<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
deśayatu yathānyāyaṃ pratisthālakṣaṇaṃ śubhaṃ |
bhagavān vajrasārātmā sarvvabuddhaikavigrahaḥ ||
bhagavān āha ||c
homaṃ kṛtvā yathāproktaṃ varttayitvā tu maṇḍalaṃ ||
pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |
gaganasthān sarvvabuddhān vai cpratimāhṛdaye praveśayet |
sveṣṭadevatayogātmā prokṣayen mantrapāragaḥ |
oṁ vajrapuṣpe āḥ hūṃ svāhā ||
oṁ vajradhūpe āḥ chūṁ svāhā ||
oṁ vajradīpe āḥ hūṁ svāhā |
oṁ vajragandhe āḥ hūṁ svāhā |
oṁ vajranaivedye āḥ hūṁ svāhā ||
nānāhūṁkāranicṣpannāḥ puṣpādyās tu ḍhaukayet |
arghapādyādikaṃ prāgvat | pūrvatantravidhikramaiḥ ||
śāntike varttulaṃ kuṇḍaṃ caturasraṃ pauṣṭike |
trikoṇe māraṇe proktaṃ śeṣān tatraiva sādhayet ||
ekahastārddhahaLstam vā adhordve śāntikam bhavet |
dvihastam ekahastañ ca adhordve pauṣṭikam mataṃ ||
viṃśatyaṅgulam arddham vā adhordve ca māraṇaṃ ||
śuklavarṇṇa bhavec chāntau pītaṃ pauṣṭike tathā |
māraṇe kṛcṣṇavarṇṇaṃ ca vaśya raktan tathaiva ca ||
yathā vaśyeā tathākṛṣṭau dveṣādyā yathā māraṇe ||
tilaṃ śāntau dadhi puṣṭau māraṇe kaṭackan tathā ||
dveṣādau karṇṇakaṃ proktaṃ vaśyākṛṣṭau ca utpalaṃ ||
oṁ agneya mahātetāḥ sarvakāmārthasādhakaḥ
kāruṇyakṛtasatvācrtham asmin sannihito bhava |
agnyāvāhanaṃ ||
tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite |
nānāratnavari dhātrī amucko haṃ maṇḍalaṃ likhe |
svārthaṃ caiva parārthañ ca sādhituṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me ||
agnisantoṣaṇamantraḥ ||
oṁ jaḥ hūṁ vaṁ hoḥ khaṁ raṁ || arghamantraḥ |
oṁ ni rī hūṁ khaḥ | pādyamantraḥ |
Loṁ dhvaṁ dhvaṁ naivedyamantraḥ ||
|| prathamapaṭala || ||