇavarṇā bhaved gaurī caurī māñjicṣṭhasannibhā |
vettālī taptahemābhā ghasmarī maraktopamā |
pukkasī indranīlābhā sabarī candramaṇiprabhā |
caṇḍālī nabhaḥśyāmā | ḍombinī karbbūrā matā ||
brahmendropendrarudrāś ca vaivaśvato vittacnāyakaḥ |
nairṛtī vemacitrī ca gauryādīnāṃ tu viṣṭaraṃ ||
bolakaṃ cūmbayitvā tu bhagavantaṃ pūjya bhaktitaḥ |
nairātmā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ ||
strīṇāṃ vaśyaṃ karaṃ mantraṃ duṣṭānān tarjjanan tathā |
nāgākṣepakarañ caiva devāsuravimarddanaṃ ||
tad ahaṃ kathayāmy eṣa śṛṇu devi sukhandade
buddheṣu bodhisatveṣu mayā nānyatra deśitaṃ ||
asya mantrasya yad udbhūtaṃ vajrasatvena yat kṛtaṃ |
bibhemi sutarāṃ devi uparodhāt tvayi kathyate ||
maṇḍalaṃ varttayitvā tu jvālākarālinaṃ |
abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilottamā ||
ayutajāpena spaṣṭena dīrghanādena Lcāruṇā |
hevajrayogayuktenākṛṣyante sarvvayoṣitaḥ ||
lakṣajāpena yogātmā sarvvakarmma karoty asau |
hekāravajrayogena nirvviśaṃkena cetasā ||
vedānām ādimañ caiva arddhendubhūṣitaṃ |
paścād aṣṭānanāyeti piṅgordvakeśavartmane ||
caturviṃśatinetrāya tadanu ṣoḍaśabhujāya kṛṣṇajīmūtavapuṣe kapālamālānaikadhāriṇe | adhmātakrūracittāya arddhendudaṃṣṭriṇe |
māraya 2 kāraya 2 tarjaya 2 garjjaya 2 śoṣaya 2 saptasāgarān bandha nāgāṣṭakān gṛhna 2 śatrūn ha hā hi hī hu hū he hai cho hau haṁ haḥ phaṭ svāhā ||
tatra tuṣṭā sā devī manthāmanthānayogataḥ |
pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ ||
śāstā tatra mahājñānī maṇḍalam likhyate svayaṃ |
vajrapadmasamāyogāt hṛṣṭaccittaḥ samāhitaḥ ||
puṭam ekañ caturdvāraṃ nānāraśmisamākulaṃ |
catustoraṇasaṃyukta vajrasūtrair vibhūṣitaṃ ||
pañcarekhāsamāyuktam āṣṭau kalaśān tato likhet |
pañcaratnamayaiś cūrṇṇair athavā ctaṇḍulakādibhiḥ ||
śmaśāneṣṭakenāpi śmaśānāṅgārakais tathā |
tanmadhye likhet padmam aṣṭapatrasakeśaraṃ ||
puṣkare ca likhen narakaṃ śuklavarṇṇan trikhaṇḍinaṃ |
īśāne likhet sarabhaṃ bhikṣur agneyakoṇake ||
cakraṃ likhe nairṛtyāṃ vāyavye kuliśaṃ likhet |
pūrdvadvāre tathā karttiṃ kṛpīṭan dakṣiṇe likhet ||
paścime tu likheta kū.....................
.......īnāṃ varṇṇabhedenāṣṭacihnaṃ prakīrttitaṃ ||
madhye śuklakaroṭañ ca viśvavajrāṅkitaṃ likhet |
vijayakalaśaṃ tato dadyāt pallavāgraṃ suvastriṇaṃ ||
pañcaratnodaraṃ divyaṃ śālijaiḥ paripūL.......
... yathā tatvasaṃgrahe || maṇḍalavidhis tathā kartavyaḥ |
maṇḍaleṣu praveṣṭavyā vidyār āṣṭau mahāsukhāḥ ||
dvādaśābdikā dviraṣṭābdikā hāranūpurabhūṣitā...
...gineyikā ||
māmakasya tathā bhāryā mātur bhaginī ca thā svasṛkā |
pitur bhaginī tathā caiva aṣṭau vidyā prakīrttitāḥ |
āsāṃ pūjayed yogī gāḍhāliṅganacumbanaiḥ |
karppūrañ ca pibet tatra tena maṇḍalaprokṣaṇaṃ |
sāṃ pāyed yogī laghu siddhim avāpnuyāt |
madanaṃ tatra pātavyaṃ bhakṣayecd balaśālijaṃ |
tāñ ca vivastrikāṃ kṛtvā bhagañ cumben muhurmuhuḥ |
tābhiś ca cūṣyate bolaṃ gīyate nṛtyate ca vā |
krīḍā ca kriyate tatra bolakakkolayogataḥ |
paścād dvitīyaprahare śiṣyaṃ tatra praveśacyet |
akṣiṃ pracchādya vastreṇa paścān maṇḍaladarśanaṃ |
abhiṣekan dīyate tatra niśīthe vijane gṛhe |
yathā kathitās tv abhiṣekā ācāryādiprabhedataḥ |
stutipūjā yathākhyātā prāg unneyaṃ suśiṣyackaiḥ |
tatvañ ca darśayet tatra viramādiparamāntakaṃ |
gopitaṃ sarvvatantreṣu antam antaṃ prakāśitaṃ |
pṛcchate tatra sā devī vajrapūjāprayogataḥ |
tat kṣaṇaṃ kīdṛśaṃ deva kathayasva mahāprabhoḥ |
āi na anta na majjha tahiṃ nau bhava nau nibbāṇa |
ehu se paramamahāsuha 2 naü para naü āppāṇa |
svasavyetarapāṇis tu vṛddhānāmikā ca yā |
tābhyāṃ pīḍayed yogī sambhoge laharidvayaṃ |
paścād utpadyate jñānaṃ kumārīsurataṃ yathā |
kim apy utpadyate tatra mūkasya svapnaṃ yathā ||
paramāntaṃ madhyaviramaṃ śūnyāt śūnyaṃn tu herukaṃ ||
hevajrābhyudayapaṭalaḥ pañcaLmaḥ|| ||