<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
ṣoḍaśabhujam aṣṭāsyaṃ catusvaraṇa bhayāṇakaṃ |
kapālamālinaṃ vīraṃ nairātmyāsliṣṭakandharaṃ ||
pañcamudrādharaṃ Ldevan nairātmyā pṛcchate svaṃ |
asmaccakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ ||
tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñātavyaṃ mayā prabho |
cuṃbayitvā tu nairātmyāṃ kṣiptvā vajraṃ kakkolake ||
marddayitvā cstanau devo maṇḍalaṃ prakāśate |
cakraṃ kathitaṃ yathā pūrvvaṃ hārārddhahāraśobhitaṃ ||
catuḥkoṇaṃ caturdvāram vajrasūtraicr alaṃkṛtaṃ |
tatra madhye 'haṃ vidyāṃ tvayā sārddhaṃ varānane ||
mahārāgānurāgeṇa sahajānandrasvarūpataḥ ||
aṣṭāsyaṃ cactusvaraṇaṃ bhujaṣoḍaśabhūṣitaṃ |
caturmmārasamākrāntaṃ bhupasyāpi bhayānakaṃ ||
muṇḍamālākṛtaṃ hāraṃ sūryyasthaṃ ctāṇḍavānvitaṃ |
visvavajradharaṃ mūrddhni kṛṣṇavarṇṇabhayānakaṃ ||
hūṁkāraṃ sphārayet | svamukhāt bhasmoddhūlitavigrahaṃ |
ratiṃdvaṃdvasamāpannaṃ nairātmāyā sahajasaṃpuṭaṃ ||
nistaraṅgasukhāvāptaṃ nistaraṃgasvarūpiṇaṃ |
lamukhaṃ mahākṛṣṇa dakṣiṇaṃ kundasannibhaṃ ||
vāmaṃ raktaṃ mahābhīmaṃ mūrddhāsyaṃ vikarālinaṃ |
caturviṃśatinetrādyaṃ śeṣāLsyā bhṛṅgasannibhāḥ ||
tvayā mayā pure ramye krīḍatā ratinirbharaiḥ |
niḥsṛtā indradig gaurī pūrvvadvāreṣu saṃsthitā ||
manthamanthānayogena caurikāḥ sṛtā punaḥ |
niḥsṛtya dakṣicṇe dvāre caurī dvārapālikā ||
bolakakkolayogeṇa vetālī niḥsṛtā punaḥ |
niḥsṛtya paścime dvāre niṣarṇṇā māracbhaṃjanī ||
mahādvaṃdvasamāpattau niḥsṛtā ghasmarī punaḥ |
niḥsṛtya uttare dvāre niṣarṇṇā ghorarūpipiṇī ||
dvayor gharṣacṇasaṃyogāt niḥsṛtā pukkasī punaḥ |
niḥsṛtya aiśānakoṇe ca niṣarṇṇā raudrarūpiṇī |
punaḥ manthānayogena sabarī pāvakakoṇake ||
caṇḍālī rākṣasadiśāyāṃ ḍombī mārutakoṇake |
tato vajrī mahārāgīd drutībhūtaṃ savidyayā ||
ccodayanti tato devyo nānāgītopahārataḥ |
uṭh bharāḍḍo karuṇamaṇu pukkasi maha paritāhi |
mahāsuhajoe kāma mahu cchatuhi suṇṇasamāhi ||
tojja vihuṇṇeṃ marami haüṃ uṭṭḥahi tuhu hevajja |
Lcchatuhi suṇṇasahāvaḍḍā savaria siṛu kajja ||
loa ṇimattia suraapahu suṇṇeṃ acchasi kīsa |
haü caṇḍālī viṇṇamami taï viṇu uhami na hīsa ||
indīālī uṭṭha tuchu haü jaṇami tuhu citta |
amheṃ ḍombini ccheamaṇu mā karu karuṇavicchitta ||
hastyasvakharagāvoṣṭramanujasaracbhaukas tathā |
dakṣiṇāṣṭakapāleṣu kramai jñeyā dvipādayaḥ ||
pṛthivī varuṇa vāvāyuś ca tejaś candrārkka eva ca |
antako cdhanadaś caiva vāmāṣṭakakapālake ||
sṛṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ |
karuṇādbhutaśāntaiś ca navanāṭyacrasair yūtaḥ ||
aṁhūṁbhyāṃ mahāvajrī utthito dravamūrtitaḥ |
caraṇā taṃ sphālayad bhūmau tarjjayantaṃ surāsurān ||
gaṁ caṁ vaṁ ghaṁ paṁ maṁ caṃ ḍaṃ | iti bījais tu utsṛjyed āsāṃ |
adhipatiratibījābhyāṃ aṁhūṁbhyāṃ jvālāLmālākarālanīlābhyāṃ ||
mātṛcakre pure ramye bhāvayed īdṛśaṃ prabhuṃ |
kṛṣṇavarṇṇam mahāghoraṃ nairātmyāsukhadāyakaṃ ||
gauryā dakṣiṇe kartti avasavye rohitas tathā |
kṛpīṭan dakṣicṇe cauryā vāme pāṇau varāhakaṃ ||
vetālyā dakṣiṇe kūrmam vāme padmabhājanaṃ |
ghasmaryyā dakṣiṇe sarpaṃ vāme yogayātrikā c||
pukkasyā dakṣiṇe siṃha vāmena parasus tathā |
savaryā dakṣiṇe bhikṣu vāme khikkhirikā tathā ||
caṇḍālyā dakṣiṇe ccakraṃ vāmena lāṅgalas tathā |
ḍombyā dakṣiṇe vajraṃ vāme tarjjanikās tathā ||
arddhaparyaṃkanāṭyasthā gauryyādyā dvibhujā cmatāḥ |
trinetrā ūrdvakeśāś ca pañcamudrāvibhūṣitāḥ ||
kṛṣṇavarṇṇā bhaved gaurī caurī māṃjiṣṭasannibhā |
vettālī taptahemābhā ghaśmarī marakatopamā |
pukkasī indranīlābhā śavarī candramaṇiprabhā |
Lcandāṇḍālī ca nabhaḥsyāmā ḍombinī karburā matā ||
brahmendropendrarudrāś ca vaivasvabhāta vittanāyakaḥ |
naiṛtir vemacitrāṃ ca gauryādīnāṃ tu viṣṭaraṃ ||
bollakaṃ cūṣayitvā tu bhagavantaṃ cpūjya bhaktitaḥ
nairātmā pṛcchate mantraṃ gaḍhāliṅgaṇacumbanaiḥ ||
strīṇāṃ vasyakaram mantraṃ duṣṭānān tarjjanan tathā |
nāgākṣecpakaraṃ caiva devāsuravimardanaṃ ||
tad ahaṃ kathayām eṣa sṛṇu devi sukhandade |
buddheṣu bodhisatveṣu mayā nānyatra darśictaṃ ||
asya mantrasya yad bhūtaṃ vajrasatvena yat kṛtaṃ |
bibhemi sutarā devi uparodhā tvayi kathyate |
maṇḍalaṃ varttayitvā tu cjvālāmālākarālinaṃ ||
abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilottamā ||
ayutajāpena spaṣṭena dīrghanādena cāruṇā |
hevajrayogayuktenākṛṣyante sarvvayoṣitaḥ ||
lakṣajāpena yogātmā sarvvakaLrma karoty asau
hekāravajrayogena nirviśaṃkena cetasā ||
vedānām ādimañ caiva arddhendubindubhūpitaṃ |
paścād aṣṭānanāyeti piṃgalordvakeśavatsane ||
caturvisatinetrāya tadanu ṣoḍaśacbhujāya kṛṣṇajīsūtavapuṣe kapālamālānaikadhāriṇai | adhmātakrūracittāya arddhendudaṣṭriṇe ||
māraya 2 kācraya 2 tarjaya 2 soṣaya 2 saptasāgarāṃ bandha 2 nāgāṣṭaṣṭakān gṛhna 2 sarvvaśatrūn | ha hā hi hī hu hū he hai ho hau haṃ chaḥ phaṭ svāhā ||
tatra tuṣṭā tu mā devī manthamanthānayogataḥ
pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṃganacumbanaiḥ ||
śāstā tatra machājñānī maṇḍali lekhete svayaṃ |
vajrasatvasamāyogād dhṛṣṭacittasamātaṃ ||
puṭam ekaṃ caturdvāraṃ nānārasmisamākulaṃ |
catustoraṇasamāyuktaṃ vajrasūtrair vibhūṣitaṃ ||
paṃcarekhāsamāyuktaṃ aṣṭau kalaLśān tato likhet |
paṃcaratnaṃmayair cūrṇṇair athavā taṇḍulādibhiḥ ||
śmasāneṣṭakenāpi śmaśānāṅgārakais tathā |
tatmadhye tu likhet mudrām aṣṭapatra sakeśaraṃ ||
puṣkareṣu likhet naracrakaṃ śuklavarṇṇatrikhaṇḍitaṃ |
iśāne ca likhet sarabhaṃ bhikṣum agneyakoṇake ||
cakraṃ likhen naiṛtyāṃ vāyavye kulicsaṃ likhet |
pūrvvadvāre likhet kartti kṛpīṭan dakṣiṇe likhet ||
paścime tu likhet kūrmmam ugaram uttare tathā |
devīnāṃ vacrṇṇabhedena aṣṭacihnaṃ prakīrttitaṃ ||
madhye śukrakaroṭañ ca viśvavajrāṅkitaṃ likhet |
vijayakalaśan tato dadyāt pallavācgra suvarṇṇastriṇaṃ ||
pañcaratnodakan divyaṃ śālijaiḥ paripūritaṃ ||
kim bahunā pralāpena yathā tatvasaṃgrahe maṇḍalavidhis tathā karttavyaḥ ||
maṇḍale ca praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ |
dvādaśābdā dviraṣṭābdā Lhārabhūṣaṁ na bhūṣitāḥ ||
jananī bha _ duhitā bhāganayikā |
sāmakasya tathā bhāryā _ gnī ca svasrukā ||
pitur bhagnī tathā caiva aṣṭā vidyāḥ prakīrttitāḥ |
āsā pūjayed yocgī gāḍhāliṅganacumbanaiḥ ||
karpūrañ ca pibet tatra tena maṇḍalaprokṣaṇaṃ |
tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt ||
cmadanañ ca tatra pātavyaṃ bhakṣayed balasālijaṃ |
tāñ ca vivastrikāṃ kṛtvā bhagaṃ cumbayet muhumuhuḥ ||
tābhiś cūsyate bolaṃ cnṛtyate gīyate va vā |
krīdā ca kriyate tatra bolakakkollayogataḥ ||
paścāt dvitīye prahare śiṣyan tatra praveśayet |
akṣiṃ praccchādya vastreṇa paścāt maṇḍaladarśanaṃ ||
abhiṣekan dīyate tatra niśīthe vijane gṛhe ||
yathā kathitās tv abhiṣekācāryyādiprabhedataḥ |
stutipūjā yathākhyātā prāg unneyaṃ suśiṣyakaiḥ ||
tatvañ ca darśayet tatra viLramādiparamāntakaṃ |
goyopitaṃ arddhatantreṣu antam antraṃ prakāśitaṃ ||
pūjyate tatra sā devī vajrapūjāprayogataḥ |
tat kṣaṇaṃ kīdṛśaṃ deva kathayasva mahāprabho ||
āi ṇa anta ṇa majjha ṇacü ṇaü bhava ṇaü nibāṇa |
ehu so paramamahāsuha ṇaü para ṇaü appāṇa ||
svasavyetarapāṇais tu vṛddhānāmikā ca yā |
ctābhyāṃ pīḍayed yogī sambhoge laharīdvayaṃ ||
paścād utpadyate jñānaṃ kumārīsurataṃ yathā |
kim apy utpadyate tatra sūkasya csvapnaṃ yathā ||
paramāntraṃ madhyavirmasya śūnyāc chūnyan tu herukaṃ || ||
|| hevajrābhyudayaḥ pañcamaḥ paṭalaḥ || _ ||