<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
La ṇimantia suraapahu suṇṇe acchasi kīsa |
achuṃ caṇḍālī viṇṇavami taï viṇu huhaya na dīsa ||
indīālī uṭṭha tuhuṃ mi tuha vicitta ||
amhe ḍombiṇī ccheyamacṇu mā kara karuṇavicchitti ||
hastyasvakharagāvoṣṭramanujasarabhotukas tathā |
dakṣiṇāṣṭakapāleṣu kramair jñeyā dvipācdayaḥ ||
pṛthvi varuṇa vāyuś ca tejaś candro 'tha bhāskaraḥ |
antako dhanadaś caivāvasavyāṣṭakapālake |
sṛṅgāravīrabībhatsaraucdrahāsyabhayānakaiḥ |
karuṇādbhutasāntais tu nāvanāṭyarasair yutaḥ ||
aṁhūṁmūrttitaḥ |
caraṇān sphālayan bhūmau tarjjayantaḥ surāsurān |
tadyathā khaṁ vaṁ caṁ ghaṁ puṁ saṁ caṁ ḍaṁ bījais tu utsṛjed āsāṃ |
adhipatirabīja... chūṁaṁ jvālāmālābhyā
mātṛcakre pure ramye bhāvayed īdṛsaṃ prabhuṃ |
kṛṣṇavarṇṇaṃ mahāghoraṃ nairātmyāsukhadāyakam |
gauryā cdakṣiṇe karttṛ avasavye rohitas tathā |
kṛpīṭaṃ dakṣiṇe caurya vāme Lpāṇau varāhakaṃ |
vettālyāṃ dakṣiṇe kūrma vāme cpadmabhājanaṃ |
ghasmaryā dakṣiṇe sarppa vāmena yogapātrikā |
pukkasyā dakṣiṇe siṃha vāmena pārśus tathā |
savaryā dakṣicṇe bhikṣu vāme khikkhirikā tathā |
caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalas tathā ||
ḍombyā dakṣiṇe vajraṃ vāme tarjjanī ctathā |
arddhaparyaṅkanāṭyasthā gauryādyā dvibhujā matā |
trinetrā ūrdvakesāś ca paṃcamudrāvibhūṣitāḥ |
kṛṣṇavarṇā bhaved gaucrī caurī māṃjiṣṭhasannibhāḥ |
vettālī taptahemābhā ghasmarī maraktopamā |
pukkasī indranīlābhā sabarī candramaṇipracbhā |
caṇḍālī ca nabhaḥsyāmā ḍombinī karburā matā |
brahmendropendra............... vittanāyakaḥ |
nairatir vemacictrī ca gauryādīnān tu viṣṭaram |
bolakaṃ cūṣayitvā tu bhagavantaṃ pūjya bhaktitaḥ |
nairātmyā pṛcchate mantraṃ gāḍhāliṅganaccumbanaiḥ |
strīṇāṃ vasyakaraṃ mantraṃ duṣṭānāṃ trāsanan tathā |
nāgākṣepakaLraṃ caiva devāsuravimardanaṃ |
tad ahaṃ kathayāmy eṣa csṛṇu devi sukhaṃdade |
buddheṣu bodhisatveṣu mayā nānyatra desitam |
asya ... yat kṛtam |
bibhemi suctarāṃ devi uparodhā tvayi kathyate |
maṇḍalaṃ varttayitvā tu jvālāmālākarālinaṃ |
abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilottamā |
ayutajāpena spaṣṭena dīrghanādena cāruṇā |
hevajra𑑎yogayuktena kṛṣyante sarvayoṣitaḥ |
lakṣajācpe yogātmā sarvakarmma karoty asau |
hekāravajrayogena nirvikalpena cetasā |
vedānām ādinaṃ caiva arddhacandrendubhūcṣitam |
paścād aṣṭānanāyeti piṃgalordvakesavartmane |
catuviṅśatinetrāya tadanu ṣoḍasabhuja kṛṣṇajīmūtavapucṣe kapālamālānekadhāriṇe adhmātakrūracittāya ardhendudaṃṣṭriṇe
māraya 2 kāraya 2 tarjaya 2 soṣaya 2 sa𑑎cptasāgarān bandha 2 nāgāṣṭakān gṛhna 2 satrūn ha hā hi hī hu hū he Lhai hu hū he hai ho hau haṃ haḥ phaṭ svāhā ||
tatra tu𑑎cṣṭā tu sā devī manthamanthānayogataḥ |
pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ |
sāstā tatra mahājñānī maṇḍalaṃ lickhyate svayaṃ |
vajrapadmasamāyogātaḥ | hṛṣṭacittasamāhitaḥ |
puṭam ekaṃ caturdvāraṃ nānārasmisamākulam |
catucstoṇasamāyuktaṃ vajrasūtre vibhūṣitaṃ ||
paṃcarekhāsamāyuktam aṣṭau kalasān tato likhet |
pañcaratnamayai cūcrṇṇair athavā taṇḍulādibhiḥ |
smasāneṣṭakenāpi smasānāṃgārakais tathā |
ta... likhet padmam aṣṭaparnna sakesaraṃ c|
puṣkare ca likhen narakaṃ suklavarṇṇaṃ trikhaṇḍikam |
īsāne likhe sarabhaṃ ...koṇake |
cakraṃ likhen nairṛctyāṃ vāyavyāṃ kulisaṃ likhet |
pūrvadvāre tathā karttri kṛpīṭaṃ dakṣiṇe likhet |
paścime ...likhet kūrmam uragacttamuran tathā |
devīnāṃ varṇṇabhedena aṣṭacihnaṃ prakīrttitam |
madhye Lsuklakaroṭañ ca visvavajrāṃkitaṃ likhet |
vijacyakalasyat tato dadyāt pallavāgraṃ suvastriṇaḥ |
paṃcaratnodaraṃ divyaṃ sālijaiḥ paripūritaṃ |
kiṃ bahunā pralāpena yacthā tatvasaṃgrahe maṇḍalavidhis tathā kartavyaḥ |
maṇḍaleṣu praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ |
dvādasābdā dvir aṣṭā ca chāranūpurabhūṣitāḥ |
jananī bhaginī caiva duhitā bhāgneyikā |
makasya tathā bhāryā mātur bhaginī ca svasṛkā |
pictur bhagnī tathā caiva aṣṭau vidyāḥ prakīrttitāḥ |
āsāṃ pūjayed yogī 𑑎gāḍhāliṅganacumbanaiḥ |
karppūraṃ ca pibet tatra tena cmaṇḍalaprokṣaṇaṃ |
tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt |
madanañ ca tatra pāta.........yed balasālijaṃ |
tāṃ nagnakāṃ kṛtvā bhagaṃ cumbayen muhurmuhuḥ |
tābhi cūṣyate bolaṃ nṛtyate gīyate ca vā |
krīḍā ca kriyate tatra bolakakkolayogataḥ |
cpaścād dvitīye prahare siṣyan tatra pravesayet |
akṣi pracchādya vastreṇa Lpaścān maṇḍaladarśanaṃ |
abhiṣekaṃ dīyate tatra cniśīthe vijane gṛhe |
yathā kathitās tv abhiṣekāgra ācāryāprabhedataḥ
stutipūjā yathākhyātā prāg unneyaṃ susiṣyakaiḥ |
... darśayet tatra viramādiparamāntakaṃ ||
gopitaṃ sarvatantreṣu antam antaṃ prakīrttitam |
pṛcchate tatra sā devī vajrapūjācprayogataḥ |
tat kṣaṇaṃ kīdṛsaṃ deva kathayasva mahāprabhoḥ |
āi na anta ṇa majjha tahiṃ ṇaü bhava ṇaü nibbāṇa |
ehu so cparamamahāsuha ṇaü para ṇaü appāṇa |
svasavyetarapāṇis tu vṛddhānāmikā ca yā |
tābhyāṃ pīḍayed yogī sambhoge lahacrīdvayaṃ ||
paścād utpadyate jñānaṃ kumārīsurataṃ yathā |
kim apy utpadyate tatra mūkasya svapnaṃ yathā |
paramāntaṃ madhyavirama𑑎sya sūnyāc chūnyan tu herukam |
hevajrābhyudayaḥ paṭalaḥ pañcamaḥ || ||