<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
ḍombī vai gāḍham āliṃgya kṣiptvā cbola kapālake |
gāḍhaṃ kucagrahaṃ kṛtvā saṃcūṣya naranāsikām |
dasaLnenoṣṭham āpīḍya kaṇṇau kṛtvā nakhakṣatam |
saṃpucṭaṃ saukhyam āsādya pañcamudrā...
...cāryeṣṭadevasya navanārthaṃ cakrikā dhṛtā |
durbhāsasyāsramaṇāya gurocr vajradharasya ca |
sravaṇayo kuṇḍalaṃ dhāryaṃ mantraṃ japtuñ ca kaṇṭhikā |
rucaka prāṇivadhaṃ tyaktuṃ mudrā bhañjika mekhalaṃ |
paṃcabuddhacsya mudreṇa sarīraṃ mudritaṃ sadā |
prahasanañ ca tataḥ kṛtvā dantaiḥ ...........dharaṃ |
pṛcchate tatra sā devī hevajraṃ sahajarūpiṇaṃ c |
katareṇa ...
... kathayasva mahāsukhaṃ |
bhagavān āha |
samayīcitrac...kena samayinā |
likhitavyaṃ paṭam ghoraṃ narakasthaiḥ pañcavarṇṇakaiḥ |
savakesasya kurccyā ca likhanīyaṃ guruṃ paṭaṃ |
sūtraka tathā kāryaṃ karttavyañ ca paṭa |
tayāpi samayinyā vai samayādhiṣṭhānayogataḥ |
māsi māsi cacturddasyāṃ aṣṭamyāṃ kṛṣṇāyāṃ vijane gṛhe |
madhyāhne krūracittena ke Lkiñcin madanyāmataḥ |
aṅge niraṃśukaṃ dhyāctvā nagnībhūya tathā punaḥ |
utsṛṣṭenāpavitreṇa bhakṣayanti taḥ |
jinamudrāṃ sthāpya vāmena cāruvaktrāṃ kṛpāvatīṃ
rūpa𑑎yauvanabhāgyāṃ supuṣpāṃ sādhakapriyāṃ ||
hevajre ḍākinījālasamvare paṭavidhānaḥ paṭalaḥ ṣaṣṭhaḥ || __​_​_​_​ ||