User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
ṣoḍasabhujam aṣṭāsyaṃ catuścaraṇa bhayānakaṃ |
kapālamālamālinaṃ vīraṃ nairātmyā || slicṣṭakandharaṃ ||
pañcamudrādharaṃ deva nairātmyā pṛcchate svayaṃ | || ||
asmaccakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ ||
tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñā || || ctaṃ mayā prabhoḥ |
cumbayitvā tu nairātmyaṃ kṣiptvā vajraṃ kapāla || || ke |
marddayitvā stanau devau maṇḍalaṃ saṃprakāśate |
cakraṃ pūrvaṃ yathā kathitaṃ hārārddhahārasobhitaṃ ||
ccatuṣkoṇaṃ caturdvāraṃ vajrasūtrair alaṃkṛtaṃ ||
tatra madhye ahaṃ vidyāt tvayā sārddhaṃ varānane ||
mahārāgānurāgena sahajānandasvarūpataḥ |
aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍasacbhūṣitaṃ ||
caturmārasamākrāntaṃ bhayasyāpi bhayānakaṃ |
muṇḍamālākṛtaṃ hāraṃ sūryasthaṃ tāṇḍavānvitaṃ ||
viśvavajraLdharaṃ mūrdhni kṛṣṇavarṇṇabhayānakaṃ |
hūṁkāraṃ sphārayet svamukhācd bhasmoddhūlitavigrahaṃ |
ratidvandvasamāpannaṃ nairātmyayā saha saṃpuṭaṃ ||
nistaraṃgasukhāvāptaṃ nistaraṃgasvarūpiṇaṃ |
mūlamukham mahākṛṣṇaṃ dakṣiṇaṃ kucndasannibhaṃ ||
vāmaṃ raktaṃ mahābhīmaṃ ūrdvasya vikarālinaṃ |
caturviṃsatinetrāḍhyaṃ seṣāsyā bhṛṅgasaṃnibhaṃ ||
tvayā mayā pure ramye krīḍate ratiratinirbharaiḥ |
niḥcsṛtā indradig gaurī pūrvadvāreṣu saṃsthitāḥ |
manthyamanthyānayogena caurikā niḥsṛtā punaḥ |
niḥsṛtya dakṣiṇadvāre caurī dvārapālikāḥ |
bolakakkolayocgena vettālī niḥsṛtā punaḥ |
niḥsṛtya paścimadvāre niṣaṇṇāṃ mārabhañjanī |
mahādvandasamāpattau niḥsṛtā ghasmarī punaḥ ||
niḥsṛtā uttare dvāre niṣaṇṇā cghorarūpiṇī ||
dvayo gharṣaṇasaṃyogān niḥsṛtā pukkasī punaḥ |
niḥsṛtya aiśānakoṇe ca niLṣaṇṇā raudrarūpiṇī |
punar mmanthānayogena śabarī cpāvakakoṇake |
caṇḍālī rākṣasāṃ diśānāṃ ḍombī mārutakoṇake ||
tato vajrī mahārāgād drutaṃ bhūtaṃ savidyayā |
codayanti tato devyaḥ nācnāgītopahārataḥ ||
uṭṭha bharāḍḍuu karuṇamaṇu pukkasi mahu paritāha |
mahasuhajoeṃ kāma mahuṃ cchaḍḍahi suṇṇasahāva ||
tojjha vihuṇṇe marami haüṃ ucṭṭahi tuhu hevajja |
cchaḍahi sunnasahāvaḍḍu savarīha sijjhaü kajja ||
loa nimattia suraapahu suṇṇe acchasi kīsu |
haü caṇḍālī viṇṇavami taï viṇu hacmi na dīsu ||
indīālī uṭṭha tuhuṃ haü jāṇami tuhu citta |
amhe ḍombini ccheamaṇu mā karu karuṇavicchitta ||
hastyasvakharagāvoṣṭramanujasarabhotukacs tathā |
dakṣiṇoṣṭakapāleṣu kramai jñeyā dvipādayaḥ ||
pṛthvī varuṇa vāyuś ca tejaś candrārkka eva ca |
Lantako dhanadaś caiva vāmāṣṭakapālake ||
sṛṃgāravīrabīcbhatsaraudrahāsyabhayānakaiḥ |
karuṇādbhutaśāntaiś ca navanāṭyarasai yuta ||
aṁhūṁbhyāṃ mahāvajrī utthito dravamūrtitaḥ |
caraṇān sphārayan bhūmau tarjjayantaṃ surācsurān ||
gaṃ caṃ vaṃ ghaṃ paṃ saṃ laṃ ḍaṃ bījais tu utsṛjed āsāṃ |
adhipatiratibījābhyāṃ hūṁaṁjvālākarālanībhyāṃ |
tṛcakre pure ramye bhāvayed īdṛsaṃ prabhuṃ |
kṛṣṇavarṇṇam mahāghocraṃ nairātmyāsukhadāyakaṃ |
gauryādyā dakṣiṇe kartti avasavye rohitakas tathā ||
kṛpīṭaṃ dakṣiṇe cauryā vāme pāṇau varāhakaṃ ||
vettālyā dakṣiṇe kūrmma vāme cpadmabhājanaṃ |
ghasmaryā dakṣiṇe sarppa vāmena yogapātrikā ||
pukkasyā dakṣiṇe siṃha vāmena parsukas tathā |
sabaryā dakṣiṇe bhikṣuḥ vāme khikkhirikās tathā
ccaṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalas tathā |
ḍombyā dakṣiṇe vajraṃ avasavye tarjanī tathā ||
arddhaparyaṅkaLnāṭyasthā gauryādyā dvibhujā matāḥ |
trinetrā ūrdvakesācś ca pañcamudrāvibhūṣitāḥ ||
kṛṣṇavarṇā bhaved gaurī caurī māṃjiṣṭasannibhā |
vettālī taptahemābhā ghasmarī marakatopamā ||
pukkasī indranīlābhā sabarī cacndramaṇiprabhā |
caṇḍālī ca nabhasyāmā ḍombinī karbbūrā matā ||
brahmendropendrarudrāś ca vaivasvato vittanāyakaḥ |
naiṛti vemacitrī ca gauryādīnāṃ tu viṣṭaraṃ ||
bolakaṃ cūṣayitvā tu bhagavantaṃ pūjya bhaktitaḥ |
nairātmyā pṛcchate mantraṃ gāḍhāliṅganacumbaṇaiḥ ||
strīṇāṃ vasyakaram mantran duṣṭānān tarjanan tathā |
nāgākṣepakaraṃ caiva cdevāsuravimarddanaṃ ||
tad ahaṃ kathayāmy eṣa śṛṇu devi sukhandade ||
buddheṣu bodhisatveṣu mayā nānyatra desitaṃ ||
asya mantrasya yad udbhūtaṃ vajrasatvena yat kṛtaṃ |
bibhecmi sutarā devi uparodhāt tvayi kathyate |
maṇḍalaṃ varttayitvā tu jvālāmālākarālinaṃ |
abhiṣekaṃ vajragarbhaLsya dātuṃ kṛṣṇāṃ tilottamāṃ |
ayutajāpena spaṣṭena dīrghanādecna cāruṇā |
hevajrayogayuktena kṛṣyante sarvayoṣitaḥ |
lakṣajāpena yogātmā sarvakarma karoty asau |
hekāravajrayogena nirvisaṃkena cetasā |
vedānām ādimaṃ vaṃ c caiva arddhacandrendubhūṣitaṃ |
paścād aṣṭānanāye tu piṅgordvakeśavartmani |
oṁ caturviṃsatinetrāya tadanu ṣoḍasabhujāya | kṛṣṇajīmūrttavapuṣāya kapālaāmālānaikadhāricṇe | adhmātakrūracittāya arddhendudraṃṣṭriṇe |
oṁ māraya 2 kāraya 2 garjaya 2 tarjjaya 2 soṣaya 2 saptasāgarān bandha 2 nāgāṣṭakān gṛhna 2 satrūn ha hā hi hī c hu hū he hai ho hau haṃ haḥ phaṭ svāhā ||
tatas tuṣṭā tu sā devī manthamanthānayogataḥ ||
pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ |
sāstrā tatra mahājñānī maṇḍaclaṃ likhyate svayaṃ |
vajrapadmasamāyogāt hṛṣṭacittaḥ samāhitaḥ ||
puṭam ekaṃ caturdvāran nānārasmiLsamākulaṃ |
catustoraṇasamāyuktaṃ vajrasūtrair vibhūṣitaṃ |
pacñcarekhāsamāyuktaṃ aṣṭau kapālaṃ tato likhet |
pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ |
smaśāneṣṭakenāpi śmaśānāṃgārakais tathā |
tanmadhye tu likhet pacdmaṃ aṣṭapatraṃ sakeśaraṃ |
puṣkare ca likhen narakaṃ śuklavarṇṇaṃ trikhaṇḍinaṃ |
īśāne likhet sarabhaṃ bhikṣur agneya...ṇake ||
cakraṃ likhen naiṛtyāṃ vāyavyaṃ kulisaṃ likhet |
crvadvāre tathā kartti kṛpīṭaṃ dakṣiṇe likhet ||
paścimeṣu likhet kūrṃmam uttaram uragan tathā ||
devīnām varṇṇabhedena aṣṭacihnaṃ prakīrttitaṃ |
madhye śuklakaroṭañ ca vicsvavajrāṃkitaṃ likhet ||
vijayakalasaṃ tato dadyāt pallavāgraṃ suvastriṇaṃ |
pañcaratnodara divyaṃ sālijaiḥ paripūritaṃ ||
kim bahunā pralāpena yathā tatvacsaṃgrahe maṇḍalavidhis tathā kartavyaṃ ||
maṇḍaleṣu praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ |
Ldvādaśā dviraṣṭābdā hāranūpurabhūṣitāḥ |
jananī bhagi caicva duhitā bhāgineyikāḥ |
māmakasya tathā bhāryā mātu bhaginī ca svasṛkā |
pitur bhaginī tathā caiva aṣṭau vidyā prakīrttitāḥ ||
āsāṃ pūjayed yogī gāḍhāliṃcganacumbanaiḥ |
karppūraṃ ca pibet tatra tena maṇḍalaprokṣaṇaṃ |
tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt |
madanañ ca tatra pātavyaṃ bhakṣayed balasālijaṃ |
tām avivacttikāṃ kṛtvā bhaga cumbet muhurmuhuḥ |
tābhiś ca cūṣate bolaṃ nṛtyate gīyate ca vā |
krīḍā ca kriyate tatra bolakakkolayogataḥ |
paścād dvitīye prahare siṣyaṃ tatra pravesayet |
akṣiṃ praccchādya vastreṇa paścān maṇḍaladarśanaṃ |
abhiṣekaṃ dīyate tatra niśīthe vijane gṛhe |
yathā kathitās tv abhiṣekā Lācāryādiprabhedataḥ |
stutipūjā yathākhyātaṃ prāg unneyaṃ csusiṣyakaiḥ |
tatvañ ca darśayet tatra viramādiṃ paramāntakaṃ |
gopitaṃ sarvatantreṣu antam antaṃ prakāsitaṃ ||
pṛcchate ca sā devī vajrapūjāprayogataḥ |
tat kṣaṇaṃ kīdṛsaṃ deva ckathayasva mayā prabhoḥ ||
bhagavān āha ||
āi na antra na majjha tahi nau bhava nau nibbāṇa |
ehu so paramamahāsuhaü nau para nau appāṇa ||
svasavyetarapāṇaics tu vṛddhā cānāmikā ca yā |
tābhyāṃ pīḍayed yogī sambhoge laharīdvayaṃ |
paścād utpadyate jñānaṃ ku.......surataṃ yathā |
paramāntam madhyaviramasya sūnyāsūnyan tu cherukaṃ || ||
hevajre hevajrābhyudayapaṭalaḥ pañcamaḥ || ||