<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
athāha vajrasatvākhyaḥ sarvadharmmaikasamvaraḥ |
cnairātmā cumbayitvā tu jāpaviṣayaṃ prakāśate ||
sphaṭikena stambhanañ jāpaṃ vaśye raktacandanaṃ |
ri__​_​yā abhicārukaṃ cvidveṣaṃ niraṃśukes tathā ||
urccāṭanas asvahantena ākarṣaṇa brahmāsthitā |
varṣāpanaṃ hastiniraṃśukais tathā | māracṇa mahiṣasya ca |
stambhane kṣīrapānan tu | vaśya svacchandam ācaret |
raṇe śihlaṃka caiva ākṛṣṭau ca catuḥsamaṃ |
vidveṣe śālijaṃ proktam urccāṭane kastūrikā smṛtā |
athavā antasvam ādisvaṃ nādiṃ Lhādiṃ gādiṃ tathaiva ca || ||
iti jāpapaṭalo daśamaḥ || ||
gāḍhenāliṅgaṃ hevajraṃ saṃpīḍyādhara dantakaiḥ
nairātmyā pṛcchate tatra dehināṃ kularūpakaṃ ||
bhage licṅgaṃ pratiṣṭhāpya ity āha cakranāyakaḥ |
dehināṃ svakulaṃ vakṣye prajñāpāramite śṛṇu ||
anāmikāmūlake yasya cstriyo vā puruṣasya vā |
navasūka bhaved vajram akṣobhyakulam uttamaṃ ||
vairocanasya bhavec cakram amitābhasya paṃcṅkajaṃ |
ratnasambho mahāratnaṃ khaḍgaṃ karmmakulasya ca ||
yo hi yoigī bhavet kṛṣṇo akṣobhyas tasya devatā |
yo chi yogī mahāge __​_​_​_​_​_​
yo hi yogī mahāśyāmo amoghas tasya devatā |
yo hi yogī mahāpiṅgo ratneśas tasya kuladevatā ||
raktagauro hi yo yogī amitābhas tasya kuladeLvatā |
sva 2 gauro hi yo yogī tasya satvakulaṃ bhavet ||
jantavo nāvamantavyā na vihethā yogapārageḥ |
tathāgatānāṃ __​_​_​_​_​_​_​pam āsritya saṃvṛtaṃ ||
strīṇāṃ lakṣaṇaṃ caitad yathā punsi ctathaiva ca |
tāsām api kulās te syuḥ saṃvṛtyācārūrūpataḥ ||
tatra tuṣṭo mahāvajrī bhagaliṃgasya cumbanāt |
nairātmyāṃ cbodhayām āsa śṛṇu devi prapūjanaṃ ||
udyāne vijane deśe ātmāgārāntareṣu ca |
nagnīkṛtvā mahāmudrāṃ pūjayet cyoginīn sadā ||
cumbanāliṅganaṅ kṛtvā bhagasparśan tathaiva ca |
cūṣaṇan naranāsāyāḥ pānam adharamadhusya ca ||
madanāṃckāṃ viṅkalaiḥ karma bolavān kurute sadā |
dolayā kūrparenāpi suprasāritavais tathā ||
muhurmuhuḥ kāmayed vajrī addhordvan nirīkṣayec ca |
prāpnoti vipulāṃ siddhiṃ sarvabuddhasamo bhavet ||
karppūraṃ pīyate tatra Lmadanaṃ viśeṣataḥ |
balasya bhakṣaṇan kuryāt tatra karppūrahetunā ||
||
sahajārthapaṭalaikādaśamaḥ || ||
atha vajrī catasro abhiṣekagāthāḥ kathayām āsa |
mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ ||
vajrācāyyo si adyaiva kuru śiṣyasya saṃgrahaṃ |
yathā buddha rarāgata susidhyante bodhiputrāḥ ||
cmahāguhyābhiṣekeṇa śikṣo si cittadhārayā |
ratidāṃ siddhidāṃ devī visvarūpām manoramāṃ ||
gṛhṇa gṛhṇa mahācsatva gṛhītvā pūjanaṃ kuru |
idaṃ jñānam mahāsūkṣmaṃ vajramaṇḍa nabhopamaṃ ||
virajambhaṃ mokṣadaṃ śāntaṃ pitā te tvam acsi svayaṃ ||
vajrapadmādhiṣṭhānamantraḥ ||
oṁ padma sukhādhāra mahārāga sukhandada
caturānandasvabhāg visva hūṁ hūṁ hūṁ kāryyaṃ kuruṣva me ||
oṁ vajra mahādveṣa caturānandadāpayaḥ |
khagamukhaikaraso nātha | hūṁ hūṁ hūṁ kāLryyaṃ kuruṣva me ||
sirasi | oṁkāraṃ | hṛdaye hūṁkāraṃ | kiṃjalke āḥkāraṃ || ||
mahātantrarājamāyākalpadvātriṃśatkalpoddhṛtaṃ kalpadvayātmakatantrarājaḥ hevajraḥ samācptaḥ || || sambat 775 māghamāse śukla pakṣe, paṃcamyāyāṃ tithau, revati nakṣetre, mitrayoge, vṛhaspactivāre, etad dine, śrīyaśodharamahāvihāravāse, śrīvajrācāryyasirddher svārthaṃ, likhitaḥ saṃpūrṇṇar yataḥ || c śubhama astu sarvadā | deyadharmo yaṃ praveramahāyānānuyāyināṃ || ||