User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
devīṃ vai gāḍham āliṅgya kṣiptvā bolaṃ kapālake |
gāḍhaṃ kucagrahaṃ kṛtvā saṃvṛṣya naranāsikāṃ || (1)
daśanenaustham āpīḍya kakṣaṃ kṛtvā nakhakṣataṃ |
saṃpuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśate || (2)
gurvācāryeṣṭadevasya namanārthaṃ cakrikā dhṛtā |
durbhāṣasyāśravaṇāya guror vajradharasya ca || (3)
śravaṇayoḥ kuṇḍalaṃ dhāryaṃ mantraṃ japtuṃ ca kaṇṭhikā |
rucakaṃ prāṇivandhaṃ tyaktuṃ mudrām bhajituṃ ca mekhalaṃ |
pañcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā || (4)
prahasanan tataḥ kṛtvā dantaiḥ saṃpīḍya cādharaṃ |
pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ || (5)
katareṇa vidhānena kayā kriyayā tathā prabho |
hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha || (6)
bhagavān āha |
samayicitrakareneha sādhakenāpi samayinā |
likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇakaiḥ |
śavakeśasya kuccā ca likhanīyaṃ paṭaṃ guru || (7)
sūtraṃ ca yayā kāryaṃ kartavyañ ca paṭaṃ yayā |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ || (8)
māsimāsicaturdaśyāṃ kṛṣṇāyāṃ vijane gṛhe |
madhyāhne krūracittena kiñcin madanapānataḥ || (9)
ange niraṃśukaṃ bhūtvā nagnibhūyas tathā punaḥ |
utsṛṣṭenāpavitreṇa bhakṣayet samayan tataḥ || (10)
nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīṃ |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyāṃ || (11)
hevajrapaṭavidhānapaṭalaḥ ṣaṣtaḥ ||