<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
devī gāḍham āliṃgya kṣiptvā bolaṃ kakkollare |
gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikāṃ ||
daṃsanenoṣṭham āpīḍya vagbhau kṛtvā nakṣaṃ kṛtaṃ |
saṃpuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśayet ||
gurvācāryyeṣṭadeLvasya namanārthaṃ cakrikā dhṛtā |
durbhāṣasyāśravaṇāya guro vajradharasya ca ||
śravaṇayoḥ kuṇḍalaṃ dhāryya mantra japtaṃ ca kaṇṭhikā |
rucakaḥ prāṇivadhaṃ tyaktaṃ sudrā bhaṃjituñ ca mekhaclaṃ |
paṃcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā ||
prahasanaṃ ca tataḥ kṛtvā dantraiḥ sapī_ cādharaṃ |
pṛcchati tatra sā cdevī hevajraṃ sahajarūpiṇaṃ ||
_tareṇa vi_nena kayā kriyayā tathā prabho |
hevajrasya paṭaṃ kāryyaṃ kathayasva machāsukha ||
bhagavān āha ||
samayīcittakareṇeha sādhakenāpi samayitā |
likhitavyaṃ paṭaṃ ghoriṃ narakasthaiḥ cpaṃcavarṇṇakaiḥ ||
srāvakeśasya kūrcyā ca likhanīyaṃ paṭa guruṃ ||
trañ ca yayā kāryyaṃ karttavyañ ca paṭaṃ yayā |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ ||
māsi māsi caturdasyāṃ kṛṣṇāyāṃ vijane Lgṛhe |
madhyāhne krūracittena kiñcit sadanapātataḥ ||
aṃgeṃ niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ |
ucchiṣṭenāpavitreṇa bhakṣayat samayan tataḥ ||
nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm |
crūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyāṃ || __​_​ ||
hevajre ḍākinījālasamvare paṭalavidhānapaṭalaḥ ṣaṣṭhamaḥ c|| ||