<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
ṣoḍaśabhujam aṣṭāsyaṃ catuścacraṇam bhayānakaṃ |
kapālamālinaṃ vīraṃ nairātmāśliṣṭakandharaṃ |
pañcamudrādharaṃ devaṃ nairātmā pṛcchate svayaṃ |
asmin cakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ |
tvadīya maṇḍalaṃ kīdṛk prāg na jñātaṃ mayā prabho |
cumbayitvā tu nairātmāṃ kṣiptvā vajraṃ kakkolake |
marddayitvā stanau devo maṇḍalaṃ samprakāsa..ye..te |
cakraṃ pūrvvaṃ yathā kathitaṃ hārārddhahāraśobhitaṃ |
catuṣkoṇaṃ caturdvāraṃ | vajrasūtrair alaṃkṛtaṃ |
tatra madhye haṃ vidyāṃ tvayā sārddhaṃ varānane
Lmahārāgānurāgeṇa sahajānandasvarūpataḥ |
aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍaśabhūṣitaṃ |
caturmmārasamākrāntaṃ | bhayasyāpi bhayānakaṃ |
muṇḍamālāṃkṛtaṃ hāraṃ sūryasthaṃ tāṇḍavānvitaṃ |
viśvavajradharaṃ mūrdhni kṛṣṇavarṇṇaṃ bhayānakaṃ |
hūṁkāraṃ sphārayet svamukhād bhasmoddhūlitavigrahaṃ |
ratidvandvasamāpannaṃ nairātmāayā saha sampuṭaṃ
nistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇaṃ |
mūlamukhaṃ mahākṛṣṇaṃ cdakṣiṇaṃ kundasannibhaṃ |
vāmaṃ bhīmaṃ mahāraktaṃ | ūrdvāsyaṃ vikarālinaṃ |
caturvviṅśatinetrāḍhyaṃ śeṣāsyāḥ bhṛṅgasannibhāḥ |
tvayā mayā pure ramye krīḍatāṃ cratinirbharaiḥ |
niḥsṛtā indradig gaurī | pūrvvadvāre ṣu saṃsthitā |
manthamanthānayogena caurikā niḥsṛtā punaḥ |
niḥsṛtya dakṣiṇe dvāre caurikā dvārapāclikā |
bolakakkolayogena vettālī niḥsṛtā punaḥ |
niḥsṛtya paścime dvāre niṣyaṇṇā mārabhañjinī |
mahādvandvasamāpattau niḥsṛtā ghasmarī punaḥ |
niḥsṛtya uttare dvāre niṣannā ghorarūpiṇī
dvayor gharṣaṇasaṃyogān niḥsṛtā pukkasī punaḥ
nisṛtya aiśāLnakoṇe ca niṣannā raudrarūpiṇī |
punar mmanthānayogena sabarī pāvakakoṇake |
caṇḍālī rākṣasāyāṃ | ḍombī mārutakoṇake |
tato vajrī mahārāgād drutaṃ bhūtaṃ | svavidyayā |
codayanti ca | tato devyaḥ nānāgītopahārataḥ |
uṭṭha bharāḍo karuṇamaṇu pukkasi mahu paritāhi |
mahāsuhajoeṃ kāma mahuṃ cchāḍḍahi suṇṇasahāva |
tojjha vihuṇṇeṃ mamarami haüṃ uṭṭhahi tuhuṃ hevajja
cchaḍḍahi suṇṇasahāvacḍā | savariha sijjhaü kajja |
loya ṇiīmattī suraapahu suṇṇe acchasi kīsu |
haüṃ caṇḍālī vinnavami taï viṇu uhami na dīsu |
indrīālī cuṭṭha tuhuṃ haüṃ jāṇami tua cintu |
amheṃ ḍombiṇi ccheamaṇu mā karu karuṇavicchitti |
hastyaśvakharagāvoṣṭramanujasarabhotukas tathā |
dakṣiṇāṣṭakapāleṣu kramair jñeyāḥ dvipādayaḥ |
pṛthavī varuṇa vāyuś ca tejaś candrārkka eva ca |
antako dhanadaś caiva vāmāṣṭakapālake |
śṛṅgāravīrabībhatsaraudrahāsyamahābhayānakaiḥ
karuṇādbhutaśāntaiś ca navanāṭyarasair yutaḥ
aṁhūṁbhyāṃ mahāvajrī utthito dravamūrttitaḥ |
caraṇān sphālayan bhūmau tarjjayantaṃ surāsurān |
Lgaṁ caṁ vaṁ ghaṁ puṁ saṁ caṁ ḍaṁ bījais tu utsṛjed āsāṃ |
adhipatiratibījābhyāṃ hūṁaṁbhyāṃ jvālāmālākarālanīlābhyāṃ | aṁhaṁbhyāṃ mahāvajrī utthito dravamūrttitaḥ |
mātṛcakre pure ramye bhāvayed īdṛśaṃ prabhuṃ |
kṛṣṇavarṇaṃ mahāghoraṃ nairātmāsukhadāyakaṃ |
gauryā dakṣiṇe karttiḥ | avasavye rohitakas tathā |
kṛpīṭaṃ dakṣiṇe cauryāḥ vāme pāṇau varāhakaṃ |
vettālyā dakṣiṇe kūrmmaṃ vāme padmabhājanaṃ |
ghasmaryā dakṣiṇe csarppaṃ vāmena yogapātrikā |
pukkasyā dakṣiṇe siṃhaṃ vāme parśus tathā |
sabaryā dakṣiṇe bhikṣuḥ vāme khikkhirikā tathā |
caṇḍālyā dakṣiṇe cakraṃ vāme lāṅgaclas tathā |
ḍombyā dakṣiṇe vajraṃ avasavye tarjjanī tathā |
arddhapaṅkajanāṭyasthāḥ gauryādyā dvibhujā matāḥ |
trinetrā ūrdvakeśāś ca pañcamudrāvibhūṣictāḥ |
kṛṣṇavarṇṇā bhaved gaurī | caurī māñjiṣṭhasannibhāḥ |
vettālī taptahemābhā | ghasmarī maraktopamā |
pukkasī indranīlābhā | sabarī candramaṇiprabhā |
caṇḍālī ca nabhasaḥ śyāmā | ḍombinī karbburā matā |
brahmendropendrarudraś ca vaivasvataḥ vittanāyakaḥ |
nairitir vemacitrī ca | gauryādīnān tu viṣṭaraṃ |
bolakaṃ pūjayitvā tu bhagavantaṃ pūjya bhaktitaḥ |
nairātmā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ |
strīṇāṃ vaśyakaraṃ mantraṃ duṣṭānāṃ tarjjanaṃ Ltathā |
nāgānāṃ kṣepakarañ caiva devāsuravimarddanaṃ |
tad ahaṃ kathayāmy eṣa śṛṇu devi sukhaṃdade |
buddhe bodhisattveṣu mayā nānyatra deśitaṃ |
asya mantrasya yad bhūtaṃ vajrasatvena yat kṛtaṃ |
bibhemi sutarām devi | uparodhāt tvayi kathyate |
maṇḍalaṃ varttayitvā tu jvālāmālākarālinaṃ |
abhiṣekaṃ vajragarbhasya dātuṃ kṛṣṇā tilottamā |
ayutajāpena japtena dīrghanādena cāruṇā |
hevajrayocgayuktenākṛṣyante sarvvayoṣitaḥ |
lakṣajāpayogātmā sarvvakarmma karoty asau |
hekāravajrayogena nirvviśaṅkena cetasā |
vedānām ādimañ caivārddhacandrendubhūṣictaṃ |
paścād aṣṭānanāyeti piṅgordvakeśavartmune |
caturvviṅśatinetrāya tadanu ṣoḍaśabhujāya ca kṛṣṇajīmūtavapuṣe | kapālamālānaikadhāriṇe | adhyātmakrūracittāya arddhendudaṃṣṭriṇe |
māraya 2 kāraya 2 tarjaya 2 garjaya 2 śoṣaya 2 saptasāgarān bandha 2 nāgāṣṭakān gṛhna 2 satrūn ha hā hi hī hu hū he hai ho hau haṃ haḥ phaṭ 2 svāhā ||
tatra tuṣṭā tu sā devī manthamanthānayogataḥ |
pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ |
Lśāstā tatra mahājñānī maṇḍalam likhyate svayaṃ |
vajrapadmasamāyogāt hṛṣṭacittasamāhitaḥ |
puṭam ekaṃ caturdvāraṃ nānāraśmisamākulaṃ |
catustoraṇasamāyuktaṃ vajrasūtrair vvibhūṣitaṃ |
pañcarekhāsamāyuktaṃ | aṣṭau kalasān tato likhet |
pañcaratnamayaiś cūrṇṇair athavā taṇḍulādibhiḥ |
smaśāneṣṭakenāpi smaśānāṅgārakais tathā |
tanmadhye tu likhet padmam aṣṭapatraṃ sakeśaraṃ
puṣkare ca likhen narakaṃ śuklavarṇṇaṃ trikhaṇḍinaṃ |
aiśānyāṃ clikhet sarabhaṃ | bhikṣur agnikoṇake |
cakraṃ likhen nairitye | vāyavye kuliśaṃ likhet |
pūrvvadvāre tathā karttiḥ kṛpīṭaṃ dakṣiṇe likhet |
paścime tu likhet kūrmmaṃ | uragañ cottare tathā |
devīnāṃ varṇṇabhedenāṣṭacihnaṃ prakīrttitaṃ |
madhye śuklakaroṭañ ca viśvavajrāṅkitaṃ likhet |
vijayakalasaṃ tato dadyāct pallavāgraṃ suvastriṇaṃ |
pañcaratnodaraṃ divyaṃ śālijaiḥ paripūritaṃ |
kim bahunā pralāpena yathā tatvasaṅgrahe maṇḍalavidhiḥ tathā karttavyaḥ |
maṇḍale ca praveṣṭavyā divyā ccāṣṭau mahāsukhā
dvādaśābdā dviraṣṭābdā hāranūpurabhūṣitā |
jananī bhaginī caiva duhitā ca bhāgneyikā |
māmakasya tathā bhāryā mātur bhaginī ca svasrikā
pitur bhaginī tathaiva ca | aṣṭau vidyāḥ prakīrttitāḥ |
āṣāṃ pūyaujayed yogī gāḍhāliṅganacumbanaiḥ
karppūrañ ca pibet tatra tena maṇḍalaprokṣaṇaṃ |
tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt ||
madanaṃā ñca pātavyaṃ bhakṣayed balaśālijaṃ |
tāṃ vivastrikāṃ kṛtvā bhagaṃ cumbayen muhurmuhuḥ
tābhiś ca cūṣyate Lbolaṃ kaṃ nṛtyate gīyate ca vā |
krīḍā ca kriyate tatra bolakakkolayoga |
paścāt dvitīye prahare śiṣyaṃ praveśayet tatra |
akṣiṃ pracchādya vastreṇa paścān maṇḍalaṃ darśayet |
abhiṣekaṃ dīyate tatra niśīthe vijane gṛhe |
yathā kathitābhiṣekā ācāryādiprabhedataḥ |
stutipūjā yathākhyātā prāg unneyaṃ suśiṣyakaiḥ |
tatvaṃ darśayet tatra viramādiparamāntakaṃ |
gopitaṃ sarvvatantreṣu antam antraṃ prakācśitaṃ |
pṛcchate tatra sā devī vajrapūjāprayogataḥ |
tat kṣaṇaṃ kīdṛśaṃ deva kathayasva mahāprabho
āi na anta na majjha tahiṃ nau bhava nau nibbāṇa |
ehu cso paramamahāsuhaho nau para nau āppāṇa |
savyetarapāṇis tu vṛddhā cānāmikā ca yā |
tābhyāṃ pīḍayed yogī sambhoge laharīdvayaṃ |
paścācd utpadyate jñānaṃ kumārīsurataṃ yathā |
paramāntaṃ viramādau śūnyāśūnyan tu herukaṃ || ||
hevajrābhyudayo nāma pañcamaḥ paṭalaḥ || ||