<?xml version='1.0' encoding='UTF-8'?>

Provisional edition

The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon

Edited by Ryan Conlon

Published in 2022 by in Universität.

  • Siglum: EdC

This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.

More ▾
Physical description
Language/Script Sanskrit in IAST transliteration.
Format xml
Material digital
Extent .
History
Date of production 2020 CE
Place of origin Germany

  • EdC
athāha tatra sā devī bolakakkolayogataḥ |
oṣṭhaṃ dantena saṃpīḍya kathaṃ bhavati pustakam |
vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate || 1 ||
śṛṇu devi mahābhāge pustakaṃ kathayāmy aham |
bhūrjapatre likhet samayī dvādaśāṅgulapustikām |
mahāmadhu masiṃ kṛtvā lekhanyā mānuṣāsthibhiḥ || 2 ||
pustakaṃ ca paṭaṃ caiva yadi vā dunduraḥ paśyati |
iha janmani na siddhiḥ syān na vā paralokagocare || 3 ||
saṃpradāyaprayuktasya darśanaṃ ca kadācat |
gopitavyaṃ kace kakṣe pustakaṃ tv adhvagocare || 4 ||
bhage liṅgaṃ pratiṣṭhāpya cumbayitvā muhurmuhuḥ |
mahāsukhaṃ samāsādya vajrī bhojanam ādiśet || 5 ||
śṛṇu devi viśālākṣi bhojanaṃ gaṇamaṇḍalaṃ |
yatra bhukte bhavet siddhiḥ sarvakāmārthasādhakī || 6 ||
śmaśāne girikuñje ca amānuṣyapure tathā |
athavā vijane samudrānta idaṃ bhojanam ācaret || 7 ||
kalpayed āsanaṃ tatra navākhyaṃ śavarūpiṇam |
athavā vyāghracarmaṃ ca śmaśānakarpaṭaṃ tathā || 8 ||
madhye hevajrarūpātmā yoginīnāṃ tato nyaset |
sthānaṃ jñātvā yathāpūrvaṃ diśāsu vidiśāsu ca || 9 ||
vyāghracarmopari bhuñjīta samayasya mālatīndhanam |
bhakṣaṃ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ |
bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ || 10 ||
yadi vā mātā bhaginī syād bhāgineyī ca śvaśrukā |
pūjayen nirbharaṃ tāsāṃ sidhyante gaṇamaṇḍale || 11 ||
ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanapūritam |
gurave dadyān mahābhāge vandayitvā svayaṃ pibet || 12 ||
gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā |
muhurmuhuḥ praṇāmañ ca kurvanti tatra sādhakāḥ || 13 ||
bhojanapaṭalaḥ saptamaḥ ||