<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
devīm vai gāḍham āliṅgya kṣiptvā bolaṃ kakkolake |
gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikām |
daśanenoṣṭham saṃpīḍya kakṣau kṛtvā nakhakṣataṃ |
saṃpuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśyate |
gurvvācāryeṣṭadevasya namanārthañ cakrikā dhṛtā |
durbhāsasyāśravaṇāya guror vajradharasya ca |
śravaṇayoḥ kuṇḍalan dhāryam mantrañ japtuñ ca kaṇṭhikā |
rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajituñ ca mekhalaṃ |
pañcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā |
prahasanañ ca tataḥ kṛtvā dantaiḥ saṃpīḍyācdharaṃ |
pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ |
katareṇa vidhānena kayā kriyayā tathā prabho |
hevajrasya paṭaṃ kāryaṃ kathayasva me mahāsukha |
bhagavān āha |
samayīcitrakareṇecha sādhakenāpi samayinā |
likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇakaiḥ |
śrāyakeśasya kuccyāṃ ca likhanīyaṃ guruṃ paṭaṃ |
sūtrañ ca yayā kāryaṃ karttavyañ ca paṭaṃ yayā |
tayāpi samayicnyā vai samayādhiṣṭhānayogataḥ |
māsi māsi caturddaśyāṃ kṛṣṇāyā vijane gṛhe |
madhyāhne krūracittena kiñcin madanapānataḥ |
aṅge niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ |
utsiṣṭenāpavitreṇa bhakṣayet samayan tataḥ |
nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapri...
...jālasmvare paṭavidhāno nāma ṣaṣṭhaḥ paṭalaḥ || ||