<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
atha tatvapaṭalam vyā...syāmaḥ |
svarūpeṇa nāsti rūpaṃ na dracṣṭā ca na sabdo na srotā ca |
na gandho nāpi ghrātā ca na ra|| __​_​_​ ||so nāpi rāsaka...
...sparśo nāpi spraṣṭā ca na cittaṃ nāpi caictikam ||
jananīṃ bhaginīṃ caiva pūjayed yogavit sadā |
naṭī rajakī tathā vajrī caṇḍālī brāhmaṇī tathā |
prajñopāyavidhānecna pūjaye tatvavatsalaḥ ||
sevitavyā prayatnena yathā bhedo na jāyate |
aL
Lbrahmā viṣṇu śivaḥ sarvo vibuddhas tatvam ucyate |
brachmā nirvṛtito buddhaḥ visnād viṣṇur ucyate |
śivaḥ sadā svakalyāt sarva sarvā....... sthitaḥ |
tatsukhatvena tatvañ ca vibucddho bodhanād rate |
dehe sambhavatīti asmād devateti nigadyate |
bhago 'syā...............vān iti kathyate |
bhagāni cṣaḍvidhāny āhur aisvaryādiguṇākhilāḥ |
athavā kleśādimārāṇāṃ bhañjanād bhagavān iti |
jananī bhaṇyate prajñā janayacti yasmāj jagajjanam |
bhaginīti tathā prajñā vibhāgaṃ darśayed yataḥ |
rajakī... prakathyate |
rañjanāct sarvasattvānāṃ rajakīti tathā smṛtāḥ |
guṇasya dūhanāt prajñā duhitā ca ... |
... cañcalatvān machākṛpa |
asparśā bhagavatī yasmād ḍombī tasmāt prakalpyate |
jalpanaṃ ja... ālikālyo prajalpanāt |
cmaṇḍala pādalekha syān maṇḍalanān maṇḍalam ucyate |
karasphoṭo bhaveL