<?xml version='1.0' encoding='UTF-8'?>
Provisional edition
The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon
Edited by Ryan Conlon
Published in 2022 by in Universität.
This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.
More ▾
Physical description |
Language/Script |
Sanskrit in IAST transliteration. |
Format |
xml |
Material |
digital |
Extent |
. |
History |
Date of production |
2020 CE |
Place of origin |
Germany |
devīṃ vai gāḍham āliṅgya kṣiptvā bolaṃ kapālake |
gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikām || 1 ||
daśanenauṣṭham āpīḍya kakṣaṃ kṛtvā nakhakṣatam |
saṃpuṭaṃ saukhyam āsādya pañcamudrāṃ prakāśate || 2 ||
gurvācāryeṣṭadevasya namanārthaṃ cakrikā dhṛtā |
durbhāṣasyāśravaṇāya guror vajradharasya ca || 3 ||
śravaṇayoḥ kuṇḍalaṃ dhāryaṃ mantraṃ japtuṃ ca kaṇṭhikā |
rucakaḥ prāṇivadhaṃ tyaktuṃ mudrā bhajituṃ ca mekhalaṃ |
pañcabuddhasya mudreṇa śarīraṃ mudritaṃ sadā || 4 ||
prahasanaṃ ca tataḥ kṛtvā dantaiḥ saṃpīḍya cādharam |
pṛcchate tatra sā devī hevajraṃ sahajarūpiṇam || 5 ||
katareṇa vidhānena kayā kriyayā tathā prabho |
hevajrasya paṭaṃ kāryaṃ kathayasva mahāsukha || 6 ||
bhagavān āha—
samayīcitrakareṇeha sādhakenāpi samayinā |
likhitavyaṃ paṭaṃ ghoraṃ narakasthaiḥ pañcavarṇakaiḥ |
śrāpakeśasya kurcyā ca likhanīyaṃ guruṃ paṭam || 7 ||
sūtraṃ ca yayā kāryaṃ kartavyaṃ ca paṭaṃ yayā |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ || 8 ||
māsi māsi caturdaśyāṃ kṛṣṇāyāṃ vijane gṛhe |
madhyāhne krūracittena kiṃcin madanapānataḥ || 9 ||
aṅge niraṃśukaṃ dhyātvā nagnībhūya tathā punaḥ |
ucchiṣṭenāpavitreṇa bhakṣayet samayaṃ tataḥ || 10 ||
nijamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīm |
rūpayauvanasaubhāgyāṃ supuṣpāṃ sādhakapriyām || 11 ||
hevajre paṭavidhānapaṭalaḥ ṣaṣṭhaḥ ||