<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Ldevīṃ vai gāḍham āliṅgya kṣiptvā bolaṃ kapālake |
gāḍhaṃ kucagrahaṃ kṛtvā saṃvṛṣya naranāsikām || 1 ||
daśanenauṣṭham āpīḍya kakṣaṃ kṛtvā nakhakṣatam |
sampuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśate || 2 ||
gurvācāryeṣṭadevasya namanārthaṃ cakrikā dhṛtā |
durbhāṣasyāśravaṇāya guror vajradharasya ca || 3 ||
śravaṇayoḥ kuṇḍalaṃ dhāryaṃ mantraṃ japtuṃ ca kaṇṭhikā |
rucakaṃ prāṇivadhaṃ tyaktuṃ mudrāṃ bhajituṃ ca mekhalam |
pañcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā || 4 ||
prahasanan tataḥ kṛtvā dantaiḥ saṃpīḍya cādharam |
pṛcchate tatra sā devī hevajraṃ sahajarūpiṇam || 5 ||
katareṇa vidhānena kayā kriyayā tathā prabho |
hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha || 6 ||
Lbhagavān āha—
samayicitrakareṇeha sādhakenāpi samayinā |
likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇakaiḥ |
śavakeśasya kuccā ca likhanīyaṃ paṭaṃ guru || 7 ||
sūtraṃ ca yayā kāryaṃ kartavyañ ca paṭaṃ yayā |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ || 8 ||
māsi māsicaturdaśyāṃ kṛṣṇāyāṃ vijane gṛhe |
madhyāhne krūracittena kiṃcin madanapānataḥ || 9 ||
aṅge niraṃśukaṃ bhūtvā nagnībhūya tathā punaḥ |
utsṛṣṭenāpavitreṇa bhakṣayet samayaṃ tataḥ || 10 ||
nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām || 11 ||
hevajrapaṭavidhānapaṭalaḥ ṣaṣṭhaḥ ||