<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
devīṃ gāḍham āliṅgya kṣiptvā bolaṃ kakkolake |
gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikāṃ |
daśanenādharam āpīḍya vaṇbhau kṛtvā nakhakṣatam |
sampuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśyate |
gurvvācāṣeryeṣṭadevasya namanārthañ cakṛkā dhṛtā |
durbhāsasyāśravaṇāLya guror vvajradharasya ca |
śravaṇayoḥ kuṇḍalaṃ dhāryaṃ mantra japtuñ ca kaṇṭhikā |
rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajituñ ca mekhalaṃ |
pañcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā |
prahasanañ ca tataḥ kṛtvā dantaiḥ saṃpīḍya cādharaṃ |
pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ |
katamena vidhānena kayā kriyayā tathā prabho |
hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha |
samayīcitrakareṇehacdhakenāpi samayinā |
likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇṇakaiḥ |
śrāpakeśasya kuccā ca likhanīyaṃ ghoraṃ paṭaṃ |
sūtrañ ca yayā kāryaṃ karttavyañ ca cpaṭaṃ yayā |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ |
māsi 2 caturddaśyāṃ kṛṣṇāyāṃ vijane gṛhe |
madhyāhne krūracittena kiñcin madanapānataḥ |
aṅge cniraṅśukaṃ dhyātvā nagnībhūya tathā punaḥ |
ucchiṣṭenāpavitreṇa bhakṣayan samayaṃ tataḥ |
nijamudrāṃ sthāpya vāmena | cāruvaktrāṃ kṛpāvatīṃ |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām ||
hevajre ḍākinījālasamvare | paṭalavidhāna ṣaṣthamaḥ paṭalaḥ || ||