<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
deśayatu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubhaṃ |
bhagavān vajrasārātmā sarvvabuddhaikasaṃgrahaḥ ||
homaṃ kṛtvā ya...ṇḍalaṃ |
pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |
gaganasthān sarvvabuddhān vai pratimāhṛdaye praveśayet ||
sveṣṭadevatasamāyogī prekṣo mantrapāragaḥ |
oṁ vajrapuṣpe āḥ ...
...dhūpe āḥ hūṁ svāhā |
oṁ vajradīpe āḥ hūṁ svāhā |
oṁ cvajragandhe āḥ hūṁ svāhā |
oṁ vajranaivedye āḥ hūṁ svāhā |
nānāhūṁkāraniṣpannān puṣpādyāṃs tu ḍhaukayet |
arghapādyādikaṃ prāgvat pūrvvatantravidhikramaiḥ ||
śāntike varttulaṃ kuṇḍaṃ caturasran tu pauṣṭicke |
trikoṇaeṃ māraṇe proktaṃ śeṣāny atraiva tu sādhayet
ekahasta dvihastam vā arddhahastam vā adhordva śāntikam bhavet |
dvihastam ekahastañ ca adhordve pauṣṭikaṃm mataṃ |
viṃśatyaṅgulam arddham vā arddha syur dve ca cmāraṇaṃ |
śuklavarṇṇam bhavec chāntau pītaṃ pauṣṭike tathā |
māraṇaṃ kṛṣṇavarṇañ ca vaśye raktaṃ prakīrttitaṃ |
yathā vaśye tathākṛṣṭir dveṣādyā yathā māraṇe ||
tilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakan tathā |
dveṣādau kaṇṭakaṃ proktaṃ vaśyākṛṣṭau ca utpalaṃ ||
oṁ agnaye mahātejā sarvvakāmārthaprasādhakaḥ
kāruṇyakṛtasatvārthaḥ asmin sannihito bhava ||
agnyāvāhanamantraḥ |
tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite
nānāratnadhari dhātrī amuko ham maṇḍalaṃ likhe |
svārthañ caiva parārthañ ca sādhitaṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvvasiddhiṃ kurusva me L|
agnisantoṣaṇamantraḥ ||
oṁ jaḥ hūṁ vaṁ hoḥ khaṃ raṁ arghamantraḥ |
oṁ khaṃ ri rī rī hūṁ khaḥ | pādyamantraḥ |
oṁ dhvaṁ dhvaṁ naivedyamantraḥ ||
homavidhipaṭalaḥ prathamaḥ || ||